Book Title: Kavyanushasana Part 1
Author(s): Hemchandracharya, Rasiklal C Parikh
Publisher: Mahavir Jain Vidyalay
Catalog link: https://jainqq.org/explore/001066/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ KAVYANUSASANA ACHARYA HEMACHANDRA SRI MAHAVIRA JAINA VIDYALAYA BOMBAY Page #2 -------------------------------------------------------------------------- ________________ atha kAvyAnuzAsanam AcAryazrIhemacandraviracitaM tacca prathame pustake alakAracUDAmaNisaMzakasvopajJavRttiyutaM vivekasaMjJakasvopakSavivaraNopabRMhitaM tADapatrAntargatAnAtakartRkaTippaNasahitaM gujarAtavidyApIThe bhUtapUrveNa saMskRtasAhitya bhAratIyaprAjyetihAsAdhyApakena purAtattvamandirabhUtapUrvamantriNA ...phrIkSakopAbhidhena choTAlAlamanunA rasikalAlena vivivAlikhitagranthapAThAn saMzodhya saptabhiH pariziSTaizca viziSya saMpAdita zrIkAzIvizvavidyAlaya upakulapatipadAropitaAcAryapavara-AnandazaGkaradhruvamahodayaiH pUrvavacanikayA ca maNDitam mumbaIstha-zrI mahAvIrajainavidyAlayena prakAzitam Page #3 -------------------------------------------------------------------------- ________________ dvitIye pustake // prathame vibhAge // tenaiva saMpAdakena AGglabhASAyAM nibaddhaM gurjaratretihAsapUrvakaM zrIhemacandrAcAryacaritaM tadviracita granthasamAlocanasahitam // dvitIye vibhAge || nibaddhA ema. e. - ityupAdhidhAriNA prAptabhAudAjI - pAritoSikeNa vedAntaviSaye prAptabhaNDArakara - pAritoSikeNa gujarAta vidyApIThe bhUtapUrva - saMskRtAdhyApakena es. ela. DI. ArTaskoleja saMskRtAdhyApakena AThavale ityupAbhidhena balavantasUnunA rAmacandreNa AGglabhASAyAM kAvyAnuzAsanaTippaNI vikramAdvAH 1994 khristAdvAH 1938 prathamAvRttiH pu. 1 - 2 - mUlyaM rU. 6-0-0 Page #4 -------------------------------------------------------------------------- ________________ KAVYAN USASANA [With Alamkarachulamani and Viveka ] Bay ACHARYA HEMACHANDRA With An Anonymous Tippana Volume I Edited with various Readings and Indexes by. RASIKLAL C. PARIKH Late Professor of Samsksta & Ancient Indian History, Gujarat Vidyapitha, Late Secretary, Gujarat Puratattva Mandira, Ahmedabad. With a FOREWORD by Dr. ANANDSANKAR B. DHRUVA Pro-Vice-Chancellor & Principal Benares Hindu University. SRI MAHAVIRA JAINA VIDYALAYA BOMBAY Page #5 -------------------------------------------------------------------------- ________________ An Introduction in English Containing a critical acconnt of Mss. and A History of Gujarat as a Back-ground to the Life & Times of Acharya Hemachandra and A Review of His Works by RASIKLAL C. PARIKH Late Professor of Samskrta & Ancient Indian History, Gujarat Vidyapitha, Volume II [Part I ] Late Secretary, Gujarat Puratattva Mandira Ahmedabad. [Part II ] Notes in English by RAMCHANDRA B. ATHAVALE M. A. J Professor of Samskrta, S. L. D. Arts College, Late Professor of Samskrta, Gujarat Vidyapitha, Bhau-Daji Prize-man, Bhandarkar Prize-man. First Edition] Ahmedabad. [ 1938 VOLUMES I-II-PRICE RUPEES SIX Published by Messrs Motichand G. Kapadia & Chandulal S. Modi, Hon. Secretaries, Shri Mahavir Jaina Vidyalaya, Vidyalaya Buildings, Gowalia Tank Road, Bombay 7. Printed by Manilal Purushottam Mistry, B. A. Aditya Mudranalaya, Raikhad, Ahmedabad. Page #6 -------------------------------------------------------------------------- ________________ Publishers' Preface Foreword Acknowledgements The Text of the Kavyanusasana with the Viveka Contents Vol. I ... By Dr. Anandshankar B. Dhruva prathamo'dhyAyaH dvitIyo'dhyAyaH tRtIyo'dhyAyaH prAkRtapadyAnAM saMskRtacchAyA sUtrANAmanukamaNI caturtho'dhyAyaH paJcamo'dhyAyaH SaSTho'dhyAyaH saptamo'dhyAyaH aSTamo'dhyAyaH udAharaNAnukramaNI pramANatvenodAhRtAnAM saMdarbhANAmanukramaNI . ... ... pranthAnAM pranyakRtAM cAnukramaNI saMpAdakena nirdiSTazamAM pranthAnAmanukamaNI viziSTAnAM zabdAnAmanukramaNI tADapatrAntargataM TippaNam Corrections & Additions : :: *4. :: ... ... *** 0.6 1--87 88158 159-273 274-294 . 295-338 339-405 406-431 432-466 ... : 853 ... ... 64 ... 78 9-13 14-15 1-466 467495 496-504 504-511 512-520 521-523 524-52C/ 527-566 567-609 610611 Page #7 -------------------------------------------------------------------------- ________________ Vol. II [ Part 1 ] Introduction I Critical Account of the Mss. etc. 1-X * II Introduction to the History of Gujarat as a Background to the Life & Times of Hemachandra XI-CCLXII III The Life & the Works of Hemachandra CCLXIII-CCCXXX Corrections & Additions CCCXXXI [ Part II ] Notes * Preface ... ... Notes on Adhyayas I-VIII ... ... iii 1--276 Page #8 -------------------------------------------------------------------------- ________________ Publishers' Preface We have great pleasure in placing before the public this complete edition of Kavyanusasana, as a masterly work of Sri Hemachandracharya the Great Jain Scholar with Alamkarachunamani and Viveka commentaries by the same author. This scholarly work of Sahitya is almost the last word on the Science of Poetics dealing with all the branches of the interesting subject of Rasas, Alamkaras etc. The treatment of the subject is most scientific and elucidation of its various branches is clear and attractive and in fact leaves nothing to be desired. With a view to prepare important Jain Works in the interests of the general public keeping in view its admission for the University curriculum, a resolution was passed by the Managing Committee of Shri Mahavira Jaina Vidyalaya in the year 1928 to undertake publication of useful works for University purposes after getting prepared texts with notes thereon on modern lines; and in the first place they selected this great work of Hemachandracharya and entrusted the execution of the work to Mr. Rasiklal C. Parikh a scholar of great learning, It is true that a considerable period has elapsed in carrying out the job, but the delay has been sufficiently compensated by the great care taken in preparing the correct copy of the text and supplementing the same by various important indexes which have literally enhanced the usefulness of the book. The same is calculated to facilitate Sahitya Students and research scholars in the matter of references. Page #9 -------------------------------------------------------------------------- ________________ 8 . But the more important part of the work is the history of Gujarat culminating with Hemchandracharya at the hands of Mr. Parikh. He has spared no pains to make the history very useful and informative. The value of the treatment is enhanced by the writer's supporting almost every statement thereof by quoting relevant authorities. In our view this part of the work will be a landmark in the history of Gujarati literature, and being useful both from historical as well as literary points of view, is sure to find its permanent place in the literary world. Professor Athavale has prepared notes on the original text and commentary. He being a specialist on the science of Poetics has spared no pains to make the notes useful to the students of Sahitya and has added to its usefulness by quoting and comparing the subjects under discussion with views of other scholars dealing with the subject of Sahitya. The foreword at the hands of Acharya Dr. Anandshankar B. Dhruva has added to the intrinsic value of the publication. If this publication meets with a proper response Shri Mahavira Jaina Vidyalaya is very likely to think ...of undertaking publication of Jain works of general utility with critical notes. For sometime past critical publication of Jain works has been considered a great necessity and we hope this publication will be considered a step towards removal of that long felt want. It is now for the public to judge about the utility of the book. Vidyalaya Buildings Motichand G. Kapadia Gowalia Tank Road, Chandulal S. Modi 1st February 1938, Bombay, 7. Hon. Secr. Shri Mahavira Jaina Vidyalaya. Page #10 -------------------------------------------------------------------------- ________________ FOREWORD It It is with much pleasure that I contribute a brief 'Foreword' to this excellent edition of Hemacandra's Kavyanusasana which has been prepared by two young scholars-Adhyapaka Rasiklal C. Parikh of Gujarat Vidyapitha and Professor R. B. Athavale, formerly of the same Vidyapitha and now Professor of Sanskrit at the Lalbhai Dalpatbhai Arts College, Ahmedabad. << >> My "Foreword" has necessarily to be brief in view of the elaborate Introduction, carefully edited Text of the Sutras and the two commentaries, the numerous Appendices and the explanatory Notes already making a volume of more than a thousand pages. The Introduction is more than an ordinary preface giving the life of the author, enumerating his works and assesing their values. It sets forth the history of the Province to which the author belongs, from the earliest times recorded in the Puranas upto those of Siddharaja and Kumarapala-the two celebrated kings of Gujarat, who were great patrons of learning and were closely associated with Hemacandracarya in his literary and religious activities. The purpose which the editors have in view in relating this long story is 'to provide a background to the life and times of Page #11 -------------------------------------------------------------------------- ________________ Hemacandra', who is not only a conspicuous personality in the social and political history of Gujarat and one of the greatest apostles of the Jaina Church', but is, at the same time, an important figure in the history of the Language and Literature of the whole of India. The chapter on Apabhramsa in his "Sabdanusasana" remains to this day the standard work on the language which is the immediate forerunner of more than one modern language of India. Similarly, his "Chandonusasana" supplies information regarding the Prosody of Praksta and Apabhramsa which is found nowhere else. His "Desinamamala" is a unique work which contains a rich treasure of Desya words which formed part of the vocabulary of ancient and medieval Indian Languages. In writing "Sabdanusasana", "Chandonusasana" and "Kavyanusasana ", Hemacandra had for his object the preparation of works on three main branches of learning--Grammar, Prosody and Poetics-works which the Jainas could call their own. Although these works were also given other proper names, * namely, "Siddha * Here are two intriguing questions : What is the name of this book ? Does the name '$1@[CRIAR 'stand for the sutras only or does it cover the commentary B e lafor) also ? As regards the latter, the editors say: "The Sutras and the Alamkaracudamani form one work and are to-gether referred to as "Kavyanusasana," though, strictly speaking, according to the colophons at the end of the manuscripts of the work, the Alamkaracunamani is a commentary on the Kavyanusa. sana and therefore the title Kavyanusasana should be taken to denote the Sutras only." To the evidence of the colophons, I would add the more decisive evidence of the mangala verse of Page #12 -------------------------------------------------------------------------- ________________ Hemacandra", "Chandoviciti" and "Alamkaracidamani", they were for the Jainas 'to?',-' 59', and '$12-290ra's or the Sciences of Grammar, Prosody and Poetics respectively. the Alamkaracudamani ("praNamya paramAtmAnaM nijaM kAvyAnuzAsanam etc" which I am inclined to regard as the mangalacarana of e rcUDAmaNi and not of kAvyAnuzAsana which has its own mangala nafaa etc.') which speaks of '182/TEMITT'as the name of the work of which Blaenasi for is the commentary. Against this, however, is to be set the statement at the commencement of faatan"616771ZTIETETIT faa: gfagrad" that faas is a commentary on kAvyAnuzAsana where by 'kAvyAnuzAsana' we have to understand the sUtra or kArikA-cum-alakAracUDAmaNi since viveka is actually & commentary not on one but on both. This apparent inconsistency is to be explained as arising from the fact that Hemacandra first composed the Sutras and gave them the title ' TERTIAR' and to them he added an explanatory The which he called alaGkAracUDAmaNi, and the two together were intended to be the Sastra of #(*faignina '). * A still more difficult question is --Is '$164174147' the pame of the book or its description ? Possibly, it is the latter, meaning merely 'a work of Poetics' like 'Tezga' which means 'a work of Grammar' the proper name of the work being fagh or farha (Cf 'FACEA FEfataratanarsaITTEALTH in the colophon of Hemacandra's Grammar. Of also what Hemacandra himself says under verse 2 of routganiga viz. TOTIITIT ferenifteia.) On the same lines, "affa" and not 'saganaa' would seem to be the name of the book, the latter being only a description meaning 'a work on prosody.' And yet these books are known more by their descriptive names namely, Byrneas of different subjects, rather than by the proper names such as 'FEMA ' etc. Page #13 -------------------------------------------------------------------------- ________________ 12 "" In the preparation of these special works Hema+ chandra has been sometimes charged with 'plagiarism'. For example, in his work on Poetics with which we are here concerned, Hemacandra is accused of 'borrowing wholesale' from Kavyamimamsa Kavyaprakasa ", Dhvanyaloka" and Locana But an impartial study of his work would show that Hemacandra wants the Jainas to know all that the Brahmanas knew, and consequently he does not, hesitate to reproduce the wisdom of his Brahmana predecessors, while making substantial addition to the stores he has inherited. Now, to compare the works from which he is said to have "borrowed wholesale" with his "Kavyanusasana": "Kavyamimamsa is a brilliant miscellany on topics relating to Poetry, which, although it can claim originality in the matter of ideas and the mode of presenting them, does not pretend to be a systematic treatise like the "Kavyaprakasa" or the "Kavyanusasana". The author of the "Kavyaprakasa" tries to work out a synthesis-it is at least a syncretism-of all the theories of Poetry from Bhamaha downwards, and produces a comprehensive work on Poetics. Yet in so doing he leaves Dramaturgy out in the cold, except in so far as it is connected with Rasa. This omission Hemacandra duly supplies, and does what Visvanatha does in the "Sahityadarpana" in a later age. The "Dhvanyaloka" and the "Locana" deal with only a certain aspect or type of Poetry and their scope is more limited than that of the Kavyaprakasa and a fortiori than that of the "Kavyanusasana". Co << "C 33 > In justification of the wide range of their Introduction the editors remark that "the cultural life of 33 Page #14 -------------------------------------------------------------------------- ________________ .. the city of Anahilavada Pattana"-with which Hemacandra was connected--was in the high tradition of Pataliputra, Ujjayini, Kanyakubja, Valabhi and Bhinnamala", and thus the history of the kingdom and empires of which these cities were capitals becomel distinctly relevant. The editors have accordingly collected information from all possible sources-such as, accounts of travellers, descriptions in literary works, architectural remains, and inscriptions on stones and copper-plates together with such legends in the Puranas and the Prabandhas as are not inconsistent with proved historical facts. This makes the Introduction well worth study in order to realise the place of Gujarat and its greatest savant in the history of India. Bombay August 22, '375 A. B. Dhruva Page #15 -------------------------------------------------------------------------- ________________ Acknowledgements It is a pleasant duty to acknowledge the help and encouragement which I have received from several gentlemen. I undertook the editing of the Kavyanusasana of Hemachandra at the suggestion of Pandit Sukhlalji, who, like the old savants of Anahillapura, is distinguished by his proficiency in Lakshana, Sahitya and Tarka and who nobly carries forward the tradition of ancient learning in the present times, though deprived of eye-sight at an early age. It was through his kind offices that I succeeded in getting the six MSS. from which the present text is prepared. In the task of editing and understanding several passages I have received very valuable help from him. I pay him my respectful thanks. I thank Mr. Motichand G. Kapadia, B. A. LL. B. Solicitor-an Honorary Secretary of Sri Mahavira Jaina Vidyalaya, for entrusting me with this work at the suggestion of Pt. Sukhlalji. I am particularly grateful to him for bearing with me in patience for the rather unusual delay in finishing my task. I am indebted to Muni Jinavijayaji late Principal of Gujarat Puratattva Mandir of Gujarat Vidyapitha for my interest in, and whatever little knowledge I have of, the history of Gujarat. He, very kindly, put at my disposal his valuable collection of inscriptions, antiquarian notes etc. pertaining to the history of Gujarat. He, also, Page #16 -------------------------------------------------------------------------- ________________ 15 gave of his valuable time, letting me discuss with him several knotty problems. For the opinions expressed in the Introduction, however, I alone am responsible. I thank my friends Prof. Ramnarayan V. Pathak, Prof. Ramachandra Athavale-the learned author of the Notes to the K. S., and Pandit Bechardas Doshi for a variety of valuable suggestions. Mr. Pravinkant Dhruva, M. A. copied for me the Tippana from the Palm-leaf. I heartily thank him for this labour of love. My friend Sy't Chaitanyaprasad Divan and through his good offices Sir Girijaprasad Chinubhai Madhavlal Second Baronet, placed at my disposal their rich collections of oriental books. As Srimad-RajachandraJnana Bhandara-that excellent library of Indology of Gujarat Vidyapith-was in the hands of the Government when I was preparing the Introduction, I would have been very much handicapped in my work, but for this help. I am much indebted to both of them. I take this opportunity of paying my respectful homage to Dr. Anandsankar Dhruva-late Principal and Pro-Vice-Chancellor of the Benares Hindu University. He has greatly obliged me by writing a fore-word to this work. I beg the indulgence of the learned for various shortcomings and drawbacks of this my first attempt. 1st May, 1937 11 Bharatinivas, Ellisbridge, Ahmedabad. Rasiklal C. Parikh Page #17 -------------------------------------------------------------------------- ________________ sadA di bama zrIhemasUreH sarasvatIm / sukyA zabdaratnAni tAmraparNI jitA yayA // somezvarabhaTTaH kIrtikaumudyAm / Page #18 -------------------------------------------------------------------------- ________________ / AcAryahemacandraviracitaM kAvyAnuzAsanam / prathamo'dhyAyaH praNamya paramAtmAnaM nijaM kAvyAnuzAsanam / AcAryahemacandreNa vidvatprItyai pratanyate / / granthArambhe ziSTasamayaparipAlanAya zAstrakAraH samuciteSTadevatAM praNidhatte akRtrimasvAdupadAM paramArthAbhidhAyinIm / sarvabhASApariNatAM jainI vAcamupAsmahe // 1 // rAgAdijetAro jinAsteSAmiyaM jainI jinopajJA / anena kAraNazuddhayopAdeyatAmAha / ucyata iti vAk varNapadavAkyAdibhAvena bhASAdravyapariNatiH / tAmupAsmahe / upAsanaM yogapraNidhAnam / akRtrimasvAdUnyanAhAryamAdhuryANi padAni nAmikAdIni yasyAM sA / tathA 10 svacchasvAdumRduMprabhRtayo hi guNamAtravacanA api dRzyante / athavA akRtrimANyasaMskRtAnyata eva svAdUni mandadhiyAmapi pezalAni padAni yasyAmiti vigrahaH / uktaM hi 5 vivarItuM kvacidRbdhaM navaM saMdarbhituM kvacit / kAvyAnuzAsanasyAyaM vivekaH pravitanyate / / .1 P, I, L. begin with ahaM 2 P. degpAdeyamAha 3 I, L omit mRdu 4 A. B. C. arha. C. zrIgaNezAya namaH zrIsAradAyai namaH / zrIgurubhyo namaH Page #19 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 1 (1) bAlastrImUDhamUrkhANAM nRNAM cAritrakAGgiNAm / ___ anugrahArtha tattvajJaiH siddhAntaH prAkRtaH kRtH|| - tadetadgItAdisAdhAraNamiti vizinaSTi / paramArtho niHzreyasaM, tadabhidhAnazIlAM paramArthAbhidhAyinI dravyAdyanuyogAnAmapi pAramparyeNa niHzreyasaprayojanatvAt / tathA sarveSAM suranaratirazcAM vicitrAsu bhASAsu pariNatAM tanmayatAM gatAM sarvabhASApariNatAm / ekarUpApi hi bhagavato'rdhamAgadhIbhASA vAridavimuktavArivadAzrayAnurUpatayA pariNamati / yadAha(2) devA daivI narA nArI zabarAzcApi zAbarIm / tiryaJco'pi hi tairazcI menire bhagavadgiram // 10 15 . dravyAdhanuyogAnAmapIti / ihAnuyogazcaturdhA, caraNakaraNadharmakathAgaNitadravyabhedAt / tatrAdyasya samyAjJAnadarzanapavitrite navakarmAnupAdAnAtItakarmanirjarArUpe saMyamatapasI pratipAdya-iti sarvakarmavimokSalakSaNamokSaparatvAt paramArthAbhidhAyitvaM pratItameva / zeSANAM tu pAramparyeNa / dravyasya copAyatvena pradhAnatayA vivakSitatvAtpazcAnupUrvyAdAvupadezaH / tathAhi nayapramANabalena durnayatiraskArAt syAdvAdAdhInaM sakalabhAvAnAmarthakriyAkAritvalakSaNaM sattvaM prruupyte| cetanAcetanarUpasakaladravyANAM yonayazca iti vastutattvanirUpaNena dravyasya, gaNitabalena surAdInAM sarvadehinAmAyaMSi candrAdyuparAgAdayazca nizcIyanta ityAyurAdijJAnena gaNitasya, vairAgyopajananamitivRttaM prastUyata ityavadAtakathanena vairAgyotpattihetutvAddharmakathAyAH4, paramapuruSArthAbhidhAyakatvaM paramparayArita iti / 1 A. pareptA0 2 A. B. dRttaM 3 A. B. avadAnakathanena. ta and na are written similarly. 4 A. B. kaSAyAH A. B. write Sa for tha to which it resembies in shape in the scribes orthography. Variations in readings arising out of such peculiarities are not noticed hereafter. 25 Page #20 -------------------------------------------------------------------------- ________________ m a. 1. sU. 2-3 ] kAvyAnuzAsanam na hyevaMvidhaM bhuvanAdbhutamatizayamantareNa yugapadanekasattvopakAraH zakyaH kartum / atha prekSAvatpravRttyaGgaM prayojanaM vaktuM tatprastAvanAmAha zabdAnuzAsane'smAbhiH sAdhvyo vAco vivecitaaH| tAsAmidAnI kAvyatvaM yathAvadanuziSyate // 2 // 5 zabdAnuzAsane siddhahemacandrAbhidhAne vivecitAH-asAdhvIbhyo vAgbhyaH pRthakkRtAH / idAnIM zabdAnuzAsanAnantaraM' tAsAM vAcAM kAvyatvaM kAvyIbhAvo yathAvattAtvikena rUpeNAnuziSyate / vAcAM hi sAdhutve nizcite sukaraH kAvyopadezaH / anena zabdAnuzAsanakAvyAnuzAsanayorakakartakatvaM cAha / ata eva hi prAyogikamanyairiva . 10 nArapsyate, zabdAnuzAsanenaiva caritArthatvAt / zAstraprayojanamuktvA abhidheyaprayojanamAha kAvyamAnandAya yazase kAntAtulyatayopadezAya ca // 3 // lokottaraM kavikarma kAvyam / yadAha(3) prajJA navanavollekhazAlinI pratibhA mtaa| tadanuprANanAjIvadvarNanAnipuNaH kaviH / / tasya karma smRtaM kAvyam // iti [ sadyorasAsvAdajanmA nirastavedyAntarA brahmAsvAdasadRzI prItirAnandaH / idaM sarvaprayojanopaniSadbhUtaM kavisahRdayayoH kAvyaprayojanam / sarvaprayojanopaniSadbhutamiti / yazovyutpattiphalatve'pi paryante 20 sarvatrAnandasyaiva sAdhyatvAt / tathAhi kavestAvatkIyApi prItireva saMpAdyA / yadAha-(1) " kIrti svargaphalAmAhuH " [ ] ityAdi / zrotRNAM vyutpattiryadyapyasti tathApi tatra prItireva pradhAnam / anyathA prabhusaMmitebhyo vedAdibhyo mitrasamitebhyazcetihAsAdibhyaH ko'sya kAvyarUpasya vyutpattiheto 1. I. L. degnuzAsanAdantaram 2. P. brAhmAsvAdasadRzI 3. A kAyarUpasya, C kAvyarUpayasya. Page #21 -------------------------------------------------------------------------- ________________ 10 15 20 25 kAvyAnuzAsanam a. 1. sU. 3 yazastu kavereva / yata iyati saMsAre cirAtItA avyadya yAvat kAlidAsAdayaH sahRdayaiH stUyante kavayaH / prabhutulyebhyaH zabdapradhAnebhyo vedAgamAdizAstrebhyo mitrasaMmitebhyo'rthapradhAnebhyaH purANaprakaraNAdibhyazca zabdArthayorguNabhAve rasaprAdhAnye ca vilakSaNaM kAvyaM kAnteva sarasatApAdanena saMmukhIkRtya rAmAdivat vartitavyaM na rAvaNAdivadityupadizatIti sahRdayAnAM prayojanam / tathA coktaM hRdayadarpaNe / rjAyAsaMmitatvalakSaNo vizeSa iti / caturvargavyutpatterapi cAnanda eva pAryantikaM ' mukhyaphalamiti // kavisahRdayayoriti / yaH kAvyaM kurute sa kaviH / yasya tu kAvyAnuzIlanAbhyAsavazAdvizadIbhUte manomukure 2 varNanIyatanmayIbhavanayogyatA sahRdayasaMvAdabhAk sa sahRdayaH | kAvyakartRtva lakSaNapUrvAvasthApekSayA kavizadvanidezaH / yataH - kaverapi bhAvakAvasthAyAmeva rasAsvAda : saMpadyate / pRthageva hi kavitvAdbhAvakatvam / " yadAha - (2) "sarasvatyAstattvaM kavisahRdayAkhyaM vijayate // " ] iti // yazastu iti / yadAha- (3) amarasadanAdibhyo bhUtA na kIrtiranazvarI [ bhavati yadasau saMvRddhApi praNazyati tatkSaye / tadalamamalaM kartuM kAvyaM yateta samAhito jagati sakale vyAsAdInAM vilokya paraM yazaH // [ru. kA. 1-22] kavereveti / na tu sahRdayasya / prabhutulyebhya iti / kartavyamidamityAjJAmAtraparamArthebhyaH / mitrasaMmitebhya iti / asyedaM vRttamamuSmAt karmaNa ityevaM yukti yuktakarmaphalarsambandhaprakaTanakAribhyaH / upadizatIti / aprayAsena zikSayati / vyutpattiM karotIti yAvat / 1. A. B. pAryantikamukhya 0 0 2. C. varNanAyatanmayI * Scribes very often do not put the top curve on long I. 3. A. B. yathAhaH 4. A. sadhvaprakaTana 0 Page #22 -------------------------------------------------------------------------- ________________ aM. 1. sU. 4 ] kAvyAnuzAsanam ( 4 ) zabdaprAdhAnyamAzritya tatra zAstraM pRthagviduH / arthe tattvena yukte tu vadantyAkhyAnametayoH || dvayorguNatve vyApAraprAdhAnye kAvyagIrbhavet // iti // [ ] dhanamanaikAntikaM vyavahArakauzalaM zAstrebhyo'pyanarthanivAraNaM rAntareNApIti na kAvyaprayojanatayAsmAbhiruktam | prayojanamuktvA kAvyasya kAraNamAha- pratibhAsya hetuH // 4 // ayamabhiprAyaH- ye zAstretihAsebhyo ' labdhavyutpattayo'thavAvazyavyutpAdyAH prajArthasampAdanayogyatAkrAntA rAjaputraprAyAsteSAM jAyAsaMmitatvena paramaprItikAriNaH kAvyAt hRdayAnupravezamukhena caturvargopAyavyutpattirAdheyA | hRdayAnupravezazca 10 ' rasAsvAdamaya eva / sa ca rasazcaturvargopAyavyutpattinAntarIyakavibhAvAdisaMyogaprasAdopanata ityevaM rasocitavibhAvAyupanibandhe rasAsvAdavaivazyameva svarasa - bhAvinyAM vyutpattau prayojakamiti prItireva vyutpatteH prayojiketyarthaH / nanu - vayaM bAlye DimbhAstaruNimani yUnaH pariNatau apIpsAmo vRddhAnpariNayavidhistu sthitiriyam / tvayArabdhaM janma kSapayitumamArgeNa kimidaM ] na no gotre putri ! kvacidapi satIlAJchanamabhUt // 1 // / ityAdi kAvyamasadupadezakaM dRzyate / vyutpattirapi ca tasmAttAdRgviSayA saMbhAvyate / tatazca tadanupadezyamityAyAtam / satyam / astyayamupadezaH, kintu niSedhyatvena na vidheyatvena / ya evaMvidhA vidhayaH parastrISu puMsAM saMbhavanti tAnavabudhya pariharediti kavInAM bhAvaH // evamAnandayazazcaturvargopAyavyutpattInAM kAvyaprayojanatAmasAdhAraNIM pratipAdya yat kazcit " zrIharSAderdhAvakAdInAmiva dhanaM rAjAdigatocitAcAraparijJAnamAdityAdermayUrAdInAmivAnarthanivAraNaM ca [ kA. pra. u. 1. ] prayojanatrayamupanyastam, tatpratikSipati "" dhamakAntikamiti / nahi kAvyAddhanaM bhavatyevetyanaikAntikatva * mityarthaH / tathA cAha-- 1. A. B. nupravezarasA0 2. A ityeva 3. A. DimbhyAsta0 B. Dimbhyasta 0 4. C. naikAntikami0 15 20 25 Page #23 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 5-6-7 . pratibhA navanavollekhazAlinI prajJA / asya kAvyasyedaM pradhAna kAraNam / vyutpattyabhyAsau tu pratibhAyA eva saMskArakAviti vakSyate / sA ca sahajaupAdhikI ceti dvidhA / tatra sahajAmAha sAvaraNakSayopazamamAtrAt sahajA // 5 // savituriva prakAzasvabhAvasyAtmano'bhrapaTalamiva jJAnAvaraNIyAdyAvaraNam, tasyoditasya kSaye'nuditasyopazame ca yaH prakAzAvirbhAvaH sA sahajA pratibhA / mAtragrahaNaM mantrAdikAraNaniSedhArtham / sahajapratibhAbalAddhi gaNabhRtaH sadyo dvAdazAGgImAsUtrayanti sma / dvitIyAmAha mantrAderaupAdhikI // 6 // mantradevatAnugrahAdiprabhavaupAdhiko pratibhA / iyamapyAvaraNakSayopazamanimittA, evaM dRSTopAdhinibandhanatvAttu aupAdhikItyucyate / sA ceya dvividhApi pratibhA vyutpattyabhyAsAbhyAM saMskAryA // 7 // vyutpattyabhyAsau vakSyamANau / tAbhyAM saMskaraNIyA / ata eva na tau kAvyasya sAkSAtkAraNaM pratibhopakAriNau tu bhavataH / dRzyete hi pratibhAhInasya viphalau vyutpattyabhyAsau / (5) . ] upazamaphailAdvidhAbIjAtphalaM dhanamicchato bhavati viphalo yadyAyAsastadatra kimadbhutam / na niyataphalAH kartu bhAvAH phalAntaramIzate janayati khalu vrIherbIjaM na jAtu yavAkaram // [ iti // zAstrebhya iti / cANakyAdipraNItebhyaH / prakArAntareNApIti / mantrAnuSThAnAdinA / 1. I L. guNabhRtaH 2. A. B. upazamakalAt 25 Page #24 -------------------------------------------------------------------------- ________________ 7 a. 1. sU. 8] kAvyAnuzAsanam vyutpattiM vyanakti lokazAstrakAvyeSu nipuNatA vyutpattiH // 8 // loke sthAvarajaGgamAtmake lokavRtte ca, zAstreSu zabdacchandonazAsanAbhidhAnakozazrutismRtipurANetihAsAgamatarkanATayArthakAmayogAdi loke iti / iha lokazabdena sthAvarajaGgamAtmako lokaH / tadvayavahAra- zvAbhidhIyata ityarthaH / sa ca dezakAlAdibhedAdanekaprakAraH prakRtivyatyayAkhye / rasadoSe prapaJcayiSyate / zabdetyAdi / zadvAnuzAsanaM vyAkaraNaM tato hi zadvazuddhiH / tannaipuNaM yathA dvigurapi sadvandvo'haM gRhe ca me satatamavyayIbhAvaH / tatpuruSa ko dhAraya yenAhaM syAM bahubrIhiH // 2 // 5 chandonuzAsanaM chandovicitiH / kAvyAbhyAsAdvattaparijJAne'pi hi mAtrAvRttAdau tata eSa nizcayaH / tanaipuNaM yathA--- uSNihIva saMmRtau syAdvaM rajo guruH / no bhavedyadi kSitau zrIjinendrazAsanam // 3 // [cha. zA. a0 2 sU. 48] abhidhAnakozo nAmamAlA / tato hi padArthanizcayaH / apUrvAbhidhA- .. nalAbhArthatvaM tvayuktam , abhidhAnakozasyAprayuktasyAprayojyatvAt / yadi tarhi prayuktaM prayujyate kimiti padasya saMdigdhArthatvamAzaGkitam, tanna, sAmAnyenApyarthagatiH saMbhavati / yathA nIvIzabdena jaghanavastragranthirucyata iti kasyacinnizcayaH 20 striyAH puruSasya veti saMzayaH / nIvirAgranthanaM nAryA jaghanasthasya vAsasaH / / iti nAmamAlApratIkamapadizyate / iti apauruSeyaM vacaH zrutiH / yathAurvazI hApsarAH purUravasamaiDaM cakame // 4 // [ za. brA. kA. 11. a. 5 brA. 1] tanaipuNaM yathA candrAddhaH samabhavadbhagavAn narendra AdyaM purUravasamelamasAvasUta / Page #25 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 8 taM cApsarAH smaravatI cakame kimanyad atrorvazI smitavazIkRtazakracetAH // 5 // [ ] zrutyarthasmaraNaM smRtiH| yathA--- bahvartheSvabhiyuktena sarvatra vyapalApinA / saMbhAvitaikadezena deyaM yadabhiyujyate // 6 // [ tanaipuNaM yathA haMsa prayaccha me kAntAM gatistasyAstvayA hRtaa| saMbhAvitaikadezena deyaM yadabhiyujyate // 7 // [vi. aM. 4. zlo, 17 ] vedAkhyAnopanibandhanaprAya puraannm| yathA hiraNyakazipurdaityo yAM yAM smitvApyudaikSata / bhayabhrAntaiH suraizcakre tasyai tasyai dize namaH // 8 // 10 tannaipuNaM yathA sa saMcariSNurbhuvanatraye'pi yAM yadRcchayAzizriyadAzrayaH zriyAm / akAri tasyai mukuTopalaskhalat karaitrisandhyaM tridarzardize namaH // 9 // [zi. va. sa. 1. zlo. 46] purANapratibheda evetihAsaH / yathA na sa saMkucitaH panthA yena vAlI hato gataH / samaye tiSTha sugrIva mA vAlipanthamanvagAH // 10 // [rA. ki. 34. 18] tanaipuNaM yathA1. A. vyapalopinA 2. A. B. C. hiraNyakasipuH 3. A. dizo 4. degA. B. C. sa valat. 5. A. purANe 6. A. B. C. sakucitaH Page #26 -------------------------------------------------------------------------- ________________ a. 1. sU. 8 ] kAvyAnuzAsanam madaM navaizvaryalavena lambhitaM visRjya pUrvaH samayo vimRzyatAm / . jagajjiyatsAturakaNThapaddhatirna vAlinaivAhitatRptirantakaH // 11 // [jA. ha. sa. 12. zlo. 36 ] AptavacanamAgamaH / tatra zaivAgamanaipuNaM yathAghoraghoratarAtItabrahmavidyAkalAtigaH / . parAparapadavyApI pAyAdvaH paramezvaraH // 12 // 5 . 