________________
प्रमेयकमलमार्त्तण्डे
१२२
[ प्रथमपरि०
ज्ञानकल्पना नानर्थिकेत्यप्यसाधीयःः मेनसश्चक्षुरादेश्वान्तर्बहिःकरणस्य सद्भावात् ततोऽस्य विशेषाभावाचं । अनयोरचेतनत्वात्प्रर्धीनं चेतनं करणमित्यप्यसमीचीनम् ; भावेन्द्रियमनसोश्चेतनत्वात् । तत्परोक्षत्वसाधने च सिद्धसाधनम्: स्वार्थग्रहण५ शक्तिलक्षणार्या लब्धेर्मनसश्च भावकरणस्य छद्मस्थाप्रत्यक्षत्वात् । उपयोगलक्षणं तु भावकरणं नाप्रत्यक्षम् ; स्वार्थग्रहणव्यापारलक्षणस्यास्य स्वसंवेदन प्रत्यक्षप्रसिद्धत्वात् 'घटादिद्वारेण घटादिग्रहणे उपयुक्तोऽप्यहं घटं न पश्यामि पदार्थान्तरं तु पश्यामि' इत्युपयोगस्वरूप संवेदनस्याखिलजनानां सुप्रसिद्धत्वात् । क्रियायाः १० करणाविनाभावित्वे चात्मनः स्वसंवित्तौ किङ्करणं स्यात् ? स्वात्मैवेति चेत्, अर्थपि स एवास्तु किमद्दष्टान्यकल्पनया ? ततश्चक्षुरादिभ्यो विशेषमिच्छत ज्ञानस्य कर्मत्वेनाप्रतीतावप्यध्यक्षत्वमभ्युपगन्तव्यम् | फैलज्ञानात्मनोः फलत्वेन कर्तृत्वेन चानुभूयमानयोः प्रत्यक्षत्वाभ्युपगमे करणज्ञाने करणत्वेनानुभूयमानेपि १५ सोस्त विशेषभावात् । न चाभ्यां सर्वथा करणज्ञानस्य भेदो
१५
२५
१ परोक्षज्ञानस्य । २ परोक्षत्वेन । ३ उभयत्र । ४ मुख्यम् । ५ कर्मत्वेनाप्रतीयमानत्वाद्धेतोः । ६ बाह्येन्द्रियाश्रितायाः । ७ अर्थग्रहणशक्तेः । ८ अस्मदादि । ९ अर्धग्रहणव्यापारः । १० तदेव दर्शयति । ११ व्याप्रियमाणः । १२ किञ्च । १३ स्वस्वरूपम्। १४ करण । १५ भेदम् । १६ परेण । १७ करणरूपस्य । १८ अर्धपरिच्छित्ति । १९ ताद्विः (तासंज्ञा षष्ठयाः । द्विः पदेन द्विवचनं ग्राह्यम्) । २० परेण । २१ करणज्ञानं प्रत्यक्षमेव स्वस्वरूपेण प्रतिभासमानत्वात्फलज्ञानात्मवत् । २२ स्वरूपेण प्रतिभासाविशेषात् । २३ किञ्च । २४ का ( पञ्चमी विभक्ति: ) । २५ अन्यथा |
1 " इन्द्रियमनसोरेव करणत्वात् तयोरचेतनत्वादुपकरणमात्रत्वात् प्रधानं चेतनं करणमिति चेन्न; भावेन्द्रियमनसोः परेषां चेतनतयाऽवस्थितत्वात् । " तत्वार्थलो० पृ० ४६ । “मनसश्चक्षुरादेश्चान्तर्बहिः करणस्य सद्भावात्, ताभ्यां ज्ञानस्य परोक्षत्वेन विशेषाभावाच्च । अथ मनश्चक्षुरादिकायादेर चेतनत्वात् ज्ञानाख्यं करणं चेतनत्वेन ताभ्यां विशिष्यत इत्युच्यते तदप्यनुपपन्नम् ; भावरूपयोरिन्द्रियमनसोरपि चेतनत्वात् |" स्या० रत्ना० पृ० २१४ । 2 " अर्धग्रहणशक्तिः लब्धिः, उपयोगः पुनरर्थग्रहणव्यापारः ।" लघी ० स्ववि०, न्यायकुमु० पृ० ११५ ।
3 "चक्षुरादिद्वारेणोपयुक्तोऽहं घटं पश्यामीत्युपयोगस्वरूप संवेदनस्य सर्वेषामपि प्रसिद्धत्वात् । " स्या० रत्ना० पृ० २१४ ।
4 " तदेव तस्य फलमिति चेत्; प्रमाणादभिन्नं चेन्न सर्वथा करणशानस्याप्रत्यक्षत्वं विरोधात् ।"
भिन्नं वा ? . . . कथञ्चिदभिन्नमिति तत्त्वार्थको ० पृ० ४६ ।
" किंच, आत्मप्रमाणफलाभ्यां सकाशात् करणज्ञानस्य सर्वथा मेदः, कथचिद्वा ?
स्या० रखा० पृ० २१४ ।
Jain Educationa International
?
For Personal and Private Use Only
www.jainelibrary.org