________________
४८
प्रमेयकमलमार्तण्डे [प्रथमपरि० वा तात्त्विकातात्त्विकार्थविषयो वा किमेभिर्विकल्पैरैस्य वालाग्रमपि खण्डयितुं शक्यते ? प्रत्यक्षसिद्धस्याप्यर्थवरूपस्यापह्नवे सुखदुःखादेरप्यपह्नवः स्यात् । कथं च 'धर्मिविषयो धर्मविषयो की इत्यादि प्रश्नहेतुकसंशयादि(धि)रूढेएवायं संशयं निराकुर्यात् ५न चेदस्वस्थः? किंच, उत्पादककारणाभावात्संशयस्य निरासः, असाधारणस्वरूपाभावात्, विषयाभावाद्वा ? तत्रायः पक्षोडयुक्त तदुत्पादककारणस्य सद्भावात् , स ह्याहितसंस्कारस्य प्रतिपत्तुः सैंमानाऽसमानधर्मोपलम्भानुपलम्भतो मिथ्यात्वको
दये सत्युत्पद्यते । असाधारणखरूपाभावोप्यसिद्धः; चलितप्रति१० पत्तिलक्षणस्यासाधारणस्वरूपस्य तत्र सत्वात् । विषयाभावस्तु
दूरोत्सारित एव; स्थाणुत्वविशिष्टतया पुरुषत्वविशिष्टतया वाऽनवधारितस्य ऊर्खतासामान्यस्य तद्विषयस्य सद्भावात् ।
एतेन विपर्यय निरासोपि निराकृतः । तत्राप्युत्पादककारणादेः सद्भावाविशेषात् । किंच, अयं विपर्ययोऽख्यातिम्, असत्स्या१५ तिम्, प्रसिद्धार्थख्यातिम् , आत्मख्यातिम्, सदसवाद्यनिर्व
नीयार्थख्यातिम्, विपरीतार्थख्यातिम्, स्मृतिप्रेमोषं वाभिप्रेत्य निराक्रियेत प्रकारान्तराऽसम्भवात् ?
अख्याति चेत्, तथा हि-जैलावभौसिनि ज्ञाने तावन्न जलसतालम्बनीभूतास्ति अभ्रौंन्तत्वप्रसङ्गात् । जलाभावस्त्वत्र न २० प्रतिभात्येव तद्विधिपरत्वेनास्य प्रवृत्तेः । अत एव मरीचयोऽपि
१ संशयज्ञानस्य । २ त्वया परेण (अपि तु न)। ३ सुखमवयविरूपं परमाणुरूपं वा । न तावदायः पक्षोऽनभ्युपगमात् । द्वितीयपक्षे तु प्रतिभासाभावः स्यादिति । ४ संशयः। ५ प्राभाकरः [तत्त्वोपप्लववादी] । ६ संशय। ७ ऊता। ८ शिर:पाण्यादिमत्त्ववक्रकोटरादिमत्त्व । ९ अनिश्चितस्य । १० संशयनिरासनिराकरणपरेण ग्रन्थेन । ११ तत्तद्वादिनः प्रत्युच्यते। १२ चार्वाकः । १३ सौत्रान्तिकमाध्यमिको । १४ साङ्खयः। वैदान्तिको भास्करीयः। १५ विशानाद्वैतवादी योगाचारः । १६ शाङ्क. रीयः ब्रह्माद्वैतमायावादी च । १७ उभय । १८ नैयायिकवैशेषिकभाट्टवैभाषिकजैनाः। १९ ईम् । (सप्तमी)। २० प्राभाकरः। २१ अप्रवेदनं । २२ अर्थस्य । २३ परः । २४ अस्य शानस्य विषयः कः जलं वा तदभावो वा मरीचयो वा अन्यद्वा । २५ मरीचिकाजलशामे । २६ अन्यथा। २७ मरीचिकायां । २८ जलास्तित्वप्रधानत्वेन ।
1-अनयैव भङ्गया संशयस्वरूपविचारः (पूर्वपक्षः) तत्त्वोप० लि. पृ. २६ । (समग्रः) स्या० रत्ना० पृ० १४३ । इत्यादिषु द्रष्टव्यः ।
2 "इदं रजतमिति प्रस्तुतशाने रजतसत्ता विषयभूता तावन्नास्ति अभ्रान्तत्वानुबङ्गात्" न्यायकु. चं० प्र० परि० । स्था० रलाकर पृ० १२४ ।
Jain Educationa International
For Personal and Private Use Only
www.jainelibrary.org