10 bauddhAgamanaipuNaM yathA kalikaluSakRtAni yAni loke mayi nipatantu vimucyatAM sa lokaH / mama hi sucaritena sarvasattvAH paramasukhena sukhAvanI prayAntu // 13 // [ evamAgamAntareSvapi / tarkaH SaTprakAraH / tatrAhato yathAzarIraparimANa AtmA / anyathA zarIrAphalyamAtmAphalyaM vA / tannaipuNyaM yathA zarIramAtramAtmAnaM ye vidanti jayanti te / taccumbane'pi yajjAtaH sarvAGgapulako'sya me // 14 // bauddhIyo yathA-vivakSApUrvA hi zabdAstAmeva vivakSA sUcayeyuH / tannaipuNyaM yathA bhavatu viditaM zabdA vakturvivakSitasUcakAH smaravati yataH kAnte kAntAM balAtparicumbati / na na na ma ma mA mA mAM sprAkSoniSedhaparaM vaco bhavati zithile mAnapranthau tadeva vidhAyakam / / 15 // [ 1. A. maMda 2. C. lambita 3. A. B. 0kSatAni tAni 4. A. paramasukhovanI 5. A. 0tmAnayorvadanti 6. A. B. ya jJAtaH sarvAgaH 20 ] Page #27 -------------------------------------------------------------------------- ________________ 10 10 15 10' 25. kAvyAnuzAsanam lokAyatiko yathA-- bhUtebhyazcetanyaM madazaktivat / tannaipuNyaM yathA bahuvidhamiha sAkSicintakAH pravadantyanyamitaH kalevarAt / 2 api ca sudati te sacintakAH pralayaM yAnti sahaiva cintayA // 16 // [ ] ' sAdhIyo yathA tannaipuNyaM yathA siddhAntaH / nAsato vidyate bhAvo nAbhAvo vidyate sataH / ubhayorapi dRSTo'ntastvanayostattvadarzibhiH tannaipuNyaM yathA ya ete yajvAnaH pratisahaso me'pyavanimA mRgAkSyo yAzcaitAH kRtamaparasaMsArakathayA / abhI ye dRzyante phalakusumanamrAzca taravo jagatyevaMrUpA vilasati mRdeSA bhagavatI // 18 // [ nyAyavaizeSikIyo yathA sa kiMsAmagrIka IzvaraH karteti pUrvapakSaH niratizayaizvaryasya kartRtvamiti [ a. 1. sU. 8 // 17 // [ bha. gI. a. 2. zlo. 16 ] ! nATyazAstra naipuNya yathA kimIhaH kiMkAyaH sa khalu kimupAyastribhuvanaM kimAdhAro dhAtA sRjati kimupAdAna iti ca / atayaizvarye tvayyanavasaraduHstho hatadhiyaH kutarko'yaM kazcinmukharayati mohAya jagataH // 19 // [ma. sto. zlo. 5] AtanvatsarasAM svarUparacanAmAnandibindUdaya~ bhAvaprAhi zubhapravezakaguNaM gambhIragarbhasthiti / 1. A. sa AtmA su0 B. C. sa sudati 2. A. vavirtakAH 3. A. B. kati 1 Page #28 -------------------------------------------------------------------------- ________________ a. 1. sU. 8 ] kAvyAnuzAsanam uccairvRtti sapuSkaravyatikaraM saMsAraviSkambhakaM / bhindyAdvo bharatasya bhASitamiva dhvAntaM payo yAmunam // 20 // [ 1 arthazAstranaipuNyaM yathA mudrArAkSasanATake / kAmazAstranaipuNyaM yathA adhare binduH kaNThe maNimAlA kucayuge zazaplutakam / taba sUcayanti sundari kusumAyudhazAstrapaNDitaM ramaNam // 21 // [ ku. ma. cho. 403 ] yogazAstra naipuNyaM yathA-- pRthuzAstrakathAkanthAro manthena vRthAtra kim / anveSTavyaM prayatnena tattvajJaijyoMtirantaram // 22 // [ citrabhArata AdigrahaNAdAyurvedazAstra naipuNyaM yathA aGge candanapaGkapaGkajabisacchedAvalInAM muhuH tApaH zApa ivaiSa zoSaNapaTuH kampaH sakhIkampanaH 2 zvAsAsaMbRtasArahArarucayaH saMmizracInAMzukA 3 jAtaH prAganidAna vedanamahArambhaH sa tasyA jvaraH // 23 // [ padyakAdambarI jyotiHzAstranaipuNyaM yathA yAmAlokayatAM kalAH kalayatAM chAyAM samAcinvatAM klezaH kevalamaGgulIrgaNayatAM mauhUrtikAnAmayam / dhanyA sA rajanI tadeva sudinaM puNyaH sa eva kSaNo yatrAjJAtacaraH priyAnayanayoH sImAnameti priyaH // 24 // [ vidyAnandasya gajalakSaNanaipuNyaM yathA- karNAbhyarNavikIrNacAmaramarudvistIrNaniHzvAsavAna zaGkhacchatravirAjirAjyavibhavadveSI nilImekSaNaH / 1. A. B. *taraMtaNam. 2 A. B. tArahAra 3 A. B. jJAtaH A. B. often confuse ja and jJa ] ] 1 10 15 25 Page #29 -------------------------------------------------------------------------- ________________ 11 15 20 25 turaMgazAstranaipuNyaM yathA- kAvyAnuzAsanam smRtvA rAghavakuJjaraH priyatamAmekAkinIM kAnane saMtyaktAM ciramuktabhogakavalaM klezoSmaNA zuSyati // 25 // [ kanakajAnakI AvartazobhaH pRthusattvarAziH phenAvadAtaH pavanoruvegaH / gambhIra ghoSo'dvivimardakhedAt azvAkRti kartumivodyato'bdhiH // 26 // ratnaparIkSAnaipuNyaM yathA dvau vajravarNI jagatIpatInAM sadbhiH pradiSTau na tu sArvajanyo / yaH syAjjapAvidrumabhaGgazoNo yo vA haridrArasasaMnikAzaH // 27 // [ ] dhAtuvAdanaipuNyaM yathA dyUtanaipuNyaM yathA [ a. 1. sU. 8 nakhadalitaharidrApranthigaure zarIre sphurati virahajanmA ko'pyayaM pANDubhAvaH / balavati sati yasminsArdhamAvartya nA rajatamiva mRgAkSyAH kalpitAnyaGgakAni // 28 // [ amRtataraGgakAvya ] indrajAla naipuNyaM yathA yatrAH kacidapi gRhe tatra tiSThatyako yatrApyekastadanu bahavastatra naiko'pi cAnte / itthaM neyau rajanidivasau tolayandvAvivAkSau 1. A. B. nakhavalita0 2. A. kalaM 2 kAla: kAlA saha bahukalaH krIDati prANizAraiH // 29 // [ candrakasya [vi. zA. la. a. 3. lo. 17] eSa brahmA saroje rajanikarakalA zekharaH zaGkaro'yaM dorbhidaityAntako 'sau sadhanurasigadAcakracinhaizcaturbhiH / 1 1 Page #30 -------------------------------------------------------------------------- ________________ a. 1. sU. 9) kAvyAnuzAsanam -prantheSu, kAvyeSu mahAkavipraNIteSu nipuNatvaM tattvaveditvaM vyutpattiH / lokAdinipuNatAsaMskRtapratibho hi tadanatikramaNa kAvyamupanibadhnAti / abhyAsa vyAcaSTe kAvyavicchikSayA punaH punaH pravRttirabhyAsaH // 9 // kAvyaM kartuM jAnanti vicArayanti vA ye te kAvyavidaH kavi- 5 shRdyaaH| vettervintezcAvRttyA rUpam / teSAM zikSayA vakSyamANalakSaNayA eSo'pyairAvaNasthatridazapatiramI devi devAstathAnye nRtyanti vyomni caitAzcalacaraNaraNanapurA divyanAryaH // 30 // [ra. aM. 4. zlo. 11 ] citranaipuNyaM yathA atathyAnyapi tathyAni darzayanti vicakSaNAH / samanimnonnatAnIva citrakarmavido janAH // 31 // [ vyAsasya ... ] dhanurvedanaipuNyaM yathA AryasyAstraghanaughalAghavavatI saMdhAnasaMbandhinI sthANusthAnakasauSThavapraNayinI citrakriyAlakRtiH / niHspandena mayAtivismayamayI satyaM sthitapratyayA saMhAre kharadUSaNatrizirasAmeSaiva dRSTA sthitiH // 32 // [ kanakajAnakI evmnydpi| lokAdinipuNatAsaMskRtapratibho hiiti| yadAha(5) na sa zadvo na tadvAcyaM na sa nyAyo na sA kalA / jAyate yanna kAvyAGgamaho bhAro guruH kaveH // [ ] 25 iti / 1. P. vittazcA 2. N. AryAzAstra 3. C. sthitaH pra0 Page #31 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [. 1. sU. 10 kAvya eva paunaHpunyena prvRttirbhyaasH| abhyAsasaMskRtA hi pratibhA kAvyAmRtakAmadhenurmavati / yadAhuH (5) " abhyAso hi karmasu kauzalamAvahati / na hi sakRnnipatitamAtreNodabindurapi prAvaNi nimnatAmAdadhAti" iti / zikSayetyuktamiti zikSA lakSayati satopyanibandho'sato'pi nibandho niyama chAyAdhupajIvanAdayazca zikSAH // 10 // . satopi jAtidravyaguNakriyAderanibandhanam / asato'pi jAlyAde1. reva nibandhanam / niyamo'tiprasaktasya jAtyAderevaikatrAvadhAraNam / chAyAyAH chAyAyA iti| 'chAyAyA arthAdarthasya / tadupajIvana kvacitpratibimbatulyatayA / yathA te pAntu vaH pazupateralinIlabhAsaH kaNThapradezaghaTitAH phaNinaH sphurantaH / candrAmRtAmbukaNasekasukhaprarUDhaiyara rairiva virAjati kAlakUTaH // 33 // * yathA ca jayanti nIlakaNThasya nIlAH kaNThe mahAhayaH / galadgaGgAmbusaMsiktakAlakUTAkurA iva // 34 // 2. yadAha(6) arthaH sa eva so vAkyAntaraviracanA para yatra / tadaparamArthavibheda kAvyaM pratibimbakalpaM syAt // [ kA. mI. a. 12 ] kvacidAlekhyaprakhyatayA / tatraivArthe yathA jayanti dhavalavyAlAH zambhorjUTAvalambinaH / galadgaGgAmbusaMsiktacandrakandAGkarA iva // 35 // yadAha1. A. B. chAyA arthA0 C. chAyAM arthA Page #32 -------------------------------------------------------------------------- ________________ a. 1. sU. 10] kAvyAnuzAsanam (7) kiyatApi yatra saMskArakarmaNA vastu bhinnavadbhAti / / tat kathitamarthacaturairAlekhyaprakhyamiti kAvyam // [kA. mI. a.12] kvacittulyadehitulyatayA / yathA avInAdau kRtvA bhavati turago ya vadavadhiH pazudhanyastAvatprativasati yo jIvati sukham / amISAM nirmANa kimapi tadabhUd dAdhakariNAM / vana vA kSoNImudbhavanamathavA yena zaraNam // 36 // atrArthe pratigRhamupalAnAmeka eva prakAro muhurupakaraNatvAdarghitAH pUjitAya / sphurati hatamaNInAM kiM tu taddhAma yena kSitipatibhavane vA svAkare vA nivAsaH // 37 // yadAha(8) viSayasya yatra bhede'pyabhedabuddhinitAntasAdRzyAt / tattulyadehitulyaM kAvya badhnanti sudhiyo'pi // [ kA. mI. a. 12] kvacitparapurapravezapratimatayA / yathA yasyArAtinitambinImiramito vIkSyAmbaraM prAvRSi sphUrjadgajitanijitAmbudhiravasphArAbhravRndAkulam / utsRSTaprasabhAbhiSeNanabhayaspaSTapramodAzrumiH kiJcitkuJcitalocanAbhirasakRYAtAH kadambAnilAH // 38 // atrArthe Acchidya priyataH kadambakusumaM yasyAridArairnavaM yAtrAbhaGgavidhAyino jalamucAM kAlasya cinha mahatt / hRSyadbhiH paricumbitaM nayanayodhastaM hRdi sthApita sImante nihitaM kathazcana tataH karNAvatasIkRtam // 39 // .darthitAH 1. C. degdarpitAH, N. 2. A. B. viSamasya 3. A. B. unmRSTa Page #33 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 10 pratibimbakalpanayA, AlekhyaprakhyatayA, tulyadehitulyatayA, parapurapravezapratimatayA copajIvanam / AdizabdAtpadapAdAdInAM ca kAvyAntarAdhA~cityamupajIvanam / punarAdipadAtsamasyApUraNAdyAH zikSAH / yadAha(9) mUlaikyaM yatra bhavetparikarabandhastu dUrato'nekaH tatparapurapravezapratima kAvyaM sukavibhAvyam // [ kA. mI. a. 12 ] yathottaraM cAmISAM caturNAmapi prAdhAnyam / padopajIvanaM yathA dUrAkRSThazilImukhavyatikarAno kiM kirAtAnimAn nArAdvathAvRtapItalohitamukhAnki vA palAzAnapi / pAnthAH kesariNaM na pazyata puro'pyene vasantaM vane mUDhA rakSata jIvitAni zaraNaM yAta priyAM devatAm // 40 // yathA ca mA gAH pAntha priyAM muktvA dUrAkRSTazilImukham / sthitaM panthAnamAvRtya ki kirAtaM na pazyasi // 41 // pAdopajIvanaM yathA gantavyaM yadi nAma nizcitamaho gantAsi keyaM tvarA dvitrANyeva padAni tiSThatu bhavAnpazyAmi yAvanmukham / saMsAre ghaTikApravAhavigaladvArAsame jIvite ko jAnAti punastvayA saha mama syAdvA na vA saMgamaH // 42 // za. 173] yathA cahaMho snigdhasakhe vivekabahubhiH prApto'si puNyairmayA gantavya katicidinAni bhavatA nAsmatsakAzAtkvacit / . tvatsaGgena karomi janmamaraNocchedaM gRhItatvaraH ko jAnAti punastvayA saha mama syAdvA na vA saMgamaH // 43 // - - 1. A. C. priyA devatA .. 2. A. B. SaTikA Page #34 -------------------------------------------------------------------------- ________________ a. 1. sU. 10] kAvyAnuzAsanam bAja pAdadvayopajIvanaM yathA tattAvadeva zazinaH sphuritaM mahIyo yAvana tigmarucimaNDalamabhyudeti / abhyudgate'tuhinadhAmanidhau tu tasmin indoH sitAbhrazakalasya ca ko vizeSaH // 4 // yathA ca tattAvadeva zazinaH sphuritaM mahIyo yAvatra kiMcidapi gauratarA' isanti / tAbhiH punarvihasitAnanapaGkajAbhiH indoH sitAbhrazakalasya ca ko vizeSaH // 45 // [prakAzadattasya pAdatrayopajIvanaM yathA araNye nirjane rAtrAvanta zmani sAhase / nyAsApahavane caiva divyA saMbhavati kriyA // 46 // yathA cottarArdhe tanvaGgI yadi labhyeta divyA saMbhavati kriyA // 47 // pAdacatuSTayopajIvane tu paripUrNa cauryameveti na tanirdizyate / mAdigrahaNAtpadaikadezopajIvanam / yathA nAzcarya yadanAryAptAvastaprItirayaM mayi / mAMsopayogaM kurvIta kathaM kSudrahito janaH // 48 // yathA ca kopAnmAnini kiM sphuratyatitarAM zobhAdharaste'dharaH kiM vA cumbanakAraNAdayita no vAyorvikArAdayam / tattvaM subhra sugandhimAhitarasaM snigdhaM bhajasvAdarAt mugdhe mAMsarasa bruvanniti tayA gADhaM samAliGgitaH // 49 // 1. A. omits pAdadvayo ... 2. A. B. C. gauritarA. N. gauritara. The reading in the text is adapted from K. M. Page #35 -------------------------------------------------------------------------- ________________ 18 15 20 uktyupajIvanaM yathA kAvyAnuzAsanam [ a. 1. sU. 10 iti / yathA ca- karudvandvaM sarasakadalIkANDa sabrahmacArI // 50 // [ Urudva kadalakandalayoH savaMza zroNiH zilAphalakasodarasaMnivezA / vakSaH stanadvitayatADitakumbhazobha sabrahmacAri zazinazca mukhaM mRgAkSyAH // 51 // [ "" ( 10 ) "uktayo hyarthAntarasaMkrAntA na pratyabhijJAyante svadante ca / [ kA. mI. a. 11 (11) "nanvidamupadezyameva na bhavati / yaditthaM kathayanti - puMsaH kAlAtipAtena cauryamanyadvizIryate / 1 api putreSu pautreSu vAkcaurya na vizIryate // [ I. A. omits zobhaM. 2. C. saMvargako 0 ] ityAzaGkayAha -- yathaucityamiti 1 ayamaprasiddhaH prasiddhimAnaham ayamapratiSThaH pratiSThAvAnaham, aprakrAntamidamasya saMvidhAnakaM prakrAntaM mama, guDUcIvacano'yaM mRdvIkAvacano'ham, anAdRtabhASAvizeSo 'yamAdRtabhASAvizeSo'ham prazAntajJAtRkamidaM dezAntarakartRkamidam, utsannanibandhanamUlamidaM mlecchitakopanibaddhamidamityevamAdibhiH kAraNaiH zabdaharaNe'rthaharaNe cAbhirameta iti - avantisundarI / [ kA. mI. a. 11 "" ] Ahuzca ( 12 ) nAstyacaura: kavijano nAstyacauro vaNigjanaH / sa nandati vinA vAcyaM yo jAnAti nigUhitum // utpAdakaH kaviH kazcitkazcittu parivartakaH / AcchAdakastathA cAnyastathA saMvardhako'paraH // zabdArthoktiSu yaH pazyediha kiMcana nUtana uhikhetkiJcana prAcyaH manyatAM sa mahAkaviH // [ kA. mI. a. 11] samasyApUraNAcA iti / tatra pAdasamasyA yathA- ] ] ] Page #36 -------------------------------------------------------------------------- ________________ a. 1. sU. 10] kAvyAnuzAsanam mRgAsiMhaH palAyate iti samudrAddhalirutthitA iti caitau caturthoM pAdau / yathAkramamanyatpAdatrayaM yathA madamantharamAtaGgakumbhapATanalampaTa:deve parAkhe kaSTam x x x x // 52 // sItAsamAgamotkaNThAkarNAntAkRSTadhanvanaH / rAghavasya zarAGgAraiH // 53 // iti 2 . pAdadvayasamasyA yathA-cavyacitrakanAgaraiH laGkAyAM rAvaNo hataH iti dvitIyacaturthoM pAdau / prathamatRtIyau tu mumUrSoM kiM tavAdyApi [ cavyacitrakanAgaraiH ] / smara nArAyaNaM yena [ laGkAyAM rAvaNo hataH ) // 64 // iti 15 kimapi kimiha dRSTaM sthAnamasti zrutaM vA vrajati dinakaro'yaM yatra nAstaM kadAcit / bhramati vihagasArthAnitthamApRcchamAno rajanivirahabhItazcakavAko varAkaH // 55 // yathA ca--- jayati sitavilolavyAlayajJopavItI dhanakapilajaTAntardhAntagaGgAjalaughaH / aviditamRgacihnAmindulekhAM dadhAnaH pariNatazitikaNThaH zyAmakaNThaH pinAkI // 56 // yathA ca kumudavanamapatri zrImadambhojakhaNDa tyajati mudamulakaH prItimAMzcakravAkaH / 1. C. madanatparamA0 2. N. completes the verse by repeating the pada mRgAt siMhaH palAyate. Page #37 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 10 udayamahimarazmiryAti zItAMzarastaM hatavidhilalitAnAM hI vicitro vipAkaH // 55 // [zi. va. sa. 11. zlo. 64 ], iti ttatrayAtprathamadvitIyacaturthapAdatrayasamasyAyAstRtIyapAdena pUraNaM yathA kimapi kimiha dRSTaM sthAnamasti zrutaM vA ghanakapilajaTAntardhAntagaGgAjalaughaH / nivasati sa pinAkI yatra yAyAM tadasmin / hatavidhilalitAnAM hI vicitro vipAkaH // 58 // AdhagrahaNAdvAkyArthazUnyavRttAbhyAso yathA-- " AnandasaMdohapadAravindakundendukandoditabinduvRndam / indindirAndolitamandamandaniSpandanindanmakarandavRndam // 59 // / purAtanavRtteSu padaparAvRttyAbhyAso yathA vAgarthAviva saMpRktau vAgarthapratiprattaye / jagataH pitarau vande pArvatIparamezvarau // 60 // ra. vaM. sa. 1 zlo. 1 vANyAviva saMbhinnau vANyarthapratipattaye / jagato janako bande zarvANIzazizekharau // 6 // evaM mahAkAvyArthacarvaNaparakRtakAvyapAThAdyAH zikSA abhyUdhAH / kiM ca(13) svAsthya pratibhAbhyAso bhaktirvidvatkathA bahuzrutatA / smRtirdADhadhamanivedazca mAtaro'STau kavitvasya // iti / I. A. omits. vicitro 2. A. niSyandanmakarandadeg. N. niSpandanandanma 3. N. saMpRktoM 4. N. 0pyUyAH Page #38 -------------------------------------------------------------------------- ________________ a. 1. sU. 10 ] kAvyAnuzAsanam tatra sato'pi sAmAnyasyAnibandho yathA - mAlatyA vasante, puSpaphalasya candanadrumeSu, phalasyAzokeSu / dravyasya yathAkRSNapakSe satyA api jyotsnAyAH, zuklapakSe tvandhakArasya / guNasya yathA-- kundakuDmalAnAM kAmidantAnAM ca kAmidantAnAM ca raktatvasya, mAlatyA basanta ityAdi / anibandhaH iti pUrvasmAtpratyekamabhisaMbadhyate / mAlatyA vasantesnibandho yathA mAlatImukhatro vikAsI puSpasaMpadAm Azcarya jAtihInasya kathaM sumanasaH priyAH // 61 // L puSpaphalasya candanadrumeSvanibandho yathA- yadyapi candanavipI vidhinA phalakusumavarjito vihitaH / nijavapuSaiva pareSAM tathApi saMtApamapanayati // 62 // [ zA. pa. bhaTTAdityasya ] phalasyAzokeSvanibandho yathA daivAyatte hi phaleM kiM kriyatAmetadatra tu vadAmaH / nAzokasya kisalayairvRkSAntarapallavAstulyAH // 63 // [ kRSNapakSe jyotsnAyA anibandho yathA---- dadRzAte janaistatra yAtrAyAM sakutUhalaiH / balabhadra pralambanau pakSAvivasitAsitau // 64 // [ zuklapakSe tvandhakArasyAnibandho yathA mAsi mAsi samA jyotsnA pakSayoH kRSNazukrayoH / kaH zukratAM yAto yazaH puNyairavApyate // 65 // [ 1 1. A. tAMbhaH sataiH. B. tAMbhaH sabhaiH C. tAMtaH sabhaiH ] kundakuDmalAnAM kAmidantAnAM ca raktatvasyAnibandho yathA dyotitAntaHprabhaiH kundakuDmalAgradataH smitaiH / snapitevAbhavattasya zuddhavarNA sarasvatI // 66 // ] [ zi. va. sa. 2. zlo. 7 ] 1 21 r 15 20 25. Page #39 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1.:sU. 10 kamalamukulaprabhRtezca haritatvasya, priyaGgupuSpANAM ca pItatvasya / kriyAyA yathA--divA nIlotpalAnAM vikAzasya, nizAnimittasya zephAlikAkusumAnAM vikhrasasya / kamalamukulAnAM haritatvasyAnivandho yathA udaNDodarapuNDarIkamukulabhrAntispRzA daMSTrayA manAM lAvaNasaindhave'mbhasi mahImudyacchato helayA / tatkAlAkuladevadAnavayutairuttAlakolAhalaM zaurerAdivarAhalIlamavatAdabhraMlihAnaM vapuH // 67 / / priyaGgapuSpANAM pItatvasyAnibandho yathA priyaGgazyAmamambhodhirandhrINAM stanamaNDalam / alaGkartumiva svacchAH sUte mauktikasaMpadaH // 68 // 56 divA nIlotpalAnAM vikAsasyAnibandho yathA Alikhya patramasitAguruNAbhirAmaM rAmAmukhe kSaNasabhAjitacandrabimbe / jAtaH punarvikasanAvasaro'yamasye-- tyuktvA sakhI kuvalayaM zravaNe cakAra // 69 // nizAnimittasya zephAlikAkusumAnA vinaMsasyAnibandho yathA-- tvadviprayoga kiraNastathogrerdagdhAsmi kRtsnaM divasaM savitrA / itIva dukhaM zazine gadantI zephAlikA roditi puSpabASpaiH // 7 // 1. I. L. tu. 2. I. vikAsasya 3 A. B. C. diyA zephAlikA nAma nibandho . ... . Page #40 -------------------------------------------------------------------------- ________________ 10 a. 1. sU. 10 ] kAvyAnuzAsanam asato'pi sAmAnyasya nibandho yathA-nadISu padmanIlotpalAdInAM, jalAzayamAtre'pi haMsAdInAM, yatra tatra parvate suvarNaratnAdInAmiti / nadoSvityAdi / nibandhaH iti pratyekAmisaMbadhyate / tatra nadISu padmAni yathA dI/kurvan paTumadakalaM kUjitaM sArasAnAM pratyUSeSu sphuTitakamalAmodamaitrIkaSAyaH / yatra strINAM harati surataglAnimazAnukUla: siprAvAtaH priyatama iva prArthanAcATukAraH // 71 // [ me. dU. pU. me. zlo. 31 ] nIlotpalAni yathA gaganagamanalIlAlambhitAnsvedabindUna mRdumiranilavAraiH khecarANAM harantIm / kuvalayavanakAntyA jAhnavIM so'bhyapazyat dinapatisutayeva vyaktadattAkapAlIm // 72 // evaM kumudAyapi / [ .. ] jalAzayemAne haMsA yathA AsIdasti bhaviSyatIha ca jano dhanyo dhanI dhArmiko yaH zrIkezavavatkariSyati punaH zrImatkuDaGgezvaram / helAdolitahaMsasArasakulakreGkArasaMmUchitaiH ityAghoSayatIva tanavanadI yacceSTitaM vIcimiH // 73 // yatra tatra parvate suvarNa yathA nAgAvAsazcitrapotAbhirAmaH svarNasphAtivyAptadikacakravAla: / 1. N. padmanibandho 2. N. hasAdayaH 3. C. helAkSAlita0. N. helAndolita. 4. A. B. degzoSayatIva. 5. C. svarNasyAti Page #41 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 10 dravyasya yathA-tamasi muSTigrAhyatvasya sUcIbhedyatvasya ca, jyotsnAyAM ca kumbhopavAhyatvAdeH / guNasya yathA-yazo hAsAdau zauklayasya, sAmyAtsalya jamivAnamdhurAzereSa khyAtastena jImUtabhartA // 74 // ratnAni yathAnIlAzmarazmipaTalAni mahebhamuktasUtkArazIkaravisRddhi taTAntareSu / Alokayanti saralIkRtakaNTanAlAH sAnandamambudadhiyAtra myuurnaaryH||75|| tamaso muSTimAdyatvaM yathA tanulamA iva kakubhaH kSmAvalayaM caraNacAramAtramiva / divamiva cAlikadanIM muSTiprAyaM tamaH kurute // 76 // [vi. bha. a. 3. zlo. 6 ] sUcIbhedyatvaM yathA pihite kArAgAre tamasi ca sUcImukhAmanirbhaye / mayi ca nimIlitanayane tathApi kAntAnanaM vyaktam // 7 // jyotsnAyAH kumbhopavAdyatvAdi yathA zaGkhadrAvitaketakodaradalasrotaH zriya bibhatI yeyaM mauktikadAmagumphanavidheryogyacchaviH prAgabhUt / utsekyA kalazImiraJjalipuTaiAsyA mRNAlAkuraiH pAtavyA ca zazinyamugdhavibhave sA vartate candrikA // 7 // yazasa: zauklaya yathA stemaH stoko'pi nAGge zvasitamavikalaM cakSuSAM saiva vRttiH madhye kSIrAbdhimamAH sphuTamatha ca vayaM ko'yamIhakaprakAraH / itthaM digbhittirodhaH kRtavisaratayA mAMsalaistvadyazomiH stokAvasthAnaduHsthastrijagati dhavale vismayante maMgAkSyaH // 79 // . 1. A. B. C. kalasIli. 2. N. 0rodhaHkSata Page #42 -------------------------------------------------------------------------- ________________ a. 1. sU. 10 ] kAvyAnuzAsanam ayazaH pApAdau kArNyasya, krodhAnurAgayo raktatvasya / kriyAyA yathAcakoreSu candrikApAnasya, cakravAka mithuneSu nizi bhinnataTAzrayaNasya / hAsasya yathA 1. aTTahAsacchalenAsyAdyasya phenaughapANDurAH / jagatkSaya ivApItAH kSaranti kSIrasAgarAH // 80 // [ ayazasaH kAyai yathA prasaranti kIrtayaste tava ca ripUNAmakIrtayo yugapat / kuvalayadalasaMvalitAH pratidizamiva mAlatImAlAH // 81 // [ pApasya yathA-- utkhAtanirmalakRpANamayUkhalekhAzyAmAyitA tanurabhUddazakandharasya / sadyaH prakopakRta kezavavaMzanAzasaMkalpa saMjanitapApamalImaseva // 82 // [ krodhasya raktatvaM yathA AsthAnakuTTimatalapratibimbitena kopaprabhAprasarapATalavigraheNa / bhaumena mUrcchitarasAtalakukSibhAjA bhUmizcacAla calatodaravartineva // 83 // [ anurAgasya, yathA- guNAnurAgamizreNa yazasA tava sarpatA / digvadhUnAM mukhe jAtamakasmAdardhakuGkumam // 84 // [ cakoreSu candrikApAnaM yathA- etAstA malayopakaNThasaritAmeNAkSi rodhobhuva-thApAbhyAsaniketanaM bhagavataH preyo manojanmanaH / 1. N. mAsyAH pazya ] ] } ] ] 25. 10 15 20 25 Page #43 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 10 jAteniyamo yathA-samudreSveva makarAH, tAmrapAmeva mauktikaani| dravyasya yathA-malaya eva candanasthAnam , himavAneva bhUrjotpattipadam / yAsu zyAmanizAsu pItatamaso muktAmayIzcandrikAH pIyante vivRttordhvacaJcu vicalatkaNThaM cakorAGganAH // 85 // cakravAkamithunasya nizi bhinnataTAzrayaNaM yathA saMkSipatA yAmavatIstaTinInAM tanayatA payaHpurAn / rathacaraNAhvayavayasAM kiM nopakRtaM nidAghena // 86 // 10 samudreSveva makarA yathA gotrApahAraM nayato gRhatvaM svanAmamudrAGkitamamburAzim / dAyAdavargeSu parisphuratsu daMSTrAvalepo makarasya vanyaH // 8 // tAmrapAmeva mauktikAni yathA kAmaM bhavantu sarito bhuvi supratiSThAH svAdUni santu salilAni ca zuktayazca / etAM vihAya varavarNini tAmraparNI nAnyatra saMbhavati mauktikakAmadhenuH // 88 // malaya eva candanasthAnaM yathA tApApahAracaturo nAgAvAsaH surapriyaH / nAnyatra malayAdadezyate candanadrumaH // 89 // himavAneva bhUotpattipadaM yathA nyastAkSarA dhAturasena yatra bhUrjatvacaH kuJjarabinduzoNAH / vrajanti vidyAdharasundarINAmanaGgalekhakriyayopayogam // 90 // [ku, se, sa, 1 zlo. . ] Page #44 -------------------------------------------------------------------------- ________________ a. 1. sU. 10] kAvyAnuzAsanam 27 guNasya-yathA sAmAnyopAdAne ratnAnAM zoNataiva, puSpANAM zuklataiva, meghAnAM kRSNataiva / kriyAyA yathA-grISmAdau saMbhavadapi kokilarutaM vasanta eva / mayUrANAM varSAsveva virutaM nRttaM ceti / / ___ athavA niyamaH samayaH kavInAm / yathA kRSNanIlayoH, kRSNaratnAnAM ca zoNataiva yathA sAMyAtrikairaviratopahatAni kUTaiH zyAmAsu tIravanarAjiSu saMbhRtAni / ratnAni te dadhati kaccidihAyatAkSi meghodaroditadinAdhipabimbazaGkAm // 91 // ] puSpANAM zuklatava yathApuSpaM pravAlopahitaM yadi syAnmuktAphalaM vA sphuTavidrumastham / tato'nukuryAdvizadasya tasyAstAmauSThaparyastarucaH smitasya // 92 // [ ku. saM. sa. 1. zlo. 44 ] meghAnAM kRSNava yathA meghazyAmena rAmeNa pUtavedirvimAnarAT / madhye mahendranIlena ratnarAzirivAbabhau // 13 // 10 15. kokilarutaM vasanta eva / yathA vasante zItabhItena kokilena vane rutam / antarjalagatAH padmAH zrotukAmA ivotthitAH // 94 // . mayUranRtyagIte varSAsveSa yathA maNDalIkRtya barhANi kaNThairmadhuragItibhiH kalApinaH pranRtyanti kAle jImUtamAlini // 95 // [ kA. da. pari. 1. lo. 70] kRSNanIlayoraikyaM yathA nadI tUrNa karNo'pyanusRtapulimAM dAkSiNAtyAGganAmiH / / samuttINoM varNAmubhayataracalAbaddhavAnIrahArAm / / 1 P. L. mANikyAnAM 2 A. B. C. Afforzarti. Following the reading ramai of 1. in the v'itti I have adopted the same for Viveka. The illustration also supports the same reading. - 3. A. drops pahatA. Page #45 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 10 - haritayoH, kRSNazyAmayoH, pItaraktayoH, zuklagaurayoH, candre zazamRgayoH, taTe satyasyoccaiH svasalilanivaho bhAti nIlaH sa yasyAH priyasyAMse pIne lulita iva dhanaH kezapAzaH sukezyAH // 16 // kRSNaharitayoraikyaM yathA marakatasadRzaM ca yAmunaM sphaTikazilAvimalaM ca jAhnavam / tadubhayamudakaM punAtu vo hariharayoriva saMgataM vapuH // 97 // kRSNazyAmayoraikyaM yathA etatsundari nandanaM zazimaNisnigdhAlavAladrumaM mandAkinyabhiSiktamauktikazile merostaTe nandati / yatra zyAmanizAsu muJcati milanmandapradoSAnilA mudrAmAmarayoSitAmabhirataM kalpadrumazcandrikAm // 98 // pItaraktayorakyaM yathA lekhayA vimalavidrumabhAsA / saMtataM timiramindurudAse // daMSTrayA kanakabhaGgapizaGgayA / maNDalaM bhuva ivAdivarAhaH // 99 // . [ki. sa. 9. zlo. 22 ] zuklagaurayoraikyaM yathA kailAsagauraM vRSamArurukSAH pAdAparNAnugrahapUtapRSTham / avehi mAM kiGkaramaSTamUrteH kumbhodaraM nAma nikumbhamitram // 10 // [ ra. vaM. sa. ra. zlo. 35 ] evaM varNAntareSvapi / candre zazamRgayoraikyaM yathA mA bhaiH zazAGka mama sIdhuni nAsti rAhuH khe rohiNI vasati kAtara kiM bibheSi / prAyo vidagdhavanitAnavasaMgameSu puMsAM manaH pracalatIti kimatra citram // 101 // 1. A. B. yasyA. C. yazcAsyAH Page #46 -------------------------------------------------------------------------- ________________ a. 1. sU. 10] kAvyAnuzAsanam kAmaketane makaramatsyayoH, atrinetrasamudrotpannayozcandrayoH dvAdazAnAmapyAyathA ca--- aGkAdhiropitamRgazcadramA mRgalAJchanaH / kesarI niSThurakSiptamRgayUtho mRgAdhipaH // 102 // [zi. va. sa. 2. zlo. 53] kAmaketane makaramatsyayoraikyaM yathA--- cApaM puSpamayaM gRhANa makaraH ketuH samucchrIyatAM ceto lakSyabhidazca paJca vizikhAH pANau punaH santu te / dagdhA kApi tavAkRteH pratikRtiH kAmo'si kiM gUhase rUpaM darzaya nAtra zaMkarabhayaM sarve vayaM vaiSNavAH // 103 // 5 ] 10 yathA ca mInadhvajastvamasi no na ca puSpadhanvA keliprakAza tava manmathatA tathApi / ityaM tvayA virahitasya mayopalabdhAH kAntAjanasya jananAtha ciraM vilApAH // 104 // yathA vA ApAtamArutaviloDitasindhunAtho hAkArabhItaparivartitamatsyaciDhAm / ullaGkatha yAdavamahodadhibhImavelAM droNAcalaM pavanasUnurivoddharAmi // 105 // atrinetrasamudrotpannayozcandrazoraikyaM yathA vandyA vizvasRjo yugAdiguravaH svAyaMbhuvA sapta ye tatrAtrirdivi saMdadhe nayanajaM jyotiH sa candro'bhavat / ekA yastha zikhaNDamaNDanamaNirdevasya zambhoH kalA zeSAbhyo'mRtamApnuvanti ca sadA svAhA svadhAjIvinaH // 106 // yathA ca yadindoranveti vyasanamudayaM vA nidhirapAmupAdhistatrAya jayati janikartuH prakRtitA / Page #47 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 10 . dityAnAM, naaraaynnmaadhvvissnnudaamodrkuurmaadeH| kamalAsaMpadoH,nAgasarpayoH, ayaM kaH saMbandho yadanuharate tasya kumuda vizuddhAH zuddhAnAM dhruvamanamisaMdhipraNayinaH / / 107 / / bAdazAnAmapyAdityAnAmaikyaM yathA yasyA'dho'dhastathoparyupari niravadhi bhrAmyato vizvamazvarAvRttAlAtalIlA racayati rayato maNDalaM caNDadhAmnaH / so'vyAduttaptakArtasvarasaralazaraspardhimirdhAmadaNDai ruddaNDaiH prApayanvaH pracuratamatamaH stomamastaM samastam // 10 // nArAyaNAderaikyaM kamalAsaMpadozca yathA-- yena dhvastamanobhavena balijitkAyaH purAstrIkRto yo gaGgAM ca dadhe'ndhakakSayakaro yo barhipatrapriyaH / yasyAhuH zazimacchirohara iti stutyaM ca nAmAmarAH so'vyAdaSTabhujaGgahAravalayastvAM sarvadomAdhavaH // 109 // 3 yathA ca dormandIritamandareNa jaladherutthApitA yA svayaM / yAM bhUtvA kamaThaH purANakakudanyastAmudastabhbhayan / tAM lakSmI puruSottamaH punarasau lIlAJcitabhralatAnirdezaiH samavIvizatpraNayinAM geheSu doSNi kSitim // 110 / / nAgasarpayoraikyaM yathA he nAgarAja bahumasya nitambabhAgaM bhogena gADhamabhiveSTaya mandarAdreH 1. I. degdAmodaraviSNumAdhavakUrmAdeH 2. A. lAtalA 3. N. pracurataradeg Page #48 -------------------------------------------------------------------------- ________________ a. 1. sU. 10 ] kSIrakSArasamudrayoH, sAgaramahAsamudrayoH, daityadAnavAsurANAM caikyam / soDhAviSaya vRSavAhanayogalIlA paryaGkabandhanavidhestava ko'tibhAraH // 111 // [ ] kSIrakSArasamudrayoraikyaM yathA zetAM harirbhavatu ratnamanantamantarlakSmIprasUtiriti no vivadAmahe he / 2 hA dUradUrasapayAstRSitasya jantoH kiM tvasti kUpapayasaH sa marorjaghanyaH 112 J [ sAgara mahAsamudrayoraikyaM yathA raGgaptaraGgabhrUbhaGgaistarjayantImivApagAH / sa dadarza puro gaGgAM saptasAgaravallabhAm // 113 // [ ] daityadAnavAsurANAmiti / hiraNyAkSahiraNyakazipuprahlAdavirocanabalibANAdayo daityAH, vipracittizambaranamucipulomaprabhRtayo dAnavAH, balavRtravikSurasta vRSaparvAdayo'surAH / teSAmaikyaM yathA kAvyAnuzAsanam jayamti bANAsuramaulilAlitA dazAsyacUDAmaNicakracumbinaH / surAsurAdhIzazikhAntazAyino bhavacchidarUyambakaMpAdapAMsavaH // 114 // [ kA. pU. bhA. lo. 2 ] yathA ca---- yathA vA hayagrIvaM prati yathA ca taM zambarAsurazarAzanizalyasArake yUraratnakiraNAruNabAhudaNDam / pInAMsalagnadayitAkucapatrabhaGgaM mInadhvajaM jitajagatritayaM jayetkaH / / 115 // 20 swaattaa [ 3 AsItyo hayagrIvaH suhRdvezmasu yasya tAH / prathayanti balaM bAhvoH sitacchatrasmitAH zriyaH // 116 // | [ hayagrIvavadha 1. I. samudrayoH 2. C. drops. hA. dAnavAdhipate bhUyo bhujo'yaM kiM na nIyate / sahAyatAM kRtAntasya kSayAbhiprAyasiddhiSu // 117 // [ ha. va. 31 ] ] ] 3. A. B. give only the first pada. C. & N. give the whole verse. 10 15 25 Page #49 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 10 tathA cakSurAderanekavarNopavarNanam , bahukAlajanmano'pi zivacandramaso yathA ca-- mahAsurasamAje'sminna caiko'pyasti so'suraH / yasya nAzaniniSpeSanIrAjitamuraHsthalam // 118 // eSamanye'pi bhedA abhyUhyAH / cakSurAderanekavarNopavarNanamiti / cakSuSaH yathA tiSThantyA janasaMkule'pi sudRzA sAyaM gRhaprAGgaNe tadvAraM mayi niHsahAlasatanau vIjAmRdu prekSati / hInamrAnanayaiva lolasaralaM niHzvasya tatrAntare premAAH zazikhaNDapANDimamuSo muktAH kaTAkSacchaTAH // 119 // zyAmatA yathA atha pathi gamayitvA ramyaklaptopakArya katicidavanipAlaH zarvarIH zarvakalpaH / puramavizadayodhyAM maithilIdarzanInAM kuvalayitagavAkSAM locanairaGganAnAm // 120 // [ ra. vaM. sa. 11. zlo 93 ] kRSNatA yathA pAdanyAsakvaNitarazanAstatra lIlAvadhUtairatnacchAyAkhacitavalimizcAmaraiH klAntahastAH / vezyAstvatto nakhapadasukhAnprApya varSAgrabindUnAmokSyante tvayi madhukarazreNidIrghAnkaTAkSAn // 121 // [ me. dU. pU. me. zlo. 35 ] mizravarNatA yathA tAmuttIrya vraja paricitabhUlatAvibhramANAM pakSmotkSepAduparivilasatkRSNasAraprabhANAm / kundakSepAnugamadhukarazrImuSAmAtmabimba pAtrIkurvandazapuravadhUnetrakautUhalAnAm // 122 // [ me. dU. pU. me. zlo. 17 ] 1. B. drops. yathA tAmuttIrya, - - - Page #50 -------------------------------------------------------------------------- ________________ 33 a. 1. sU. 11 ] kAvyAnuzAsanam bAlatvaM, kAmasya mUrttatvamamUrttavaM cetyAdi // kAvyasya hetumuktvA svarUpamAha adoSau saguNau sAlaGkArau ca zadvArthoM kAvyam // 11 // cakAro niralaGkArayorapi zabdArthayoH kvacitkAvyatvakhyApanArthaH / yathAzivacandramaso bAlatvaM yathA mAlAyamAnAmarasindhuhaMsaH koTIravallIkusuma bhavasya / dAkSAyaNIvibhramadarpaNazri bAlendukhaNDaM bhavataH punAtu // 123 // kAmasya martatvaM yathA ayaM sa bhuvanatrayaprathitasaMyamaH zaGkaro bibharti vapuSAdhunA virahakAtaraH kAminIm anena kila nirjitA vayamiti priyAyAH kara kareNa paritADayaJjayati jAtahAsaH smaraH // 124 // amRtatvaM yathA dhanurmAlA maurvI kvaNadalikulaM lakSyamabalA mano bhedyaM zabdaprabhRtaya ime paJca vizikhAH / iyAjetuM yasya tribhuvanamanaGgasya vibhavaH sa vaH kAmaH kAmAndizatu dayitApAGgavasatiH // 125 // [subhASitAvalI. ghaNTakasya ] niralaGkArayorapIti / anena kAvye guNAnAmavazyaMbhAvamAha / tathA hi- 20 analakRtamapi guNavadvacaH svdte| yathodAhariSyamANaM--'zUnyaM vAsagRham' ityAdi / alaGkatamapi nirguNaM na svadate / yathA stanakarparapRSThasthA vArjinIchadamaNDakAH / viyogAranyUSmaNA pakkAH kandukinyeva te striyA // 126 // . ] iti / 25 1. N. degdarpaNavibhramazri 2. A. B. kAye Page #51 -------------------------------------------------------------------------- ________________ 14 kAvyAnuzAsanam [a. 1. sU. 12-13 zUnyaM vAsagRhaM vilokya zayanAdutthAya kiJcicchanainidrAvyAjamupAgatasya suciraM nirvarNya patyurmukham / visrabdhaM paricumbya jAtapulakAmAlokya gaNDasthalI lajjAnamramukhI priyeNa hasatA bAlA ciraM cumbitA // 1 // [a. za. 82] guNadoSayoH sAmAnyalakSaNamAha rasasyotkarSApakarSahetU guNadoSau, bhaktyA shbdaarthyoH||12|| raso vakSyamANasvarUpaH, tasyotkarSahetavo guNAH, apakarSahetavastu doSAH / te ca rasasyaiva dharmAH, upacAreNa tu tadupakAriNoH zabdArthayorucyante / rasAzrayatvaM ca guNadoSayoranvayavyatirekAnuvidhAnAt / tathAhi-yatraiva doSAstatraiva guNAH, rasavizeSe ca doSA na tu shbdaarthyoH| yadi hi tayoH syustadvIbhatsAdau kaSTatvAdayo guNA na bhaveyuH, hAsyAdau cAzlIlatvAdayaH / anityAzcaite doSA / yato yasyAGginaste doSAstadabhAve na doSAstadbhAve tu doSA ityanvayavyatirekAbhyAM guNadoSayo rasa evAzrayaH // alaGkArANAM sAmAnyalakSaNamAha aGgAzritA alaGkArAH // 13 // upacAreNeti / yathA ' AkAra evAsya zUraH' iti zauryamupacArAttadabhivyajake zarIre vyavahriyate / tathA zabdArthayormAdhuryAdaya ityarthaH / aGgAzritA iti / ye tvazini rase bhavanti te gunnaaH| eSa eva guNAlaGkAravivekaH / etAvatA zauryAdisadRzA guNAH keyUrAditulyA alaGkArA iti vivekamuktvA saMyogasamavAyAbhyAM zauryAdInAmasti bhedH| iha tUbhayeSAM samavAyena sthitirityabhidhAya tasmAdgaDarikApravAheNa guNAlaGkArabheda iti bhAmahavivaraNe 1. I. sAmAnyena la. 2. I drops from ityanvayadeg to OzrayaH 3. A. C. gaDarikA0 Page #52 -------------------------------------------------------------------------- ________________ a. 1. sU. 14 ] kAvyAnuzAsanam rasasyAGgino yadaGgaM zabdArthau tadAzritA alaGkArAH / te ca rasasya sataH kvacidupakAriNaH kvacidanupakAriNaH / rasAbhAve tu vAcyavAcakavaicitryamAtraparyavasitA bhavanti / tatra rasopakAraprakArAnAha tatparatve kAle graha tyAgayornAtinirvAhe nirvAhe'pyaGgatve 5 rasopakAriNaH / / 14 // alaGkArA iti varttate / tatparatvaM rasopakArakatvenAlaGkArasya nivezo, na bAdhakatvena, nApi tATasthyena yathA bhoTo'bhyadhAt, tannirastam / tathAhi - kavitAraH saMdarbhedhvalaGkArAn vya vasyanti nyasyanti ca, na guNAn / nacAlaGkRtInAmapoddhArAhArAbhyAM vAkyaM 10 duSyati puSyati vA / tatra zabdAlaGkArApoddharaNaM yathA alaGkRtajaTAcakraM cArucandramarIcibhiH / yathA ca mRDAnIdattadehArdhaM namAmaH paramezvaram // 127 // [ alaGkRtajaTAcakaM taruNendumarIcibhiH // iti / arthAlaGkArApoddharaNaM yathA zyAmAM smitAsitasarojadRzaM karAgrerindau vibhUSayati bAlamRNAlakalpaiH / Arebhire racayituM pratikarma nAryaH kAryANi nAyatadRzo'vasare tyajanti // 128 // [ ] yathA ca- zyAmAM smitAsitasarojadRzaM karAgrerindau vibhUSayati kelicako ralehayaiH iti / 1. A. C. poddhArAbhyAM 2. C. drops puSyati } 35 15 20 25 Page #53 -------------------------------------------------------------------------- ________________ 36 10 15 20 25 kAvyAnuzAsanam calApAGgAM dRSTiM spRzasi bahuzo vepathumata rahasyAkhyAyIva svanasi mRdu karNAntikagataH / karau vyAdhunvatyAH pibasi ratisarvasvadharam arthAlaGkArAharaNaM yathA - nIlAzmarazmIti / yathA canIlAzmarazmipaTalAni mahebhamukta - 1 vayaM tattvAnveSAnmadhukara hatAstvaM ca sukRtI // 2 // 8 1 pAhA tu na saMbhavata iti / tathA kAvyazobhAyAH kartAroM dharmA guNA, tadatizayahetavastvalaGkArA [ kA. sU. adhi. 3. a. 1. sU. 1-2 ] iti vAmanena yo vivekaH kRtaH so'pi vyabhicArI / tathA hi to'stamarko bhAtInduryAnti vAsAya pakSiNaH ' // 130 // prasAdazleSasamatAmAdhuryasaukumAryArthavyaktInAM guNAnAM sadbhAve'pi ityAdau kAvyavyavahArApravRtteH / [ a. 1. sU. 14 sUtkArasIkaravisRti mRgAkSi sAnau // 129 // [ [ a. zA. aM. 1. zlo. 20 ] " 11. tu 2. C. drops sIkara api kAcicchratA vArtA tasyanniyavidhAyinaH / tata pramAyAte tasyAH karNAntamIkSaNe // 131 // [ ] ityutprekSAlaGkAramAtrAdivivacitatricaturaguNAtkAvyavyavahAradarzanAt / tasmAdyathokta eva guNAlaGkAravivekaH zreyAniti / guNAzca traya eveti guNavarNanAdhyAye [ adhyAya 4 ] vivecayiSyate // calApAGgAmiti / zakuntalAvalokane janitAbhilASasya duSyantasyoktiriyam / kimiyamasmajjAtIyA na vA svatantrA paratantrA vA iti tattvAnveSaNaparavazA vayamasaMprAptaitatsamAgamAH pratihatAbhilASAH, saMprati punarmadhukara tvameva pUrvopArjitapuNyasaMbhAro yadasyAM vallabhavRttAntamAcarasi / tathA hi / calau vilAsavazAttaralApAGgau paryantarUpau yasyAstAM dRSTiM tvatsparzasaMtrAsavidhuritanijasthiti Page #54 -------------------------------------------------------------------------- ________________ a. 1. sa. 14 ] kAvyAnuzAsanam atra bhramarasvabhAvoktiralaGkAro rasaparatvenopanibaddho rasopakArI / bAdhakatvena yathA srastaH sragdAmazobhAM tyajati viracitAmAkulaH kezapAzaH kSIbAyA nUpurau ca dviguNataramimau krandataH pAdalagnau / vyastaH kampAnubandhAdanavaratamuro hanti hAro'yamasyAH krIDantyAH pIDayeva stanabhara vinamanmadhyabhaGgAnapekSam // 3 // [ra. aM. 1. zlo. 16] atra pIDayevetyutprekSAlaGkAro'GgI saMstadanugrAhakazcArthazleSaH karuNocitAn vibhAvAnubhAvAnsaMpAdayan bAdhakatvena bhAtIti na prakRtarasIpakArI / 3 manavarataM kampavatI tayA mugdhatayA zobhAtizayazAlinIM pravAtaprakampitanIlotpaladhiyA spRzasItyasmAkamabhilASataH paricumbanapravRttAnAM taralanayanaprAntaparicumbanasamayanayanasparzavidhAnamucitamatrabhavatAnuSTitamiti kathamiva na sukRtI bhavAn / tathA locanakuvalayasparzaparAGkukhaH svajAtisamucitakamalako zanilayanAbhyAsavazakarNa kuharAnupravezAbhilASeNa tanikaTavartI mRdupriyakAri madhuraM svanasi ziJjitamAtanoSi tatkilAsmAkaM nayanaprAntacumvanAbhimukhIkRtakAntA karNopAntani vezitAnanAnAM tadavasarocitAbhimatAbhiprAyanivedanaparatayA raho vRttAntAkhyAnamucitamanuSThitaM bhavateti bhavAneva sukRtI / tathA nayanasparzakarNopAntasvananavyApRto' zaGkitopalabdhasugandhimukhaniHzvAsAmodAkRSTastadadharapalvanivezAsakta matirdazanabhayAdvidhUnitapANipallavAyAstadvaJcanApUrvakamadharopaviSTo rativiSaye suratopabhogasyAdhararasAsvAdasAratayA sarvasvamadhararasapAnamanubhava sItyasmatkRtya saMpAdanAttvameva sukRptI / kila raho vRttAntAkhyAnenAGgIkA ritasuratarasAyAH prathamamadhararasAmRtapAnamasmAbhirvidheyamiti / 3 1 1. C. taranayana0 2. A. sasaSanaspayazena B. sasaSanasparzayana C. samaya na sparza 0 3. A. B. matidazama0 C. matidarzana where the rcfa is misplaced. 37 10 15 20 Page #55 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. su. 14 tATasthyena yathA--- lIlAvadhUtapadmA kathayantI pakSapAtamadhikaM naH / mAnasamupaiti keyaM citragatA rAjahaMsIva // 4 // [ra. aM. 2. zlo, 8] phalahakalikhitasAgarikApratibimbadarzanAbhijAtAbhilASasya vatsarAjasyeyamuktistaTasthasyeva kavinoparaciteti zleSAnugRhItopamAlaGkAraprAdhAnyena prastuto raso guNIkRto'parijighaTiSayA / aGgatve'pi kAle'vasare grahaNaM yathA uddAmotkalikAM vipANDurarucaM prArabdhajRmbhAM kSaNAt AyAsaM zvasanodgamairaviralairAtanvatImAtmanaH / adyodyAnalatAmimAM samadanAM nArImivAnyAM dhruvaM pazya-kopavipATaladyuti mukhaM devyAH kariSyAmyaham // 5 // [ra. aM. 2. zlo. 4] atropamA tadanugrAhakazca zleSa IrSyAvipralambhasya bhAvinazcarvaNAbhimukhyaM kurvannavasare rasasya pramukhobhAvadazAyAmupanibaddha upakArI / na tvevaM yathA-- __ uddAmotkalikAmiti / vAsavadattAparigRhItA navamAlikAlatA saMprati na praphullA, mAdhavI latA tu matparigRhItA praphulleti tadarzanAdIrdhyAvazena vipATaladyuti mukhamahaM devyAH kariSyAmIti vatsarAjoktiriyam / uddAmA bahvaya udgatAH kalikA yasyAH / utkalikAzca ruharuhikA / kSaNAttasminnevAvasare prArabdhA jRmbhA vikAso yayA, jambhA ca manmathakRto'GgamardaH / zvasanodgamairvasantamAruto. lAsairAtmano latAlakSaNasyAyAsamAyAsanamAndolanAyattamAtanvatIM, niHzvAsaparamparAbhizcAtmana AyAsaM hRdayasthita saMtApamAtanvatIM prakaTIkurvANAm / saha madanA__ khyena vRkSavizeSeNa, madanena kAmena ca / dhruvazabdazca bhaaviivikaashdaanjiivitbhiti| 1. N. dadveSa. 2. A. B. C. ruhuruhikA Page #56 -------------------------------------------------------------------------- ________________ 39 5 a. 1. sU. 14 ] kAvyAnuzAsanam vAtAhAratayA jagadviSadharairAzvAsya niHzeSitaM te grastAH punarabhratoyakaNikAtIvraterbarhibhiH / / te'pi krUracamUrucarmavasanairnItAH kSayaM lubdhakaiH dambhasya sphuritaM vidannapi jano jAlmo guNAnIhate // 6 // [bha. za. 87] atra vAtAhAratvaM pazcAdvAcyamapyAdAvuktam-ityatizayoktiranavasare gRhItA / tathAhi-prathamata eva prathamapAde hetU prekSayA yadatizayokterupAdAnaM na tatprakRtasya dambhaprakarSaprabhAvatiraskRtaguNagaNAnuzocanamayasya nirvedasyAGgatAmeti / na hi vAtAharatvAdadhiko dambhastoyakaNavataM nApi tato'dhikaM dambhatvaM mRgAjinavasanamiti / gRhItasyApyavasare tyAgo yathAraktastvaM navapallavairahamapi zlAdhyaiH priyAyA guNaiH tvAmAyAnti zilImukhAH smaradhanurmuktAH sakhe mAmapi / kAntApAdatalAhatistava mude tadvanmamApyAvayoH __ sarvaM tulyamazoka kevalamahaM dhAtrA sazokaH kRtaH // 7 // 20 atra prabandhapravRtto'pi zleSo vyatirekavivakSayA tyajyamAno viprlmbhopkaarii| natvevaM yathA-- AjJA zakrazikhAmaNipraNayinI zAstrANi cakSurnavaM bhaktibhUtapatau pinAkini padaM laGketi divyA purI ! utpattirdRhiNAnvaye ca tadaho nedRgvaro labhyate syAcedeSa na rAvaNaH ka nu punaH sarvatra sarve guNAH // 8 // [bA. rA. a. 1. zlo. 36] . raktastvamiti / sItAviyogopanatavisaMsthUlAvasthasya dAzaratheriyamuktiH / rako lohitaH, ahamapi raktaH prabuddhAnurAgaH / tatra ca prabodhako vibhAvaH palavarAga iti mantavyam / evaM pratipAdamAdyo'rtho vibhAvatvena vyAkhyeyaH / Page #57 -------------------------------------------------------------------------- ________________ 40 kAvyAnuzAsanam [a. 1. sU. 1 atra na rAvaNa ityasmAdeva tyAgo yuktaH / tathAhi-rAvaNa ityetajagadAkrandakAritvAdyarthAntaraM pratipAdayajanakasya dharmavIraM pratyanubhAvatAM pratipadyate / aizvartha pANDityaM paramezabhaktirdezavizeSo'bhijana ityetatsarvaM lokamapabAdhamAnasyAdharmaparasya nArthakriyAkArakamiti tAvato'rthasya tiraskArakatvenaiveM rAvaNaceSTitaM nirvAhaNIyaM / yattvanyadupAttaM ' ka nu punar ' iti, tadyadi sasaMdehatvena yojyate athAkSepatvenAthApi nedRgvaro labhyata ityatrArthAntaranyAsatvena tathApi prakRtasya dharmavIrasya na kathaMcinirvAhaH / nAtyantaM nirvAho yathA kopAtkomalalolabAhulatikApAzena baddhA dRDham nItvA vAsaniketanaM dayitayA sAyaM sakhInAM puraH / bhUyo naivamiti skhalatkalagirA saMsUcya duzceSTitaM / dhanyo hanyata evaM nidbhutiparaH preyAn rudatyA hasan // 9 // a. za. 9. ] 'atra rUpakamArabdhamaniTaM ca rasopakArAya / natvevaM yathA sakhInAM pura iti / bhavatyo'navarataM bruvate nAyamevaM karoti tatpazyantvidAnImiti bhAvaH / skhalantI kopAvezena kalA ca madhurA gIryasyAH / kAsau gIrityAha-bhUyo naivamiti-evaMrUpA / evamiti yaduktaM tatkimityAhaduzceSTita nakhapadAdi / saMsUcya aGgalyA nirdezana / hanyata eveti / na tu sakhyAdikRto'nunayo'nurudhyate / yato'sau hasana nimittIkRtya nitiparaH priyatamazca tadIyaM vyalIkaM kA soDhuM samartheti / aniya'daM ceti / bAhulatikAyAH pAzatvena yadi rUpaNa nirvAhayed dayitA vyAdhavadhUrvAsagRhaM kArAgArapaJjarAdIti tadA rasabhaGgaH syAditi // 1. I. 0 ranyAyena 1 C. After faraga the scribe has repeated a previous Passage from degmayi niHsahAH etc to kAryANi nAyatadRzovasa and then struck out the lines. The last three lines of 8a and the whole of 8b are thus taken up by this repetition. . Page #58 -------------------------------------------------------------------------- ________________ a. 1. sU. 14] kAvyAnuzAsanam na tvevaM yathA svaJcitapakSmakapATaM nayanadvAraM svarUpatADena / udghATya me praviSTA dehagRhaM sA hRdayaMcauro // 10 // [bhAsasya ] atra nayanadvAramityetAvadeva sundaraM zRGgArAnuguNaM na tvnydruupnnm| 5 . nirvAhe'pyaGgatvaM yathAzyAmAsvaGgaM cakitahariNIprekSite dRSTipAtAn gaNDasthAyAM zazini zikhinAM barhamAreSu kezAn / utpazyAmi pratanuSu nadIvIciSu bhrUvilAsAn hantaikasthaM kacidapi na te bhIru sAdRzyamasti // 11 // 10 [ me. dU. u. zlo0 41] atra hyutprekSAyAstadvadbhAvAdhyAroparUpAyA anuprANakaM sAdRzyaM yathopakrAnta tathA nirvAhitamapi vipralambharasopakArAya / natveva yathAnyaJcatkuzcitamutsukaM hasitavatsAkUtamAkekara ___ 15 vyAvRttaM prasaraprasAdi mukulaM saprema kampraM sthiram / udgha bhrAntamapAGgavRtti vikacaM majattaraGgottaraM cakSuH sAzru ca vartate rasavazAdekaikamanyakriyam // 12 // zyAmAsviti / sugandhipriyaGgulatAsu pANDinnA kaNTakitatvena ca 20 yogAt / zazinIti / pANDuratvAt / utpazyAmIti / yatnenotprekSe / jIvitasaMdhAraNAyetyarthaH / hnteti| kaSTamekasthasAdRzyAbhAve hi dolAyamAno'haM sarvatra .. sthito na kutracidekatra dhRti labhe-iti bhAvaH / bhIru iti / yo hi kAtarahRdayo bhavati nAsau sarvamekasthaM dhArayatItyarthaH / ... 1. I. kapADhaM P. kavA 2. A. B. pANDaratvAt Page #59 -------------------------------------------------------------------------- ________________ 10 kAvyAnuzAsanam [a. 1. sU. 15-16 atra rAvaNasya dRgvizatau vaicitryeNa svabhAvoktirnihitApi rasasyAGgatvena na yojiteti // zabdArthayoH svarUpamAha mukhyagauNalakSyavyaGgayArthabhedAt mukhyagauNalakSakavyaJjakAH zabdAH // 15 // mukhyArthaviSayo mukhyo gauNArthaviSayo gauNo lakSyArthaviSayo lakSako vyaGgacArthaviSayo vyaJjakaH zabdaH / viSaya bhedAcchabdasya bhedo na svAbhAvika ityarthaH / mukhyamartha lakSayati sAkSAtsaMketaviSayo mukhyaH // 16 // avyavadhAnena yatra saMketaH kriyate sa mukhamiva hastAghavayavebhyo'rthAntarebhyaH prathamaM pratIyata iti mukhyaH / sa ca jAtiguNakriyAdravyarUpastadviSayaH zabdo mukhyo vAcaka iti cocyate / yathA-gauH zuklazcalati devadatta iti / yadAha mahAbhASyakAraH (6) " catuSTayI zabdAnAM pravRttiH " iti / ..... [a. 1. pA. 9. A. 2 Rluk sUtra ] na yojiteti / rasavazAdekaikamanyakriyamiti hyetAvanmAtre'pyukta tadrasagatavyamicAribhedopanipAtAya yogapadyAzubhAvitvasaMbhAvanAya ca kiJcidvibhAvavaicitryaM vaktavyaM yathA sabhAyAM tAdRzyAM narapatizatairakSakitavaiH samabhyAkIrNAyAmRtuparicitAmekavasanAm / yadakAkSIdaHzAsananarapazuH kezanicayAn na kasyAsIttena bhrukuTiviSamo bASpavisaraH // 134 // atra hi bhrukuTiH krodhasyAnubhAvo bASpazca zokasya zokakodhayozca yogapadyamAzubhAvo vA vibhAvabalAdarzitaH sA hi tAdRzI zokasya vibhAvo, duHzAsanazca tathAnucitakArI krodhasya, tacca vibhAvadvayaM jhaTiti pura:patitamanubhAvavaicitryamAdhatte -iti yuktaM viruddharUpadIptatamabhasRNatamacittavRttyucitAnubhAvayojanam / 'nyaJcatkuJcitam'--ityAdau tu tatprakRtAnuguNyapratijAgaraNaM kavinA sAvalepatayA na kRtamiti / Page #60 -------------------------------------------------------------------------- ________________ 4 a. 1. sU. 16] kAvyAnuzAsanam ___ jAtyAdisvarUpaM ca prakRtAnupayogAnneha vipaJcayate / jAtireva saGketaviSaya ityeke / tadvAnityapare / apohaM ityanye / catuSTayIti / jAtizabdA guNazabdAH kriyAzabdA yadRcchAzabdAzca / tathA hi-sarveSAM zabdAnAM svArthAbhidhAnAya pravartamAnAnAmupAdhyupadarzitaviSayavivekatvAdupAdhinibandhanA prvRttiH| upAdhizca dvividhaH / vaktRsaMnivezito vastudharmazca / tatra yo vaktA yahacchayA tattatsaMjJiviSayazaktayabhivyaktidvAreNa tasmistasmin saMjJini nivezyate sa vaktRsaMnivezitaH / yathA DitthAdInAM zabdAnAmantyabuddhinirmAhya saMhRtakramasvarUpam / tatkhalu tAM tAmabhidhAktimabhivyaJjayatA vakrA yadRcchayA tasmiMstasmin saMjJinyupAdhitayA sNniveshyte| atastannibandhanA yadRcchAzabdAH DityAdayaH / yeSAmapi ca DakArAdivarNavyatiriktasaMhRtakramasvarUpAbhAvAnna : 10 DityAdizabdasvarUpa saMhRtakramaM saMjJivadhyasyata iti darzanam, teSAmapi vaktayadRcchAmivyajyamAnazaktibhedAnusAreNa kAlpanikasamudAyarUpasya DitthAdeH zabdasya , tattat saMjJAbhidhAnAya pravartamAnatvAd yadRcchAzabdatvaM DitthAdInAmupapadyata ev|| vastudharmasya ca dvaividhyam / siddhasAdhyatAbhedAt / tatra sAdhyopAdhinibandhanAH kriyAzabdAH / yathA-pacatIti / siddhasya tUpAdhedvaividhyam / jAtiguNabhedAt / 15 tatra padArthaprANaprada upAdhirjAtiH / na hi kazcitpadArthoM jAtisaMbadhamantareNa svarUpaM pratilabhate / yaduktaM vAkyapadIye(14) gauH svarUpeNa na gau yagogotvAmisaMbandhAttu gauH| . [ ghA. pa... ] .. iti / labdhasvarUpasya ca vastuno vizeSAdhAnaheturguNaH / na hi zukAderguNasya paTAdivastusvarUpapratilambhanibandhanatvam / jAtimahimnaiva tasya vastunaH pratilabdhasvarUpatvAt / jAtireveti / tathA hi-guNazabdAnAM tAvacchuklAdInAM payaHzajabalAkAdyAzrayasamavetA ye zuklAdilakSaNA guNA vibhinnAstatsamavetasAmanyavAcitA / evaM kriyAdizabdAnAmapi guDatilatandulAdi dravyAzritA ye pAkAdayo'nyonya 1.c. zaktivyakti .2. N. pravatenatvAt .. - Page #61 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 17 gauNaM lakSayati-- mukhyArthabAdhe nimitte prayojane ca bhedAbhedAbhyAmAropito gauNaH // 17 // ... gaurvAhIko. gaurevAyamityAdau mukhyasyArthasya sAsnAdimattvAdeH pratyakSAdinA pramANena bAdhe nimitte ca sAdRzyasaMbandhAdau prayojane ca sAdRzyatAdrUpyaprattipratirUpe satyAropyAropaviSayayorbhedAbhedena ca samAropito'tathAbhUto'pi tathAtvenAdhyavasito guNebhya AyAtatvAdgauNaH,tadviSayaH manyatvenAvasthitAH kriyAvizeSAstatsamavetaM sAmAnyameva vAcyam / yadRcchAzabdAnAM tu . DityAdInAM zukasArikAmanuSyAdhudIriteSu bhinneSu DitthAdizabdeSu samavetaM DitthazabdatvAdikaM sAmAnyameva yathAyogyaM saMjJiSvadhyastamabhidheyam / yadi vopacayApacayayogitayA DityAdau saMjJini pratikale bhidyamAne'pyabhidyamAno yanmahimnA Dittho Dittha ityevamAdirUpatvenAbhinnAkAraH pratyayo bAdhazUnyaH saMjAyate tattathAbhUtaM DityAdizabdAvaseyavastusamavetameva. DitthatvAdisAmAnyamatreSTavyam / taJca DityAdizabdarabhidhIyate / iti guNakriyAyadRcchAzabdAnAmapi jAtizabdatvAjAtirevaikaH zabdArtha iti / tadvAniti / jAterarthakriyAyAmanupayogAdviphala: saMketaH / yadAha-- (15) ' na hi jAtirdahipAkAdApavuyujyata iti vyaktezvArthakiyAkAritve'pyAnantyavyabhicArAbhyAM na saMketaH kartuM zakyata iti jAtyupahitA vyaktiH zabdArthaH' iti / apoha iti / jAtivyaktitadyogajAtimajhudhdayAkArANAM zabdArthatvasyAnupapadyamAnatvAdvAdizabdAnAmagovyAvRttyAdirUpastadviziSTaM vA buddhipratibimbaka sarvathA bAhyArthasparzazUnyamanyApohazabdavAcya zabdArtha ityarthaH / / mukhyA iti / idameva hi zabdAnAM mukhyatvaM yatsAkSAtsaMketaviSayatvam / saMkete ca rUDhireva kAraNam / tato yadi rUDhimapekSya lakSaNA pravartata tadAtiprasaGgaH syAditi / 1. I. bhedenAbhedena 2. A. B. yathAyoga 3. A B. matraiSTavyama 4. A. B. zakya Page #62 -------------------------------------------------------------------------- ________________ a. 1. sU. 18] kAvyAnuzAsanam zabdo'pi gauNa upacarita iti cocyate / tatra sAdRzye nimitte bhede-. nAropito yathA-gaurvAhIkaH / idaM vakSyamANasya rUpakAlaGkArasya bIjam / abhedena yathA-gau revAyamiti / idamatizayoktiprathamabhedasya / atra svArthasahacAriNo guNA jADyamAndyAdayo lakSyamANA api gozabdasya parArthAbhidhAne nimittatvamupayAntIti kecit / svArthasahacAriguNAbhedena 5 parArthagatA guNA eva lakSyante, na tu parArtho'bhidhIyata ityanye / sAdhAraNaguNAzrayeNa parArtha eva lakSyata ityapare / saMbandhe kAryakAraNabhAve AyudhRtaM, Ayurevedam / atrAnyavailakSaNyenAvyabhicAreNa ca kAryakAritvAdi prayojanam / tAda\-indrArthA sthUNA indraH / svasvAmibhAve rAjakIyaH puruSo. raajaa| grAmasvAmI 10 grAmaH / avayavAvayavibhAve agrahasta ityatrApramAtre'vayave hastaH / mAnameyabhAve ADhako vrIhiH / saMyoge raktadravyasaMyogAdraktaH paTaH / tAtkarmya atakSA takSA / vaiparItye abhadramukhe bhadramukhaH / lakSyamartha lakSayati mukhyArthasaMbaddhastattvena lakSyamANo lakSyaH // 18 // 15 mukhyo'rtho gaGgAdizabdAnAM srotaHprabhRtistena saMbaddhastaTAdirarthastatvenAbhedena lakSyamANo lkssyH| tattvena lakSyamANa iti / vacanAddedAbhedAbhyAmAropita iti na vartate / zeSaM tu gauNalakSaNamanuvartata eva / tadviSayaH zabdo lakSako yathA-gaGgAyAM ghoSaH, kuntAH pravizanti / atra gaGgAyAM ghoSAdhikaraNatvasya kuntAnAM pravezasya cAsaMbhavAnmukhyArtha- 20 1. In. I. dA is placed over i. e. parIrtha which shows a different reading 2. 1. L. gaGgAyA 3. L. adhikaraNAttasya Page #63 -------------------------------------------------------------------------- ________________ 46 10 15 20 ' 25 kAvyAnuzAsanam [ a. 1. sU. 19 bAdhaH / sAmIpyaM sAhacaryaM ca nimittam / gaMgAtaTa iti kuntavanta iti ca prayogAdyeSAM na tathApratipattisteSAM pAvanatvaraudratvAdInAM dharmANAM tathApratipAdanaM prayojanam / gauranubandhya iti tu nodAharaNIyaM / atra hi zrutinoditamanubandhanaM jAtau na saMbhavatIti jAtyavinAbhAvitvAdyaktirAkSipyate, na tu zabdenocyate / (7) "" vizeSyaM nAbhidhA gacchet kSINazaktirvizeSaNe " iti nyAyAt / na cAtra prayojanamasti / avinAbhAvAdAkSepe ca yadi lakSyatvamiSyate tadA kriyatAmityatra kartuH / kurvityatra karmaNaH / praviza piNDImityAdau gRhaM lakSaya - ityAdezca lakSyatvaM syAt / pIno devadatto divA na bhuGkta ityAdau na pInatvena rAtribhojanaM lakSyate'pi tvarthApattyA AkSipyata iti / iha ca yatra vastvantare vastvantaramupacaryate sa. gauNo'rtho yatra tu na tathA sa lakSya iti vivekaH / kuzala-dvirephadvikAdayastu sAkSAtsaMketaviSayatvAnmukhyA eveti na rUDhilakSyasyArthasya hetutvenAsmAbhiruktA / vyaGgacaM lakSayati mukhyAdyatiriktaH pratIyamAno vyaGgayo dhvaniH // 19 // mukhyagauNalakSyArthavyatiriktaH pratItiviSayo vyaGgayo'rthaH / sa ca asmAbhiriti / na tu bhaTTamukulAdibhiH / tehi rUDhimapi prayojanatayA upanyasya lakSaNA pravartitA / yadAhu:-- ( 16 ) rUDhe: prayojanAdvApi vyavahAro'valokyate iti // [ 1 ..mukhya gauNa lakSyArthavyatirikta iti / ayaM bhAvaH - yadyato vyatirekeNAvabhAsate tattato'nyaditi vyavahartavyam / nIlamizra pItAt / vAcyA divya tiritazca vyaGgayosrtho'vabhAsata iti / va pratItiviSaya iti / anena svasaMvedanasichatAmAha / tathA zrImadAnandavardhanaH Page #64 -------------------------------------------------------------------------- ________________ a. 1. sU. 19] . kAvyAnuzAsanam dhvanyate dyolyata iti dhvaniriti pUrvAcAryaiH sNjnyitH| ayaM ca vastvalakArarasAdibhedAtredhA / tathA hyAdyastAvatprabhedo mukhyAdibhyo'tyantaM bhinnaH / sa hi vAcyavidhirUpe pratiSedharUpo yathA-- bhama dhammiya vIsattho so suNao aja mArio teNa .. golANaikacchakuDaGgavAsiNA dariyasIheNa // 13 // [ gA. sa. 2. 72 (17) pratIyamAnaM punaranyadeva vastvasti vANISu mahAkavInAm / yattatprasiddhAvayavAtiriktamAbhAti lAvaNyamivAGganAsu // [dhva. u. 1. zlo. 4 ] vastvalaGkAreti / iha laukikAlaukikabhedenArtho dvidhA / laukikazca 10 zabdAbhidhAnayogyo'vicitravicitrAtmatayA dvidhA / tatrAvicitro vastumAtram, vicitrastvalaGkArAtmA / yadyapi ca vyaGgyatAyAM prAdhAnye ca vicitrasyAlaGkAryatvam / tathApi brAhmaNazramaNanyAyena tsyaalngkaarvypdeshH| anayozca vastvalaGkArayorvyaGgayatAyAM yadyapi na vAcyatvam , tathApi tayovidhyAdirUpatvAt kvacana tatsaMbhavatIti laukikatvam / alaukikastu svo'pi vAcyatvasparzAkSamo rasAdiriti / 15 bhama dhammie ti / kAcidavinayavadhUgodAvarIkUlalatAgahane pracchannakAmukena saha nAdeyapAnIyAnayanAdivyAjena gRhAnirgatya sadA ramamANA dhArmika puSpoccayanalatAvilopanAdinA vighnabhUtaM saMbhAvayantI vidagdhApi mugdheva vakti / yastavAsmadrahapadaM pravizato bhayamakarotsa zvA nivicAro'dyAsmadbhAgyodayena tena lokaprasiddhana haptena kRpApAtramapi zvAnamapazyatA siMhenApratikArayogyeNa mArita unmathitaH / na tu buddhipUrvakaM hataH / aucityaikavasateranaucityAyogAt / na cAtra siMhaste bhayakAraNam / yato godAvayA nadyAM, na tu sarasvatyAdivattayukte deze, yatkUlaM tatra / na tu tato dUre latAgahane darzanAgocare sthAne vasati. satataM kRtAspadastena nirbhayamidAnI bhikSAdyartha saMcareti / evamAdau ca viSaye yadyapi rasAdiroM vyaGgayo'sti tathApi mahArAjazabdavyapadezyavivAha- 25 karaNapravRttasacivAnuyAyirAjavadapradhAnatAmeva gRhNAti / latAgahanasthayaivedamabhidhIyata 1. A. drops bhama dhammie ti, 2. N. drops padaM 3. A. B. na tato Page #65 -------------------------------------------------------------------------- ________________ 'kAvyAnuzAsanam [a. 1. sU. 19 iti vyAkhyAne lAkSaNiko'yamoM bhavettataH prayojanAMze vyaGgaye niSedho vyaGgaya iti na saMgacchate / iha vAsineti cAbhidheyaM syAt / na cAtra niSedhasya vAcyatvaM vaktuM zakyam / tathA hi / agRhItasaMketasyArthapratipatterakaraNAd gRhItasaMketa eva zabdo'rthapratipAdakaH / saMketazcAnantyAdvayabhicArAcca vAkyArtha iva vAkyasya 5 vizeSarUpe padArtha padasya kartu na pAryata iti sAmAnya evAsau / AkADAyogyatAsaMnidhivazAtpadArthAnAM sAmAnyabhUtAnAM samanvaya iti / (18) 'sAmAnyAnyanyathA'siddhevizeSa gamayanti hi' iti / vizeSarUpaH(19) 'vizeSyaM nAbhidhA gacchetkSINazakti vizeSaNe' ilyapadArtho'pi vAkyArtha ullasati / vizeSasyaiva ca yatrAzabdArthatvaM tatra vastvantararUpasya niSeghasya vAcyatvamiti kA kathetyabhihitAnvayavAde tAvanirvivAdaiva niSedhasya vyaGgayatA / ye'pyAhuH (20) -- ananvitAthai padamaprayojyam ' iti 'prayogayogya vAkyameva, tatra ca saMketo gRhyata ityaparapadArthAnvita eva padArthaH saMketabhUH / yadyapi vAkyAntaraprayujyamAnAnyapi pratyabhijJApratyayena 15 tAnyevaitAni padAni nizcIyante-iti padArthAntaramAtreNAnvitaH padArthaH saMketa gocaraH, tathApi sAmAnyAvacchAdito vizeSarUpa evAsau pratipadyate, vyatiSaktAnAM padArthAnAM tathAbhUtatvAdityanvitAbhidhAnanaye vAkyArtho nApadArthaH' iti tanmate'pi sAmAnyavizeSarUpaH padArthaH saMketaviSaya ityativizeSabhUto vAkyArthAntargato'saMketitatvAdavAcya eva / yatra padArthaH pratipadyate tatra dUre'rthAntarabhUtaniSedhacarcA / ananvito'rtho'bhihitAnvaye padArthAntaramAtreNAnvitastvanvitAbhidhAne'nvitavizeSastvavAcya evetyubhayanaye'pyapadArtha eva vAkyArthaH / yadapyucyate (21) " nemittikArthAnusAreNa nimittAni kalpyante" iti / tatra nimittatvaM kArakatvaM jJApakatvaM vA / zabdasya prakAzakatvAnna kArakatva, 1. A. tathAtra 2. A. B. tathAbhUtatattvAdi0 3. N. na padArtha ... 4. 4, drops armasiat Page #66 -------------------------------------------------------------------------- ________________ a. 1. sU. 19] kAvyAnuzAsanam jJApakatvaM tvajJAtasya katham / jJAtatvaM ca saMketenaiva, sa cAnvitamAtrai / evaM ca nimittasya niyatanimittatvaM yAvanna nizcitaM tAvanaimittikasya pratItireva kathamiti naimittikArthAnusAreNa nimittAni kalpyanta ityavicAritAbhidhAnam / ye tvabhidadhati-'so'yamiSoriva dIrghadIghoM vyApAraH' iti yatparaH zabdaH sa zabdArtha iti ca pratiSedha evAtra vAcya iti / etadatAtparyajJatvaM tAtparyavAcoyukterdevAnAMpriyANAm / tathA hi / bhUtabhavyasamuccAraNe bhUtaM bhavyAyopadizyata iti kArakapadArthAH kriyApadArthenAnvIyamAnAH pradhAnakriyAnirvartakasvakriyAbhisaMbandhAt sAdhyAyamAnatAM prApnuvanti / tatazcAdagdhadahananyAyena yAvadaprAptaM tAvadvidhIyate / yathA 'raktaM paTaM vaya' ityAdAvekavidhivividhistrividhirvA / tatazca yadeva vidheyaM tatraiva tAtparyamityupAttasyaiva zabdasyArthe tAtparyam / na tu pratItamAtre / evaM hi. 10 'pUrvI dhAvati' ityAdAvaparAdyarthe'pi kvacittAtparya syAt / ..... , yattu--' viSaM bhakSaya mA cAsya gRhe bhuGkathAH' ityatra etadgRhe. na bhoktavyamityatra tAtparyamiti sa eva vAkyArtha ityucyate / tatra cakAra ekavAkyatAsUcanArthaH / na cAkhyAtavAkyayoddhayoraGgAGgibhAva iti. viSabhakSaNavAkyasya kRdvAcyatvenAGgatA kalpanIyeti viSabhakSaNAdapi duSTametadgRhe bhojanamiti sarvathA mAsya gRhe bhukathA ityupAttazabdArtha eva tAtparyam / yadi ca zabdazruteranantaraM yAvAnathoM'vagamyate tAbati zabdasyAbhidhaiva vyApArastatkathaM ' brAhmaNa putraste jAto brAhmaNa kanyA te garbhiNI'. ityAdau harSazokAdInAmapi na vAcyatvam / kasmAca lakSaNA / kimiti ca zrutiliGgavAkyaprakaraNasthAnasamAkhyAnAM pUrvapUrvabalIyastvamityanvitAbhidhAnavAde'pi niSedhasya 20 siddhaM vyaGgayatvam / kiM ca kururucimiti padayo_parItye kAvyAntarvartini kathaM duSTatvam / na yatrAsabhyo'rthaH padArthAntarairanvita ityanamidheya evetyevamAdyaparityAjyaM syAt / yadi ca vAcyavAcakatvanyatirekeNa vyaGgyavyAkabhAvo nAbhyupaiyate tadA'sAdhutvAdInAM nityadoSatvaM kaSTatvAdInAmanityadoSatvamiti vibhAgakaraNamanupapannaM syAt / na cAnupapannaM sarvasyaiva vibhaktatayA prtibhaasaat| 15 1. A- B. drop jJApakatvaM 2. A. B. jJAtajJApakatvaM ... 3. A. B. drop one dIrgha. 4. N. bhuDava A. B. C. tadasAdhutvAdInAM Page #67 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 19 - vAcyavAcakabhAvavyatirekeNa vyAyavyajakatAzrayeNa tu vyayasya bahuvidhatvAtvacideva kasyacidevaucityenopapadyata eva vibhAgavyavasthA / 'dvayaM gataM saMprati zocanIyatAM samAgamaprArthanayA kapAlinaH' / 135 / [ku. saM. sa. 5. zvo. 71] ityAdau pinAkyAdipadavalakSaNyena kimiti kapAlyAdipadAnAM kAvyAnuguNatvam / api ca vAcyo'rthaH sarvAn pratipattan pratyekarUpa eveti niyato'sau / na hi 'gato'stamarkaH' ityAdau vAcyo'rthaH kvacidanyathA bhavati pratIyamAnastu tattatprakaraNavaktRpratipatrAdivizeSasahAyatayA nAnAtvaM bhajate / tathA ca gato'stamarkaH' ityataH sapalaM pratyavaskandadAnAvasara iti, abhisaraNamupakramyatAmiti, prAptaprAyaste preyAniti, karmakaraNAnivartAmaha iti, sAndhyo vidhirupamyatAmiti, dUraM mA gA iti, surabhayo gRha pravezyantAmiti, saMtApo'dhunA na bhavatIti, vikreyavastUni saMhiyantAmiti, nAgato'dya preyAnityA diranavadhiya'Ggayo'rthastatra tatra pratibhAti / vAccavyAyayoH niHzeSa' 15 ityAdau niSedhavidhyAtmanA, mAtsaryamutsArya vicArya kAryam' ityAdau saMzaye zAntazRGgAryanyataragatanizcayarUpeNa, kathamavanipa dapoM yannizAtAsidhArAdalanagalitamUrdhA vidviSAM svIkRtA shriiH| nanu tava nihatArerapyasau kiM na nItA tridivamapagatAGgairvallabhA kIrtirebhiH // 136 // ityAdau nindAstutivapuSA, he helAjitabodhisattva vacasAM kiM vistaraistoyadhe nAsti tvatsadRzaH paraH parahitAdhAne gRhItavrataH / tRSyatpAnthajanopakAraghaTanAvamukhyalabdhAyazo bhAraprodvahane karoSi kRpayA sAhAyakaM yanmaro: // 137 // ityAdI stutinindArUpeNa, svarUpasya / pUrvapazcAdbhAvena pratIteH kAlasya, zabdAzrayatvena tadarthavarNasaMghaTanAzrayatvena cAzrayasya, zabdArthazAsanajJAnena praka 1 A. drops from nIyatAM to sarvAn 2. N. vAcyArthaH ... 3. A. B. vyaGgayArthaH - - Page #68 -------------------------------------------------------------------------- ________________ a. 1. sU. 19] kAvyAnuzAsanam ____ atra visrabdho bhrameti vidhivAkye tatra nikuJja siMhastiSThati tvaM ca zuno'pi vibheSi tasmAttvayA tasmin na gantavyamiti niSedhaH pratIyate / raNAdisahAyapratibhAnairmalyasahitena tena cAvagama iti nimittasya, boddhRmAtra* vidagdhavyapadezayoH pratItimAtracamatkRtyozca karaNAt kAryasya, * gato'stamarkaH' 5 ityAdau pradarzitanayena saMkhyAyAH, 'kassa va-' ityAdau sakhItatkAntAdigatatvena viSayasya ca, bhede'pi yadyekatvaM tatvacidapi nIlAnIlAdo bhedo na syAt / uktaM hi-(22) 'ayameva hi bhedo bhedaheturvA yadviruddhadharmAdhyAsaH kaarnnbhedshceti|' vAcakAnAmapeikSA, vyajakAnAM tu na tadapekSatvamapIti na vAcakatvameva vyaJjakatvam / kiM ca / 'vANIrakuDegu-' ityAdau pratIyamAnamarthamabhivyajya vAcya 10 svarUpa eva yatra vizrAmyati tatra madhyamakAvyaprabhede'tAtparyabhUto'pyarthaH sva. zabdAnamidheyaH pratItipathamavataran kasya vyApArasya viSayatAmavalambatAm / nanu -- rAmo'smi sarva sahe ' iti, 'rAmeNa priyajIvitena tu kRtaM premNaH priye nocitam ' iti, 'rAmo'sau bhuvaneSu vikramaguNaiH prAptaH prasiddhiM parAm' ityAdau lakSaNIyo'thoM nAnAtvaM bhajate, vizeSavyapadezahetuzca bhavati / tadavagamazca zabdArthAyattaH prakaraNAdisavyapekSazceti ko'yaM nUtanaH pratIyamAno nAma / uccatelakSaNIyasyArthasya nAnAtve'pyanekArthazabdAbhidheyavaniyatatvameva na khalu mukhyenArthenAniyatasaMbandho lakSayituM zakyate, vyaGgayastu prakaraNAdivizeSavazena niyatasaMbaddho'niyatasaMbaddhaH saMbaddhasaMbaddhazca dyotate / na ca 'bhama dhammiya' ityAdI arthazaktimUle vyaGgathe mukhyArthabAdhastatkathamatra lakSaNA, lakSaNAyAmapi vyajana- 10 1. N. karaNakAryasya 2. N. degyo'pyoM 3. N. balena 4. N. degsaMbandha for saMbaddhaH 5. A. B, vyAya - Page #69 -------------------------------------------------------------------------- ________________ - kAvyAnuzAsanam a. 1. sU. 19 mavazyamAzrayitavyam / yathA ca samayasavyapekSAbhidhA / tathA mukhyArthabAdhAditrayasamayavizeSasavyapekSA lakSaNA / ata eva abhidhApucchabhUtA sA ityAhuH / na ca lakSaNAtmakameva dhvananaM tadanugamena tasya darzanAt / na ca tadanugatameva, abhidhAlambanenApi tasya bhAvAt / na cobhayAnusAryeva, avAcakavarNAnusAreNApi tasya dRSTeH / na ca zabdAnusAryava, azabdAtmakanetratribhAgAvalokanAdigatatvenApi tasya siddheH / ityabhidhAtAtparyalakSaNAtmakavyApAratrayAtivartI vyaJjanavyApAro'pahavanIya eveti siddhameva niSedhasya vyaGgayatvam / tatra 'attA ettha-' ityAdau niyatasaMbaddhaH 'kassa ca Na hoi roso-' ityAdAvaniyatasaMbaddhaH / vivarIyarae lacchI bambhaM daTTaNa NAhikamalatyam / / hariNo dAhiNaNayaNaM rasAulA jhatti Dhakkei // 138 // ... [sa. za. 815 . 1 ityAdau saMbaddhasaMbaddhaH / atra hi haripadena dakSiNanayamasya sUryAtsatA vyajyate / tannimIlanena sUryasyAstamayastena padmasya saMkocastato brahmaNaH sthaganaM tatra sati gopyAGgasyAdarzane'niyantraNaM nidhuvanavilasitam / ye'pyAhuH15 (23) : akhaNDabudbhinirgAcaM vAkyameva ca vAcakam / vAkyartha eva vArthaH' iti, tairapyavidyApadapatitaH padapadArthakalpanA kartavyeveti / tatpakSe'yavazyameva niSedhasya vyaGgayatvam / anye tu-vAcyAdasaMbaddhaM tAvanna pratIyate yataH kutazcidyasya kasyacidarthastha pratIteH prasaGgAt / evaM ca saMbandhAdvayaGgathavyaJjakabhAvo'vazyamapratibandhe na bhavatIti trirUpAddhetoreva niyatadharminiSTatvena pratItiH / tathA ca bhIrubhramaNasya kAraNaM bhayakAraNabhAvastadviruddhaM ca bhayakAraNaM siMhastadupalabdhelatAgahane'tramaNamanumIyata iti vidhyAdAvapi vAcye siMhasadbhAvAdi niSedhAderanumApakam / na tu vyaJjakamiti ye vadanti te'pi na yuktavAdinaH / tathA hi / apramANabhUtavAkyapratyeyaH siMha iti saMdigdhAsiddho hetuH / svAmyAdezenAnurAgeNa lobhenAnyena vA kenacidevavidhena hetunA bhIrorapi bhayakAraNasadbhAve'pi bhavati bhramaNamityanaikAntikaH zunaH kRpApAtratvAdapratIkAryatvena bibheti / siMhe tejasvini tu parAkramata iti viruddhazca / tatkathamanumAnam / evaMvidhAdarthAdevavidho'rtha upapattyanapekSatve na prakAzata iti / vyaktivAdinastu tadadUSaNam 1. A. B. degne bhramaNaM Page #70 -------------------------------------------------------------------------- ________________ a. 1. sU. 19] kAvyAnuzAsanam .... kvaciniSedhe vidhiryathA* attA ettha tu majjai ettha ahaM diyasayaM puloesu / mA pahiya rattiaMdhaya sejAe mahaM nu majihasi // 14 // .. [gA. sa. 7, 67. sa. za. 669] atrAvayoH zayyAyAM mA niSatsyasIti niSedhavAkye iyaM zvazrU- 5 zayyA iyaM macchayyeti divApyupalakSya rAtrau tvayehAgantavyamiti vidhiH pratIyate / kvacidvidhau vidhyantaraM yathAbahalatamAhayarAiM aja pauttho paI gharaM sunna / taha jaggija sayajjhaya na jahA amhe musijjAmo // 15 // 10 [gA. sa. 4. 35. sa. za. 335 ] ... atteti / zvazrUrasahiSNurna tu mAtA tena guptamamilASaH poSaNIyaH / na ca sarvadA bhayadetyAha-atreti / dUre sA ca zete, na jAgarti / atra tvanmArganikaTe ahamupabhogayogyA sAMprataM vighnakArIti kutsitaM divasa tasmAtsaMprati vilokaya / ehi, parasparAvalokanasukhamanubhavAvaH / pathiketi / cetite'pi tava na doSAvahamiti na bhetavyam / rAtrAvadhikamadanodekAdandhazayyAvibhAgAnabhijJa zayyAyAM mA zayiSThAH, api tu mayi / mA AvayoH, api tu mayyeva / mA zayiSThAH, api tu praharacatuSTayamapi nidhuvanena krIDAmaha iti / mahaM iti nipAto'trAnekArthavRttiH / na tu mameti / evaM hi vizeSavacanamevAzaGkAkAri bhavediti pracchannAbhyupagamo na syAt / . 1 I. ittha. In G. S. the reading is estha NimajaI attA etc. 2 L. drops tu majjai ettha... 3 I. paloei, L. deva saya pulu 4 I. majihisi. 5L. sejjayAya 6L. has meavingless readings. This is due to the misplacing of letters. 7. A. B. cetane'pi Page #71 -------------------------------------------------------------------------- ________________ kAnyAnuzAsanam : 1. sU. 12 atra yathA vayaM na muSyAmahe tathA tvaM jAgRhIti vidhyabhidhAne rAtriratyandhakArA, patiH proSitaH, gRhaM zUnyam , atastvamabhayo matpArzvamAgaccheti vidhyantaraM pratIyate / kaciniSedhe niSedhAntaraM yathAAsAiyaM aNAeNa jettiyaM tettiyaNa baMdhadihiM / oramasu vasaha ihi rakkhijai gahavaIcchittaM // 16 // . [sa. za. 958 ] atra gRhapatikSetre duSTavRSavAraNApare niSedhavAkye upapatinivAraNaM niSedhAntaraM pratIyate / kacidavidhiniSedhe vidhiryathA mahuehiM kiMva paMthiya jai harasi niyaMsaNaM niyNvaao| sAhemi kassa ranne gAmo dUre ahaM ekA // 17 // [sa. za, 877 ] atra vidhiniSedhayoranabhidhAne ahamekAkinI, grAmo dUra iti 15 vivikopadezAnitambavAsopi me hareti vidhiH pratIyate / kacidavidhiniSedhe niSedho yathAjIvitAzA balavatI dhanAzA durbalA mama / gaccha vA tiSTha vA kAnta svAvasthA tu niveditA // 18 // ___atra gaccha vA tiSTha vetyavidhiniSedhe jIvitAzA balavatI dhanAzA durbalA mameti vacanAt tvayA vinAhaM jIvituM na zaknomItyupakSepeNa gamananiSedhaH pratIyate / vidhiriti / kAJcit proSitapatikA taruNImavalokya prabuddhamadanAGkuraH saMpannaH pAntho'nena niSedhadvAreNa tayA'bhyupagata iti niSedhAbhAvo vidhirna tu 25 nimantraNarUpo'pravRttapravartanAsvabhAvaH / saubhAgyAbhimAnakhaNDanApravezAt / .. 1 I. pAnya L. drops from kAnta to niveditA. - Page #72 -------------------------------------------------------------------------- ________________ a. 1. sU. 19] kvacidvidhiniSedhayorvidhyantaraM yathA--- niyadaiyadaMsaNukkhitta pahiya atreNa vaccasu paheNa / 1 kAvyAnuzAsanam gahavaidhUA dullaMghavAurA iha hayaggAme // 19 // 1 [ sa. za. 957 atrAnyena pathA vrajeti vidhiniSedhayorabhidhAne he svakAntAbhi rUpatAvikatthana pAntha abhirUpaka iha grAme bhavato gRhapatisutA draSTavyarUpeti vidhyantaraM pratIyate / kacidvidhiniSedhayorniSedhAntaraM yathA uccisu paDiyakusumaM mA dhuNa sehAliyaM haliyasuNhe / esa avasANaviraso sasureNa suo valayasado // 20 // [sa.za. 959 1 atra patitaM kusumamuccinu mA dhunIhi zephAlikAmiti vidhiniSedhayorabhidhAne sakhi cauryarate prasakte valayazabdo na kartavya iti niSedhAntaraM pratIyate / 1I. L. dhUyA 21. L. juhA kvacidvidhAvanubhayaM yathA www saNiyaM yaca kisoyari pae payatteNa Thavasu mahivaTThe | bhajihisi vatthayatthaNi vihiNA dukkheNa nimmaviyA // 21 // [ J atra zanairvajeti vidhyabhidhAnena vidhirnApi niSedho'pi tu varNanAmAtra pratIyate / kacinniSedhe'nubhayaM yathA 2 de A pasia nittasu muhasasijohAviluttatamonivahe / ahisAriANa vigdhaM karesi aNNANa vi hayAse // 22 // [ 1 de A iti / kAcidabhisaMtu prastutA gRhAgataM priyatamamavalokya svayaM 25 nivRttApyanivRtteva tenaivamucyate / de iti nipAtaH prArthanAyAm A iti tAvacchadvArthe / , 55 10 15 20 Page #73 -------------------------------------------------------------------------- ________________ . kAvyAnuzAsanam [a. 1. sU. 19 atra nivatasveti niSedhAbhidhAne na niSedhoM 'nApi vidhirapi tu mukhendukAntivarNanAmAtraM pratIyate / .. kacidvidhiniSedhayoranubhayaM yathAvacca mahaM cia ekAe haiN|tu nosAsaroiavvAI / mA tujjha vi tIe viNA dakkhiNahayassa jAyaMtu // 23 // . . . [ sa. za, 944 ] atra mamaiva niHzvAsaroditavyAni bhavantu mA tavApi tAM vinA tAni jAyantAmiti vidhiniSedhayorabhidhAne na vidhirnApi niSedho'pi tu kRtavyalIMkapriyatamoSAlambhamAtraM pratIyate / 10 kvacidavidhiniSedhe'nubhayaM yathA--- NahamuhapasAhiaMgo nidAghummaMtaloaNo na tahA / jaha nivvaNAharo sAmalaMga dUmesi maha hiayaM // 24 // [sa. za. 937 ] prArthaye prasIda tAvanivartastra kimetatkadAcidbhavati yadahaM nAgacchAmi 15 tasmAdRthAyamudyamaH / etanna jAnAsi yatkRSNapakSe taducitaveSApyahaM nijavaktra candramasA zuklapakSa karomIti na kevalamAtmano vighnaM karoSi yAvadanyAsAmapyAsthA haMsIti sakaladikprakAzastvayA kriyata iti paramAbhilASastadgato vyajyata iti / ghaJceti / kazcidanaGgIkRtaprArthano niHzvasana rudanniva kayAcidevamucyate / vraja iha hi te kaNTakAnAmupari sthitiH / mamaiva na tu tava tasyA vA ekasyA, nAnyA hi matsamA bhavati / bhavantu duHsahAnyapi santu niHzvAsaroditavyAni na tu sukhAni / mA tavApi dAkSiNyamAtreNeha sthito'si tatastvayi sthite'pi mama na nivartante niHzvAsAdIni tadvayormAbhUt klezaH / tayA vinA na tu malkopAt / dAkSiNyena hRdayazUnyaraJjanAmAtrakaraNena hatasya nirjIvIkRtasya janiSateti / __ 1. hoti / tu 2 I- nissAsaroIyavvAI. - 3 I. dakkhinna. This manuscript generally gives a for cNa iu Prakrita 1. A, B, paramabhi 20 Page #74 -------------------------------------------------------------------------- ________________ sU. 19 ] kAvyAnuzAsanam vigatamatsarAyA mama na tathA nakhapadAdi cinhaM bhavadaGgi khedAvahaM yathArdhaniSpanna saMbhogatayAdharadazanAsaMpatti ritIrSyA kopagopanamupabhogodbhedena kRtaM - vAcyo'rthaH / tadbalasamutthastu sahRdayotprekSito'tyantavAllabhyAnmukhacumbanapara eva tasyAstvaM yattvadadharakhaNDanAvasaro'syA varAkyA na saMpanna iti na kevalaM tasyA bhavAnativallabho yAvadbhavato'pi sA sutarAM rocata iti vayamidAnIM tvatpremanirAzAH saMjAtA iti nAyikAbhiprAyo - vyayaH / 1 kacidvAcyAdvibhinnaviSayatvena vyavasthApito yathAkassa va na hoi roso daTThaNa piAi savvaNaM aha sabhamarapa umagdhAiri vAribhavAme sahasu iNhiM // 25 // [ sa. za. 886 ] atra vAcyaM sakhIviSayaM vyavacaM tu tatkAntopapatyAdiviSayam / evaM alaGkArabhedI rasAdibhedAzca vyaGgacA mukhyAdibhyo vyatiri kA jJeyAH / tadviSayoM vyaJjakaH zabdaH / ww sa veti / kasya vAnIrSyAlorapi / na bhavati roSo vakRtvApi 15 kutazvidevA pUrvatayA, priyAyAH satraNamadharaM vilokya / sabhramarapadmAghrANazIle zIlaM hi kathacidapi vArayituM na zakyam / vArite vAraNAyAM he vAme tadnaGgIkAriNi sahasvedAnImupAlambhaparamparAmityarthaH / etatkAJcidavinayaramaNena 2. khaNDitAdharAM viditamapi tatrasthaM tatpatimaviditamiva prakAzayantI tatpratyAyanAya sukhI vakta / sa'hasvedAnImiti vAcyamavinayavatIviSayaM vyaGgarthaM bhartaviSayaM tu tasya mugdhatve'parAdho nAstIti / vedAdhye tu mayetthaM saMvRtamataH priyeyamiti kRtvA sahasveti vyaGgatham / tasyAM priyeNa gADhamupAlabhyamAnAyAM tadvathalIkazaGkita 1. I. na jAta 2. N. omits viditamapi to 0 patima 3. A. B. sahaste 4. A. B. omit vyaGgathaM 557 20 Page #75 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1: su. 20-21 1 . 10 mukhyAdhAstacchaktayaH // 20 // .... - 'mukhyAgauNIlakSaNAvyaJjakatvarUpAH zaktayo vyApArA mukhyAdInAM zabdAnAm / tatra samayApekSA vAcyAvagamanazaktirmukhyA'bhidhA cocyate / mukhyArthabAdhAdisahakAryapekSA'rthapratibhAsanazaktirgauNI lakSaNA ca / tacchaktyupajanitArthAvagamapavitritapratipattapratibhAsahAyArthayotanazaktirvyaJjakatvam / .. . abhidhAnantaraM ca yadyapyanvayapratipattinimittaM tAtparyazaktirapyasti tadviSayastAtparyalakSaNo'rtho'pi, tathApi tau vAkyaviSayAveveti naatrokto| vaktrAdivaiziSTayAdarthasyApi vyaJjakatvam // 21 // vaktRpratipAdyakAkuvAkyavAcyAnyAsattiprastAvadezakAlaceSTAdivizeSavazAdarthasyApi mukhyAmukhyavyaGgayAtmano vyaJjakatvam / vaktRvizeSAdyathA-- dRSTiM he prativezini kSaNamihApyasmadgahe dAsyasi prAyo nAsya zizoH pitAdha virasAH kaupIrapaH pAsyati / prAtivaizmikalokaviSayaM cAvinayapracchAdanena pratyAyanaM vyaGgayam / tatsapalyAM ca tadupAlambhatadavinayaprahRSTAyAM saubhAgyAtizayakhyApanaM priyAyA iti zabdabalAditi sapatnIviSayaM vyaGgayam , sapatnImadhye iyatI khalIkRtAsmIti lAghavamAtmani grahItuM na yuktam , pratyutAya bahumAno yato roSe kupitA pAdapatanAdi labhasa iti, sahasva zobhasvedAnImiti sakhIviSayaM saubhAgyakhyApanaM vyaGgayam / adyayaM tava pracchannAnurAgiNI hRdayavallabhA itthaM rakSitA punaH prakaTadazanaradanavidhiratra na yukta iti taccauryakAmukaviSayaM saMbodhanaM vyaMgatham / ityaM mayaitadapahatamiti svavaidagdhyakhyApana taTasthavidagdhalokaviSaya vynggymiti| taaviti| sA ca sa ca tau / ati / zaktimaye'rthamadhye ca / dRSTi he prativezinIti / kAciyuvatiH parapuruSasaMbhogAnubhavecchayA 15 saMketasthAnaM vrajantI svapravRttiprayojanaM viziSTasaMketasthAnAdhAraM parapuruSasaMbhogAtmaka tathA saMbhogacihAni nakharadanakSatAni gAtrasaMlamatayA . zavayamAnAvirbhAvAni 1. I. samayApekSavAcyA - Page #76 -------------------------------------------------------------------------- ________________ a. 1. sU. 21 ] kAvyAnuzAsanam ekAkinyapi yAmi tadvaramitaH srotastamAlAkulaM / nIrandhrAH punarAlikhantu jaraThacchedA nalagranthayaH // 26 // [ ka. va. sa. 500 vidyAyAH ] atra cauryaratagopanaM gamyate / pratipAdyavizeSAdyathA niHzeSacyutacandanaM stanataTaM nirmRSTarAgo'dharo Bate 2 netre dUramanaJjane pulakitA tanvI taveyaM tanuH / mithyAvAdini dUti bAndhavajanasyAjJAtapIDAgamA vApa snAtumito gatAsi na punastasyAdhamasyAntikam // 27 // [ a. za. 105 ] atra dUtyAstatkAmukopabhogo vyajyate / 3 kAkurdhvanairvikArastadvizeSAdyathA tathAbhUtAM dRSTvA nRpasadasi pAJcAlatanayAM vane vyAdhaiH sArdhaM suciramuSitaM valkaladharaiH / virATasyAvAse sthitamanucitArambhanibhRtaM guruH khedaM khine mayi bhajati nAdyApi kuruSu // 28 // [ve. saM. aM. 1 lI. 11] - yathAkramaM bhartRpipAsAkSamanAdeyasarasapAnIyAnayanena ciracchinna nalapranthiparuSa jarjaraprAntajaniSyamANena ca gAtragatavikAravizeSodgamenApahnutyAbhidhatte / tasyAzvAsAdhvItve'vagate vyaGgadhapratItiriti / niHzeSeti / cyutaM candanaM na tu kSAlitam / nitarAM sRSTo na tu kiJcinmRSTaH / dUramanaane nikaTe tu sAJjane / pulakitA tanvIti cobhayaM vidheyamiti / 1. I. P. tatheyaM the It is due to 2 I has punaH after tanuH mistake in copying. It occurs in the fourth line. 3. I. dhvanivikAra0 L dane vikAra P dhvane vikAra, N. dhvanivikAra, * scribe's 59 10 15 20 Page #77 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 21 atra mayi na yogyo khedaH kuruSu tu yogya iti kAkyA prakAzyate / vAkyavizeSAdhathA prAptazrIreSa kasmAtpunarapi mayi taM manthakhedaM vidadhyAt nidrAmapyasya pUrvAmanalasamanaso naiva saMbhAvayAmi / setuM banAti bhUyaH kimiti ca sakaladvIpanAthAnuyAtaH tvayyAyAte vitarkAniti dadhata ivAbhAti kampaH payodheH // 29 // satra nArAyaNarUpatA gamyate / vAcyavizeSAdyathAuddezo'yaM sarasakadalizreNizobhAtizAyI kulotkarSAGkuritaramaNIvibhramo narmadAyAH / kiJcaitasmin suratasudRdastanvi te vAnti vAtAH yeSAmagre sarati kalitAkANDakopo manobhUH // 30 / / atra ratArtha pravizeti vyajyate / anyAsataryathA Nolei aNollamaNA attA maM gharabharaMmi sayalaMmi / khaNamettaM jai saMjhAe hoi na va hoi vIsAmo // 31 // [sa. za. 875] nArAyaNarUpateti / sasaMdehotprekSayoH saMkareNetyarthaH / na ca saMdehosprekSAnupapattibalAdrapakasyAkSepo yena vAccAlaGkAropaskArakatvaM vyAyasya bhavet / 1. I. saMjhAi 2 From this place up to a fraction that is for two sides 134b and 135a, P is illegible. It looks like a big blot. It may have been" soiled by water. Page #78 -------------------------------------------------------------------------- ________________ a. 1. sU. 21] kAvyAnuzAsanam atra sandhyA saMketakAla iti taTasthaM prati kayApi dhotyate / prastAvAdhathA suvvai samAgamissai tujjha pio aja paharamitteNa / emeya kiMti ciThThasi tA sahi sajjesu karaNinaM // 32 // [sa. za. 962 ] 5 atropapatiM pratyabhisartuM na yuktamiti dhvanyate / / dezavizeSAdyathA anyatra yUyaM kusamAvacAyaM kurudhvamatrAsmi karomi sakhyaH / nAhaM hi dUra bhramituM samarthA prasIdatAya racito'JjalirvaH // 33 // . ] 10 atra vivikto'yaM dezaH / pracchannakAmukastvayA visarmya iti / vizvastAM prati kayAcinnivedyate / kAlavizeSAdyathA guruyaNaparavasa ppiya kiM bhaNAmi tuha maMdabhAiNI ahayaM / anja pavAsaM vacasi vacca saya ceva suNasi karaNijaM // 34 // 1 // [sa. za. 851] yo yo'saMprAptalakSmIko nirvyAjajigISAkAntaH sa sa mAM manIyAdityAdyarthasaMbhAvanAt / na ca punarapIti pUrvAmiti bhUya iti ca zabdairayamAkRSTo'rthaH / punararthasya bhUyo'rthasya ca kartRbhede'pi samudraikyamAtreNApyupapatteH / yathA pRthvI pUrva kArtavIryeNa jitA punarjAmadagnyeneti / pUrvA ca nidrA rAjaputrAdyavasthAyA- 10 mapIti siddhaM rUpakadhvanirevAyam / sa ca vAkthaparyAlocanayAvasIyata iti / 1. L. racitAJjali 2. L. vizrastA 3. L. kAlavizeSAzrayA 4. L. guruvayaNaparavasuppi 5. N. jjeva I. L. drop cceva 6. A. omits gaffala Page #79 -------------------------------------------------------------------------- ________________ 62 10 15 20 kAvyAnuzAsanam a. 1. sU. 21 adya madhusamaye yadi vrajasi tadahaM tAvanna bhavAmi / tava tu na jAnAmi gatimiti vyajyate / ceSTAyA yathA dvAropAntanirantare mayi tayA saundaryasArazriyA 1 prollAsyoruyugaM parasparasamAsaktaM samAsAditam / AnItaM purataH zizukamadhaH kSipte cale locane vAcastacca nivAritaM prasaraNaM saMkocite dolate // 35 // [ ] atra ceSTAyAH pracchannakAntaviSaya AkRtavizeSo dhvanyate / evaM vaktrAdInAM dvikAdiyogepi vyaJjakatvamavaseyam / tatra vaktRbodhyayoge yathA attA itthetyAdi / atra vaktRbodhyaparyAlocanayA zeSveti vidhirUpavyayArthapratItiH / evaM dvikayogAntare trikAdiyoge ca svayamapyUhyaM / eSu mukhyArthasya vyaJjakatvamudAhRtam / amukhyasya yathA 2 sAhatI sahi suhayaM khaNe khaNe dUmiyA si majjha kae 3 sajjhAvanehakaraNijjasarisayaM dAva viraiyaM tu mae // 36 // [ sa. za. 860 ] atra matpriyaM ramayantyA tvayA zatrutvamAcaritamiti lakSyam / tena 5 ca kAmukaviSayaM sAparAdhatvaprakAzanaM vyaGgayam / 1. I samApAditaM 20 L sAhitI N. sArheti 3. L sajjhAvaNeha 4. I zatrutvamAcarantamiti 5. L prakAzitavyagaM 4 Page #80 -------------------------------------------------------------------------- ________________ a. 1. sU. 22-23 ] kAvyAnuzAsanam vyaGgayasya yathA 1 vANiyaya hatthitA kutto amhANa vagghakittIo / jAvi luliyAlayamuhI gharaMmi parisukkae suNhA // 37 // [sa. za. 959 ] atra: vilulitAlakamukhI tenAnavaratakrIDAsaktistathA ca satatasaMbhogakSAmatA dhvanyate / vyaGgyasya bhedAnAha vyaGgyaH zabdArthazaktimUlaH // 22 // zabda zaktimUlo'rthazaktimUlazveti vyaGgayo dvidhA / ubhayazaktimUlastu zabdazaktimUlAnnAtiricyate zabdasyaiva prAdhAnyena vyaJjakatvAt / tatra zabdazaktimUlamAha --- nAnArthasya mukhyasya zabdasya saMsargAdibhiramukhyasya ca mukhyArthabAdhAdibhirniyamite vyApAre vastvalaGkArayorvastunazca vyaJjakatve zabdazaktimUlaH padavAkyayoH // 23 // anekArthasya mukhyasya zabdasyAbhidhAlakSaNe vyApAre saMsargAdibhirni yantrite mukhyasya ca gauNalAkSaNika rUpasya zabdasya mukhyArthabAdhanimittaprayojanaigauNIlakSaNArUpe vyApAre niyantrite mukhyasya zabdasya vastvalaGkAravyaJjakatve'mukhyasya ca vastuvyaJjakatve sati zabdazaktimUlo vyaGgyaH / sa ca pratyekaM dvidhA / pade vAkye ca / saMsargAdayazceme bhartRhariNA proktAH (8) saMsargoM viprayogazca sAhacaryaM virodhitA / arthaH prakaraNaM liGgaM zabdasyAnyasya sannidhiH // 1. P bANiya [ vA. pa. kA. 2. zlo. 317 ] 6.3 10 15 20 Page #81 -------------------------------------------------------------------------- ________________ kAnyAnuzAsanam [a. 1. sU. 23 sAmarthyAmaucitI dezaH kAlo vyaktiH svarAdayaH / . zabdArthasyAnavacchede vizeSasmRtihetavaH // [+ yathA--- 'vanamidamabhayamidAnI yatrAste lakSmaNAnvito rAmaH // 38 // iti, vinA sItAM rAmaH pravizati mahAmohasaraNim / 39 / iti ca saMsargAdviprayogAca dAzarathau / 'budho bhaumazca tasyoccairanukUlamAgatau' / 40 / iti sAhacaryAd grahavizeSe / _ 'rAmArjunavyatikaraH sAMprataM vartate tayoH' / 41 / iti viro dhAdbhArgavakArtavIryayoH / saindhavamAnaya, mRgayAM cariSyAmi / 42 / ityarthAtprayojanAdazve / 'asmadbhAgyaviparyayAdyadi punardevo na jAnAti tam / 43 / iti prakaraNAdhuSmadarthe / prakaraNamazabdaM arthastu zabdavAnityanayorbhedaH / . 'kodaNDaM yasya gANDIvaM spardhate kastamarjunam ' / 44 / iti 15 liGgAccitAtpArthe / ___kiM sAkSAdupadezaSTirathavA devasya zRGgAriNaH / 45 / iti zabdAntarasaMnidhAnAtkAme / 'kaNati madhunA mattazcetoharaH priya kokila: ' / 46 / iti sAmarthyAdvasante / __ + This second verse is not found in Benares. S. S. edition of V. P. Compare, however, the latter part of the commentary of Pupyaraja on this verse and also compare the verse No. 316 which contains the words aucitya, deza and kAla. 1. I drops ca 2. I paraM 3. I cetohara Page #82 -------------------------------------------------------------------------- ________________ a. 1. sU. 23] kAvyAnuzAsanam 65 'tancyA yatsuratAntakAntanayanaM vaktraM rtivytyye| tattvAM pAtu cirAya' / 47 / ityaucityAprasAdasAmmukhya pAlane / 'aho mahezvarasyAsya kApi kAntiH ' / 18 / iti rAjadhAnIrUpAdezAdrAjani / 'citrabhAnurvibhAtyahniH' / 49 / iti kaalvishessaadrvau| 'mitraM hantitarAM tamaHparikaraM dhanye dRzau mAdRzAm / 50 / iti vyaktivizeSAtsuhRdi ca pratItiH / svarAtvarthavizeSe pratItiH kAvyamArge'nupayoginIti nodAhiyate / ' madhnAmi kauravazataM samare na kopAt' / 51 / iti kAkurUpAttu svarAdbhavatyarthavizeSe prtiitiH| AdigrahaNAdabhinayApadezanirdezasaMjJe- .. gitAkArA gRhyante / abhinayo yathA eddahamittatthaNiyA eddahamittehiM acchivattehiM / eyAvatthaM pattA ettiyamittehiM diyahehiM / / 52 / / apadezo yathA itaH sa daityaH prAptazrIneta evArhati kSayam / viSavRkSo'pi saMvarthya svayaM cchettumasAMpratam // 53 // [ku. saM. sa. ra. zlo. 55] nirdezo yathA___bhartRdArike diSTyA vardhAmahe yadatraiva ko'pi kasyApi tiSThatIti / mAmaGgulIvilAsenAlyAtavatyaH " || 54 // ___ ] 1. I ratanyataye 2. P . 3. I. L. vizeSapratItiH N. vizeSapratipattiH Page #83 -------------------------------------------------------------------------- ________________ 10 15 saMjJA yathA --- iGgitaM yathA : kAvyAnuzAsanam apyavastuni kathApravRttaye praznatatparamanaGgazAsanam / vIkSitena parigRhya pArvatI mUkampamayamuttaraM dadau // 55 // [ ku. saM. sa. 8 zlo. 6] [ a. 1. sU. 23. kadA nau saGgamo bhAvItyAkIrNe vaktumakSamam / bhavetya kAntamabalA lIlApadmaM nyamIlayat // 56 // [ ] AkAro yathA niveditaM niHzvasitena soSmaNA manastu me saMzayameva gAhate / na vidyate prArthayitavya eva te bhaviSyati prArthitadurlabhaH kthm||57|| [ ku. saM. sa. 9 zlo. 46 ] tadevaM saMsargAdibhirniyamitAyAmabhivAyAM yArthAntare pratItiH sA vyaJjanavyApArAdeva / amukhye'pi zabde mukhyArthabAdhAdiniyamite prayojana pratipattirvyaJjanavyApArAdeva / tathA hi tatra saMketAbhAvAnAbhidhA / nApi gauNI lakSaNA vA mukhyArthabAdhAdilakSaNAbhAvAt / na hi lakSyaM mukhyaM nApi tasya bAdhA, na ca kiJcinnimittamasti, i tatra zabdaH skhaladgatiH, na ca kiJcitprayojanamasti / atha prayojane'pi lakSye prayojanAntaramAkAGakSyate, tarhi tatrApi prayojanAntarAkAGakSAyAmanavasthA syAt / tathA ca lAbhamicchato mUlakSatiH / na ca prayojanasahitameva lakSya lakSaNAyA viSaya iti vaktuM zakyam / viSayaprayojanayoratyantabhedAt / pratyakSAderapi pramANasya viSayo ghaTAdiH / prayojanaM tvarthAdhigatiH prAkaTacaM saMvittirvA / tadevaM prayojanaviziSTasya lakSyasya gauNIlakSaNayoraviSayatvAtprayojane vyaJjanameva vyApAraH / arthAdhigatiriti naiyAyikAdInAM prAkaTathaM bhATTamate, saMvitiH prAbhAkare | Page #84 -------------------------------------------------------------------------- ________________ a. 1. sU. 23 kAvyAnuzAsanam taMtra mukhyazabdazaktivyaGgayaM vastu pade yathA muktibhuktikRdekAntasamAdezanatatparaH / kasya nAnanda nisyandaM vidadhAti sadAgamaH // 58 // [ -] kAcitsaMketadAyinamevaM mukhyayA vRttyA zaMsatIti sadAgamapadena prakAzyate / atrArthayorvai sadRzyAnopamA / vAkye yathA 1 paMthiya na ettha sattharamatthi maNaM pattharatthale gAne / unnayapaoharaM pekkhiUNa jai vasasi tA vasasu // 59 // [sa. za. 879 atra praharacatuSTayamapyupabhogena neha nidrAM kartuM labhyate / sarve yatrAvidagdhAH / tadunnatapayodharAM mAmupabhoktuM yadi vasasi tadAssveti vyajyate / vAcyabAdhena ca vyaGgyasya sthitatvAttayona pamAnopameyabhAva 1 iti nAlaGkAro vyaGgyaH / yathA ca ] zanirazanizca tamuccairnihanti kupyaMsi narendra yasmai tvam // yatra prasIdasi punaH sa bhAtyudAro'nudArazca / / 60 // [ atra viruddhAvapi tvadanuvartanArthamekakAryaM kuruta iti vyatyayena dhvanyate / mukhyazabdazaktivyaGgaco'laGkAraH paMde yathA 3 muktoti / muktirudvegavyApArAdapi / bhuktiH kAntopabhogo'pi / ekAntaH saMketasthAnamapi / sataH sundarasyAgamanam, zobhana Apamazca / unnayapayoharamiti / unnataM meghaM prekSyetyarthaH / azanirvajramapi / anudAro'nugatadAro'pi / 1. P. niSpandaM 2. A. B. omit muktiti 3. N. "mapIti 4 i 5 .. 15 20 Page #85 -------------------------------------------------------------------------- ________________ 15 25 [ a. 1. sU. 23 rudhiravisaraprasAdhitakaravAlakarAla rucirabhujaparighaH ! jhaTiti bhrakuTiviTaGkitalalATapaTTo vibhAsi nRpa bhImaH // 61 // [ J kAvyAnuzAsanam atra bhISaNIyasya bhImasena upamAnaM / : vAkye yathA unnataH prollasaddhAraH kAlAgurumalImasaH / payodharabharastasyAH kaM na cakre'bhilASiNam / / 62 // [ vAkyasyAsaMbaddhArthatvaM mAM prasAsIdityaprAkaraNikaprAkaraNikayorupamAnopameyabhAvaH kalpanIya ityatropamAlaGkAro vyaGgayaH / yathA vA atandracandrAbharaNA samuddIpitamanmathA / tArakAtaralA zyAmA sAnandaM na karoti kam // 63 // [ ] 1 atra zabdazaktyA rAtriyoSitorupamA vyaGgayA / yadyapi samudIpiteti sAnandamiti cArtho'pi vyaJjakastathApi na zabdazakti vinArthazaktirunmIlatIti zabdazaktireva vyaJjikA / yathA vA 2 3 " mAtaGgagAminyaH zIlavatyazca gauryo vibhavaratAzca zyAmAH padmarAgiNyaH dhavaladvijazucivadanAmadirAmoda zvasanAzca pramadAH " // 64 // prollasan hAro yasya, prollasantyazva dhArA yasya / tasyA: kAminyA:, prAvRSazca / } atandreti / candraH karpUramapi / samutsaharSA / tArakAbhyAM kanInikAbhyAmapi / zyAmA rAtriH kAntA ca / mAtaGgI hastI caNDAlazca / gauryo gaurAGgatho'pi / vibhave ratAH, vigataM bhave rataM yAsAM tAzca / padmarAgA maNivizeSAH padmavazca rAgo vidyate yAsAm / dvijA dantA viprAzca / 1. I. drops oft 2 I. L. jyava 3. L. dhavalazucidvija Page #86 -------------------------------------------------------------------------- ________________ a. 1. sU. 23 ] kAvyAnuzAsanam ____ atra virodhAlaGkAro vyaGgyaH / yathA vA khaM ye'bhyujjvalayanti lUnatamaso ye vA nakhodbhAsinaH . ye puSNanti saroruhazriyamadhikSiptvAbjabhAsazca ye| ye mUrdhasvavabhAsinaH kSitibhRtAM ye cAmarANAM zirAMsyAkrAmantyubhaye'pi te dinapateH pAdAH zriye santu vaH // 65 // atra vyatirekaH / evamalaGkArAntare'pyudAhAryam / gauNazabdazaktivyaGgayaM vastu pade yathA ravisaMkrAntasaubhAgyastuSArAvilamaNDalaH / niHzvAsAndha ivAdarzazcandramA na prakAzate / / 66 // [rA. a. kA. sa. 16. zlo. 13 ] atropasaMhRtadRSTivRttirandhazabdo bAdhitamukhyArthaH padArthaprakAzanAzaktatvaM naSTadRSTigataM nimittIkRtyAdarze vartamAno'sAdhAraNavicchAyitvAnupayogitvAdidharmajAtamasaMkhyaM prayojanaM vyanakti / vAkye yathA yA nizA sarvabhUtAnAM tasyAM jAgarti saMyamI / yasyAM jAgrati bhUtAni sA nizA pazyato muneH // 67 // [ma. bhA. bhISmaparva. gI. a. 2. zlo. 69] nakhaiH karajaiH, na gagane ca / kSitimRto rAjAno'pi ubhaye razmi- .. caraNarUpAH / evamiti / yathA sarasaM mauasahAvaM vimalaguNaM mittasaMgamollasiam / kamala gaTracchAyaM kuNanta dosAyara namo de // 139 // etatkenaciJcandramevoddizyocyate / kamalaprakhyasya mahApuruSasya zriya nAzita- 25 pantaM kaJcana zrIjuSaM prati cAprastutaprazaMsA vyAyeti / ni:zvAsAndha iti / hemantavarNane paJcavaTayAM rAmasyoktiriyam / yA nizeti / sarveSAM brahmAdisthAvarAntAnAM caturdazAnAmapi bhUtAnAM 1. P. L. rAtriH Page #87 -------------------------------------------------------------------------- ________________ 70 10 20 kAvyAnuzAsanam [ma. 1. sU. 23 atra nizAyAM jAgaritavyamanyatra rAtrivadAsitavyamiti na kazcidupadezyaM pratyupadezaH siddhyatIti bAdhitasvArthametadvAkyaM saMyamino lokottara tAlakSaNena nimittena tattvadRSTAvadhAnaM mithyAdRSTau tu parAGmukhatvaM dhvanatIti / lakSakazabdazaktivyaGgacaM vastu pade yathA snigdhazyAmalakAntiliptaviyato velladbalAkA ghanA vAtAH zIkariNaH payodasuhRdAmAnandakekAH kalAH / yA nizA vyAmohajananI, tattvadRSTiH tasyAM saMyamI jAgatiM kathaM prApyeteti / na tu viSayavarjanamAtrAdeva saMyamIti yAvat / yadi vA sarvabhUtanizAyAM mohinyAM mithyAdRSTau jAgatiM kathamiyaM heyeti / yasyAM tu mithyAdRSTau sarvabhUtAni jAgrati, atizayena suprabuddharUpANi sAptasya rAtrirapratibodhaviSayaH / tasyAM hi ceSTAyAM nAsau prabuddhaH / evameva ca lokottarAcAravyavasthitaH pazyati ca manyate ca tasyaivAntarbahiSkaraNavRttivaritArthA / anyastu na pazyati na manyata iti tattvadRSTipareNa bhAvyamiti tAtparyam / snigdheti / nigdhayA jalasaMbandhasarasayA zyAmalayA draviDava nitoci - tAsitavarNayA kAntyA cAkacikyena liptamAcchuritaM viyannabho yaiH / vellantyo jRmbhamANAstathA calantyaH parabhAgavazAt praharSavazAca balAkAH sitapakSivizeSA yeSu satsu ta evaMvidhA meghAH / evaM nabhastAbaddurAlokaM vartate / dizo'pi duHsahAH / yataH sUkSmajalodvAriNo vAtA iti mandamandatva meSAmaniyatadigAgamanaM 2 bahuvacanena sUcitam / tarhi guhAsu kvacit pravizyAsyatAmata Aha- payodAnAM ye suhRdasteSu ca satsu zobhanahRdayA mayUrAsteSAmAnandena harSeNa kalAH SaDjasaMvAdinyo madhurAH kekAH zabdavizeSAH, tAva sarve payodavRttAntaM smArayanti svayaM ca duHsahA iti bhAvaH / evamuddIpanavibhAvodbodhitavipralambhaH parasparAdhiSThAnatvAdrateH vibhAvAnAM ca sAdhAraNyamabhimanyamAna isa evaM pramRti priyatamAM 1. N. prApyeti 2. A. B. C. * tAmAha Page #88 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam kAmaM santu dRDhaM kaThorahRdayo rAmo'smi sarva sahe vaidehI tu kathaM bhaviSyati ha hA hA devi dhIrA bhava // 68 // [ ] atra prakaraNAttatIyatrikanirdezAcca rAme pratipanne rAmapadamanupayujyamAnaM kaThorahRdaya ityanena darzitAvakAzaM pitRmaraNa sItAviyogAdyanekaduHkhabhAjanatvaM lakSayadasAdhAraNAni nirvedaglAnimohAdIni vyanakti / vAkye yathA a. 1. sU. 23 ] suvarNapuSpAM pRthivIM cinvanti puruSAstrayaH / zUrazca kRtavidyazca yazca jAnAti sevituM // 69 // [ ]' 1 hRdaye nidhAyaiva svAtmavRttAntaM tAvadAha - kAmaM santviti / dRDhamiti sAtizayam / kaThorahRdaya iti / rAmazabdArthavyaGgayavizeSAvakAzadAnAya kaThorahRdayapadam / yathA-- tadnehamityukte'pi natamittIti / anyathA rAmapadaM dazarathakulodbhavakauzalyAsnehapAtratvabAlyacaritajAnakIlAbhAdi dharmAntarapariNatamartha kathaM nAma dhvanet / asmIti / sa evAhaM bhavAmItyarthaH / bhaviSyatIti kriyAsAmAnyam / tena kiM kariSyatItyarthaH / atha ca bhavanamevAsyA asaMbhAvyamiti uktaprakAreNa hRdayanihitAM priyA~ sajalajaladharAdInAmuddIpanavibhAvAnAM sAdhAraNatvAvadhAraNAdinA smaraNena vaidehIti zabdena kathaM bhaviSyatIti vikalpaparamparayA ca pratyakSI bhAvitAM hRdayasphuTanonmukhIM sasaMbhramAha -- hahAheti / devIti yuktaM tava dhairyamityarthaH / suvarNapuSpAmiti / suvarNa na tu tAmrAdi puSpANi pratidinaH prAyANi na tu dInArAdivat sakRd prAyANi / pRthivIM na tu nagarAdimAtraM, cinvanti ucinvanti, pratyahaM gRhItasArAM kurvate / puruSA iti / anye tvakAryakarAH / zraya iti na tu catvAraH / evaM zUraH parAkrameNa durghaTakAryakArI / kRtA paraM dhArAdhirohaM nItA vidyA tattvAvabodhaheturyena / sevaka iti sevAjJa iti vA / vaktavye jJAnasyAlaukikatvamanaucityAdyagaNanAdi ca dhvanituM yatyAdi kRtam / zUrakRtavidyavatsevAjJasya nirguNasyApi lAbhaprAptiriti trayazcakArAH svataH saMbha 25 3 1. A. B. na dhvanet 2. A. drops priyAM sajalajaladharAdInA 3. A. B. saMbhavatIti. C. saMbhavIti 71. 10 15 20 Page #89 -------------------------------------------------------------------------- ________________ 72 10 15 25 kAvyAnuzAsamam [ a. 1. sU. 24 idaM hi vAkyama saMbhavatsvArtha satsAdRzyAtsulabhasamRddhi saMbhArabhAjanatAM lakSayacchurakRta vidyasevakAnAM prAzastyaM dhvanati / arthazaktimUlaM vyaGgayamAha vastvaLaGkArayostadvayaJjakatve'rthazaktimUlaH prabandhe'pi // 24 // vastuno'laGkArasya ca pratyekaM vastvalaGkAravyaJjakatve'rthazaktimUlaH / sa ca padavAkyayoH prabandhe ca / iha cArthaH svataH saMbhavI, kaviprauDhoktivantIti / na kevalaM bhaNitivazenaivAbhiniSpannazarIro, yAvadbahirapyaucityena saMbhAvyamAnasadbhAva ityarthaH / yathA ] zikhimAtrasya mAraNameva tadAsaktasya kRtyam / anyAsu tvAsako hastino'pyamArayat iti bahuvacanenoktamuttamaM saubhAgyam / racitAni vividhabhaGgImiH prasAdhanAni iti tAsAM saMbhogavyagrimAbhAvAt tadviracanAzilpa kauzalameva paramiti daurbhAgyAtizaya iti darzitam / garvazca bAlyAvivekAdinApi bhavatIti nAtra svotisadbhAvaH zaGkhayaH / eSa cArtho yathA yathA varNyate tathA tathA saubhAgyAtizayaM vyAdhavadhvA dyotayati / kaviprauDhoktimAtreti / kavereva yA prauDhA uktistanmAtraniSpannazarIra ityarthaH / yathA- sihipicchakaNNaUrA jAyA vAhassa gavvirI bhamai / muttAhalara apasAhaNANa majjhe savattINam // 137 // [gA. sa. za. 2.73 1 sajjei surahimAso na yA paNAmei juaijaNalakkhasahe / ahiNavasahayAramuhe Navapallavapattale aNaGgassa sare // 141 // [ ] atra vasantazcetano'naGgasya sakhA sammayati kevalaM na tAvadarpayati, ityevaMvidhayA samarpayitavyavastvarpaNakuzalayoktyA sahakArodbhedinI basantadazA yata 1. N. lakkhamu Page #90 -------------------------------------------------------------------------- ________________ a. 1. sU. 24] kAvyAnuzAsanam mAtraniSpannazarIraH, kavinibaddhavaktRprauDhoktimAtraniSpannazarIro veti bhedakathanaM na nyAyyaM / prauDhoktinirmitatvamAtreNaiva sAdhyasiddheH / prauDhoktimantareNa svataH saMbhavino'pyakizcitkaratvAt / kaviprauDhoktireva ca 5 uktaa| ato'narpiteSvapi zareSu yadyevaM manmathaH pratapati tadarpiteSu kiyadvijambhidhyata iti manmathonmAthakasyArambhaM krameNa gAdagADhIbhaviSyantaM vyanakti / kavinibaddhavaktRprauDhoktimAtra [ niSpanna ] zarIro yathA zikhariNi va nu nAma kiccira kimabhidhAnamasAvakarottapaH / taruNi yena tavAdharapATalaM dazati bimbaphalaM zukazAvakaH // 142 // na hi nirvighnottamasiddhayo'pi zrIparvataprabhRtaya imAM siddhiM vidadhyuH / divyakalpasahasrAdizcAtra parimitaH kAlaH / na cevaMvidhottamaphalatvena cAndrAyaNaprabhRtyapi tapaH zrutam / taveti bhinnapadam / samAsena vigalitatayA ca sA na . pratIyate / tava dazatItyamiprAyeNa / tena yadAhuH vRttAnurodhAt tvadadharapATala- 15 miti na kRtamiti tadasadeva / dazatItyAsvAdayati / avicchinnaprabandhatayA na tvaudarikavat paribhute, api tu rasajJo'treti tatprAptivadeva / rasajJatApyasya tapaHprabhAvAdeveti / zukazAvaka iti / tAruNyAdyucitakAlalAbho'pi tapasa eveti / anurAgiNazca pracchannasvAbhiprAyakhyApanavaidagdhyacATuviracanAtmakabhAvonmIlanaM vynggym| ___ atra codAharaNatraye'pi prauDhoktireva vastuvyaJjakatvena svadate / svabhAvo'pi hi varNyamAnaH kaviprauDhayaiva svdte| etacca jAtyalaGkAre vivecayiSyate / kAvyasya ca kavireva kartA vaktA c| tatra kavinaiva nibaddha iti kavereva tathAvidhA arthA ullikhitAH iti svataHsaMbhavitvam , kavinibaddhavaktRprauDhoktimAtra [niSpanna ] zarIratvaM cArthasya na vAccamityarthaH / __ 1. B. drops from prati to prauDhoktimAtra 2. N. omits yadAhuH 3. N. pratibandhatayA 20 : Page #91 -------------------------------------------------------------------------- ________________ 74 10 15 20 kAvyAnuzAsanam kavinibaddhavaktRprauDhoktiriti kiM prapaJcena / tatra vastuno vastuvyaJjakatvaM pade yathA taM tANa sirisahoararayaNAharaNammi hiayamikarasaM / biMbAhare pibhANaM nivesiyaM kusumabANeNa // 70 // [ viSamabANalIlA ] atra kusumabANeneti padaM kAmadevasya mRdUpAyasaundaryaM prakAzayati / vAkye yathA tApI neyaM niyatamathavA tAni naitAni nRnaM tIrANyasyAH savidhavicaladvIcivAcAlitAni / anyo vA'haM kimatha na hi tadvAri veladvalAkaM yattatpallIpatiduhitari snAtumabhyAgatAyAm // 71 // [ ] atra vAkyArthena vastumAtrarUpeNAbhilaSaNIyajanakRtameva bhAvAnAM hRdyatvaM na svata ityetadvastu vyajyate / [ a. 1. sU. 24 kiM prapazceneti / evaM hi bhedaparikalpane viSNavyAmoha eva saMpadyata ityarthaH / ta~ tANeti / teSAmasurANAM pAtAlavAsinAM yaiH punaH punarindravi 2 mardanAdi kiM kiM na kRtam / taddhRdayamiti yattebhyastebhyo'tiduSkarebhyo 'pyakampanIyavyavasAyam / tacca zrIsahodarANAmata evAnirvAcyotkarSANAmityarthaH / teSAM ratnAnAmAsamantAddharaNe ekarasaM tatparaM tatkusumabANena sukumArataropakaraNasaMbhAreNApi priyANAM bimbAdhare nivezitam / tadavalokanaparicumbanadazanamAtrakRtakRtyatAbhimAnayogi tena kAmadevena kRtaM teSAM hRdayaM yadatyantavijigISAjvalanajAjvalyamAnamabhUditi yAvat / 1. B. taM jaNeti 2. C. drops one f 3. B. N. darzana Page #92 -------------------------------------------------------------------------- ________________ 75 a. 1. sU. 24 ] kAvyAnuzAsanam vastuno'laGkAravyaJjakatvaM pade yathAdhIrANa ramai ghusiNA ruNammi na tahApi yA thaNucchaMge / diTThI riugayakuMbhatthalammi jaha bahalasiMdUre // 72 // vastuno'lakAravyaJjakatvamiti / vastunA upamAdiralaGkAro vyajyata 5 ityarthaH / tatropamAdhvaniH 'dhIrANa'-ityAdinA darzitaH / arthAntaranyAsadhvaniH pade yathA " hiayaTriyama, khua aNaruTramuhaM pi meM pasAyanta / avaradassa vi Na hu de bahu jANaya rUsiuM sakam // 143 // ] 1. hRdaye sthito na tu bahiH prakaTito manyuryayA / ata evApradarzitaroSamukhImapi mAM prasAdayan he bahujJa aparAddhasyApi tava khalu na roSakaraNaM zakyam / atra bahulletyAmantraNAthoM vizeSe pryvsitH| anantaraM tu tadarthaparyAlocanabalAdyatsAmAnyarUpaM samarthakaM pratIyate tadeva camatkArakAri / tathA hi / khaNDitA satI vaidagbhyAnunItA taM pratyasUyAM darzayantI itthamAha / yaH kazciduhujho dhUrtaH 15 sa evaM sAparAdho'pi svAparAdhAvakAzamavacchAdayatIti mA tvamAtmani bahumAnaM mithyAgrahIriti / utprekSAdhvaniryathA candanAsaktabhujaganiHzvAsAnilamUrchitaH / mUrchayatyeSa pathikAnmadho malayamArutaH // 144 // atra hi madhau malayamArutasya pathikA kAraNatvaM manmathonmAthadAyitvenaiva / tattu candanAsaktabhujaganiHzvAsAnilamUrchitatvenotprekSyata ityutprekSA sAkSAdanukApi vAkyArthasAmA*davasIyate / na caivavidhe viSaye ivAdizabdaprayogamantareNAsaMbaddhataiveti zakya vaktum, gamakatvAt / anyatrApi tadaprayoge tadarthAvagatidarzanAt / yathA 1. N. pratyakSAM 2. A. B. vaktu zakya. 3. A. drops oqefanie Page #93 -------------------------------------------------------------------------- ________________ [a. 1. sU. 24 atra dhIrANAmiti padArtho vastumAtrarUpaH kucayoH kuMbhasthalasya copamAlaGkAraM dhvanati / IsAkalusassa vi tuha muhassa naNu esa puNNimAyado / ajja sarisattaNaM pAviUNa aGge cia na mAi // 145 // IcyAkaluSitasyApi ISadaruNacchAyAkasya / yadi tu prasannasya mukhasya sAdRzyamudhetsarvadA tatkiM kuryAt / tvanmukhaM tu candrIbhavatIti manorathAnAmapyapathamidamityapizabdasyAbhiprAyaH / aGge svadehe na mAti daza dizaH pUrayati . yato'dyeyatA kAlena eka divasamAtramityarthaH, atra pUrNacandreNa dizAM pUraNaM svarasasiddhamevamutprekSyate / yadi ca nanu zabdena vitarkamutprekSArUpamAcakSANenAsaMbaddhatAtraparAkRteti saMbhAvyate tadedamatrodAharaNaM yathA trAsAkulaH paripatanparito niketAn puMbhirna kaizvidapi dhanvimiranvabandhi / tasthau tathApi na mRgaH kvacidaGganAmirAkarNapUrNanayaneSu hatekSaNazrI: // 146 // . [ zi0 va. sa. pa. zlo. 26 ] paritaH sarvato niketAn / paripatannAkrAmanna kaizcidapi cApapANibhirasau mRgo'nubadbhastathApi na kvacittasthau tathA trAsacApalayogAt svAbhAvikAdeva tatra cotprekSA dhvanyate / aGganAbhirAkarNapUrNarnetrazarairhatA IkSaNazrIH sarvasvabhUtA asya yataH ato na tasthau / nanvetadapyasaMbaddhamastu / na / zabdArthavyavahAre hi prasiddhireva pramANam / dIpakadhvaniryathA- .. mA bhavantamanala: pavano vA vAraNo madakala: parazurvA / vajramindrakaraviprasRtaM vA svasti te'stu latayA saha vRkSaH // 147 // 1. I. ca copamA 2. A. B. iMdo C puNimAyando 3. C aGgi 4. A. B. add at 5. C. drops 57 Page #94 -------------------------------------------------------------------------- ________________ aM. 1. sU. 24 ] vAkye yathA putrakSayendhanaghanapravijRmbhamANasnehotthazokaviSamajvalanAbhitapta: / prAyazItalamamaMsta sa bAhyavahni ahnAya dehamatha saMvidadhe saritsAt // 73 // [ kAvyAnuzAsanam 1 atra mA bAdhiSTeti gopyamAnAdeva dIpakAdatyantasnehAspadatvapratipattyA cArutvaniSpattiH / aprastutaprazaMsAdhvaniryathA 2 duSdullita mahi-- iti / priyatamena sAkamudyAne viharantI kAcinnAyikA bhramaramevamAheti / bhRGgasyAbhidhAyAM prastutatvameva / na cAmantraNAdaprastutvagatiH, pratyutAmantraNa tasyA maugdhyavijRmbhRitamityabhidhayA tAvannAtrA prastutaprazaMsA / samAptAyAM punaramidhAyAM vAcyArtha saundaryabalAdanyApadezatA dhvanyate / yat svasaubhAgyAbhimAnapUrNA sukumAraparimalamAlatIkusumasadRzI mugdhakulavadhUnirvyAjapremaparatayA kRtakavaidagdhyalabdhaprasiddhayatizayAni zambhalIkaNTakavyAptAni dUrAmoda ketakIvanasthAnIyAni vezyAkulAni itazcAmutazca caJcUryamANaM priyatamamupAlabhate / apahnutidhvaniryathA-- yatkAlAgurupatrabhaGgaracanAvAsaikasArAyate gaurAGgIkucakumbhabhUrisubhagAbhoge sudhAdhAmani / vicchedAnaladIpitotkavanitAcetodhivAsodbhavaM saMtApa vininISureSa vitatairaGgairnatAGgi smaraH // 148 // [ 1. A. B. omit mA 2. A. B. C. DhaNDulintu 3. A. B. marIhasi ] ] atra candramaNDalamadhyavartino lakSmaNo viyogAgniparicitavanitAhRdayoditaloSamalimasacchavimanmathAkAratayApahavo dhvanyate / atraiva sasaMdehadhvaniH / yataH candravartinastasya nAmApi na gRhItam / api tu gaurAGgIstanAbhogasthAnaye candramasi kAlAgurupatra bhaGgavicchittyAspadatvena yatsAratAmutkRSTatAmAcaratIti e9 10 15 20 25 Page #95 -------------------------------------------------------------------------- ________________ 78 10 15 20 kAvyAnuzAsanam [ a. 1. sU. 24 1 atra vasiSThaH putrakSayopatapto'gniM praviSTo'pi na tena dagdha ityayaM vAkyArthI vastusvabhAvaH zokasya bAhyavaherAdhikyamiti vyatirekAlaGkAraM dhvanati / tana jAnImaH kimetadvastviti sasaMdeho dhvanyate / pUrvamanaGgIkRtapraNayAmanutapta praNayivirahotkaNThitAM vallabhAgamanapratIkSAparatvena kRtaprasAdhanAdividheyatayA vAsakasajjIbhUtAM pUrNacandrodayAvasare dUtImukhenAnItaH priyatamastvadIyakucakalazanyastakAlAgurupatrabhaGgaracanA manmathoddIpanakAriNIti cATukaM kurvANazcandravartinI ceyaM kuvalayadalazyAmalA kAntirevameva karotIti nidarzanAdhvanirapi / tvadIyakucakalazazobhA mRgAGgazobhA ca saha madanamuddIpayate iti sahotidhvanirapi tvatkucasadRzazcandrazcandrasamastvatkucAbhogaH iti arthapratIterupamAdhvanirapi / evamanye'pyatra prabhedAH zakyotprekSAH / mahAkavivAco'syAH kAmadhenutvAt / yataH -- ( 23 ) helApi kasyacidacintyaphalaprasUtyai kasyApi nAlamaNave'pi phalAya yatnaH / digdanti romacalanaM dharaNIM dhunoti khAtsaMpatanapi latAM calayena bhRGgaH // [ vyatirekadhvaniryathA jAeja vaNuse khujjocia pAyavo saDiatto / mA mANusammi loe cA ekaraso darido a // 149 // [ sa. za. 230 gA. sa. 3, 30 ] jAyeya vanoddeze eva vanasyaikAnte gahane yatra sphuTaM bahutaravRkSasaMpattyA 1. I viziSTa: L, P. vaziSTa: From the context of the verse it seems that the correct reading is afas: 2. I. drops ofa. 3. A drops tatra jAnImaH 4. A drops tadvastviti saMsade 5. A. drops kRta ] Page #96 -------------------------------------------------------------------------- ________________ a. 1. sU. 24 ] kAvyAnuzAsanam alaGkArasya vastuvyaJjakatvaM pade yathAcUyaMkurAvayaMsaM chaNapasaramahagghamaNaharasurAmoraM / apaNAmiyaM pi gahiya kusumasareNa mahumAsalacchIe muhaM // 74 // prekSate'pi na kazcit kubja iti / yo rUpaghaTanAdAvevAnupayogI zaTitapatra iti 5 chAyAmapi na karoti tasya kA puSpaphalavAteti bhAvaH / tAdRzo'pi kadAcidAGgAriphasyopayogI syAdulakAdenirvAsAyeti bhAvaH / mAnuSa iti / sulabhArthijana iti bhAvaH / loka iti / yatra lokyate so'rthibhiH tena cArthijano na kiMJcacchakyate kartuM tanmahadvaizasamiti bhaavH| atra vAcyo'laGkAro na kazcit / tyAgaikarasasya daridrasya janmAminandanaM zaTitapatrakubjapAdapajanmAbhinandanaM ca 1. sAkSAcchandavAcyam / tathAvidhAdapi pAdapAtAdRzadha puMsaH zocyatAyAmAdhikya tAtparyeNa prakAzayati / evamanye'pyalaGkArA vyaGgayatayAbhyUtyA iti / aladvArasya vastuvyaJjakatvamiti / alaGkAreNa upamAdinA vAdhyena vastu vyajyata ityarthaH / tatra virodhasya vastuvyaJjakatvaM cUakarAvayaMsamityAdinA pradarzitam / upamAyA yathA zikhariNIti / atra tavAdharapATalamiti pade samA- 15 sopamayAbhilASAtmaka vastu dhvanyate / rUpakasya yathA camaDhiyamANasakaJcaNapazyanimmahiyaparimalA jassa / akkhuDiyadANapasarA bAhupphaliha ciya gayandA // 150 // atra bAhvoH paridharUpaNAtmanA rUpakAlaGkAreNa bhujadvayAdanyadgajAzvAdisAmagrI- 20 rUpa tasyAnupAdeyamiti vastu vyajyate / evamanye'pyalaGkArA vastuno vyajakatvenodAhAryAH / chaNeti / mahArpaNotsavapresareNa manoharasurasya manmathadevasya Amodazva1. I. vyaGgayatvaM. 2. I. rAmoya 3. A. B. rUpaka 4. A. B. degdAvanupayogI. C. degdAvavanupayogI 5. A. B. add ca after na / 6. A, B. tAzasya 7. A, B. Nimmahi Page #97 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. su. 24 atrApaNAmiyaM asamarpitamapIti virodhAlaGkAreNa vAcyena madhumAsaprauDhimani bhAvini ki bhaviSyatItyevaMbhUtaM vastu dhvanyate / vAkye yathAgADhAliMgaNarahamujayammi daie lahuM samo sarai / mANaMsiNINaM mANo polaNabhIuvva hiyaAo // 75 // atrotprekSayA pratyAliGganAdi / tatra jRmbhata iti vastu vyjyte| alaGkAreNAlaGkAraH pade yathA tuha vallahassa gosammi Asi aharo milANa kamaladalaM / iya navavahuA soUNa kuNai vayaNaM mahIsamuhaM // 76 // atra milANakamaladalamiti rUpakeNa mlAnatvAnyathAnupapattestvayAsya muhurmuhuH paricumbanaM kRtamiti anumAnaM vyajyate / vAkye yathAsa vaktumakhilAn zakto hayagrIvAzritAn guNAn / yo'mbukumbhaiH paricchedaM zaktaH kartuM mahodadheH // 77 // matkAro yatra / mahAzabdasya prnipaatH| prAkRte niyamAbhAvAt / asamarpitamapi gRhItaM kusumazareNa madhumAsalakSmyA mukhaM prArambho vaktraM ca / tacca surAmodayuktaM bhavati / 1. I drops iti. 2. Na 3. bhIyavva 4. I. miNAla . 5. I. vahuyA Page #98 -------------------------------------------------------------------------- ________________ . sAmanA a. 1. sU. 24] kAvyAnuzAsanam atra nidarzanena hayagrIvaguNAnAmavarNanIyatApratipAdanarUpo'sAdhAraNatadvizeSaprakAzanapara AkSepo vyajyate / prabandhe'rthazaktimUlo vyaGyo yathA gRdhragomAyusaMvAde / tathA ca alaM sthitvA zmazAne'smin gRdhragomAyusaGkule / na ceha jIvitaH kazcitkAladharmamupAgataH // 78 // [ma. bhA. zA. pa. a. 152. zlo. 11(3) 12(a)] iti divA prabhavato gRdhrasya puruSavisarjanaparamidaM vacanam / Adityo'yaM sthito mUDhAH snehaM kuruta sAmpratam / bahuvighno muhUrto'yaM jIvedapi kadAcana // 79 // amuM kanakavarNAbhaM bAlamaprAptayauvanam / gRdhravAkyAtkathaM baalaastykssydhvmvishngkitaaH|| 80 // [ma. bhA. zA. pa. a. 152. zlo. 19, 65.] iti nizi viz2ambhamANasya gomAyojanavyAvartananiSThaM ceti prabandhapratipAdyenArthena gRdhragomAyvorbhakSaNAbhiprAyo vyajyate / evaM madhumathanavijaye pAJcajanyoktiSu viSamabANalIlAyAM kAmadeva- 15 sya sahacarasamAgame'rthavyaJjakatvamudAhAryam / evaM ca vastuno'laMkAravyaJjakatve'laMkArasya ca vastvalaMkAravyaJjakatve bhedatrayamutprekSyam / pAzcajanyoktidhiti / " lIlAdADhaggubUDhasayalamahimaNDalassa cia anna / kIsa muNAlAharaNa pi tujjha gaiAi aMgammi // 151 // [ma. vi ityAdayaH pAzcajanyoktayo rukmiNIvipralabdhavAsudevAzayapratibhedenAmiprAyamaminyajanti / sahacareti / kAmadevasya sahacarA madhuyauvanamalayAnilAdayasteSAM samAgame / tadukkiSvityarthaH / yathA--- 1. I. pAcayaho 2 I. L. omit from alaMkArasya to vyajakatve. Page #99 -------------------------------------------------------------------------- ________________ 82 10 15 20 kAvyAnuzAsanam rasAdizca // 25 // rasabhAvatadAbhAsabhAvazAntibhAvodaya bhAvasthitibhAvasandhibhAvazabalatvAnyarthazaktimUlAni vyaGgayAni / cakAraH padavAkyaprabandhAnukarSaNArthaH / pRthagyogo rasAdayo vyaGgayA eva bhavanti na tu kadAci - dvAcyatAmapi sahanta iti rasAdInAM prAdhAnyakhyApanArthaH / vastvalaGkArau hi vAcyAvapi bhavata iti / tatrArthazaktimUlo vyaGgayo rasaH pade yathAutkampinI bhayapariskhalitAMzukAntA te locane pratidizaM vidhure kSipantI / [ a. 1. sU. 25 humi avahatthiareho NiraMkuso aha vivearahio vi / siviNe vi tuma samae pattiabhaktiM na pupphusimi // 152 // [vi. lI. ityAdayo yauvanoktayastaM taM nijasvabhAvaM vyajanti / 1 rasabhAveti / yadyapi rasenaiva sarve kAvyaM jIvati, tathApi tasya rasasya ekaghanacamatkArAtmano'pi kutazvidaMzAtprayojakIbhUtAdadhiko'sau camatkAro bhavati / tatra yadA kazcidudritAvasthAM pratipanno vyabhicArI vakSyamANodayAdidharmA camatkArAtizaye prayojako bhavati tadA bhAvadhvaniH / yadA tu vibhAvAbhAsAd ratyAbhAsodayastadA vibhAvAnubhAvAbhAsAccarvaNAbhAsa iti rasAbhAsaH / evaM bhAvAbhAso'pi / evaM rasadhvanerevAmI bhAvadhvaniprabhRtayo niSyandAH / AsvAde pradhAnaM prayojakamaMzaM vibhajya pRthag vyavasthApyate / yathA - gandhayuktijJairekasaMmUrcchitAmodopabhoge'pi suparizuddhamAsyAdiprayuktamidaM saurabhamiti / rasadhvanistu sa eva, yatra mukhyatayA vibhAvAnubhAvavyabhicArisaMyojanocitasthAyipratipattikasya pratipattuH sthAyyaizacarvaNAprayukta evAsvAdaprakarSa iti / udAharaNAni caitalakSaNaprastAve darzayiSyante / utkampinIti / atra hi te iti padaM rasamayatvena sphuTamevAvabhAsate sahRdayAnAm / tathA hi-vAsavadattA dAhAkarNanaprabuddhazokanirbharasya vatsarAjasyedaM 1. A. B. omit tasya ] Page #100 -------------------------------------------------------------------------- ________________ a. 1. sU. 25] kAvyAnuzAsanam tIkSNena dAruNatayA sahasaiva dagdhA dhUmAndhitena dahanena na vIkSitAsi // 81 // . 3 atra te-iti padena smAritAnAmanubhavaikagocarANAM sAtizayavibhramANAM zokavyaJjakatvam / paridevitavacanam / tatra ca zoko nAmeSTajanavinAzaprabhava iti tasya janasya ye bhrakSepakaTAkSaprabhRtayaH pUrva rativibhAvatAmavalambante sma ta evAtyantavinaSTAH santa idAnIM smRtigocaratayA nirapekSatvabhAvaprANaM karuNamuddIpayantIti sthite, te locane-iti tacchandastallocanagatasvasaMvedyAvyapadezyAnantaguNagaNasmaraNAkAradyotako rasasyAsAdhAraNanimittatAM prAptaH / tena yatkenaciccoditaM parihRtaM ca 10 tanmithyaiva / tathA hi codyam-prakrAntaparAmarzakasya tacchabdasya kathamiyati vyApAraH / uttaraM ca-rasAviSTo'tra parAmRSTa iti / tadubhayamanutthAnopahatam / yatra hyanupadekSyamANadharmAntarasAhityayogyadharmayogitvaM vastuno yacchabdenAmidhAya tabuddhisthadharmAntarasAhityaM tacchabdena nirvAhyate / tatra pUrvaprakAntaparAmarzakatvaM tacchabdasya / yatra tu nimittopanatasmaraNavizeSAkArasUcakatvaM sa ghaTa ityAdau tatra kA parAmarzakatheti / utkampinItyAdinA tadIyabhayAnubhAvotprekSaNaM mayA anirvAhitapratIkAramiti zokAvegasya vibhAvaH / te-iti sAtizayavibhramaikAyatanarUpe'pi locane vidhure kAMdizIkatayA nirlakSye kSipantI kastrAtA vAsAvAryaputra iti tayoloMcanayostAdRzI cAvastheti sutarAM zokoddIpanam / tIkSNeneti / tasyAyaM svabhAva eva kiM kurutAM tathApi ca dhUmenAndhI- 20 kRto draSTumasamartha iti, na tu savivekasyedRzAnucitakAritvaM saMbhAvyate-iti smaryamANaM tadIya saundaryamidAnIM sAtizayazokAvegavibhAvatAM prAptamiti te zabde sati sarvo'yamoM niyaMDhaH / yathA vA 1. P paribhramANAM 2. C. kaTAkSAdayaH 3. N. bhAvapramANaM 4. A. degdharmAyogitvaM c* degmANadharmayogyadharmayogitvaM Page #101 -------------------------------------------------------------------------- ________________ .44 ... kAvyAnuzAsanam [a. 1. sU. 25 tyAdhante yathA mA paMtha raMdha mahaM avehi bAlaya aho si ahirIo / amhe aNirikAo suNNaharaM rakkhiyanvaM NNo // 82 // [sa. za. 961] atrApehIti tyAvantam / tvaM tAvadaprauDho lokamadhye yadevaM prakAzayasi, asti tu saMketasthAnaM zUnyagRhaM tatraivAgantavyamiti dhvanati / padaikadezo'pi padaM yathA tAlaiH ziadalayasubhagairnartitaH kAntayA me / / yAmadhyAste divasavigame nIlakaNThaH suhRdaH / / 83 // [ me. dU. u. zlo. 16 ] atra tAlairiti bahuvacanamanekaGgivaidagdhyaM khyApayadvipralambhamuddIpayati / likhanAste bhUmi bahiravanataH prANadayito nirAhArAH sakhyaH satataruditocchUnanayanAH / parityaktaM sarva hasitapaThitaM paJjarazukaistavAvasthA ceya visRja kaThine mAnamadhunA // 84 // [a. za. zlo. 7 ] . zagiti kanakaM citre tatra dRSTe kuro rabhasavikasitAste dRSTipAtAH priyAyAH / pavanavilulitAnAmutpalAnAM palAzaiH prakaramiva kirantaH smaryamANA dahanti // 153 // iti / maNirikAu / iti / paratantrAH / iti / AcAryazrIhemacandraviracite viveke prathamo'dhyAyaH / - 1. L. P. sijana Page #102 -------------------------------------------------------------------------- ________________ ma. 1. sU. 25) kAvyAnuzAsanam atra na likhatItyapi tu prasAdaparyantamAsta iti, tathA Asta iti natvAsita iti, bhUmimiti na tu bhUmAviti, na hi buddhipUrvakaM rUpakaM kiMcillikhatIti syAditityAdivibhaktInAM vyaJjakatvam / annattha vacca bAlaya hAyaMti kIsa meM puloesi / eyaM bho jAyAbhIruyANattahaM ciya na hoi / / 85 // atra jAyAto ye bhIravasteSAmetatsnAnasthAnamiti dUrApetaH saMbandha ityanena saMbandhenaiverdhyAtizayaH pracchannakAminyAbhivyaktaH / jAyAbhIrukANAmityatra taddhitasyApi vyaJjakatvam / ye hyarasajJA dharmapatnISu premaparatantrAstebhyaH ko'nyo jagati kutsitaH syAditi kapratyayo'va- .. jJAtizayadyotakaH / ayamekapade tayA viyogaH priyayA copanataH sudu saho me / navavAridharodayAdahobhirbhavitavyaM ca nirAtapatraramyaiH // 86 // . [vi. aM 4. zlo. 3.] atra cakArau nipAtAvevamAhatuH, gaNDasyopari sphoTavadviyogazca 15 varSAsamayazca samupanatametad dvayamalaM praannhrnnaayeti| ata eva ramyapadena sutarAmuddIpanavibhAvatvamuktam / prasnigdhAH kacidigudIphalabhidaH sUcyanta evopalAH / 87 / [ zA. aM. 1. zlo. 13 ] 1. I. aNNattha 2. I. viprayogaH Page #103 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [a. 1. sU. 25 atra pra ityupasarga iGgudIphalAnAM sarasatvamAcakSANa Azramasya saundaryAtizayaM dhvanati / anekasya nipAtasyopasargasya caikatra pade yaH prayogaH / sopi rasavyaktyarthaH / yathA aho batAsi spRhaNIyavIryaH // 88 // atrAho batetyanena zlAghAtizayo dhvanyate / manuSyavRttyA samupAcarantaM svabuddhisAmAnyakRtAnumAnAH / yogIzvarairaidya subodhamIzaMtvAM bodbhumicchantyabudhAH svataH // 89 // [ atra samyagbhUtamupAMzu kRtvA AsamaMtAcarantamityanena lokAnujighRkSAtizayastattadAcarataH paramezvarasya dhvanyate / 'ramaNIyaH kSatriyakumAra AsIt ' / 90 / iti atra zaGkaradhanurbhaGgazravaNAtprakupitasya bhArgavasyoktyA 'AsIdityatItakAlanirdezAd dAzarathe: kathAzeSatvaM vyajyate / yathA ca pratyayAMzasya dyotakatvaM tathA prakRtyaMzasyApi yathAtadnuhaM natabhitti mandiramidaM labdhvAvakAzaM divaH sA dhenurjaratI nadanti kariNAmetA dhanAbhA ghaTAH / sa kSudro muzaladhvaniH kalamidaM saMgItakaM yoSitA mAzcarya divasairdvijo'yamiyatI bhUmi parAM prApitaH // 9 // 20 1. I. yadAha 2. P. AcaratA Page #104 -------------------------------------------------------------------------- ________________ a. 1. sU. 25] kAvyAnuzAsanam atra divasArthenAtyantAsaMbhAvyamAnatAsyArthasya dhvanyate / taditi prakRtyaMzazcA'tra natabhittItyetatprakRtyaMzasahAyaH samastAmaGgalabhUtAM mUSikAdyAkIrNatAM dhvanati / evaM sA dhenurityAdAvapi yojyam / tathA-- raikelihiyaniyaMsaNakarakisalayaruddhanayaNajuyalassa / rudassa taiyanayaNaM pavvaiparicuMbiyaM jayai / / 92 / / [sa. za. 455 gA. sa. pa. 55 ] atra jayatIti na tu zobhata ityAdi / samAne'pi hi sthaganavyApAre lokottareNaiva rUpeNAsya pidhAnamiti tadevotkRSTamiti vyajyate / bhAvAdInAM padaprakAzakatve'dhikaM na vaicitryamiti na tdudaahiyte| 10 vAkyasya rasAdivyaJjakatvaM rasAdilakSaNa evodAhariSyate / prabandhe ca nATakAdAvarthazaktimUlA rasavyaktiH pratItaiva / varNaracanAyAstu sAkSAnmAdhuryAdiguNavyaJjakatvameva / tad dvAreNa tu rase-upayoga iti guNaprakaraNa eva vakSyete itIha nokte / iti / AcAryazrIhemacandraviracitAyAm-alaGkAracUDAmaNisaMjJasvopana- 15 kAvyAnuzAsanavRttau prathamo'dhyAyaH // - 1. P. pratItyaiva Page #105 -------------------------------------------------------------------------- ________________ [26) a. 2. sU. 1 kAvyAnuzAsanam dvitIyo'dhyAyaH rasalakSaNamAha 26) vibhAvAnubhAvavyabhicAribhirabhivyaktaH sthAyI bhAvo rsH||1|| vAgAdhabhinayasahitAH sthAyivyabhicArilakSaNAzcittavRttayo vibhAvyante viziSTatayo jJAyante yaistairvibhAvaiH kAvyanATyazAstraprasiddhairAlambanodIpanasvabhAvairlalanodyAnAdibhiH, sthAyivyabhicArilakSaNaM cittavRttivizeSa sAmAjikajano'nubhavannanubhAvyate-sAkSAtkAryate yaistairanubhAvaiH kaTAkSabhujAkSepAdibhiH, vividhamAbhimukhyena caraNazIlairvyabhicAribhidhRtismRtiprabhRtibhiH, sthAyibhAvAnumApakatvena loke kAraNakAryasahacArizabdavyapadezyaiH, mamaivaite parasyaivaite na mamaite na parasyaite-iti saMbandhivizeSasvIkAraparihAraniyamAnavasAyAsAdhAraNyena pratItairabhivyaktaH sAmAjikAnAM vAsanArUpeNa sthitaH sthAyI ratyAdiko bhAvo niyatapramAtRgatvena sthito'pi sAdhAraNopAyabalAtsahRdayahRdayasaMvAdabhAjA sAdhAraNyena gocarIkriyamANazcaryamANataikaprANo vibhAvAdibhAvanAvadhiralaukikacamatkArakAritayA parabrahmAsvAdaso vibhAvairiti / yadAha muniH(24) bahavo'rthA vibhAvyante vAgaGgAbhinayAtmakAH / anena yasmAttenAya vibhAva iti saMjJitaH // [nA. zA. a. 7 zlo, 4 ] anubhAvairiti / yadAha(25) vAgaGgasattvAbhinayairyasmAdathoM'nubhAvyate vAgaDopAnasaMyuktastvanubhAva iti smRtaH // [nA. zA. a. 5 zlo, 5]. Page #106 -------------------------------------------------------------------------- ________________ (26) a. 2. sU. 1 ] kAvyAnuzAsanam daro nimIlitanayanaiH kavisahRdayai rasyamAnaH svasaMvedanasiddho rasaH / rasa iti / tathA ca bharatamuniH - ( 26 ) ' vibhAvAnubhAvavyabhicArisaMyogAdrasaniSpattiH [ nA zA. a. 6 pR. 32 ] iti / , 1 2 tatra bhaTTalolaTastAvadevaM vyAcacakSe - vibhAvAdibhiH saMyogo'rthAtsthAyinaH, tato rasaniSpattiH / tatra vibhAvacittavRtteH sthAyyAtmikAyA utpattau kAraNam / anubhAvAca na rasajanyA atra vivakSitAH, teSAM rasakAraNatvena gaNanAnarhatvAt, api tu bhAvAnAmeva ye'nubhAvAH / vyabhicAriNazca cittavRttyAtmakatvAt, yadyapi na sahabhAvinaH sthAyinA, tathApi vAsanAtmateha tasya vivakSitA / tena sthAyyeva vibhAvAnubhAvAdibhirupacito rasaH / sthAyI tvanupacitaH / sa cobhayorapi mukhyayA vRttyA rAmAdAvanukArye'nukartari ca naTe rAmAdirUpatAnusaMdhAnabalAditi / 10 tathA cAha daNDI and ( 27 ) ratiH zRGgAratAM yAtA rUpabAhulyayogataH / Aruhya ca parAM koTiM kopo raudratvamAgataH // [ kA. da. pari. 2] + ayaM bhAvaH - vibhAvairjanito 'nubhAvaiH pratItipadaM nIto vyabhicAribhirupacito 1. P. rasyamano, drops svasaMvedanasiddha. L. svasaMvedanaraso siddhaH 2. C. drops vRtte This verse is not found in Kavyadarsa in this form. But we can gather it from the following in Kavyadarsa arichheda II. prAk prItirdarzitA seyaM ratiH zRGgAratAM gatA / rUpabAhulyayogena tadidaM rasavadvacaH // 281 // ityAya parAM koTiM krodho raudrAtmatAM gataH // 283 // The commentary of Abhinavagupta on N. S. which is closely followed in this hart of Viveka ( G. O. S. ) reads jutA and deg yogena and adhirutya and deg raudrAtmatAM gataH 89 15 Page #107 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [26) a. 2. sU. 1 1 3 mukhyayA vRttyAnukaraNIye rAme tadrUpatAnusaMdhAnAdanukartari pratIyamAnaH sthAyI rasa iti / - etanaiti zaGkukaH / tathA hi - vibhAvAdyayoge sthAyino'vagamo nopapadyate, avagamakasyAvidyamAnatvAt / na hi dhUmaM vinA dharAdharAntaHstho vahiravagamyate / api ca yathA svayamutpAditA vibhAvaiH sUcitAzcAnubhAvaiH poSamupanItAzca vyabhicAribhiH saMyogAdrasIbhavanti sthAyinastadA sthAyinAmeva bhAvAnAmuddezo lakSaNaM cAdAvabhidhAtuM yuktaM sat kasmAnna kRtam / Adau hi rasAnAmuddezalakSaNe abhihite / kasmAcca rasAnAM vibhAvAnanubhAvAzcoktvA tAneva sthAyinAM punarAha / tathA hi rasAn pratipadaM lakSayan munirvakSyati (28) 'atha vIro nAmottamaprakRtirutsAhAtmakaH / sa cAsaMmohAdhyavasAyanayavinayabalaparAkramazaktipratApaprabhAvAdinirvibhAvairutpadyate ' (nA. zA. a. 6. pR. 67) iti / punazca sthAyibhAvAnuvAde (29) ' utsAho nAmottamaprakRtiH / sa cAviSAdazaktizauryAdibhivibhAvairutpadyate' ( nA. zA. a. 6 pR. 72) iti / evamabhinnArthA evaite / vibhAvA rasalakSaNe vistarata uktAH, bhAvAnuvAde tu lezataH pradarzitAH / na cotpattau padArthAnAM kAraNamabhidhAya puSyatAM punastadutpattikAraNamabhidhAtavyam , vaiyarthyApatteH / kiM ca-anupacitAvasthaH sthAyI bhAvaH, upacitAvastho rasa ityucyamAne ekaikasya sthAyino mandatamamandataramandamAdhyasthyAdivizeSApekSayAnantyApattiH / evaM rasasyApi tIvratIvrataratIvratamAdibhirasaMkhyatvaM prsjyte| athopacayakASThAM prApta eva rasa ucyate, tarhi smitamavahasitaM viha 1. C. mukhyavRtyA / 2. A. B. zakuMtaH 3. A. B. dharAdharadharAvastho N. dharAdharAvastho c. dharAntaHstho The correct reading should be dharAdharAntaHstho. ___4. B. nItAnAzca0 5. B. drops sthAyinaH tadA 6. B. drops aghterest 7. C. tathotpatto Page #108 -------------------------------------------------------------------------- ________________ 26) ma. 2. sU. 1] kAvyAnuzAsanam sitamupahasitaM cApahasitamatihasitam' iti SoDhAtvaM hAsyarasasya kathaM bhavet / anyacca, uttarottaraprakarSatAratamyavazena (30) prathame tvamilApaH syAd dvitIye tvarthacintanam / . anusmRtistRtIye ca caturthe guNakIrtanam // udvegaH paJcame jJeyo vilApaH SaSTha ucyate / unmAdaH saptame zeyo bhavedvayAdhirathASTame // navame jaDatA proktA dazame maraNaM bhavet // [nA. zA. a. 22. zlo. 154-156 ]+ iti dazAvasthaH kAmo'bhihitaH / tatrApi pratyavasthamuttarottaraprakarSatAratamyasaMbhavAt kAmAvasthAsu dazasvasaMkhyAtAH zRGgArarasaratibhAvAdayaH prasajeyuH / 10 aparaM ca prAgavasthAbhAvaH sthAyI, rasIbhavati tu krameNopacita ityatrApi viparyayo dRzyate / yataH-iSTajanaviyogAdvibhAvAdutpano mahAn zokaH krameNopazAmyati, na tu dADharyamupaiti / krodhotsAharatInAM ca nijanijakAraNabalAdudbhatAnAmapi kAlavazAdamarSasthairyasevAviparyaye'pacayo'valokyate / tasmAnna bhAvapUrvakatvaM rasasya / api tu tadviparyaya eva / uktaM hi muninA (31) -- rasapUrvakatvaM bhAvAnAm , bhAvapUrvakatvaM rasasya, viSayavizeSApekSayA prayoge'tyanukatari rasAnAsvAdayatAmanukArye bhAvapratItirutpadyate' [ iti / prathamasya pakSasyotthAnam / loke tu bhAvadarzanAttatsvarUparasaniSpattiriti / tasmAdanyathA vyAkhyAyate / hetubhirvibhAvAkhyaiH kAryaizvAnubhAvAtmabhiH sahacArirUpaizca vyamicArimiH prayatnArjitatayA kRtrimairapi tathAnamimanyamAnaiH saMyogAdgamyagamakabhASarUpAdanumIyamAno'pi vastusaundaryabalAt kaSAyaphalacarvaNa 1. A. B. tu . 2. B. drops gega tocf. Vatsyayana K. S. see 5. 5 p. 248 C. S. S. 3 A. B. kararaNa. the reading may be karaNa 4. B. viSaye vizeSA. c. viSayavizeSo'pekSayA ___5. A. B. sauhArdabalAt Page #109 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [26) 1. 2. sU. 1 parapuruSadarzanaprabhavamukhaprasekakalanAkalpayA rasanIyasvarUpatayAnyAnumIyamAnavilakSaNaH sthAyitvena saMbhAvyamAno ratyAdi vo naTe'tyantAvidyamAno'pi sAmAjikajanatAsvAthamAno mukhyarAmAdigatasthAyyanukaraNarUpo'nukaraNarUpatvAdeva ca nAmAntareNa vyapadiSTo rasaH / seyaM mamAGgeSu sudhArasacchaTA supUrakarpUrazalAkikA dRzoH / manorathazrIrmanasaH zarIriNI prANezvarI locanagocaraM gatA // 154 // daivAdahamadya tayA capalAyatanetrayA viyuktaca / aviralavilolajaladaH kAlaH samupAgatazcAyam // 155 // ityAdau hi vibhAvAH kAvyabalAdanusaMdheyAH, anubhAvAH zikSAtaH, vyabhicAriNaH kRtrimanijAnubhAvArjanabalAt / sthAyI tu kAvyabalAdapi nAnusaMdheyaH / ' ratiH zokaH' ityAdayo hi zabdA ratyAdikamabhidheyIkurvantyamidhAnatvena, na tu vAcikAminayarUpatayAvagamayanti / na hi vAgeva vAcikamapi tu tayA nirvRttam , arivAGgikam / tena vivRddhAtmApyagAdho'pi duranto'pi mahAnapi / / vADaveneva jaladhiH zokaH krodhena pIyate // 156 // iti tathA zokena kRtastambhastathA sthito yena vardhitAkrandaiH / hRdayasphuTanabhayArte roditumabhyarthyate sacivaiH // 157 // 25: ityevamAdau na zoko'bhineyo'pi tvamidheyaH / ' bhAti patito likhantyAstasyA bAppAmbuzIkarakaNodhaH / svedodgama iva karatalasaMsparzAdeSa me vapuSi // 158 // [ ratnA. aM. 2 zlo. 11 ] -- - 1. A. B. drop ca Page #110 -------------------------------------------------------------------------- ________________ 26) a. 2. sU. 1] kAvyAnuzAsanam ___ityanena tu vAkyena svArthamabhidadhatA udayanagataH sukhAtmA ratiH sthAyibhAvo'minIvate na tUcyate / avagamanA zaktiyavagamanaM vAcakatvAdanyA / ata eva sthAyipadaM sUtre minnavibhaktikamapi muninA nopAttam / tena ratiranukriyamANA zRGgAra iti / arthakriyApi mithyAjJAnAd dRSTA / yathocyate (32) maNipradIpaprabhayomaNibuddhayAbhidhAvatoH / mithyAjJAnAvizeSe'pi vizeSo'rthakriyAM prati // iti / na cAtra nartaka eva sukhIti pratipattiH, nApyayameva rAma iti, na cApyayaM na sukhIti, nApi rAmaH syAdvA na vAyamiti, na cApi tatsadRza iti / kiM tu samyamithyAsaMzayasAdRzyapratItibhyo vilakSaNA citraturagAdinyAyena yaH sukhI rAmaH asAvayamiti pratItirastIti / yadAha- (33) pratibhAti na saMdeho na tattvaM na viparyayaH / dhIrasAvayamityasti nAsAvevAyamityapi // viruddhabuddhathasaMbhedAdavivecitaviplavaH / yuktyA paryanuyujyeta sphurannanubhavaH kayA // iti // ] 15 tadidamapyantastattvazUnyaM na vimardakSamamiti bhaTTatotaH / tathA hi-anukaraNarUpo rasa iti yaducyate tat kiM sAmAjikapratItyabhiprAyeNa, uta naTAbhiprAyeNa, kiM vA vastuvRttavivecakavyAkhyAtRbuddhisamavalambanena / yathAhuH-vyAkhyAtaraH khalvavevaM vivecayantIti / atha bharatamunivacanAnusAreNa tatrAdyaH pakSo'saMgataH / kiJcidri pramANe- 20 nopalabdhaM tadanukaraNamiti zakyaM vaktum / yathA-evamasau surAM pivatIti surApAnAnukaraNatvena payaHpAnaM pratyakSAvalokitaM pratibhAti / iha ca naTagataM kiM tadupalabdha yadatyanukaraNatayA bhAtIti cintyam / taccharIraM taniSTha pratizIrSakAdi romAJcagadgadikAdibhujAkSepacalanaprabhRti akSepakaTAkSAdikaM ca na ratezcittavRttirUpAyA anukAratvena kasyacit pratibhAti / 15 jaDatvena bhinnendriyagrAhyatvena bhinnAdhikaraNatvena tato'tivailakSaNyAt / mukhyAva 1. C. sa ityanu 2. C. dikAdiko Page #111 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [26) a. 2. sU. 1 lokane ca tadanukaraNapratibhAsaH / na ca rAmagatAM ratimupalabdhapUrviNaH kecit / etena rAmAnukArI naTa ityapi nirastaH pravAdaH / ' ____ atha naTagatA citavRttireva pratipannA satI ratyanukAraH zRGgAra ityucyate, tatrApi kimAtmakatvena, sA pratIyata iti cintyam / nanu pramadAdimiH kAraNaiH kaTAkSAdimiH kAryadhRtyAdibhizca sahacAribhiliGgabhUtaryA laukikI kAryarUpA sahacArirUpA ca cittavRttiH pratItiyogyA tadAtmakatvena sA naTacittavRttiH prtibhaati| hanta tarhi ratyAkAreNaiva sA pratipanneti dUre ratyanukaraNatA vAcoyuktiH / __nanu te vibhAvAdayo'nukArye pAramArthikA iha tvanukartari na tatheti vishessH| astvevam / kiM tu te vibhAvAdayo'tatkAraNAtatkAryAtatsahacararUpA api kAvyazikSAdibalopakalpitAH kRtrimAH santaH kiM kRtrimatvena sAmAjikairgahyante, na vaa| yadi gRhyante, tadA taiH kathaM rateravagatiH / nanvata eva tatpratIyamAnaM ratyanukaraNaM mugdhabuddheH, kAraNAntaraprabhave hi kArya suzikSitena tathA jJAte vastvantarasyAnumAna tAvadyuktam / asuzikSitena tu tasyaiva prasiddhasya kAraNasya / yathA vRzcikavizeSAdgomayasyaivAnumAna vRzcikasyaiva vA tatparaM mithyAjJAnam / aya bhAvaH-prasiddhAd ratilakSaNAt kAraNAd ratyanukaraNaM nAma kAraNAntaraM tatprabhavAzcedanubhAvAH syu: / tathaiva ca vizeSavidA yadi jJAyeran , tadA ratyunukaraNalakSaNasya vastvantarasyAnumAna samaasaM syAt / na caivaM tatkathamiva ratyanukaraNapratItiH / avizeSavidA ca tathAvidhAnubhAvadarzane ratirevAnumIyate tacca mithyAjJAnameveti / yatrApi liGgajJAnaM mithyA tatrApi tadAbhAsAnumAnamayuktam / na hi bASpAd dhUmatvena jJAtAdagnyanukArAnumAnaM tadanukAratvena pratibhAsamAnAdapi liGgAmna tadanukArAnumAnaM yuktaM dhUmAnukAratvena hi jJAyamAnAd nIhArAd naagnynukaarjpaapuaprtiitidRssttaa| nanvakruddho'pi naTaH kruddha iva bhAti / satyam , kruddhena sdRshH| sAdRzya ca bhrukuTyAdibhigoriva gavayena mukhAdibhiriti naitAvatAnukAraH kazcit / na cApi IA. B. C. sahacararUpA 2 A. B. pratiyogyA 3 A. B.*drop tu .4 A. B. tathaiva 5 A. B. degnumAnamatadanu Page #112 -------------------------------------------------------------------------- ________________ 26) a. 2. sU. 1 ] kAvyAnuzAsanam sAmAjikAnAM sAdRzyamatirasti / sAmAjikAnAM ca na bhAvazUnyA nartake prati - pattirityucyate / atha ca tadanukAra pratibhAsa iti riktA vAcoyuktiH / yavoktaM- rAmo'yamityasti pratipattiH, tadapi yadi tadAtve nizcitaM taduttarakAlabhAvibAdhakavadhuryAbhAve kathaM na tattvajJAnaM syAt / bAdhaka sadbhAve vA kathaM na mibhyAjJAnam / vAstavena ca vRttena bAdhakAnudaye'pi mithyAjJAnameva syAt / tena viruddhabuddha yabhedAdityasat / nartakAntare'pi rAmo'yamiti pratipattirasti, tatazca rAmatvaM sAmAnyarUpamityAyAtam / yaccocyate-vibhAvAH kAvyAdanusaMdhIyante / tadapi na vidmaH / na hi mameyaM sItA kAciditi svAtmIyatvena pratipattirnaTasya / atha sAmAjikasya tathA pratItiyogyAH kriyante ityetAvadevAnusaMdhAnamucyate, tarhi sthAyini sutarAmanusaMdhAnaM syAt / tasyaiva hi mukhyatvena asminnayamiti sAmAjikAnAM pratipattiH / tasmAt sAmAjikapratItyanusAreNa sthAyyanukaraNaM rasA ityasat / , na vApi naTasyetthaM pratipattiH rAmaM taccittavRtti yAnukaromIti / sadRzakaraNaM hi tAvadanukaraNamanupalabdhaprakRtinA na zakyaM kartum / atha pazcAtkaraNamanukaraNam, talloke'pyanukaraNAtmatAtiprasaktA / atha na niyatasya kasyacidanukAro'pi tUttamaprakRteH zokamanukaromIti, tahiM keneti cintyam / na tAvacchokena, tasya tadabhAvAt / na cAzrupAtAdinA zokasyAnukAraH, tadvailakSaNyAdityuktam / iyata myAt uttamaprakRterye zokAnubhAvAstAnanukaromIti / tatrApi kasyottamaprakRteH / yasya kasyaciditi cet, so'pi viziSTatAM vinA kathaM buddhAvAropayituM zakyaH / ya evaM roditIti cet, svAtmApi madhye naTasyAnupraviSTa iti galito'nukAryAnukartRbhAvaH / kiM ca naTaH zikSAvazAt svavibhAvasmaraccittavRttisAdhAraNIbhAvena hRdayasaMvAdAt kevalAnanubhAvAn darzayan kAvyamucitakAkupramRtyupaskAreNa paTha~zceSTate, ityetAvanmAtrasya pratItirnatvanukAraM vedayate / kAntaveSA - nukAravaddhi na rAmaceSTitasyAnukAraH, nApi vastuvRttAnusAreNa tadanukAratvam, asaMvedyamAnasya vastuvRttatvAnupapatteH / na ca munivacanamevaMvidhamasti kvacitsthAyyanukaraNaM rasA iti / 1 `yaccocyate - varNakairharitAlAdibhiH saMyujyamAna eva gaurityAdi, tatra dyamivyajyamAna ityartho'bhipretaH / tadasat / na hi sindUrAdibhiH pAramArthiko gaurabhivyajyate, pradIpAbhiriva / kiM tu tatsadRzaH samUhavizeSo nirvartyate / ta 1. N. pratIteH 95 z 15 20 25 Page #113 -------------------------------------------------------------------------- ________________ 96 kAvyAnuzAsanam [26) a. 2. sU. 1 eva hi sindUrAdayo gavAvayava saMnivezasadRzena saMnivezavizeSaNAvasthitA gosadRgiti pratibhAsasya viSayo naivaM vibhAvAdisamUho ratisadRzatA pratipattiprAtyaH / tasmAdbhAvAnukaraNaM rasA ityasat / yena tvabhyadhAyi --- sukhaduHkhajananazaktiyuktA viSayasAmagrI bAhyaiva sAMkhyadRzA sukhaduHkhasvabhAvA rasaH / tasyAM ca sAmagryAM dalasthAnIyA vibhAvAH, saMskArakA anubhAvavyabhicAriNaH, sthAyinastu tatsAmagrIjanyA AntarAH sukhaduHkhasvabhAvA iti / tena sthAyibhAvAn rasatvamupaneSyAma ityAdAvupacAramaGgIkurvatA pranthavirodhaM svayameva budhyamAnena dUSaNAviSkaraNamaukharyAtprAmANikajanaH parirakSita iti kimasyocyate / yattvanyattatpratItivaiSamyaprasaGgAdi tatkiyadatrocyatAm / / 15 20 25 1 2 bhaTTanAyakastvAha - raso na pratIyate, notpadyate, nAbhivyajyate / svagatatvena hi pratIto karuNe duHkhitvaM syAt / na ca sA pratItiryuktA sItAderavibhAvatvAt / svakAntAsmRtyasaMvedanAt / devatAdau sAdhAraNIkaraNAyogyatvAt / samudrohaGghanAderasAdhAraNyAt / na ca tattvato rAmasya smRti: anupalabdhatvAt / na ca zabdAnumAnAdibhyastatpratItau lokasya sarasatA yuktA / pratyakSAdiva nAyakayugalakAvabhAse hi pratyuta lajjAjugupsAspRhAdisvocitavRttyantarodayavyapratayA kA sarasa - tvakathApi syAt / paragatatvena tu pratItau tATasthyameva bhavet tanna pratItiranubhavasmRtyAdirUpA rasasya yuktA / utpattAvapi tulyametat dUSaNam / zaktirUpatvena pUrva sthitasya pazcAdabhivyaktau viSayArjanatAratamyApattiH / svagataparagatatvAdi ca pUrvavadvikalyam / tasmAtkAvye doSAbhAvaguNAlaGkAramayatvalakSaNena, nATaye catuvidhAbhinayarUpeNa nibiDanijamohasaMkaTatAnivAraNakAriNA vibhAvAdisAdhAraNIkaraNAtmanAbhighAto dvitIyenAMzena bhAvakatvavyApAreNa bhAvyamAno raso'nubhavasmRtyAdivilakSaNena rajastamonuvedhavaicitryabalAd drutivistaravikAsAtmanA sattvodrekaprakAzAnandamayanijasaMvidvizrAntilakSaNena parabrahmAsvAdasavidhena bhogena paraM bhujyata iti / yatsa eSAha ( 34 ) abhidhA bhAvanA cAnyA tadbhogikRtireva ca / abhidhAdhAmatAM yAte zabdArthAlaGkatI tataH // 1. A. B. *tpAdyate 2. C. drops from lokasya to tATasthya 3. A. B. deg citacitavRttya Page #114 -------------------------------------------------------------------------- ________________ 26) a. 2. sU. 1] kAvyAnuzAsanam 97 bhAvanAbhAnya eSo'pi zArAdigaNo mataH / tadbhogIkRtarUpeNa vyApyate siddhimAnaraH // ] iti // tatra pUrvapakSo'ya bhaTTalolaTapakSAnabhyupagamAdeva nAbhyupagata iti taddaSaNamanutthAnopahatameva / pratItyAdivyatiriktazca saMsAre ko bhoga iti na vinaH / rasaneti 5 cet, sApi pratipattireva, kevalamupAyavailakSaNyAnAmAntaraM pratipadyatAM darzanAnumiti. zrutyupaminipratibhAnAdinAmAntaravat / niSpAdanAbhivyaktidvayAnabhyupagame ca nityo vA'san vA rasa iti na tRtIyA gatiH syAt / na cApratIta vastvastitAvyavahArayogyam / atho ccate-pratItirasya bhogIkaraNam , tacca drutyAdisvarUpam / tadastu, 1. tathApi na tAvanmAtram / yAvanto hi rasAstAvatya eva rasAtmAnaH pratItayo bhogIkaraNasvabhAvAH sattvAdiguNAnAM cAGgAGgivaicitryamanantaM kalpyamiti kA tritveneyttaa| . 'bhAvanAbhAvya eSo'pi zRGgArAdigaNo hi yat' iti tu yat 'kAvyena bhAvyante rasAH' ityucyate, tatra vibhAvAdijanitacarvaNAtmakA- 15 svAdarUpapratyayagocaratApAdanameva yadi bhavedbhAvanaM tadabhyupagamyata eva / yattaktam(35) saMsargAdiryathA zAstra ekatvAtphalayogataH / vAkyArthastadvadevAtra zRGgArAdI raso mataH // ] iti| 20 tadasmAkamabhimatameva / / 25 tahi, ucyatAM parizuddhaM tattvam / uktameva muninA natvapUrva kiJcit / tathA bAha___ (36) kAvyArthAn bhAvayantIti bhAvAH / / [nA. zA. a. 7 pR. 69] bhasvArthaH-padArthavAkyAyau~ raseSveva paryavasyata ityasAdhAraNyAtprAdhAnyAcca kAmyasyArthA rasAH / aya'nte prAdhAnyenetyAH , na tvaryazabdo'bhidheyavAcI / 1. A. B. evArya 2.A. B. ucyate Page #115 -------------------------------------------------------------------------- ________________ 23 .. 15 20 25 kAvyAnuzAsanam [26) a. 2. sU. 1 svazabdAnabhidheyatvaM hi rasAdInAM darzitameva / evaM kAvyArthA rasAH, tAn kurvate ye sthAyiSyabhicAriNaste bhAvAH / sthAyivyabhicArikalApenaiva hyAkhAdayo'laukiko'tha nirvartyate / pUrve hi sthAyyAdikamavagacchati tataH sarvasAdhAraNatayAsdayati / tena pUrvAvagamagocarIbhUtaH san sthAyyAdiruttarabhUmikAbhAgina AsvAdyasya rasasya bhAvako niSpAdaka ucyate / tasmAtkAvyArthI rasa iti / tathA hi ( 37 ) bhArogyamAptavAn zAmbaH stutvA devamaharpatim / syAdarthAvagatiH pUrvamityAdivacane yathA // tatazcopAttakAlAdinyakkAreNopajAyate / pratipaturmanasyevaM pratipattirna saMzayaH // yaH ko'pi bhAskaraM stauti sa sarvo'pyagado bhavet / lammAdahamapi staumi roganirmuktaye ravim // [ ] iti / 2 evaM kAvyAtmakAdapi zabdAtsahRdayAsyAdhikAsti pratipattiH / tasya ca 'zrIvAbhaGgAbhirAmam ' ityAdivAkyebhyo vAkyArthapratipatteranantaraM mAnasI sAkSAtkArAtmikA apahastitatadvAkyopAttakAlAdivibhAgA tAvatpratItirupajAyate / tasyAM ca yo mRgapotakAdirbhAti tasya vizeSarUpatvAbhAvAd bhIta iti trAsakasyApAramArthikatvAd bha yameva paraM dezakAlAdyanAliGgitam / tata eva bhIto'haM bhIto'yaM zatrurdhayasyA madhyastho vetyAdipratyayebhyo duHkhasukhAdikRtaddAnAdibuddhadhantarodayaniyamavattayA vinabahulebhyo vilakSaNanirvighnapratItigrAhyaM sAkSAdiva hRdaye nivizamAnaM cakSuSoriva viparivartamAnaM bhayAnako rasaH / tathAvidhe hi bhaye nAtmA tiraskRto na vizeSata ullikhitaH / evaM paro'pi / tata eva ca na parimitameva sAdhAraNyam / api tu vitatam / vyAptigraha iva dhUmAgnyorbhayakampayoreva vA / tadatra sAkSAtkArAyamANatvaparipoSikA naTAdisAmagrI / yasyAM vastusatAM kAnyArpitAnAM ca dezakA 3 pramAtrAdInAM niyamahetUnAmanyonyapratibandhabalAdatyantamapasaraNe sa eva sAdhAraNIbhAvaH sutarAM puSyati / ata eva sAmAjikAnAmekapanataiva pratipatteH sutarAM 1. A. B. para 2 X * hAnyAdi 3. A. B. mANatve Page #116 -------------------------------------------------------------------------- ________________ 26) a. 2. sU. 1] kAvyAnuzAsanam rasaparipoSAya sarveSAmanAdivAsanAcitrIkRtacetasAM vAsanAsaMvAdAt / sA cAviSnA saMvicamatkAraH / tano'pi kampapulakollukasanAdirvikAramdhamatkAro yathA - ajja viharI camakai kahakahavi na maMdareNa kalibhAI / caMdakalAkaMdalasacchahAI lacchII aMgAI // 159 // [ 1 adbhutabhogAtmaspandAvezarUpo hi camatkAraH / sa ca sAkSAtkArasvabhAvoM mAnasAdhyavasAyo vA saMkalpo vA smRtirvA tathAtvenAsphurantyastu / yadAha( 38 ) ramyANi vIkSya madhurauva nizamya zabdAn paryutsukIbhavati yatsukhito'pi jantuH / taccetasA smarati nUnamabodhapUrva bhAvasthitAni jananAntarasauhRdAni // 1 7 [ a. zA. aM. 5. vo 2] ityAdi / bhatra hi smaratIti yA smRtirupadarzitA sA na tArkika prasiddhA, pUrvameta: syArthasyAnanubhUtatvAt / api tu pratibhAnAparaparyAyasAkSAtkArasvabhAveyamiti / sarvathA tAvadeSAsti pratItirAsvAdAtmA yasyAM ratireva bhAti / tata eva 15 vizeSAntarAnupahitatvAt sA rasanIyA satI na laukikI, na mithyA, nAnirvAcyA, na laukikatulyA, na tadAropAdirUpA / eSaiva copacayAvasthAstu, dezAdyaniyantraNAt / anukAro'pyastvanugAmitayA karaNAt / viSayasAmapyapi bhavatu, vijJAnAvAdAvalambanAt / sarvathA rasanAtmakavIta vighnapratItigrAhyo bhAva eva rasaH / tatra vighnApasArakA vibhAvaprabhRtayaH / tathA hi loke sakalavighnavinirmukA saMvittireva camatkAra nirvezarasanA svAdanabhogasamApattilayavizrAntyAdizabdairabhidhIyate / 2 vighnAzvAsyAM sapta | saMbhAvanAviraharUpA pratipattAvayogyatA 1 | svagataparagatatvaniyamena dezakAlavizeSa (vezaH 2 / nijasukhAdivivazIbhAvaH 3 / pratItyupAyavaikalyam 4 / sphuTatvAbhAvaH 5 / apradhAnatA 6 / saMzayayogazca 7 / tathA hi-saMvedyamasaMbhAvayamAnaH saMvedye saMvidaM nivezayitumeva na zaknoti / kA tatra vizrAntiriti prathamo vighnaH / tadapasAraNe hRdayasaMvAdo loka1. A. B. daliAI 2. A. B. give all the seven numbers: C. gives only three numbers. 3. C. pasA... A. B. sAreNa N. deg sAraNe. z 20 25 Page #117 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [26) a. 2. sU. 1. - - 1 sAmAnyavastuviSayaH / alokasAmAnyeSu tu ceSTiteSu akhaNDitaprasidbhijanitagADharUDhacitipratyayaprasarakArI prakhyAtarAmAdinAmadheyaparigrahaH / ata eva niHsAmAnyotkarSopadezavyutpattiprayojane nATakAdau prakhyAtavastuviSayatvAdi niyamena nirUpyate / na tu prahasanAdAviti // 1 // svaikagatAnAM ca sukhaduHkhasaMvidAmAkhAde yathAsaMbhavaM tadapagamabhIrutayA vA tatparirakSAvyagratayA vA tatsadRzArjijISayA vAtajjihAsayA vA tattracikhyApayiSayA vA tadgopanecchayA vA prakArAntareNa vA saMvedanAntarasamudgama eva paramo vighnaH / paragatatvaniyamabhAjAmapi sukhaduHkhAnAM saMvedane niyamena svAtmani sukhaduHkhamohamAdhyasthyAdisaMvidantarodgamanasaMbhAvanAvazyaMbhAvI vighnaH / tadapasAraNe kAyoM nAtiprasaGgo'tra pUrvaraGgavidhipratItipUrva-raGgAnigRhanena naTI vidUSako vApIti lakSitaprastAvanAvalokanena ca yo naTarUpatAdhigamastatpuraHsarapratizIrSakAdinA tatpracchAdanaprakAro'bhyupAyaH, alaukikabhASAdibhedalAsyAGgaraNapIThamaNDapagatakakSAparigrahanATayadharmIsahitaH / tasmin hi sati asyaivAtraiva etayeva ca sukhaM duHkha veti na bhavati pratItiH / svarUpasya nihavAdrUpAntarasya cAropitasya pratibhAsavizrAntivaikalyena svarUpe vizrAntyabhAvAt satyatadIyarUpanihavamAtra eva paryavasAnAt / ityeSa sarvo muninA sAdhAraNIbhAvasiddhayA rasacarvaNopayogitvena parikarabandhaH samAzritaH // 2 // tathA nijasukhAdivivazIbhUtazca kathaM vastvantare saMvidaM vizramayediti tatpratyUhavyapohanAya pratipadArthanichaiH sAdhAraNyamahimnA sakalabhogyatvasahiSNubhi: zabdAdiviSayamayairAtodyagAnavicitramaNDapavidagdhagaNikAdibhiruparaJjana samAzritam / yenAhRdayo'pi hRdayavaimalyaprAptyA sahRdayIkriyate // 3 // kiM ca pratItyupAyAnAmabhAve kathaM pratItiH // 4 // asphuTapratItikArizabdalakSaNaliGgasaMbhave'pi na pratItirvizrAmyati sphuTapratItirUpapratyakSocitapratyayasAkAGkSatvAt / yathAhuH-(39) 'sarvA ceya pramitiH pratyakSaparA' . [vA. bhA. a. 1. sU. 3 ] iti / svasAkSAtkRta AgamAnumAnazatairapyananyathAbhAvasya svasavedanAt / alAtacakrAdau sAkSAtkArAntareNaiva balavatA tatpramityapasAraNAditi laukikastAvadayaM kramaH / tasmAttadubhayavighnavighAte'bhinayA lokadharmAvRttipravRttyupaskRtAH sa 1. C. N. drop citi 2. C. tadapasAreNa 3. A. B dhammI . C. N. dharmA. cf nA. zA. (G.O.S.) p. 282 para. 20 graph.3. Page #118 -------------------------------------------------------------------------- ________________ 26) a. 2. sU. 1] kAvyAnuzAsanam mabhiSicante / abhinayanaM hi zabdalakSaNaliGgavyApArasadRzameva pratyakSavyApArakalpamiti 5 // apradhAne ca vastuni saMvitkasya vishraamyti| tasyaiva pratyeyasya pradhAnAntaraM pratyanudhAvataH svAtmanyavizrAntatvAt / ato'pradhAnatvaM jaDe vimAvAnubhAvavarge vyabhicArinicaye ca saMvidAtmake'pi niyamenAnyasukhaprekSiNi saMbhavatIti tadatiriktaH sthAyyeva carvaNApAtram / tatra puruSArthaniSThAH kAzcitsaMvida 5 iti pradhAnam / tadyathA-ratiH kAme tadanuSaGgidharmArthaniSThA, krodhastatpradhAnadhvarthaniSThaH kAmadharmaparyavasito'pyutsAhaH samastadharmAdiparyavasitaH zamazca mokSopAya iti tAvadeSAM prAdhAnyam / yadyapi caSAmapyanyonyaM guNabhAvo'sti tathApi tattatpradhAne rUpake tatpradhAnaM bhavatIti rUpakabhedaparyAyeNa sarveSAM prAdhAnyameSAM lakSyate / adUrabhAgAbhiniviSTadRzA tvekasminnapi rUpake pRthak prAdhAnyam / tatra 10 sarve'mI sukhapradhAnAH svasaMvicarvaNarUpasya ekaghanasya prakAzasyAnandasAratvAt / tathA hi ekadhanazokasaMviJcarvaNe'pi loke strIlokasya hRdayavizrAntirantarAyazUnyavidhAntizarIratvAt / avizrAntirUpataiva ca duHkham / tata eva kApilairduHkhasya cAJcalyameva prANatvenoktaM rajovRttitAM vadadbhirityAnandarUpatA sarvarasAnAm / kintUpara akaviSayavazAtkeSAmapi kaTukimnA spazoM'sti vIrasyeva / sa hi kleza- 15 sahiSNutAdiprANa eva / evaM ratyAdInAM prAdhAnyam / hAsAdInAM tu sAtizaya sakalalokasulabhavibhAvatayoparajakatvamiti prAdhAnyam / ata evAnuttamaprakRtiSu bAhulyena hAsAdayo bhavanti / pAmaraprAyaH sarvo'pi hasati zocati bibheti prnindaamaadriyte| svalpasubhASitatvena ca sarvatra vismyte| ratyAdyaGgatayA tu pumayoMpayogitvamapi syAdeSAM sthAyitvaM caitAvatAmeva / evmprdhaantvniraasH| sthAyi- 20 nirUpaNayA sthAyibhAvAn sattvamupaneSyAma ityanayA sAmAnyalakSaNazeSabhUtayA vizeSalakSaNaniSThayA va muninA kRtH||6|| tatrAnubhAvAnAM vibhAvAnAM vyabhicAriNAM ca pathaka sthAyini niyamo nAsti, bASpAderAnandArtirogAdijatvadarzanAt / vyAghrAdezca krodhbhyaadihetutvaat| zramacintAderutsAhabhayAdyanekasahacaratvAvalokanAt / sAmagrI tu na vybhicaarinnii| tathA hi / bandhuvinAzo yatra vibhAvaH paridevi- 25 tAzrupAtAdizvAnubhAvazcintAdenyAdizca vyabhicArI, so'vazyaM zoka evetyevaM saMzayodaye zaGkAtmakavighnazamanAya saMyoga upAttaH // 7 // 1. A. B. tatpradhAne 2. A. B. hi 3. A. B. drop ca - - Page #119 -------------------------------------------------------------------------- ________________ 102 kAraNatvAdibhuvama-: tikrAntai viMbhAvanAnubhAvanAsamuparaJjakatvamAtraprANairata evAlaukika vibhAvAdivyapadezabhAgbhaH prAccakAraNAdirUpasaMskAropajIvanakhyApanAya vibhAvAdinAnAnAmadheyavyapadezyairguNapradhAnatAparyAyeNa sAmAjikadhiyi samyagyoga saMbandhamaikAgryaM cAsAditavadbhiralaukikanirvighnasaMvedanAtmakacarvaNAgocaratAM nIto'rthazcarvyamANataikasAro na tu siddhasvabhAvastAtkAlika eva, na tu carvaNAtiriktakAlAvalambI sthAyivilakSaNa eva rasaH / na tu yathA zaGkukAdimirabhyadhIyata --sthAyyeva vibhAvAdipratyAyyamAno rasyamAnatvAdrasa ucyate / evaM hi loke'pi kiM na rasaH, asato'pi hi yatra rasanIyatA tatra vastusataH kathaM na bhaviSyati / tena sthAyipratItiranumitirUpA vAcyA, na rasaH / ata eva sUtre muninA sthAyigrahaNaM na kRtam / tatpratyuta zalyabhUtaM syAt / kevalamaucityA devamucyate ' sthAyI rasIbhUtaH' iti / aucitvaM tu tatsthAyigatatvena kAraNAditayA prasiddhAnAmadhunA carvaNopayogitayA vibhAvAditvAvalambanAt / tathA hi laukika cittavRttyanumAne kA rasatA / tenAlaukikacamatkArAtmA rasAsvAdaH smRtyanumAnalaukikasva saMvedanavilakSaNa eva / tathA hi / laukikenAnumAnena saMskRtaH pramadAdirna tATasthyena pratipadyate, api tu hRdayasaMvAdAtmakasa hRdathatvabalAtpUrNI bhaviSyadrasAkhAdAGkurIbhAvenAnumAnasmRtyA disopAnamanAruyaiva tanmayIbhAvocitacarvaNAprANatayA / na ca sA carvaNA prAnAnAntarAt, yenAdhunA smRtiH syAt / na cAtra lokikapratyakSAdipramANavyApAraH / kiM tvalaukikavibhAvAdisaMyogabalopanataiveyaM carvaNA / sA ca pratyakSAnumAnAgamopamAnAdilaukika pramANajanitaratyAdyavabodhatastathA yogipratyakSajataTastha para saMvittijJAnAtsakalavaiSayiko parAgazUnyazuddha parayo gigatasvAnandaikaghanAnubhavAcca viziSyate / eteSAM yathAyogamarjanA divighnAntarodayena tATasthyahetukAsphuTatvena viSayA vezavaivayena ca saundaryavirahAt / atra tu svAtmaikagatatva niyamAsaMbhavAtra viSayAveza25 vaivazyam, svAtmAnupravezAtparagatatvaniyamAbhAvAnna tATasthyAsphuTatvam / tadvibhA i z 15 kAvyAnuzAsanam [ 26) a. 1. su. 1 tatra lokavyavahAre kAryakAraNasahacarAtmakaliGga darzanajasthAyyAtmaparacittavRtya 1 numAnAbhyAsapATavAdadhunA tairevodyAnakaTAkSadhRtyAdimilaukika 20 2 1. C. N. bhyAsa eSa pATavA " 2. A drops nubhAvanA 3. A. B. deg yogyaM Page #120 -------------------------------------------------------------------------- ________________ 26) a. 2 sU. 1] kAvyAnuzAsanam 103 sa ca vibhAvAdeH kAryastadvinAze'pi rasasaMbhavaprasaGgAt / nApi jJApyaH / siddhasya tasyAbhAvAt / kArakajJApakAbhyAmanyat kva dRSTamiti cenna kvaciddRSTamatyalaukikatvasiddhe bhUSaNametanna dUSaNam / vibhAvAdInAM ca samastAnAmabhivyaJjakatvaM na vyastAnAm, vyabhicArAt / vyAghrAdayo hi vibhAvA bhayAnakasyeva vIrAdbhutaraudraNAm / azrupA - tAdayo'nubhAvAH karuNasyeva zRGgArabhayAnakayozcintAdayo vyabhicAriNaH karuNasyeva zRGgAravIrabhayAnakAnAm / vAdisAdhAraNyavazasaMprabuddhocitanijaratyAdivAsanA vezavazAcca na vighnAntarAdInAM saMbhavaH / ata eva vibhAvAdayo na niSpattihetavo rasasya, tadbodhApagamespi rasasaMbhavaprasaGgAt / nApi iptihetavaH, yena pramANamadhye pateyuH / siddhasya kasyacitprameyabhUtasya rasasyAbhAvAt / tahiM kimetadvibhAvAdaya iti / alaukika evAyaM carSaNopayogI vibhAvAdivyavahAraH / kvAnyatretyaM dRSTamiti cedbhUSaNamasmAkametadalaukikatva siddhau / pAnakarasAkhAdo'pi kiM guDamaricAdiSu dRSTa iti samAnametat / nanvevaM raso'prameyaH syAt / evaM yuktaM bhavitumarhati rasyataikaprANo hyasau na prameyAdikhabhAvaH / tarhi sUtre niSpattiriti katham, neyaM rasasya, api tu tadviSayAyA rasanAyAH / tanniSpattyA tu yadi tadekAyattajIvitasya rasasya niSpattirucyate tatra kazvidatra doSaH / sA ca rasanA na pramANavyApAro na kArakavyApAraH svayaM tu nAprAmANikI svasaMvedanasiddhatvAt / rasanA ca borUpaiva kiM tu bodhAntarebhyo laukikebhyo vilakSaNaiva, upAyAnAM vibhAvAdInAM laukikavailakSaNyAt / tena vibhAvAdisaMyogAdrasanA yato niSpadyate tatastathAbidharasanAgocaro lokottaro'rtho rasa iti tAtparya sUtrasya / ayamatra sNkssepH| mukuTapratizIrSakAdinA tAvannaTabuddhirAcchAdyate / gADhaprAtanasaMbitsaMskArAcca kAvyabalAnIyamAnApi na tatra rAmadhI vizrAmyati / tata evobhayadezakAlatyAgaH romAJcAdayazca bhUyasA ratipratItikAritayA draSTAstatrAvalokitAH dezakAlAniyamena ratiM gamayanti / yasyAM svAtmApi tadvAsanAvattvAdanupraviSTaH / bhata eva na taTasthatayA ratyavagamaH / na ca niyatakAraNatayA, yenArjanAbhivyaGgAdisaMbhAvanA / na ca niyataparAtmaikagatatayA yena duHkhadveSAdyudayaH / tena sAvAraNIbhUtA saMtAnavRtterekasyA eva vA saMvido gocarIbhUtA ratiH zRGgAraH / sAdhAraNIbhAvanA ca vibhAvAdibhiriti zrImAnabhinavaguptAcAryaH / etanmala-meSa cAsmAbhipajIvitamiti / 1 10 15 20 25 30 Page #121 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [26) a. 2. sa. 1 yatrApyekaikasyopadAnaM yathAkelIkandalitasya vibhramamadhodhurya vapuste dRzobhaGgIbhaGgurakAmakArmukamidaM bhrUnarmakarmakramaH ! ApAte'pi vikArakAraNamaho vaktrAmbujanmAsavaH satyaM sundari vedhasastrijagatIsAraM tvamekAkRtiH // 93 / / atra vibhAvAnAm / yadvizramya vilokiteSu bahuzo niHsthemanI locane yadgAtrANi daridrati pratidina dUnAbjinInAlavat / dUrvAkANDaviDambakazca nibiDo yatpANDimA gaNDayoH kRSNe yUni sayauvanAsu vanitAsveSaiva veSasthitiH // 94 // / atrAnubhAvAnAm / dUrAdutsukamAgate vicalitaM saMbhASiNi sphAritaM saMzliSyatyaruNaM gRhItavasane kiM cAJcitabhUlatam / mAninyAzcaraNAnativyatikare bASpAmbupUrNekSaNaM cakSurjAtamaho prapaJcacaturaM jAtAgasi preyasi // 95 // [a. za. zlo. 49.] ___ pakaikasyeti / vibhAvAnAmanubhAvAnAM vyabhicAriNAM vA pradhAnatvena vivakSitAnAmityarthaH / vyabhicAriNAM ca prAdhAnyaM tadvibhAvAnubhAvaprAdhAnyakRtaM beditavyam / tatra vibhAvaprAdhAnye vyabhicAriNAM prAdhAnyaM yathA AttamAttamadhikAntamukSituM kAtarA zapharazaGkinI jahA~ / bhajalo jalamadhIralocanA locanapratizarIralAJchitam / // 160 // 1. I. L. dazau Page #122 -------------------------------------------------------------------------- ________________ 26) a. 2. sU. 1] kAvyAnuzAsanam atrautsukyavrIDAharSakopAsUyAprasAdAnAM vyabhicAriNAm / tatrApyeteSAmaucityAdanyatamadvayAkSepakatvamiti na vybhicaarH| ityatra suphumAramugdhapramadAjanabhUSaNabhUtasya dhita trAsazaGkAdeH prAdhAnyam / tadvibhAvAnAM saundaryAtizayakRtAM prAdhAnyAt / AttamityAdyapitAnubhAvavargastu tadanuyAyI / anubhAvaprAdhAnye ca teSAM prAdhAnya dUrAdityAdinA udAhariSyate / 5 anyatameti / vibhAvApekSayAnubhAvavyabhicAriNAma , anubhAvApekSayA vibhAvavyabhicAriNAma , vyabhicAryapekSayA vibhAvAnubhAvAnAM cAnyatamatvam / tathA hi / kelIkandalitetyAdau vibhAvabhUtasya saundaryasyAnugatatvena kelIvibhramabharanAdipadamahimnAnubhAvavargoM bhaGgikramavikArAdizabdabalAca vyabhicArivarga: pratibhAti / yahizramyetyAdau vizrAntilakSaNastambhavilokanavaicitryagAtratAnavatArasabhyapulakavaivAderanubhAvasyAnugatatvena vizrabhyeti bahuza iti pratidinamiti padasamarpito'bhilASacintItsukyanidrAdhRtiglAnyAlasyazramasmRtivitarkAdivyabhicArigaNaH kRSNa ityAdipadApitastu vibhAvaH pratibhAti / dUrAdussukamityAdau bhotsukyAdervyabhicAriNo'nugatatvena dUrAdityAdipadArpitaH sahasA prasaraNAdirUpo- 15 'nubhAvaH preyasIti vibhAvazca prakAzata iti evaM dvayaprAdhAnye sarvaprAdhAnye codAhAryam , kiM tu samaprAdhAnya evaM rsaasvaadsyotkrssH| taca prabandha eva bhavati / vastutastu dazarUpaka eva / yadAha vAmanaH-(40) 'saMdarbheSu dazarUpaka zreyaH' [ kA. laM. sU. adhi. 1. a. 3. sU. 30 ] tadvicitraM citrapaTavadvizeSasAphalyAditi / tadrUpasamarpaNayA tu prabandhe bhASAdipravRttaucityAdikalpanAt / 20 tadrUpajIvanena muktake / tathA ca tatra sahRdayAH pUrvAparamucitaparikalpa * IdRgatra bakAsminnavasare' ityAdi bahutaraM pIThabandharUpaM viddhte| " 1. P. tathApye 2. A drops vyabhicAriNAm 3 A drops enfe 4. A. B. zva * nA. zA. (G. O. S.) parikalpya This seems to be a better reading. 5A drops from nava to pITha - - Page #123 -------------------------------------------------------------------------- ________________ . kAvyAnuzAsanam [27-28)a. 2.sa. 2-3 rasabhedAnAha zRGgArahAsyakaruNaraudravIrabhayAnakabIbhatsAdbhutazAntA nava rasAH // 27 // tatra kAmasya sakalajAtisulabhatayAtyantaparicitatvena sarvAn prati hRyateti pUrva zRGgAraH / tadanugAmI ca hAsyaH / nirapekSabhAvatvAttadviparItastataH krunnH| tatastannimittamarthapradhAno raudraH / tataH kAmArthayodharmamUlatvAddharmapradhAno vIraH / tasya bhItAbhayapradAnasAratvAdanantaraM bhayAnakaH / tadvibhAvasAdhAraNyasaMbhAvanAttato bIbhatsaH / itIyadvIreNAkSiptam / vIrasya paryante'dbhutaH phalamityanantaraM tadupAdAnam / tatastrivargAtmakapravRttidharmaviparItanivRttidharmAtmako mokSaphalaH zAntaH / ete navaiva parasparAsaMkIrNA rsaaH| tenArdratAsthAyikaH sneho rasa ityasat / tasya ratyAdAvantarbhAvAt / tathA hi-yUno mitre sneho ratau, lakSmaNAderdhAtari sneho dharmavIre, bAlasya mAtApitrAdau sneho bhaye vizrAntaH / evaM vRddhasya putrAdAviti draSTavyam / tathA gardhasthAyikasya laulyarasasya hAse vA ratau vA'nyatra vAntarbhAvo vAcyaH / evaM bhaktAvapi vAcyam / tatra zRGgAramAha strIpuMsamAlyAdivibhAvA jugupsAlasyaugyavarjavyabhicArikA ratiH saMbhogavipralambhAtmA zRGgAraH // 28 // navaidheti / pumarthopayogitvena rajanAdhikyena ceyatAmevopadezyatvAditi bhAvaH / tasyeti snehasya / sneho bhaktirvAtsalyamiti hi ratereva vizeSAH / ' tulyayoryA parasparaM ratiH sa snehaH / anuttamasyottame ratiH prasaktiH / saiva bhaktizabdavAcyA / uttamasyAnuttame ratirvAtsalyam / evamAdau ca viSaye bhAvasyaivAsvAdyatvamiti / juguptAlasyaugyavarjitavyabhicAriNIti / jugupsA sthAyinyapIha niSidA nyAyasiddha sthAyinAmapi vyabhicAritvamanujJApayati / AlasyAdi ca 1. vyabhicArakA Page #124 -------------------------------------------------------------------------- ________________ 28) a. 2. sU. 3] kAvyAnuzAsanam strIpuMsau parasparaM tayozcopayogino mAlyartuzailapurahaya'nadIcandrapavanodyAnadIrghikAjalakrIDAdayazca zrUyamANA anubhUyamAnA vA AlambanoddIpanarUpavibhAvA yasyAH sA, jugupsAlasyaugyavarjitavyabhicAriNI samAviSayagrAmasamagrayoH sthirAnurAgayoH saMprayogasukhaiSiNoH kAminodUMnoH parasparavibhAvikA dvayorapyekarUpA prArambhAdiphalaparyantavyApinI sukhottarA AsthAbandhAtmikA ratiH sthAyIbhAvazcarvaNAgocaraM gatA zRGgAro rsH| devamunigurunRpaputrAdiviSayA tu bhAva eva na punA rasaH / devaviSayA yathAyaiH zAntarAgarucibhiH paramANubhistvaM nirmApitatribhuvanaikalalAmabhUta / tAvanta eva khalu te'pyaNavaH pRthivyAM yatte samAnamaparaM na hi rUpamasti // 96 // .. [bha. sto. zlo. 12] muniviSayA yathAgRhANi nAma tAnyeva tporaashirbhvaadRshH| saMbhAvayati yAnyeva pAvanaiH pAdapAMzubhiH // 97 // svavibhAvapramadAdiviSayameva niSiddham / tena vapuralasalasaddhAhu lakSmyA ' iti tathA-' katicidahAni vapurabhUt kevalamalasekSaNaM tasyAH / ' ityAdi na virUpakaM mantavyam / praarmbhaadiiti| etena abhilASamAtrasArAyAH kAmAvasthAnuvartinyA vyabhicArirUpAyA ratevilakSaNatvamAha / 1. I. dIpanarUpA vibhAvA L. degddIpanavibhAvApA 2. I. vyabhicArikA 3. P. devagurumuni + L. viSayAnubhAva Page #125 -------------------------------------------------------------------------- ________________ 108 kAvyAnuzAsanam / 28) aM. 2. sU. 1 anubhAvAstu.saMbhogavipralambhayoH pratyekaM vakSyanta itIha noktaaH| saMbhogavipralambhAtmeti saMbhogavipralambhAvAtmA na tvAtmAnau yatya sa tathA tena na zRGgArasyemau medau gotvasyeva zAbaleyabAhuleyau, api tu tadazAdvaye'pyanuyAyinI yA ratirAsthAbandhAtmikA tasyAH svAdhamAnaM rUpaM shRnggaarH| saMbhogavipralambhayostu zRGgArazabdo grAmaikadeze grAmazabdavadupacArAt / tathA hi vipralambhe'navacchinna eva saMbhogamanorathaH, nirAzatve tu karuNa eva syAt / saMbhoge'pi na cedvirahAzaGkA tadA svAdhIne'nukUle cAnAdara eva syAt, vAmatvAnmanobhuvaH / yadAha muni:(41) yadvAmAbhinivezitvaM yatazca vinivAryate / * durlabhatvaM ca yannAryAH kAminaH sA parA ratiH // [nA. zA. a. 22 zlo. 193 ni. sA. ] ata eva taddazAdvayamIlana eva saatishyshcmtkaarH| yathA . ekasmiJ zayane parAGmukhatayA vItottaraM tAmyato ranyonyaM hRdayasthitepyanunaye saMrakSatogauravam / vAmAbhinidhezitvamiti / (41) * sulabhAvamAnI hi madanaH '[ ] iti tadvidaH / tathAsyamiladhyamANaM vastu prApta cetko'milASaH / tena prAptaM prAptamapahAritamiva gataM gataM prAptamivetyevaM paramparAkrameNa vardhiSNurayaM kAmaH paramAM prItiM tanoti / na patra kaNDyAyAmiva nivRttiH sAdhyA, api tu bhogAtmakaM sukhamiti ratihetutvAdatiH kAma ityarthaH / 1 P. drops tu * In mA. zA. (N. S. P.) the verse runs as follows. yadvAmAbhinivezitvaM yatazcaiva nivAryate / durlabhatvaM ca yatrAryA sA kAmasya ratiH parA // The reading of fl. T. is decidedly better. In C. S. S. this verse occurs in 24 199. 2 L. tazAdadvaya 15 Page #126 -------------------------------------------------------------------------- ________________ 29) a. 2. sU. 4] kAvyAnuzAsanam dampatyoH zanakairapAGgavalanAnmizrIbhavacakSuSobhagno mAnakaliH sahAsarabhasavyAvRttakaNThapraham // 98 // [a. zaM. 23 ] saiSA vibhAvAdisAmagrI vastutaH prabandha eva prathate / muktakeSu tu kAlpanikyeva / tatra saMbhogamAha- sukhamayadhRtyAdivyabhicArI romAzcAdhanubhAvaH sNbhogH|29| lajjAdhairniSiddhAnyapISTAni darzanAdIni kAminau yatra saMbhuGkataH sa saMbhogaH / sa ca sukhamayadhRtyAdivyabhicArirocito romAJcasvedakampAzrumekhalAskhalanazvasitasAdhvasakezabandhanavastrasaMyamanavastrAbharaNamAlyAdisa- 10 myagnivezanavicitrekSaNacATuprabhRtivAcikakAyikavyApAralakSaNAnubhAvaH / sa ca parasparAvalokanAliGganacumbanapAnAdyanantabhedaH / yathA - saiSeti / strIpuMsa RtumAlyAdikA prabandha eveti ratnAvalyAdau / RtumAlyAdihi vibhAva AlambanoddIpanatayobhayarUpo'pi sAmastyena kArasya vibhAvatvena mantavyaH / yukta caitat , anyathA atraiva rUpake udyAnaRtumAlyA- 15 dInAM sarveSAM darzanAnako rasaH syAt , vibhAvabhedAt / kAlpanikIti / vibhAvAdivargasya tAvatastatrAnusaMdhAnaM kalpata ityarthaH / sukhmyeti| yadyapi ratizramakRtaM nidrAdi saMbhoge'pyasti, tathApi na tadratau citratAmAdhatte, vipralambhe tu tadrativibhAvanAparamparoditameveti yuktamevAtra sukhamayatvam / 1. I. L. saMbhuktaH 2. I. degyikamAnasika 3. I. drops sa ca 4. I. drops pAnA 5. A. B. kRte 6. A. drops from saMbhoge to paramparodi. Page #127 -------------------------------------------------------------------------- ________________ 110 z 15 20 25 kAvyAnuzAsanam kAsanasaMga priyatame pazcAdupetyAdarAdekasyA nayane nimIlya vihitakrIDAnubandhacchalaH / 1 ISadvatikandharaH sapulakaH premollasanmAnasA [ 30) a. 2. sU. 5 vipralambhamAha mantarhAsalasatkapolaphalakAM dhUrto'parAM cumbati // 99 // [ a. za. zlo. 19 ] zaGkAdivyabhicArI saMtApAdyanubhAvo'bhilASamAnapravAsarUpo vipralambhaH // 30 // saMbhogasukhAsvAdalobhena vizeSeNa pralabhyate / AtmA'treti vipralambhaH / sa ca zaGkautsukyamadaglAninidrA suptaprabodhacintAsUyAzramanirvedamaraNonmAdajaDatAvyAdhisvamApasmArAdivyabhicArI saMtApajAgara kAryapra dRSTvaikAsaneti / ekA nijatvena sthitA / aparA tatsakhI pranA / kathamanyathA ekAsanasaMgatiH / nimIlyamAnanayanA ca na dveSyA / tattve hi priyatame iti katham / krIDAmanubadhnAti yannayananimIlanaM tadevAparanAyikAmbanArtha vihitaM chalaM yena saH / cumbanArthamISaddhakritakaMdharo manAgvAlitagrIvaH / sapulakaH utpannasAttvikaH premollasanmAnasAdau sapatnIvaJcanAbhimAna eva hetuH / zaGketi / duHkhaprAyavyabhicArItyarthaH / maraNamacirakAlapratyApattimayamatra vivakSitam, yena zaukAvasthAnamapi na lbhte| yathA--- tIrthe toyavyatikara- ' ityAdau / ata eva sukavinA vAkyabhedenApi maraNaM nAkhyAtam / pratItivizrAntisthAnatvaparihArAya tRtIyapAdena ca vibhAvAnusaMdhAnaM darzitam / punarprahaNena sa evArthaH sutarAM dyotitaH / athavA caitanyAvasyaiva prANatyAgakartRtAtmikA pAzabandhAyavasaragatA mantavyA na tu jIvitaviyoga: sulabhodAharaNaM caitaditi / unmAdApasmAravyAdhInAM yA nAtyantaM kutsitA dazA sA kAvye prayoge ca darzanIyA, kutsitA tu saMbhave'pi neti vRddhAH / vayaM tu brUmaH --- tAdRzyAM dazAyAM jIvitanindAtmikAryA taddehopabhogasAraratyAtmakAsthAbandhAdi vicchidyata evetyasaMbhava eveti / 1. P. sapulaka mo0 1. A. B. C. zokova Page #128 -------------------------------------------------------------------------- ________________ 31) a. 2. sU. 6] kAvyAnuzAsanam lApakSAmanetra va covakatAdIna saMcaraNAnukArakRtilekha lekhanavAcanasvabhAvanihavavArtAprazna nehanivedanasAttvikAnubhavana zIta sevanamaraNodyamasaMdezAdhanubhAvavidhA, abhilASamAnapravAsa bhedAt / karuNa vipralambhastu karuNa eva / yathA hRdaye vasasIti matpriyaM yadavocastadavaimi kaitavam / upacArapadaM na cedidaM tvamanaGgaH kathamakSatA ratiH // 100 // [ ku. saM. sa. 4. lo. 9] ityAdi ratipralApeSu / tatrAbhilASavipralambhamAha devapAravazyAbhyAmAco dvedhA // 31 // Adyo'bhilASavipralambhaH / sa daivAdyathAzailAtmajApi pituruccharaso'bhilASaM vyartha samarthya lalitaM vapurAtmanazca / sakhyoH samakSamiti cAdhikajAtalajjA zUnyA jagAma bhavanAbhimukhI kathaMcit // 101 // [ ku. saM. sa. 4 zlo. 75 ] pAravazyAdyathA smaranavanadIpUreNoDhA muhurgurusetubhiryadapi vidhRtA duHkhaM tiSThatyapUrNamanorathAH / 111 n 20 smareti / smara eva nadIpUraH prAvRSeNyapravAhaH sarabhasameva prabuddhatvAt / sena UDhA parasparasAMmukhyamabuddhipUrvameva nItA anantaraM gurava eva zvazraprabhRtayaH setavaH icchAprasaranirodhakatvAt / atha ca guravo'lakSyAH setavastairvidhRtAH pra. tihatecchA ata eva pUrNamanorathAstiSThanti tathApi parasparonmukhatAlakSaNenAnyonyatAdAtmyena svadehe sakalavRttinirodhAllikhitaprAyaira mairnayanAnyeva nalinI - nAlAni tairAnItaM rasaM parasparAbhilASalakSaNamA svAdayanti / parasparAbhilASAtmakadRSTicchAmizrIkArayuktyApi kAlamativAhayantIti / , 15 15 Page #129 -------------------------------------------------------------------------- ________________ 119 kAvyAnuzAsanam [32) a. 2. sU. 7 tadapi likhitaprakhyairaGgaiH parasparamunmukhA nayananalinInAlAnItaM pibanti rasaM priyAH // 102 // [a. za. zlo. 104] pratijJAbhaGgabhItyA'pi yo na saGgaH kAdambaryAzcandrApIDena so'pi pAravazyaja eva / mAnavipralambhamAha-- maNayeAbhyAM mAnaH // 32 // premapUrvako vazIkAraH praNayastadbhale mAnaH praNayamAnaH / sa ca striyAH puMsa ubhayasya vA / striyA yathApraNayakupitAM dRSTA devI sasaMbhramavismRta tribhuvanaguruItyA sadhaH praNAmaparo'bhavat / namitaziraso gaGgAloke tayA caraNAhatAvavatu bhavatasyakSasyaitadvilakSamavasthitam // 103 // [ vAkpatirAjamuna] puMso yathAasminneva latAgRhe tvamabhavastanmArgadattekSaNaH sA haMsaiH kRtakautukA ciramabhUgodAvarIsaikate / AyAntyA paridurmanAyitamiva tvAM vIkSya badastayA kAtaryAdaravindakuDmalanibho mugdhaH praNAmAJjaliH // 10 // [u. rA. ca. aM. 3 zlo. 38] ubhayasya yathApaNayakuviyANa duNha vi aliyapasuttANa mANaittANa / nizcalaniruddhaNIsAsadiNNakaNNANa ko mallo // 105 // gA. sa. za, 27, sa. za. 27] IrSyAmAna lINAmeva yathA--- Page #130 -------------------------------------------------------------------------- ________________ *13-34)a. 2. sU. 8-9 kAvyAnuzAsanam saMdhyAM yatpraNipatya lokapurato baddhAJjaliryAcase dhatse yacca nadIM vilaja zirasA taccApi soDhaM mayA / zrI jatAmRtamanthane yadi hareH kasmAdviSaM bhakSitaM mA zrIlampaTa mAM spRzetyabhihito gauryA haraH pAtu vaH // 106 // [ ] pravAsavipralambhamAha -- 33) kAryazApasaMbhramaiH pravAsaH // 8 // pravAsI bhinnadezatvam / tatra kAryahetukaH pravAso yathAyAte dvAravatIM tadA madhuripau tadattajhampAnatAM kAlindItaTarUDhavaJjalalatAmAliGgaya sotkaNThayA / tagItaM gurubASpagadgada galattArasvaraM rAdhayA yenAntarjalacAribhirjalacarairapyutkamutkUjitam // 107 // [. zApahetukapravAse meghadUtakAvyamevodAharaNam / 1 saMbhramo divyamAnuSaviirAdutpAtavAtAdiviplapAtparacakrAdiviSTha bAdvA vyAkulatvam / yathA - makarande yuddhasAhAyyaM kartuM gatasya mAdhavasya " hA priye hA mAlati kimapi kimapi zaGka maGgalebhyo yadanyad viramatu parihAsazcaNDi paryutsuko'smi / kalayasi kahito'haM vallabhe dehi vAcaM bhramati hRdayamantarvihalaM nirdayAsi // 108 // ] [ mA. mA. aM. 8 zlo. 13 ] hAnyamAha * 34) vikRtaveSAdivibhAvo nAsAspandanAdyanubhAvo nidrA divyabhicArI hAso hAsyaH // 9 // 1. L. I. * vidvarA deg 213 15 20 25 Page #131 -------------------------------------------------------------------------- ________________ 215 . kAvyAnuzAsanam [35-36) a.2.sU.10-11 na dezakAlavayovarNa-vaiparItyAdvikRtAH kezabandhAdayo veSAH / Adi zabdAnartanAnyagatyAdyanukaraNAsatpralApabhUSaNAdIni vibhAvA yasya saH, tathA nAsauSThakapolaspandanadRSTivyAkozAkuJcanasvedAsyarAga* pArzvagrahaNAdyanubhAvo nidrAvahitthatrapAlasyAdivyabhicArI hAsaH sthAyI carvaNIyatvamAgato hAsyaH / sa cAtmasthaH parasthazca / tatrAtmasthamAha... 35) uttamamadhyAmAdhameSu smitavihisitApahasitaiH sa AtmasthasnedhA // 10 // sa iti haasH| yad bharataH(10) ISadvikasitairgaNDaiH kaTAkSaiH sauSThavAnvitaiH / alakSitadvijaM dhIramuttamAnAM smitaM bhavet // AkuJcitAkSigaNDaM yatsasvanaM madhuraM tathA / kAlAgataM sAsyarAgaM tadvai vihasitaM bhavet // asthAnahasitaM yattu sAmunetraM tathaiva ca / utkampitAMsakazirastacApahasitaM bhavet // [ nA. zA. a. 6. 54, 56, 58] parasthamAha.. . 37) etatsaMkramarhasitopahasitAtihasitaiH prsyo'pi|11|| eteSAM smitAdInAM saMkrAntyA jAtairyathAsaMkhyenottamAdiSu / saMkrAntyeti / paraM hasantaM dRSTvA svayaM vibhAvAnapazyannapi hasaleki dayaH / tathA vibhAvAdidarzane'pi gAmbhIryAdanuditahAso'pi parakIyahAsAvalokane tatkSaNaM hAsavivazaH saMpadyata .eveti / yathA amladADimAdirasAsvAdo'nyatrApi 1. P. L. omit ca 2.P. yathA Page #132 -------------------------------------------------------------------------- ________________ 36) a. 2. sU. 11] kAvyAnuzAsanam yad bharataH (11) utphullAnananetraM tu gaNDaivikasitairatha / kiMcillakSitadantaM ca hasitaM tadvidhIyate // utphullanAsikaM yattu jihmadRSTinirIkSitaM / nikuJcitAMsakazirastacopahasitaM bhavet / / saMrabdhasAsranetraM ca vikruSTasvaramuddhatam / / karopagUDhapArthaM ca taccAtihasitaM bhavet // / [nA. zA. 6. 55, 57, 59 ] tatrAtmastho hAso yathApANau kaGkaNamutphaNaH phaNipatirnetraM jvalatpAvakaM kaNThaH kUTitakAlakUTakuTilo vastraM gajendrAjinam / gaurIlocanalobhanAya subhago veSo varasyaiSa me gaNDollAsavibhAvitaH pazupaterhAsyodgamaH pAtu vaH // 109 // [zR. ti. pari. 3. udA. zlo. 9] parastho yathA-- kanakakalazasvacche rAdhApayodharamaNDale navajaladharazyAmAmAtmadyutiM pratibimbitAM / asitasicayaprAntabhrAntyA muhurmuhurutkSipan jayati janitavrIDAhAsaH priyAhasito hariH // 110 // [ka. va. sa. 49 vaiddokasya ] dantodakavikArAnurUpadarzanAt saMkramaNasvabhAvaH, tathA hAso'pi saMkrAmati, nAnye / yastu svAmizokAbhRtyasya zokaH so'nya eva zokavatsvAmivibhAvako vibhAvabhedAt / iha ca tadvibhAvaka eva hAsyaH saMkrAmatItyarthaH / smitaM hi yaduttamaprakRtau tatsaMkrAntaM hasitaM saMpadyate / evaM vihasitaM madhyamaprakRtau saMjhAntamupahasitam / apahasitamadhamaprakRtau saMkrAntamatihasitamiti / smitasya ISattAyAM vyapagatAyAM hasitam , tato vizeSeNa, tato'pi parasya samIpaM gatam , "anyadapahastya hasitamatizayena ca, ityupasargabhedAdevArthabhedaH / / 1. P. priyAhasite 3. C. parasparasa 2.A. B. degko'pi 4. C. drops istya 25 Page #133 -------------------------------------------------------------------------- ________________ 116 10 15 20 25 karuNamAha 37) iSTanAzAdivibhAvo daivopAlambhAdyanubhAvo duHkhamayavyabhicArI zokaH karuNaH / / 12 / / iSTaviyogAniSTa saMprayogavibhAvo daivopAlambha niHzvAsatAnavamukhazoSaNasvarabhedAzrupAtavaivarNyapralayastambhakampa bhUluThanagAtra saMsAkandAdyanubhAvo nirvedaglAnicintautsukyamoha zramatrAsaviSAdadainyavyAdhijaDatonmAdApasmArAlasyamaraNaprabhRtiduHkhamayavyabhicArI kAvyAnuzAsanam [ 37-38) a. 2. sU. 12 - 11 zokaH sthAyibhAvazcarvaNIyatAM gataH karuNo rasaH / yathA-- ayi jIvitanAtha jIvasi // 111 // ityAdi ratipralApeSu | ------ cittavaidhuryalakSaNaH raudramAha- 38) dArApahArAdivibhAvo nayanarAgAdyanubhAva aukrayAdi vyabhicArI krodho raudraH // 13 // dArApahAradezajAtyabhijanavidyAkarmanindA satyavacanasvabhRtyAdhikSepopahAsavAkpAruSyadrohamAtsaryAdivibhAvo nayanarAgabhrukuTIkaraNadantoSThapIDanagaNDasphuraNahastAgranippeSatADanapATanapIDanapraharaNA haraNazastrasaMpAtarudhirAkarSaNacchedanAdyanubhAva augryAvegotsAha vibodhAmarSa cApalAdivyabhicArI krodhaH sthAyibhAvazcarvaNIyatAM prApto raudro rasaH / yathAcaJcadbhujabhramitacaNDagadAbhighAtasaMcUrNitoruyugalasya suyodhanasya / styAnAvanaghanazoNitazoNapANi [ ku. saM. sa. 4 zlo. 3 ] ruttaMsayiSyati kacAstava devi bhImaH // 112 // [ve. saM. aM. 1 zlo. 21 ] caJcadabhujeti / caJcadbhayAM vegAvartamAnAbhyAM bhujAbhyAM bhramitA ye caNDA dAruNA gadA tayA yo'bhitaH sarvata sarvorghAtastena samyakacUrNitaM puna Page #134 -------------------------------------------------------------------------- ________________ 39) bha. 2. sU. 14 ] kAvyAnuzAsanam vIramAha 39) nayAdivibhAvaH sthairyAdyanubhAvo dhRtyAdivyabhicAryutsAho dharmadAnayuddhabhedo vIraH // 14 // pratinAyakavartinayavinayAsaMmohAdhyavasAyabalazaktipratApaprabhAvavikramAdhikSepAdivibhAvaH sthairyadhairyazauryagAmbhIryatyAgavaizAradyAdyanubhAvo dhRtismRtyoyagarvAmarSamatyAvegaharSAdivyabhicArI utsAhaH sthAyibhAvazcarvaNI - yatAM gato dharmadAnayuddhabhedAtridhA vIraH / yathA ranutthAnopahataM kRtamUruyugalaM yugapadevorudvayaM yasya taM suyodhanamanAdRtyaiva styAnenAvazyAnatayA na tu kAlAntarazuSkatayAvanaddhaM hastAbhyAmavicaladrUpamatyantamAbhyantaratayA ghanaM na tu rasamAtrasvabhAvaM yacchoNitaM rudhiraM tena zoNau lohitau pANI yasya / ata eva sa bhImaH kAtaratrAsadAyI / taveti / yasyAstattadapamAnajAtaM kRtaM devyanucitamapi tasyAstava kacAnuttaMsayiSyati uttaMsavataH 1 > rasaM vIramapi prAha brahmA trividhameva hi // ' iti / 1. A. B. pIDanaiva kariSyatIti veNItvamapaharan karavicyutazoNitazakala kailohitakusumApIDeneva yojayiSyatItyutprekSA / tava devItyanena kulakalatrakhalIkArasmaraNakAriNA krodhasyaivoddIpanavibhAvatvaM kRtamiti nAtra zRGgArazaGkA kartavyA / suyodhanasya cAnAdaraNaM dvitIyagadAghAtadAnAdyanudyamaH, sa ca saMcUrNitorutvAdeva / styAnagrahaNena draupadImanyuprakSAlane tvarA sUcitA / nayeti / saMdhyAdiguNAnAM samyak prayogo nayaH / indriyajayo vinayaH / asaMmohenAdhyavasAyo vastutattvanizcaya iti mantrazaktirdarzitA / hastya - zvarathapAdAtaM balam / avaskandayuddhAdau sAmarthya zaktiH / zatruviSaye saMtApa - kAriNI prasiddhiH pratApaH / abhijanadhanamantrisaMpat prabhAvaH / sAmAdyupAyAnAmekadvitricaturAdibhederyathAviSayaM niyojanaM vaizAradyam / 20 dharmeti dharmAdi tritayamanubhAvAtmakaM pratinAyakagataM tu vibhAvarUpamiti tadbhedAdvIrasya traividhyamityarthaH / yadAha bharataH - ( ( 42 ) dAnavIraM dharmavIraM yuddhavIraM tathaiva ca / [ nA. zA. a. 6 zlo. 73] 117 10 15 25 Page #135 -------------------------------------------------------------------------- ________________ Dha 10 15 20 kAvyAnuzAsanam ajitvA sArNavAmumaniSTra vividhairmakhaiH / adatvA cArthamarthibhyo bhaveyaM pArthivaH katham // 113 // [ kA. da. pari. 2 zlo. 284 ] tatra dharmavIro nAgAnande jImUtavAhanasya / dAnavIraH parazurAmabaliprabhRtInAm / yuddhavIro vIracarite rAmasya / iha cApatpaGkanimagnatAM svalpasaMtoSaM mithyAjJAnaM cApAsya yastatvanizcayarUpo'saMmohAdhyavasAyaH sa eva pradhAnatayotsAhahetuH / raudre tu mamatAprAdhAnyAdazAstritAnucitayuddhAdyapIti mohavismayaprAdhAnyamiti viveka: 1 bhayAnakamAha 40) vikRtasvarazravaNAdivibhAvaM zaGkAdivyabhicAri bhayaM bhayAnakaH // 15 // [ 40) a. 2. sU. 15 pizAcAdivikRtasvarazravaNatadavalokanasvajanavadhabandhAdidarzanazravaNazUnyagRhAraNyagamanAdivibhAvaM karakampacaladRSTi nirIkSaNahRdayapAdaspandazuSkoSThakaNThamukhavaivarNyasvarabhedAdyanubhAvaM zaGkApasmAramaraNatrAsacApalA vega dainya mohAdivyabhicAri strInIcaprakRtInAM svAbhAvikamuttamAnAM kRtakaM bhayaM sthAyibhAvazcarvaNIyatvamAgataM bhayAnako rasaH / yathAgrIvAbhaGgAbhirAmaM muhuranupatati syandane dattadRSTiH pazcArddhena praviSTaH zarapatanabhayAdbhUyasA pUrvakAyam / zaSpairarddhAvalIDhaiH zramavitatamukhabhraMzibhiH kIrNavarmA pazyodapraplutatvAdviyati bahutaraM stokamukhI prayAti // 114 // [ a. zA. aM. 1 zlo. 7 1 7 strInIcaprakRtInAmiti / nottamamadhyamaprakRtInAm / kRtakamiti / uttamA hi antarbhayAbhAve'pi gurubhyo rAjJazca bhayaM darzayanti / evaM hi sutamuttamatvaM bhavati / prabhubhaktatvaM cAmAtyAnAM yathA svecchAkArI bhIta evAsmIti / [ ra. a. 1. zlo. 1. I. svajanabandhavadhAdi0 ] kara kampAdyanubhAvaM 1 Page #136 -------------------------------------------------------------------------- ________________ 41-42) a. 2.sU. 15-16] kAvyAnuzAsanam 119 ___ nanu ca rAjAdiH kimiti gurvAdibhyaH kRtakaM bhayaM darzayati, darzayitvA kimiti mRdUna karakampAdIndarzayati, kimiti ca bhaya eva kRtakatvamuktaM, sarvasya hi kRtakatvaM saMbhavati-yathA vezyA dhanArthinI kRtakA ratimAdarzayati / ucyate / bhaye hi pradarzite gururvinItaM taM jAnAti mRduceSTitatayA cAdhamaprakRtimenaM na gaNayati / kRtakaratyAdezvopadiSTAnna kaacitpurussaarthsiddhiH| yatra tu rAjAnaH parAnugrahAya krodhavismayAdi darzayanti tatra vyabhicAritaiva, teSAM na sthAyiteti / bIbhatsamAha 41) ahRdyadarzanAdivibhAvA'GgasaMkocAdhanubhAvA'pasmArAdivyabhicAriNI jugupsA bIbhatsaH // 15 // ahRdyAnAmudvAntavraNapUtikRmikITAdInAM darzanazravaNAdivibhAvA aGgasaGkocallAsanAsAMmukhavikUNanAcchAdananiSThIvanAdyanubhAvA apasmArautryamohagadAdivyabhicAriNI jugupsA sthAyibhAvarUpA carvaNIyatAM gatA bIbhatsaH / yathAutkRtyotkRtya kRttiM prathamamathapRthUcchophabhUyAMsi mAMsA nyasasphikpRSThapiNDAdyavayavasulabhAnyugrapUtIni jagdhvA / AttasnAyvantranetrAtprakaTitadazanaH pretaraGkaH karaGkAdaGkasthAdasthisaMsthaM sthapuTagatamapi kravyamavyagramatti / 115 / [mA. mA. aM. 5 zlo. 16 ] adbhutamAha 42) divyadarzanAdivibhAvo nayanavistArAdhanubhAvo / harSAdivyabhicArI vismayo'dbhutaH // 16 // divyadarzanepsitamanorathAvAptyupavanadevakulAdigamanasabhAvimAnadivyeti / divyA gandharvAdayasteSAM darzanam / zakyaprAptirartha IpsitaH avAkyaprAptista manorathaH, tayoH prAptiH / upavane devakulAdau ca gamana- 25 / / 20 Page #137 -------------------------------------------------------------------------- ________________ 120 10 15 kAvyAnuzAsanam [ 43) a. 2. sU. 17 mAyendrajAlAtizAyizilpakarmAdivibhAvo nayanavistArAnimiSaprekSaNaromAJcAzrusvedasAdhuvAdadAnahAhAkAra celAGgulibhramaNAdyanubhAvo harSAvegajautAdivyabhicArI cittavistArAtmA vismayaH sthAyibhAvazcarvaNIyatAM gato'dbhuto rasaH / yathA kRSNenAmba gatena rantumadhunA mRdbhakSitA svecchayA satyaM kRSNa ke evamAha muzalI mithyAmba pazyAnanam / 1 2 vyAdehIti vikAzite'tha vadane mAtA samastaM jagad dRSTvA yasya jagAma vismayapadaM pAyAtsa vaH kezavaH // 116 / / [ subhASitAvalI 40 ] zAntamAha 3 43) vairAgyAdivibhAvo yamAdyanubhAvo dhRtyAdivyabhicArI zamaH zAntaH // 17 // vairAgyasaMsArabhorutAtattvajJAnavItarAgaparizIlana paramezvarAnugrahAdivibhAvo yamaniyamAdhyAtmazAstracintanAdyanubhAvo dhRtismRtinirvedamatyA madbhutavibhAvo yena tatratyaM saraH saMnivezAdi na kvacida dRSTam / sabhA gRhavizeSaH / vimAnAni divyarathAH / mAyA rUpaparivartanAdikA / indrajAlaM mantra - dravyahastayuktyAdinA saMbhavadvastupradarzanam / sAdhvitivadanaM sAdhuvAdaH / dAnaM dhanAdeH / hAhAzabdasya karaNaM hAhAkAraH / celasya aGguleva bhramaNamiti / yameti / ( 43 ) ahiMsAsatyAsteyabrahmacaryAparigrahA yamAH / [ yo. sU. pA. 2 sU. 30 ] ( 44 ) zaucasaMtoSatapaHsvAdhyAyezvarapraNidhAnAni niyamAH / [ yo. sU. pA. 2 sU. 32 ] 1. I. L. zizumukhe 2. I. L. samagraM 3. I. yamaniyamAdhyatmazAstracintanAnubhAvo Page #138 -------------------------------------------------------------------------- ________________ 43) a. 2. sU. 16] kAvyAnuzAsanam 121 divyabhicArI tRSNAkSavarUpaH zamaH sthAyibhAvazcarvaNAM prAptaH zAnto rasaH / yathA tRSNAkSaya iti / tRSNAnAM viSayAbhilASANAM kSaye ya AtmasvabhAvaH pa zamaH / ayamartha:-kAluSyoparAgadAyinirbhayaratyAdibhiranuparaktaM yadAtmasvarUpaM tadeva viralo'sitaratnAntarAlanirbhAsamAnasitatarasUtravadAbhAtasvarUpaM ratyAdiSUpara- 5 akeSu tathAbhAvenApi sakRdvibhAto'yamAtmeti nyAyena bhAsamAnaM paronmukhatAtmakasakaladuHkhajAlahInaM paramAnandalAbhasaMvidekaghanaM tathAvidhahRdayasaMvAdavato hRdayaM vidhatte / etena nirvedasyAmaGgalaprAyatve'pi vyabhicAriSu yanmuninA prathamamupAdAnaM kRtaM tatsthAyitAmidhAnArthamiti yaduktam , tatpratikSiptam / tathA hi-ko'yaM 10 nirvedo nAma, dAridyAdiprabhavastattvajJAnaprabhavo vA / tatrAdyasya zokapravAhaprasararUpacittavRttivizeSasya vyabhicAritva vkssyte| atha tattvajJAnajo nirvedaH sthAyI, tahiM tattvajJAnamevAtra vibhAvatvenoktaM syAt / vairAgyabIjAdi tu kathaM vibhAvaH / tadupAyatvAditi cetkAraNakAraNe'yaM vibhAvatAvyavahAraH, sa cAtiprasaGgAvahaH / kiM ca nirvedo nAma sarvatrAnupAdeyatApratyayo vairAgyalakSaNaH / sa ca tattvajJAnasya pratyutopAyaH / virakto hi tathA prayatate yathAsya tattvajJAnamutpadyate / tattvajJAnAddhi mokSo na tu tattvaM jJAtvA nirvidyate / nanu tattvajJAninaH sarvatra dRDhataraM vairAgya dRSTam / bhavatyevam / tAdRzaM tu vairAgyaM jJAnasyaiva parAkASTheti na nirvedaH sthAyIti / ___yattu vyabhicArivyAkhyAnAvasare 'vRthA dugdho'navAn ' ityAdau cirakAla- 20 vibhramavipralabdhasyopAdeyatvanivRttaye samyagjJAnaM vakSyate, tanirvedasya khedarUpasya vibhAvatveneti / tasmAt zama eva sthAyI / na ca zamazAntayoH paryAyatvamAzaGkanIyam / hAsahAsyayoriva siddhasAMdhyatayA laukikAlaukikatayA sAdhAraNAsAdhAraNatayA ca vailakSaNyAt / yathA ca kAmAdiSu puruSArtheSu samucitAzcittavRttayo ratyAdizabdavAcyAH kavinaTavyApAreNAkhAdayogyatA. 25 prApaNadvAreNa tathAvidhahRdayasaMvAdavataH sAmAjikAn prati rasatvaM zRGgArAditayA nIyante, tathA mokSAmidhAnaparapuruSAyoMpacitApi zamarUpA cittavRttI rasatAM nIyata iti / tathA hi tattvajJAnasvabhAvasya zamasya sthAyinaH samasto'yaM laukikAlaukikazcittavRttikalApo vyamicAritAmabhyeti / tadanumAvA eva ca yamaniyamAthupakRtA 30 +viralAsitadeg may be the correct read ing. 1, A. B. dhoMcitA ... 16 Page #139 -------------------------------------------------------------------------- ________________ 4b kAvyAnuzAsanam [43) a. 2. sU. 17 10 gaGgAtIre himagirizilAbaddhapadmAsanasya brahmadhyAnAbhyasanavidhinA yoganidrAM gatasya / kiM tairbhAvyaM mama sudivasairyeSu te nirvizaGkAH kaNDUyante jaraThahariNAH zRGgakaNDUM vinetum // 117 // [bha. vai. za. zlo. 18.] anubhAvAH, vibhAvA api paramezvarAnugrahapramRtayaH, prakSayonmukhAzca ratyAdayo'trAsvAdyante / kevalaM yathA vipralambha autsukyaM saMbhoge'pi vA premA 'samAptotsava. miti / yathA ca raudra augryam , yathA ca karuNavIrabhayAnakAdbhuteSu nirvedadhRtitrAsaharSA vyabhicAriNo'pi prAdhAnyenAvabhAsante, tathA zAnte jugupsAdyAH / sarvathaiva rAgapratipakSatvAt svAtmani ca kRtakRtyasya parArthaghaTanAyAmevodyama ityutsAho'sya paropakAraviSayecchAprayatnarUpo dayAparaparyAyo'bhyadhiko'ntarajaH / ata eva keciddayAvIratvena vyapadizantyanye dharmavIratvena / nanUtsAho'haMkAraprANaH zAntastvahaMkArazaithilyAtmakaH / nanu kimataH, vyabhicAritvaM hi viruddhasyApi nAnucitaM, ratAviva nirvedAdeH / 'zayyAM zADulam'ityAdau hi paropakArakaraNe utsAhasyaiva prakoM lakSyate, na tUtsAhazUnyA kAcidapyavasthA / icchAprayatnavyatirekeNa pASANatApatteH / yata eva ca paridRSTaparAparatvena svAtmo zena kartavyAntaraM nAvaziSyate, ata eva zAntahRdayAnAM paropakArAya zarIrasarvasvAdidAnaM na zAstravirodhi / 'AtmAnaM yo gopAyet' ityAdinA hyakRtakRtyaviSayaM zarIrarakSaNamupadizyate, saMnyAsinAM tadrakSAditAtparyAbhAvAt / tathA hi(45) dharmArthakAmamokSANAM prANAH saMsthitihetavaH / tAninatA kiM na hataM rakSatA kiM na rakSitam // 2. mAmA ityatiprasiddhacaturvargasAdhakatvameva deharakSAyAM nidAnaM darzitam / kRtakRtya25 sya 'jale'gnau zvabhre vA patet' iti saMnyAsitve zravaNAt / tadyathA kathaMci 1. I. himavati 2. A. drops kRta 3. A. B. kRtakRtasya C. kRtapretyasya jale0 Page #140 -------------------------------------------------------------------------- ________________ 43) a. 2 su. 17 ] kAvyAnuzAsanam na cAsya viSayajugupsArUpatvAda bIbhatse'ntarbhAvo yuktaH / jugupsA hyasya vyabhicAriNI bhavati na tu sthAyitAmeti / paryantanirvAhe tasyA tyAjyaM zarIraM, yadi parArtha tattyajyate tatkimiva na saMpAditaM bhavati / jImUtavAhanAdInAM na yatitvamiti cet kiM tena / tattvajJAnitvaM tAvadavazyamastyanyathA parArthe tyAgasyAsaMbhAvyatvAt / yuddhe'pi hi na vIrasya dehatyAgAyodyamaH parAvajayoddezenaiva pravRtteH / bhRgupatanAdAvapi zubhatamadehAntarasaMpipAdayiSaivAdhikaM vijRmbhate / tatkhArthAnuddezena parArthasaMpattyai yadyacceSTitaM dehatyAgaparyantamupadezadAnAdi tattadalabdhAtmatattvajJAnAnAmasaMbhAvyameveti / te'pi tattvajJAnino jJAninAM sarveSvAzrameSu muktiriti / smArte zrutau ca yathoktam (46) devArcanaratastattvajJAnaniSTho'tithipriyaH / zrAddhaM kRtvA dadad dravyaM gRhastho'pi hi mucyate // [ J iti kevalaM parArthAmisaMdhijAtAddharmAtparopakAra phalatvenaivAbhisaMhitAtpunarapi dehasya taducitasyaiva prAdurbhAvo bodhisattvAnAM tattvajJAninAmapi / dRSTAGgeSvapi vizrAntilAbhaH, svabhAvaucityAt / yathA rAmasya vIrAGge piturAjJAM paripAlayataH / evaM zRGgArAdyaGgeSvapi mantavyam / ata eva zAntasya sthAyitve'pyaprAdhAnyaM jImUtavAhane trivargasaMpattereva paropakRtipradhAnAyAH phalatvAt / tadatra siddhaM dayAlakSaNo'bhyutsAho'tra pradhAnam / anye tu vyabhicAriNo yathAyogaM bhavantIti / evaM ca yatkaizcijjImUtavAhanasya dhIrodAttatvaM pratiSThitaM tatpratyuktameva / na ca tadIyA paryantAvasthA vyAvartanIyA yena sarvaceSTo paramAdanubhAvabhAvenApratIyamAnatA syAt / zRGgArAderapi hi phalabhUmAvavyAvarNanIyataiva / pUrvabhUmau tu ( 47 ) " prazAntavAhitAsaMskArAt " ( 48 ) chidreSu pratyayAntarANi saMskArebhyaH [ yo. sU. pA. 3. sU. 10 ] "" [ yo. sU. pA. 4. sU. 27 ] iti sUtradvayAnItyA citrAkArA yamaniyamAdiceSTA vA rAjyadhurodvahanAdilakSaNA vA zAntasyApi janakAderdRSTaivetyanubhAva sadbhAvAdyamAdimadhyasaMbhAvyamAnabhUyo vyami 1. N. tAvadastyeva anyabhA 2. A drops mAnabhUyo bya 123 10 15 20 25 Page #141 -------------------------------------------------------------------------- ________________ 124 kAvyAnuzAsanam [44) a. 2. sU. 18 mUlata evocchedAt / na ca dharmavIre / tasyAbhimAnamayatvena vyavasthAnAt / asya cAhaGkAraprazamaikarUpatvAt / tathApi tayorekatvaparikalpane vIraraudrayorapi tathAprasaGgaH / dharmavIrAdInAM cittavRttivizeSANAM sarvAkAramahaGkArarahitatve zAntarasaprabhedatvam, itarathA tu vIrarasaprabhedatvamiti vyavasthApyamAne na kazcidvirodhaH / tadevaM parasparaviviktA navApi rsaaH| eSAM krameNa sthAyibhAvAn saMgRhNAti 44) ratihAsazokakrodhotsAhabhayajugupsAvismayazamAHsthAyino bhAvAH // 18 // bhAvayanti cittavRttaya evAlaukikavAcikAdyabhinayaprakriyArUDhatayA svAtmAnaM laukikadazAyAmanAsvAdhamapyAsvAdhaM kurvanti, yadvA bhAvayanti vyApnuvanti sAmAjikAnAM mana iti bhAvAH,-sthAyino vyabhicAriNazca / tatra sthAyitvametAvatAmeva / jAta eva hi janturiyatIbhiH saMvidbhiH parIto bhavati / tathA hi duHkhavidvaSI sukhAsvAdanalAlasaH sarvo riraMsayA vyAptaH svAtmanyutkarSacArisadbhAvAca pratIyata eva, na na prtiiyte| nanu pratIyate, sarvasya tu zlAghAspadaM na bhavati / tahi vItarAgANAM zRGgAro na zlAghya iti so'pi rasatvAccyavatAm / ayamarthaH-yadi nAma sarvajanAnubhAvagocaratA tasya nAsti, naitAvatAsAvalokasAmAnyamahAnubhAvacittavRttivizeSavatpratikSeptuM zakyA / nanu dharmapradhAno'sau vIra eva saMbhAvyata ityAzaGkayAha abhimAnamayatveneti / utsAho hyahamevaMvidha ityevaMprANa ityarthaH / asya ceti / zAntasya / tathApIti / IhAmayatvanirIhatvAbhyAmatyantaM viruddhayorapItyarthaH / vIraraudrayostu dharmArthakAmArjanopayogitvena tulyarUpatvAdatyantavirodho'pi nAsti / saMgRhAtIti / saMkalayati, na tu lakSayati / zRGgArAdirasalakSaNa eva 25 sthAyisvarUpasya nirUpitatvAditi bhAvaH / 1. I. parikalpanena 2. I. duHkhadveSI Page #142 -------------------------------------------------------------------------- ________________ 44) a. 2. sU. 18] kAvyAnuzAsanam 125 mAnitayA paramupahasati, utkarSApAyazaGkayA zocati, apAyaM prati krudhyati, apAyahetuparihAre samutsAhane vinipAtAda bibheti, kiMcidayuktatayAbhimanyamAno jugupsate, tattatsvaparakartavyavaicitryadarzanAdvismayate / kiMcijihAsustatra vairAgyAcchamaM bhajate / na hyetaccittavRttivAsanAzUnyaH prANI bhavati / kevalaM kasyacitkAcidadhikA cittavRttiH kaaciduunaa| 5 / kasyaciducitaviSayaniyantritA kasyacidanyathA / tatkAcideva puruSArthopayoginItyupadezyA / tadvibhAgakRtazcottamaprakRtyAdivyavahAraH / ye punaramI dhRtyAdayazcittavRttivizeSAste samucitavibhAvAbhAvAjanmamadhye na bhavantyeveti vyabhicAriNaH / tathA hi rasAyanamupayuktavato glAnyAlasyazramaprabhRtayo na bhavantyeva / yasyApi vA bhavanti vibhAva- 10 balAttasyApi hetuprakSaye kSIyamANAH saMskArazeSatAM nAvazyamanuSaghnanti / ratyAdayastu saMpAditasvakartavyatayA pralInakalpA api saMskArazeSatAM nAtivartante ! vastvantaraviSayasya rtyaaderkhnnddnaat| yadAha pataJjaliH (12) " na hi caitra ekasyAM viyAM rakta ityanyAsu virktH|" 1 [vyA. bhA. yo. sU. 5 a. 2 pR. 10] 15 ityaadi| tasmAtsthAyirUpacittavRttisUtrasyUtA evAmI svAtmAnamudayAstamayavaicitryazatasahasradharmANaM pratilabhamAnAH sthAyinaM vicitrayantaH pratibhAsanta iti vyabhicAriNa ucyante / tathA hi glAno'yamityukte kuta iti hetupraznenA'sthAyitAsya sUtryate / na tu rAma utsAhazaktimAnityatra 20 1. I prazamaM 2. I. kA bhavati 3. I. 'mupabadhnanti 4. I. piraka Page #143 -------------------------------------------------------------------------- ________________ 126 kAvyAnuzAsanam [15) 1.2. sU. 19 hetupraznamAhuH / ata eva vibhAvAstatrodbodhakAH santaH svarUpoparacakatvaM vidadhAnA ratyutsAhAderucitAnucitatvamAtramAvahanti, na tu tadabhAve te sarvathaiva nirupAkhyAH / vAsanAtmanA sarvajantUnAM tanmayatvenoktatvAt / vyabhicAriNAM tu svavibhAvAbhAve nAmApi nAstIti / tatra parasparAsthAbandhAtmikA rtiH| cetaso vikAso hAsaH / vaidhuryaM zokaH / taikSNyaprabodhaH krodhH| saMrambhaH stheyAnutsAhaH / vaiklavyaM bhayam / saMkoco jugupsA / vistAro vismayaH / tRSNAkSayaH zamaH / rasalakSaNa eva sthAyisvarUpe nirUpite punarnirdezaH kRcideSAM vyabhicAritvakhyApanArthaH / tathA hi vibhAvabhUyiSThatva eSAM sthAyitvam , alpavibhAvatve tu vyabhicAritvam / yathA rAvaNAdAvanyonyAnurAgAbhAvAdatirvyabhicAriNI / tathA gurau priyatame parijane ca yathAyogaM vIrazRGgArAdau roSo vyabhicAryeva / evaM bhAvAntareSu vAcyam / zamasya tu yadyapi kacidaprAdhAnyam, tathApi na vyabhicAritvaM sarvatra prakRtitvena sthAyitamatvAt / vyabhicAriNo brUte 45) dhRtismRtimativrIDAjADayaviSAdamadavyAdhinidrAmuptautsukyAvahitthazaGkAcApalAlasyaharSagauMgyaprabodhaglAnidainyazramonmAdamohacintAmarSatrAsApasmAranirvedAvegavitarkAmyAmRtayaHsthi tyudayaprazamasandhizabalatvadharmANastrayastriMzadvayabhicAriNaH // 19 // prakRtitvena sthAyitamatvAditi / ratyAdayo hi tattatkAraNAntarodayapralayotpadyamAnanirudhyamAnavRttayaH kizcitkAlamApekSikatayA sthAyirUpAtmamittisaMzrayAca sthAyina ityucyante / tattvajJAnaM tu sakalabhAvAntaramittisthAnIya sarvasthAyibhyaH sthAyitamaM sarvA ratyAdikAH rathAyicittavRttIya'mivArIbhAvaya. nisargata evaM siddhasthAyibhAvamiti / 1. I. tatra bodhakAH 2. P. taiSNyaM pra. L. taikSaNaH pra. 3. I. stheyAnutsAhaH Page #144 -------------------------------------------------------------------------- ________________ 127 45) a. 2 sU. 19] kAvyAnuzAsanam tatra dhRtiH saMtoSaH / smRtiH smaraNam / matirarthanizcayaH / brIDA cittsNkocH| jaaddymrthaaprtipttiH| viSAdo manaHpIDA / mada AnandasaMmohasaMbhedaH / vyAdhirmanastApaH / nidrA manaHsaMmIlanam / supta nidrAyA gaaddhaavsthaa| autsukyaM kAlAkSamatvam / avahitthamAkAraguptiH / zaGkAniSTotprekSA / cApalaM ceto'navasthAnam / AlasyaM purussaarthessvnaadrH| 5 harSazcetaHprasAdaH / garvaH parAvajJA / augyaM caNDatvam / prabodho vinidratvam / glAnirbalApacayaH / dainyamanaujasyam / zramaH khedaH / unmAdazcittasya viplavaH / moho mUDhatvam / cintA dhyAnam / amarSaH praticikIrSA / trAsazcittacamatkAraH / apasmAra AvezaH / nirvedaH svAvamAnanam / AvegaH saMbhramaH / vitarkaH saMbhAvanA / asUyA'kSamA / 10 mRtimriyamANatA / ete ca sthityudayaprazamasandhizabalatvadharmANaH / sthitiyathA--. tiSThetkopavazAtprabhAvapihitA dIrgha na sA kupyati svargAyotpatitA bhavenmayi punarbhAvAmasyA manaH / tAM hartuM vibudhadviSo'pi na ca me zaktAH purovartinI sA cAtyantamagocaraM nayanayotiti ko'yaM vidhiH // 117 // [vi. a. 4. zlo. 2] atra vipralambharasasadbhAve'pi iyati vitarkasthiticamatkArakRta AsvAdAtizayaH / udayo yathA yAte gotraviparyaye zrutipathaM zayyAmanuprAptayA nidhyAtaM parivartanaM punarapi prArabdhamaGgIkRtam / 1. 1. cittaviplavaH 2. I. yAteti 3. P. prArama Page #145 -------------------------------------------------------------------------- ________________ 128 10 15 25 kAvyAnuzAsanam [ 49 ) a. 2. sU. 19 bhUyaratarapravRtaM vRtaM ca zithilakSitaikadorlekhayA tanvaGgayA na tu pAritaH stanabharI netuM priyasyorasaH // 118 // [ a. za. zlo. 151 ] atra mAnasyodayaH / prazamo yathA dRSTe locanavanmanADU mukulitaM pArzvasthite vaktravannyagbhUtaM bahirAsitaM pulakavatsparza samAtanvati / nIvIbandhavadAgataM zithilatA saMbhASamANe tato mAnenApasRtaM hriyeva sudRzaH pAdaspRzi preyasi // 119 // [ a. za. zlo. atra mAnasya prazamaH / saMdhiryathA utsiktasya tapaH parAkramanidhera bhyAgamAdekataH satsaGgapriyatA ca vIrarabhasotphAlazca mAM karSataH / vaidehI parirambha eSa ca muhuzcaitanyamAmIlayan AnandI haricandanenduziziraH snigdho ruNaddhacanyataH // 120 // [ma. ca. a. 2. zlo. 22. ] atrAvegaharSayoH sandhiH / 160 ] zabalatvaM yathA kvAkArya zazalakSmaNaH ka ca kulaM bhUyo'pi dRzyeta sA doSANAM prazamAya me zrutamaho kope'pi kAntaM mukham | kiM vakSyantyapakalmaSAH kRtadhiyaH svapne'pi sA durlabhA cetaH svAsthyamupaihi kaH khalu yuvA dhanyo'dharaM dhAsyati // 121 // [ subhASitAvalI 1343 kAlidAsasya ] atra vitatsuikyamatismaraNazaGkAdainyadhRticintAnAM zabalatvam / vividhamAbhimukhyena sthAyidharmopajIvanena svadharmArpaNena ca carantIti vyabhicAriNaH / bhAvA ityanuvartate / saMkhyAvacanaM niyamArtha Page #146 -------------------------------------------------------------------------- ________________ 10 46-47) a. 2. sU. 20-21 ] kAvyAnuzAsanam 129 tenAnyeSAmatraivAntarbhAvaH / tadyathA-dambhasyAvahitthe, udvegasya nirvede, kSuttRSNAderlAnau / evamanyadapyUhyam / anye tvAhuH-etAvatsveva sahacAriSu avasthAvizeSeSu prayoge pradarziteSu sthAyI carvaNAyogyo bhavati / eSAM vibhAvAnubhAvAnAha 46) jJAnAde'tiravyagrabhogakada // 20 // jJAnabAhuzrutyagurubhaktitapaHsevAkrIDArthalAbhAdivibhAvA dhRtiH saMtoSaH / sA ca labdhAnAmupabhogena naSTAnAmananuzocanena ca yo'vyagro bhogastaM karoti / tenAnubhAvena dhRtiM varNayedityarthaH / yathAvayamiha parituSTA valkalaistvaM ca lakSmyA sama iha paritoSe nirvizeSA vizeSAH / sa tu bhavatu daridro yasya tRSNA vizAlA manasi ca parituSTe ko'rthavAn ko daridraH // 122 // [bha. vai. za. zlo. 53 ] 47) sadRzadarzanAdeH smRtibhrUkSepAdikRt // 21 // sadRzadarzanasparzanazravaNAbhyAsapraNidhAnAdibhyaH sukhaduHkhahetUnAM 15 smaraNaM smRtiH / tAM bhrakSepaziraHkampamukhonnamanazUnyAvalokanAGgulIbhaGgAdibhirvarNayet / yathA vibhAvAnubhAvAniti / na tu vyabhicAriNaH / evaM hi tadAsvAde rasAntaramapi syAt / yatrApi ca vyabhicAryantaraM saMbhAvyate-tadyathA purUravasa . unmAde vitarkacintAdi [vi. aM. 4]-tatrApi ratisthAyibhAvasyaiva vyabhi- 20 cAryantarayogaH sa kevalamamAtyasthAnIyo nonmAdena kRtoparAga iti / 1 I. L. prayogapradarziteSu 2. I. L. drop ca 3. I. repeats some words from kaH khalu yuvA etc. after sadarzadarza. Page #147 -------------------------------------------------------------------------- ________________ 1.30 10 kAvyAnuzAsanam [ 48 - 50 ) a. 2. sU. 22-24 mainAka: kimayaM ruNaddhi gagane manmArgamavyAhatam zaktistasya kutaH sa vajrapatanAdbhIto mahendrAdapi / tArkSyaH so'pi samaM nijena vibhunA jAnAti mAM rAvaNaM A jJAtaM sa jaTAyureSa jarasA kliSTo vadhaM vAJchati // 123 // [ hanu. aM. 4 zlo. 9. ] 48) zAstracintAdermatiH ziSyopadezAdikRt // 22 // zAstracintanohApohA dibhyo'rthanizcayo matiH / tAM ziSyopadezArthavikalpanasaMzayacchedAdibhirvarNayet / yathA - asaMzayaM kSatraparigrahakSamA yadAryamasyAmabhilASi me manaH / satAM hi saMdehapadeSu vastuSu pramANamantaHkaraNapravRttayaH // 124 // [ a. zA. aM. 1 zlo. 19. ] 49) akAryakaraNajJAnAdevIMDA vaivarNyAdikRt // 23 // akAryakaraNajJAnaguruvyatikramapratijJAbhaGgAdezcetaHsaMkoco vrIDA / tAM vaivarNyadhomukhavicintana bhUvilekhana vastrAGgulIyakarNasparzananakhanisto 1 15 danAdibhirvarNayet / yathA-- / 88 darpaNe ca paribhogadarzinI pRSThataH praNayino niSeduSaH / vIkSya bimbamanubimbamAtmanaH kAni kAni na cakAra lajjayA // 125 // [ ku. saM. sa. 8. zlo. 11 ] 50) iSTAniSTadarzanAderjAcaM tUSNIMbhAvAdikRt // 24 // iSTAniSTadarzanazravaNavyAdhyAdibhyo'rthApratipattirjADyam / tattaSNa bhAvAnimiSanayananirIkSaNAdibhirvarNayet / yathA evamAli nigRhItasAdhvasaM zaGkaro rahasi sevyatAmiti / sA sakhIbhirupadiSTamAkulA nAsmarat pramukhavartini priye // 126 // [ kuM. saM. sa. 8 zlo. 5] 1. P. lIyakasparza L. lIyasparza - Page #148 -------------------------------------------------------------------------- ________________ 51-53) a. 2. sU.25-27] kAvyAnuzAsanam 51) kAryabhaGgAd viSAdaH sahAyAnveSaNamukhazoSAdikRt // 25 // upAyAbhAvanAzAbhyAM prArabdhasya kAryasya bhaGgAnmanaHpIDA vissaadH| taM sahAyAnveSaNopAyacintanotsAhavighAtavaimanasyAdinA uttamamadhyamAnAM mukhazoSajihvAsRkkalehananidrAzvasitadhyAnAdibhiradhamAnAM varNayet / yathA vyartha yatra kapIndrasakhyamapi me klezaH kapInAM vRthA prajJA jAmbavato na yatra na gatiH putrasya vAyorapi / mArga yatra na vizvakarmatanayaH kartuM nalo'pi kSamaH saumitrerapi patriNAmaviSayastatra priyA kApi me // 127 / / . [u. rA. ca. aM. 3 zlo. 46] 1. 52) madyopayogAnmadaH svApahAsyAsmaraNAdikRt // 26 // .. madyapAnAdAnandasaMmohayoH saMgamo madaH / taM svApasmitagAnakiMcidAkulabASpaskhaladgatimaJjabhASaNaromodgamAdibhiruttamAnAM hAsyagItikhastAkulabhujakSepavyAviddhakuTilagatyAdibhirmadhyamAnAm , asmaraNaghUrNanaskhaladgamanaruditacharditasannakaNThaniSThIvanAdibhiradhamAnAM vrnnyet| tathA ca 15 (13) uttamAdhamamadhyeSu varNyate prathamo madaH / dvitIyo madhyanIceSu nIceSveva tRtIyakaH // [ ] yathA sAvazeSapadamuktamupekSA srastamAlyavasanAbharaNeSu / gantumudyatamakAraNataH sma dyotayanti madavibhramamAsAm // 128 // 20 [zi. va. sa. 10. zlo. 16 ] 53) virahAdermanastApo vyAdhirmukhazoSAdikRt // 27 // 1. I. hAsyagIta 2. P. vyAvadbhakuTiladeg; L. vyAptikuTila Page #149 -------------------------------------------------------------------------- ________________ 1. kAvyAnuzAsanam [54-55)a.2.sU. 28-29 - virahAbhilASAdibhyo manastApo vyAdhihetutvAdvayAdhiH / taM mukhazoSanastAGgatAgAtradhikSepAdibhirvarNayet / yathAmanorogastInaM viSamiva visarpatyavirataM pramAthI nidhUmaM jvalati vidhutaH pAvaka iva / hinasti pratyaGgaM jvara iva garIyAnita ito na mAM tAtastrAtuM prabhavati na cAmbA na bhavatI // 129 / / [mA. mA. aM. 2. zlo. 1.] 54) klamAdeniMdrA jRmbhAdikRt // 28 // klamazramamadAlasyacintAtyAhArasvabhAvAdibhyo manaHsaMmIlanaM nidrA / tAM jRmbhAvadanagauravazirololananetraghUrNanagAtremardocchasitaniHzvasitasannagAtratAkSinimIlanAdibhirvarNayet / yathAnidrAnimIlitadRzo madamantharANi nApyarthavanti na ca yAni nirarthakAni / adyApi me mRgadazo madhurANi tasyAstAnyakSarANi hRdaye kimapi dhvananti // 130 // [subhASitAvalI. 3280. kalazakasya ] 55) nidrodbhavaM suptamutsvamAyitAdikRt // 29 // nidrodbhavamityanena nidrAyA eva gADhAvasthA suptamityAha / tadusvapnAyitocchusitaniHzvasitasaMmohAdinA varNayet / yathA-- ete lakSmaNa jAnakIvirahitaM mAM khedayantyambudA marmANIva vighaTTayantyalamamI krUrAH kadambAnilAH / itthaM vyAhRtapUrvajanmacarito yo rAdhayA vIkSitaH seyaM zaGkitayA sa vaH sukhayatu svapnAyamAno hariH // 13 // . [ saduktikarNAmRta. zubhAGkasya ] 1. I. balIyAnita, L. saIyAnita . 15 Page #150 -------------------------------------------------------------------------- ________________ 56-58) a. 2. sU. 30-32 ] kAvyAnuzAsanam 133 . 56) iSTAnusmaraNAderautsukyaM tvarAdikRt // 30 // iSTAnusmaraNadarzanAdevilambAsahatvamautsukyam / tat tvarAniHzvasitocchasitakAryamanaHzUnyatAdigavalokanaraNaraNakAdibhirvarNayet / yathA- . AlokamArga sahasA vrajantyA kyaacidudvessttnvaantmaalyH| baddhaM na saMbhAvita eva tAvatkareNa ruddho'pi hi kezapAzaH // 132 // 5 [ra. vaM. sa. 7 zlo. 6; ku. saM. sa. 7 zlo. 57 ] 57) lajjAdevahitthamanyathA kathanAdikRt // 31 // lajjAjaiAyabhayagauravAdibhyo bhUvikAramukharAgAdInAmAcchAdanakAriNI cittavRttiravahitthamavahitthA vA / na bahiHsthaM cittaM yeneti pRSodarAditvAt / tadanyathA kathanAvalokitakathAbhaGgakRtakadhairyAdibhirvarNayet / 10 yathA-- evaMvAdini devarSI pArzve pituradhomukhI / lIlAkamalapatrANi gaNayAmAsa pArvatI // 133 // [ku. saM. sa. 6. zlo. 84] 58) cauryAdeH svaparayoH zaGkA paarthviloknaadikRt|32| 15 cauryapAradAryAdeviruddhAcaraNAdaniSTotprekSA zaGkA / sA ca kadAcit svasmin yadA samAparAdhayorAtmaparayoH paro rAjJA daNDayate / kadAcitparasminyadA vikArAkulatayA kRtadoSatvena paraH saMbhAvyate / sA ca pArzvavilokanamukhauSThakaNThazoSaNagAtraprakampasvarAsyavarNabhedAvaguNThanAdibhirvarNyate / svasmin yathA dUrAdavIyo dharaNIdharAbhaM yastADakeyaM tRNavad vyadhUnot / hantA subAhorapi tADakAriH sa rAjaputro hRdi bAdhate mAm / 134 / [ma. ca. aM. 2 zlo. 1] 1 L* baddhaM 2. rAjAdinA N. rAjAdinana NojAdina Page #151 -------------------------------------------------------------------------- ________________ phebru 10 15 kAvyAnuzAsanam [59-61 ) a. 2. sU. 33-35 parasmin yathA - samudradattasya nandayantyAmanyAnurAgazaGkA, [ve. saM . aM. 2 ] 59) rAgAdevApalaM vAkpAruSyAdikRt ||33|| rAgadveSamAtsaryAmarSerthyAdibhyazcetonavasthAnaM cApalam | avimRzya duryodhanasya vA bhAnumatyAm / kAryakaraNamiti yAvat / tacca vAkpAruSyanirbhartsanaprahAravadhabandhAdibhivarNayet / yathA kazcitkarAbhyAmupagUDhanAlamAlolapatrAbhihatadvirepham / rajobhirantaH parivezabandhi lIlAravindaM bhramayAMcakAra // 135 // [ ra. vaM. sa. 6 lo. 13 ] 60) zramAderAlasyaM nidrAdikRt ||34|| zramasauhitya rogagarbhasvabhAvAdibhyaH puruSArtheSvanAdara Alasyam / taca nidrAtandrAsarvakarmavidveSazayanAsanAdinA varNayet / yathAcalati kathaMcitpRSTA yacchati vAcaM kadAcidAlInAM / Asitumeva hi manute gurugarbhabharAlasA sutanuH // 136 // dhanikasya, dazarUpakAvaloka pra. 4. sU. 27 ] 61) priyAgamanAderSo romAJcAdikRt ||35|| priyAgamanabandhuharSadevagururAjabhartRprasAdabhojanAcchAdanadhanalAbhopabhogamanorathAvAptyAdibhyazcetaH prasAdo harSaH / taM ca romAJcAzrusvedanayanavadanaprasAdapriyabhASaNAdibhirvarNayet / yathA - 2 AyAte dayite marusthalabhuvAmutprekSya durlayatAM 3 gehinyA parito'tha vApasa lilAmAsajya dRSTiM mukhe / 1. P. kAryakAraNamiti 2. P. durlaGghatAm 3. I... paritoSa. Page #152 -------------------------------------------------------------------------- ________________ (2-64 ) a. 2. sU. - 36-38] kAvyAnuzAsanam dattvA pIluzamIkarIrakavalAn svenAzJcalenAdarAdunmRSTaM karabhasya kesarasaTAbhArAgralagnaM rajaH // 137 // [ subhASitAvalI 2075 adbhutapuNyasya ] 62) vidyAdevasUyAdikRt ||36|| vidyAbalakulaizvaryavayorUpadhanAdibhyaH parAvajJA garvaH / tamasUyAmarSa pAruSyopahAsagurulaGghanAdhikSepanetragAtravikRtyanuttaradAnazUnyAvalokanAbhA brAhmaNAtikramatyAgo bhavatAmeva bhUtaye / jAmadagnyastathA mitramanyathA durmanAyate // 138 // SaNairvarNayet / yathA-- dibhirvarNayet / yathA-- [ma. ca. aM. 2 zlo. 10 63) cauryAderaudrayaM vadhAdikRt // 37 // caurya dohAsa pralApAdibhyazcaNDatvamaugryaM tadvadhabanghatADananirbhartsanA - utkRtyotkRtya garbhAnapi zakalayataH kSatrasaMtAnaroSA duddAmasyaikaviMzatyavadhi vizasataH sarvato rAjavaMzAn / 1 pratyagronmeSajilA kSaNamanabhimukhI ratnadIpaprabhANAmAtmavyApAragurvI janitajalalavA jRmbhaNaiH sAGgabhaGgaH / 1. I svapnAntaH sva J 135 pitryaM tadraktapUrNahRdasavanamahAnandamandAyamAna krodhAgneH kurvato me na khalu na viditaH sarvabhUtaiH svabhAvaH / 139 / [ ma. ca. aM. 2 zlo. 48 ] 64) zabdAdeH prabodho jRmbhAdikRt // 38 // zabdasparzasvamAntasvaprajalpananidrAcchedAhArapariNAmAdibhyo vini- 20 dratvaM prabodhaH / sa jRmbhaNAkSimardanabhujakSepAGgulisphoTana zayyAtyAgagrIvAGmavalanAdibhirvarNyate / yathA 10 15 Page #153 -------------------------------------------------------------------------- ________________ 136 10 15 20 kAvyAnuzAsanam [ 65 - 67) a. 2. sU. 39-41 nAgA moktumiccho: zayanamuru phaNAcakravAlopadhAnam nidrAcchedAbhitAmrA ciramavatu harerdRSTirAkekarA vaH // 140 // [ mu. rA. aM. 3. lo. 21] 65) vyAdhyAdenirvaivarNyAdikRt // 39 // vyAdhimanastApanidhuvanopavAsakSutpipAsAdhvalaGghana nidrAcchedAtipAnatapojarAkalAbhyAsAdibhyo balApacayo glAnistAM vaivarNyakSAmanetra kaMpoloktizlathAGgatvapravepanadIna saMcArAnutsAhAdibhirvarNayet / yathAkisalayamiva mugdhaM bandhanAdvipralUnaM hRdayakusumazoSI dAruNo dIrghazokaH / glapayati paripANDu kSAmamasyAH zarIraM zaradija iva dharmaH ketakIgarbhapatram // 141 // [ u. rA. ca. aM. 3 zlo. 5] 66) daurgatyAderdainyamamRjAdikRt // 40 // daurgatya manastApAdibhyo'naujasyaM dainyam / tanmRjAtyAgagurvaGgatAziraH prAvaraNAdibhirvarNayet / yathA asmAnsAdhu vicintya saMyamadhanAnucaiH kulaM cAtmanastvayyasyAH kathamapyabAndhavakRtAM premapravRttiM ca tAm | sAmAnyapratipattipUrvakamiyaM dAreSu dRzyA tvayA bhAgyAdhInamataH paraM na khalu tat strIbandhubhiryAcyate // 142 // [ a. zA. aM. 4 zlo. 16 ] 67) vyAyAmAdeH zramo'GgabhaGgAdikRt // 41 // vyAyamAdhvagatyAdibhyo manaH zarIrakhedaH zramaH / so'GgabhaGgamardana 1 mandakamAsyavikUNanAdibhirvarNayet / yathA 1. P. varNyate Page #154 -------------------------------------------------------------------------- ________________ 10 68-69) a. 2 su. 42-43 ] kAvyAnuzAsanam 137 alasalulitamugdhAnyadhvasaMtApakhedA dazithilaparirambhairdattasaMvAhanAni / mRdumRditamRNAlIdurbalAnyaGgakAni tvamurasi mama kRtvA yatra nidrAmavAptA // 143 // [u. rA. ca. aM. 1 zlo. 24 ] 5 68) iSTaviyogAderunmAdo'nimittasmitAdikRt // 42 // iSTaviyogadhananAzAbhighAtavAtasannipAtagrahAdibhyazcittaviplava unmAdaH / tmnimittsmitruditotkrussttnRttgiitprdhaavitopveshnotthaanaasNbddhprlaapbhsmpaaNshulnnirmaalyciirghttvktrshraavaabhrnnaadibhirvrnnyet| yathAhaMsa prayaccha me kAntAM gatistasyAstvayA hRtA / saMbhAvitaikadezena deyaM yadabhiyujyate // 14 // [vi. aM. 4. zlo. 17 ] 69) mahArAdermoho bhramaNAdikRt // 43 // prahAramatsarabhayadaivopaghAtapUrvavairasmaraNatrAsanAdibhyazcittasya mUDhatvaM 15 mohaH / mohasya prAgavasthApi mohazabdenocyate / taM bhramaNadehaghUrNanapatanasarvendriyapramohavaicitryAdibhirvarNayet / yathA tIvrAbhiSaGgaprabhaveNa vRttiM mohena saMstambhayatendriyANAm / ajJAtabhartRvyasanA muhUrta kRtopakAreva ratirbabhUva // 145 // [ ku. saM. sa. 4 zlo. 73] 20 sukhajanmApi moho bhavati / yathAkAnte talpamupAgate vigalitA nIvI svayaM bandhanA ttadvAsaH zlathamekhalAguNadhRtaM kiMcinitambe sthitam / ___ 1. I. gItanRtta 2. I. cIvaradeg 3. P. pUrvasAraNa 18 Page #155 -------------------------------------------------------------------------- ________________ . 138 kAvyAnuzAsanam [70-72) a. 2. sU. 44-46 etAvatsakhi veni sAMpratamahaM tasyAGgasaGge punaH ko'sau kAsmi rataM tu kiM kathamiti svalpApi me na smRtiH // 146 / [a. za. zlo. 101 ] 70) dAridrayAdezcintA saMtApAdikRt // 44 // dAridrayeSTadravyApahAraizvaryabhraMzAdibhyo dhyAnaM cintA / sA ca smRteranyA / prasanAdadanavat, khelanAdgamanavacca / tAM saMtApazUnyacittatvakAryazvAsAdhomukhacintanAdibhirvarNayet / sA ca vitarkAttato vA vitarka iti vitarkAtpRthagbhavati cintA / yathApazyAmi tAmita itazca purazca pazcA dantarbahiH parita eva vivartamAnAm / ubuddhamugdhakanakAJjanibhaM vahantImAsajya tiryagapavartitadRSTivaktram // 147 // mA. mA. aM. 1. zlo. 43] 71) AkSepAderamarSaH svedAdikRt // 45 // vidyaizvaryabalAdhikakRtebhya AkSepAvamAnAdibhyaH praticikIrSArUpo'marSaH / sa ca svedadhyAnopAyAnveSaNaziraHkampAdhomukhavicintanAdibhirvarNyate / yathAlAkSAgRhAnalaviSAnnasabhApravezaiH prANeSu cittanicayeSu ca naH prahRtya / AkRSTapANDavavadhUparidhAnakezAH svasthA bhavanti mayi jIvati dhArtarASTAH // 148 // [ve. saM. aM. 1 zlo. 8.] 72) nirghAtAdekhAso'GgasaMkSepAdikRt // 46 // nirghAtagarjitabhUparvatakampazilolkAzanividyutpAtarakSaHsthUlapazUtkru25 STAdibhyazcetazcamatkRtirUpatrAso bhayAtpUrvAparavicAravato bhinna eva / __so'nggsNkssepstmbhromodgmgdgdprlyotkmpniHspndviikssitairvrnnyH| yathA Page #156 -------------------------------------------------------------------------- ________________ 73-74) a. 2 sU. 47-48) kAvyAnuzAsanam 139 parisphuranmInavighaTTitoravaH surAGganAstrAsaviloladRSTayaH / upAyayuH kampitapANipallavAH sakhIjanasyApi vilokanIyatAm // 149 // [ki. sa. 8. zlo. 45] 73) grahAderapasmAraH kampAdikRt // 47 // grahabhUtadevayakSapizAcabrahmarAkSasazUnyAraNyazmazAnasevanocchiSTagama- 5 ndhaatuvaissmyaaderaaveshruupo'psmaarH| taM kampitasphuritasvinnadhAvitazvasitabhUmipatanArAvamukhaphenAdibhirvarNayet / ayaM ca prAya AbhAseSveva zobhate / yathA AzliSTabhUmiM rsitaarmuccailoldbhujaakaarbRhttrnggm / phenAyamAnaM patimApagAnAmasAvapasmAriNamAzazaGke / / 150 // 10 [zi. va. sa. 3 zlo. 72] 74) rogAdenirvedo ruditAdikRt // 48 // rogAdhikSepatADanadAridrayeSTaviyogAvamAnatattvajJAnAdibhyaH svAvavamAnanArUpo nirvedaH / sa ruditazvasitAnupAdeyatAdibhirvarNyate / yathA tattvajJAnAdibhya iti / cirakAlavibhramavipralabdhasya upAdeyatvanivRttaye 15 yatsamyagjJAnaM tanirvedaM janayati, na tvAtmasvabhAvaH / tasya zAntasthAyitvenoktatvAt / yathA 'vRthA dugdho'naDvAnstanabharanatA gauriti ciraM pariSvaktaH SaNDho yuvatiriti lAvaNyarahitaH / / kRtA vaiDUryAzA vikacakiraNe kAcazakale mayA mUDhena tvAM kRpaNamaguNa praNamatA // 161 // iti // . [ subhASitAvalI 449 ] ayaM ca nirvedaH svayaM puruSArthasiddhaye vA, utsAharatyAdivadatyantAnurajanAya vA hAsavismayAdivana prabhavatItyanyamukhaprekSitatvAdvayabhicAryeveti / 1. L. khinna 2. I. L. vayaH Page #157 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [75) a. 2. sU. 49 kiM karomi ka gacchAmi kamupaimi durAtmanA / / durbharaNodareNAhaM prANairapi viDambitaH // 151 // 75) utpAtAdibhya Avego vismayAdikRt // 49 // utpAtavAtavarSAgnigajapriyApriyazravaNavyasanAdibhyaH saMbhrama AvegaH / taM vismayAvaguNThanacchannazrayaNadhUmAndhyatvaritApasarpaNapulakavilApasaMnahanAdibhiryathAsaMkhyaM varNayet / ___ utpAtavAteti / AdizabdaH pratyekamabhisaMbadhyate / tatazcotpAtAdevAtAdevarSAderagnyAdergajAdeH priyazravaNAderapriyazravaNAdervyasanAdezca vibhAvAdityarthaH / evaM vismayAdinA avaguNThanAdinAcchatrazrayaNAdinA dhUmAndhyAdinA tvaritApasarpaNAdinA pulakAdinA vilApAdinA saMnahanAdinA cAnubhAveneti pratipattavyam / tatra utpAtAvegaH kiM ki siMhaH' ityAdinA nidarzitaH / vAtAvego yathA vAtAhata vasanamAkulamuttarIyam // 162 // ityAdi / varSAvego yathA 'deve varSatyazanapacanavyApRtA vahiheto rgehAdnehaM phalakanicitaiH setumiH pngkbhiitaaH| . tIvrapAntAnaviralajalAnpANimittADayitvA sUrpacchatrasthagitaziraso yoSitaH saMcaranti // 163 // agnyAvego yathA-'kSipto hastAvalamaH-' ityAdi / [a. za. zlo. 2] gajAvego yathA 'sa cchinnabandhadrutayugyazUnyaM bhagnAkSaparyastarathaM kSaNena / rAmAparitrANavihastayodhaM senAnivezaM tumulaM cakAra // 164 // [ra. vaM. sa. pa. zlo. 49 1 priyadarzanAdAvego yathA ehyehi vatsa raghunandana pUrNacandra cumbAmi mUrdhani ciraM ca pariSvaje tvAm / 1. C. deghetau 2. A. B. degnaviratajalAna Page #158 -------------------------------------------------------------------------- ________________ 75) a. 2. sU. 49 ] kAvyAnuzAsanam tatrotpAtAdAvego yathA-- kiM kiM siMhastataH kiM narasadRzavapurdeva citraM gRhIto naivedRkkospi jIvo'dbhutamupanipatanpazya saMprApta eva / Aropya vA hRdi divAnizamudvahAmi vande'tha vA caraNapuSkarakadvayaM te // 165 // rAma: [ma. ca. aM. 1 zlo. 55 ] 2 apriyadarzanazravaNAvego yathA - udAttarAghave 'citramAya: - ( sasaMbhramam / ) bhagavan kulapate rAmabhadra, paritrAyatAM paritrAyatAm | ( ityAkulatAM nATayati / ) ' ityAdi // 166 // punaH citra mAya: mRgarUpaM parityajya vidhAya vikaTaM vapuH / 3 nIyate rakSasA tena lakSmaNo yudhi saMzayam // 167 // vatsasyAbhayavAridheH pratibhayaM manye kathaM rAkSasAt / trastazcaiSa munirvirauti manasazvAstyeva me saMbhramaH / mA hAsIrjanakAtmajAmiti muhuH snehAgururyAcate na sthAtuM na ca gantumAkulamatermUDhasya me nizcayaH // 168 // [ vyasanaM rAjavidravAdi taddheturAvego yathA - 141 5 AgacchAgaccha zastraM kuru, varaturagaM saMnidhehi drutaM me khaGgaH kvAsau, kRpAnImupanaya, dhanuSA kiM kimaGgapraviSTe / saMrambho nidritAnAM kSitibhRti gahane'nyonyameva pratItthaM nAdaH svapnAmidRSTe tvayi cakitadRzAM vidviSAmAvirAsIt // 169 // [ dhanikasya da rU. pra. 4. sU. 28. ] 2 N. unmattarAghave 1. I. utpAtAvego 3. N, saMkSayam 4 A. B, C. N * vidvarAdi which is obviously incorrect. The correct reading must be vidrava. cf. darU avaloka p. 137 from which this verse is taken. 5 A. B. drop gaccha ] 10 15 25 Page #159 -------------------------------------------------------------------------- ________________ 142 kAvyAnuzAsanam [76-77) a. 2. sU. 50-51 zastraM zastraM na zastrI tvaritamahaha hA karkazatvaM nakhAnAm ithaM daityAdhinAtho nijanakhakulizairyena bhinnaH sa pAyAt // 152 // [ka. va. sa. 40] evaM vAtAvegAdiSUdAhAryam / 76) saMdehAdervitarkaH ziraHkampAnikRt // 50 // saMdehavimarzavipratipattyAdibhyaH saMbhAvanApratyayo vitarkaH / ta ziraHkampabhrakSepasaMpradhAraNakAryakalApamuhurgrahaNamokSaNAdibhirvarNyaH / yathA anaGgaH paJcabhiH pauSpairvizvaM vyajayateSubhiH / ityasaMbhAvyamatha vA vicitrA vastuzaktayaH / / 153 // 15 77) parotkarSAderasUyAvajJAdikRt // 51 // parasya saubhAgyaizvaryavidyAdibhirutkarSAdAdizadvAdaparAdhamuhuddeSAdibhyazcAkSamarUpAsUyA / tAmavajJAbhrukuTikrodhaseryoktyAlokitadoSopavarNanAdibhirvarNayet / yathAvRddhAste na vicAraNIyacaritAstiSTantu huM vartate sundastrIdamane'pyakhaNDayazaso loke mahAnto hi te| . saMdeheti / saMdehaH kiMsvidityubhayAvalambI pratyayaH saMzayarUpaH / vimazoM vizeSapratItyAkADAtmikA icchaa| bAdhakapramANena pakSAntarAbhAvapratItimAtraM vipratipattiH / yebhyo'nantaraM bhavitavyatApratyayasvabhAvaH ekatarapakSAzaithilyadAyI pakSAntaratulyakakSabhAvAccyAvayanunmamatAmanyasya darzayaMstarkaH / sa ca saMzayAtpRthageva / saMdehena tattvabubhutsAdirUpasya vimarzAdeH svIkAre'pi kavizikSArtha bhaGgayA nirUpaNam / anye tu (49) " dharmiNi saMdeho dharme tu vimoM bhrAntijJAnaM vipratipattiH" ityAhuH / / 1. I. saMbhavanIya 2. L. drops from saMbhAvanA to varNyaH Page #160 -------------------------------------------------------------------------- ________________ 78) a. 2. sU. 52 ] kAvyAnuzAsanam yAni trINi kutomukhAnyapi padAnyAsana kharAyodhane yadvA kauzalamindrasUnunidhane tatrApyabhijJo janaH // 154 // [ u. rA. ca. aM. 5 zlo. 35 ] 78) vyAdhyabhighAtAbhyAM mRtirhikAryAdikRt // 52 // vyAdherjarAdiH pratItaH, sarpaviSazastragajA disaMbhavo'bhighAtastAbhyAM mRteH prAgavasthA mRtiH / sAkSAnmRtAvanubhAvAbhAvAt / tatra vyAdhijAM mRtiM hikA zvAsAGgabhaGgAkSimIlanAthaiH, abhighAtajAM tu kAyavepathudAhahikkAphenAGgabhaGgajaDatAmaraNAdibhirvarNayet / yathA sa gataH kSitimuSNazoNitArdrA khuradaMSTApranipatidAritAzmA / asubhiH kSaNamIkSitendrasUnurvihitAmarSagurudhvanirnirAse // ] [ zRGgAre tu maraNAdhyavasAyo maraNAdUrdhvaM jhaTiti punaryogo vA nibadhyate / anyatra tu svecchA / yathA-saMprApte'vadhivAsare kSaNamamuM tadvartmavAtAyanaM vAraMvAramupetya niSkriyatayA nizcitya kiMcicciram / saMpratyeva nivedya kelikurarI : sAkhaM sakhIbhyaH zizomadhavyAH sahakArakeNa karuNaH pANigraho nirmitaH // 159 // [ 1 prAgavastheti / mriyamANAvasyaiva anena vyAdhinA me na nivartitavyamityevaMvidhacittavRttirUpA / kAiyeti / aSTau hi viSavegAH / yadAha bharataH(50) kArya tu prathame vege dvitIye vepathuM tathA / dAhaM tRtIye hikkAM ca caturthe saMprayojayet // phena ca paJcame kuryAtsyAtSaSThe skandhabhaJjanam 1 jaDatAM saptame kuryAdaSTame maraNaM tathA // [ nA zA. a. 7 zlo. 79-80 ] 143 10 15 20 25 Page #161 -------------------------------------------------------------------------- ________________ 144 10 15 20 kAvyAnuzAsanam [ 79 ) a. 2. sU. 53 1 tathA tIrthe toyavyatikarabhave jahnukanyAsarayvodehatyAgAdamaragaNanAlekhyamAsAdya sadyaH / pUrvAkArAdhikatararucA saMgataH kAntayAsau lIlAgareSvaramata punarnandanAbhyantareSu || 156 / / [ ra. vaM. sa. 8. zlo. 95 ] atha sAttvikAnAha - 79) stambhasveda romAJcasvarabhedakampavaivarNyAzrumalayA aSTau sAttvikAH // 53 // sIdatyasminmana iti vyutpatteH sattvaguNotkarSAtsAdhutvAcca prANAtmakaM vastu sattvam, tatra bhavAH sAttvikAH / bhAvA iti vartate / te ca prANabhUmiprasRtaratyAdisaMvedanavRttayo bAhyajaDarUpabhautikane trajalAdivi 2 AdigrahaNAtsahasA bhUmipatana vikampanasphuraNAdayo jJeyAH / 3 prANabhUmIti / ayaM bhAvaH ratyAdayazcittavRttivizeSAH pUrva saMvidrUpAH samullasanti / tata AbhyantaraprANAn te svarUpAdhyAsena kaluSayanti / na caitadasaMvedyam / tathA hi kraudhAveze antarA jvalatyeva pUrvamunmiSati tataH svedaH / anenaivAzayena bhaTTabANenokam - ( 51 ) ' pUrvaM tapo galati pazcAtsvedasalilam' iti / [ ha. ca. u. 1. pR. 13 ] 5 tathA tadavasthAM prApto'vahitthAdinA bhAvo bahirvikAraparyantatAprApteH parirakSyamANo'pi loke dRSTaH / yathA piamuhasasaGkadaMsaNacaliaM raisAaraM piAhiaam / gurusaM kamarumbhiyaseapamuhapasaraM pi hu Na ThAi // ' // 170 // [ 1. P. drops tathA 2 A omits jJeyA:. prANAntarUpA C. AbhyaMtaraM prANaM te svarUpA0 5. C. paryantAprApteH ] 3. A. B. AbhyaMtara4. A. B. krodhAvasare Page #162 -------------------------------------------------------------------------- ________________ 145 79) a. 2 sU. 53 ] kAvyAnuzAsanam lakSaNA vibhAvena ratyAdigatenaivAticarvaNAgocareNAhRtA anubhAvaizca gamyamAnA bhAvA bhavanti / tathA hi pRthvIbhAgapradhAne prANe saMkrAntazcittavRttigaNaH stambho viSTabdhacetanatvam / jalabhAgapradhAne tu bASpaH / tejasastu prANanaikaTayAdubhayathA tIvrAtIvratvena prANAnugraha iti dvidhA ___ priyamukhadarzanena rativiSaye sAdaraM satpriyAhRdayaM calitaM guruviSaye mA saMkramIditi / niruddhasvedaprabhRti bAhyaprasaramapi na vizrAmyati / AntarasvedAdi sAttvikakSobhamayamevetyarthaH / nidarzanaM cAtra pratIyamAnam / tathA hi-priyaM mukhaM yasya tAdRzasya zazAGkasya darzane AhRdayamapi calito rayI vegavAnsAgaro guruNA setunA ruddhAH sekaprArambhakAH prasarA yasya tAdRzo'pi khalvityAzcarya na tiSThati na nistaraGgIbhavati / sAgarazabda ubhayaliGgaH / prAkRte vA liGgaviparyAsaH / tadatra ratirmanorUpatvAccyutA bAhyabhautikavikAraparyavasAyinI ca na jAteti prANabhUmAveva vizrAntA varNitA / / ___ ratyAdigatenaiveti / na tu vibhAvAntareNa, teSAM bAhyaviSayavizeSAbhimukhyanirapekSatvAdityarthaH / glAnyAlasyazramamUrchAdInAM tu yadyapyAlambanaviSayazUnyatA, tathApi bAhyahetukAH santo vyabhicAriSu gaNitAH / abAhyahetukAstu stambhAdaya 15 iti sAttvikAH / stambho viSTabdhacetanatvamiti / manasA harSAdiparavazenAnindriyapradezacAriNA vikalpaparyantatAgamanarahitAvikalpakabahirvRttimAtraniSThAnAmindriyANAmanadhiSTAnAdityarthaH / yathA te tANa hayacchAyaM NiccalaloaNasihaM pautthapayA / AlikkhapaIvANa va NiyayaM payaicaDulattaNaM pi vialiam // 170 // [vi. bA. lI. evaM bASpahetutvAbAppo yathA utpakSmaNonayanayoruparudbhavRtti bASpaM kuru sthiratayA vihitAnubandham / asminnalakSitanatonnatabhUmibhAge / ___mArge padAni khalu te viSamIbhavanti // 171 // . [a. zA. aM. 4 zlo. 14 ] tIvrAtIvratveneti / tIvatvena prANAnugrahasvedo yathA1. C. bAhyA 2. C. kA ato 3. C. ya'ntAgamana 1 Page #163 -------------------------------------------------------------------------- ________________ 146 10 kAvyAnuzAsanam [79) a. 2. sU. 51 svedo vaivayaM ca / taddhetutvAcca tathA vyavahAraH / AkAzAnugrahe gatacetanatvaM pralayaH / vAyusvAtantrye tu tasya mandamadhyotkRSTAvezAtredhA romAzvavepathusvarabhedabhAvena sthitiriti bharatavidaH / AzleSe prathama kramAdatha jite hRdye'dharasyArpaNe keliyatavidhau paNaM priyatamo kAntAM punaH pRcchati / sAntasiniruddhasaMbhRtarasodbhedasphuragaNDayA tUSNIM zAravizAraNAya nihitaH svedAmbugarbhaH karaH // 172 // . atIvratvena tu vaivayaM yathA saMcAriNI dIpazikheva rAtrI ye yaM vyatIyAya patiMvarA sA / narendramArgADha iva prapede vivarNabhAvaM sa sa bhUmipAlaH // 173 // [ra. vaM. sa. 6, zlo. 6.] pralaya iti prakarSaNa prANanilInevindriyeSu layaH pralayaH / yathA--- 'tIvrAbhiSaGgaprabhaveNa-' iti / tasyeti / prANasya / mandeti / prANasya mandAvezAdromAzco yathA tadvaktrAmimukhaM mukhaM vinamitaM dRSTiH kRtA pAdayoH tasyAlApakutUhalAkulatare zrotre niruddha mayA / pANibhyAM ca tiraskRtaH sapulakaH svedodgamo gaNDayoH sakhyaH kiM karavANi yAnti zatadhA yatkaJcuke saMdhayaH // 17 // [a. za. zlo. 11] madhyAvezAvepathuryathA mA garvamudvaha kapolatale cakAsti / kAntasvahastalikhitA mama maJjarIti / anyApi kiM sakhi na bhAjanamIdRzAnAM vairI na cedbhavati vepathurantarAyaH // 175 // ___ 25 utkRSTAvezAtsvarabhedo yathA-'yAte dvAramatIm-' iti // 1. A. sAkAravisAraNAya B. kAravisAraNAya Page #164 -------------------------------------------------------------------------- ________________ 80) a. 2 sa. 54 ] kAvyAnuzAsanam 147 ___ bAhyAstu stambhAdayaH zarIradharmA anubhAvAH / te cAntarAlikAnsAttvikAnbhAvAngamayantaH paramArthato ratinirvedAdigamakA iti sthitam / evaM ca navasthAyinastrayastriMzadvyabhicAriNo'STau sAttvikA iti paJcAzadbhAvAH / rasabhAvAnabhidhAya tadAbhAsAnAha - 80) nirindriyeSu tiryagAdiSu caaropaadrsbhaavaabhaasau|54|| 5 nirindriyayoH saMbhogAropaNAtsaMbhogAbhAso yathAparyAptapuSpastabakastanIbhyaH sphuratpravAlauSThamanoharAbhyaH / latAvadhUbhyastaravo'pyavApurvinamrazAkhAbhujabandhanAni // 157 // ete ca sAttvikAH pratirasaM saMbhavantIti rAjAnugatavivAhapravRttabhRtyanyAye- 10 nApi vyabhicArivanna svAtantryagandhamapi bhajanta iti sulabhodAharaNatvAcca vRttau -udAharaNAni na pradarzitAni // rasAbhAsa iti / parasparAsthAbandhAtmikAyA hi rateH zRGgAratvamuktam / atra tu kAmanAmilASamAtrarUpA ratiya'micAribhAvo na sthAyI / tasya tu sthAyikalpatvenAbhAti / atazca sthAyyAbhAsatvaM rateH / yato rAvaNasya sItA dviSTA mayyupekSikA ceti hRdayaM naiva spRzati / tatsparze hyamimAno'sya lIyeteva, mayIyaM raktati tu nizcayo'pyanupayogI kAmajamohasAratvAt , zuktau rUpyAbhAsavat / tasmAdvibhAvAdyAbhAsAdratyAbhAse pratIte carvaNAbhAsasAraH zRGgArAbhAsa iti / evaM hAsyAbhAso yathA lokottarANi caritAni na loka eSa saMmanyate yadi kimaGga padAma nAma / yattvattu hAsamukharatvamamuSya tena pAzrvopapIDamiha ko na vijAhasIti // 176 // - atra yadaminandanIye'pi vastuni lokasya hAsamukharatvaM sa hAsyAbhAsaH / 25 kiMzabdavAccasya tu hAsyatvameva / evaM rasAntareSUdAhAryamiti / 1. C. kiMzabdasya vAcasya tu evaM rasAntare0 2. A. hAsya eSa . Page #165 -------------------------------------------------------------------------- ________________ 158 kAvyAnuzAsanam [80) a. 2 sa. 54 vipralambhAropaNAdvipralambhAbhAso yathA veNIbhUtapratanusalilA tAmatItasya sindhuH ___ pANDucchAyA taTarahataru_zibhiH zIrNapaNaiH / saubhAgya te subhaga virahAvasthayA vyaJjayantI kAzya yena tyajati vidhinA sa tvayaivopapAdhaH // 158 // me. dU. pU. zlo. 29] bhAvAbhAso yathAgurugarbhabharakAntAH stanantyo meghapaGayaH / acalAdhityakotsaGgamimAH samadhizerate // 159 // 15 tirazcoH saMbhogAbhAso yathA madhudvirephaH kusumaikapAtrai papau priyAM svAmanuvartamAnaH / .. zRGgeNa saMsparzanimIlitAkSI mRgImakaNDUyata kRssnnsaarH||160|| [ ku. saM. sa. 3. zlo. 36] yathA ca-- dadau saraH paGkajareNugandhi gajAya gaNDUSajalaM kareNuH / ardhopabhuktena bisena jAyAM saMbhAvayAmAsa rathAGganAmA // 16 // [ku. saM. sa. 3. zlo. 37 ] vipralambhAbhAso yathA ApRSTAsi vyathayati mano durbalA vAsarazrI rehyAliGga kSapaya rajanImekikA cakravAki / nAnyAsakto na khalu kupito nAnurAgacyuto vA daivAzaktastadiha bhavatImasvatantrastyajAmi // 162 // 25 yathA vA--- nAntarvartayati dhanatsu jaladevAmandramudgarjitaM nAsannAtsarasaH karoti kabalAnAvarjitaiH zaivalaiH / Page #166 -------------------------------------------------------------------------- ________________ 81) a. 2 sU. 55] kAvyAnuzAsanam dAnAsvAdiniSaNNamUkamadhupavyAsaGgadInAnano nUnaM prANasamAviyogavidhuraH stamberamastAmyati // 163 // bhAvAbhAso yathA tvatkaTAkSAvalIlIlAM vilokya sahasA priye / vanaM prayAtyasau vrIDAjaDadRSTirmugIjanaH // 164 // AdizabdAnnizAcandramasornAyakatvAdhyAropAt saMbhogAbhAso yathA aGgulIbhiriva kezasaMcayaM sannigRhya timiraM marIcibhiH / kuDalIkRtasarojalocanaM cumbatIva rajanImukhaM zazI // 16 // 10 [ku. saM. sa. 8. zlo, 63 ] bhAvAbhAso yathA tvadIyaM mukhamAlokya lajjamAno nizAkaraH / manye ghanaghaTAntadhi samAzrayati satvaraH // 166 // ] 15 rasAbhAsasya bhAvAbhAsasya ca samAsoktyarthAntaranyAsotprekSArUpakopamAzleSAdayo jIvitam / . 81) anaucityAca // 55 // anyonyAnurAgAdyabhAvenAnaucityAdrasabhAvAbhAsau / rasAbhAso yathAdUrAkarSaNamohamantra iva me tannAmni yAte zruti cetaHkAlakalAmapi prasahate nAvasthitiM tAM vinA / etairAkulitasya vikSatarateraGgairanaGgAturaiH saMpardheta kathaM tadApti sukhamityetana veni sphuTam // 16 // 20 1. P. drops bhAvAbhAsasya Page #167 -------------------------------------------------------------------------- ________________ 150 . 90 15 20 25 atra sItAyA rAvaNaM prati ratyabhAvAdrasAbhAsaH / yathA vA- kAvyAnuzAsanam [ 82) a. 2 sU. 56 stumaH kaM vAmAkSi kSaNamapi vinA yanna ramase vilebhe kaH prANAnraNamakhamukhe yaM mRgayate / sulagne ko jAtaH zazimukhi yamAliGgasi balAt tapaH zrIH kasyaiSA madananagari dhyAyasi tu yam // 168 // [ 1 atrAnekakAmukaviSayamabhilASastasyAH stuma ityAdyanugataM bahu vyApAropAdAnaM vyanakti / bhAvAbhAso yathA nirmAlyaM nayanazriyaH kuvalayaM vaktrasya dAsaH zazI kAntiH prAvaraNaM tanormadhumuco yasyAva vAcaH kila / viMzatyA racitAJjaliH karatalaistvAM yAcate rAvaNa stAM draSTuM janakAtmajAM hRdaya he netrANi mitrIkuru // 169 // [ 1 atrautsukyam // kAvyasya lakSaNamuktvA bhedAnAha 1 kAvyam / yathA 82) vyAyasya prAdhAnye kAvyamuttamam ||56 // vAcyAdarthAd vyaGgayasya vastvalaGkArarasAdirUpasya prAdhAnya uttamaM - 1. I. kAvyamuttamam valmIkaH kimutoddhRto giririyatkasya spRzedAzaye trailokyaM tapasA jitaM yadi mado doSNAM kimetAvatA / sarva sAdhvatha vA ruNatsi virahakSAmasya rAmasya cet tvaddantAGkitavAlikakSarudhiraklinnAprakhaM zaram // 170 // [ ] Page #168 -------------------------------------------------------------------------- ________________ 82) a. 2 sU. 56 ] 1 atra dantAGkitapadena tadava jayastatkakSaparigrahastathaiva caturarNavabhramaNaM punaH kRpAmAtreNa tyAgastatrApratIkAraH punarapyabhimAnadarpa ityAdi vyajyate / dantAGkitapadeneti / vastusvabhAvena / abhimAnadarpa ityAdIti / vastvityarthaH / evamaGkAre rasAdau ca prAdhAnyena vyaGgaye kAvyasyottamatvaM vijJeyam / tadyathA kAvyAnuzAsanam lAvaNyakAntiparipUritadiDukhe'smin smere'dhunA tava mukhe taralAyatAkSi / kSobhaM yadeti na manAgapi tena manye suvyaktameva jalarAzirayaM payodhiH // 177 // 2 [ subhASitAvalI. 2031 jayavardhanasya ] atra rUpakAlaGkAro vyaGgayaH / tathA hi / lAvaNyaM saMsthAnamugdhimA, kAntiH prabhA, tAbhyAM paripUritAni saMvibhaktAni hRdyAni saMpAditAni dinukhAni yena / adhunA kopakaSAyakAluSyAdanantaraM prasAdaunmukhyena smere ISadvihasanazIle taralAyate prasAdAndolanavikAsasundare akSiNI yasyAstasyA AmantraNam / atha cAdhunA kopAdanantaraM prasAdodaye na eti, vRtte tu kSaNAntare kSobhamagamat / kopakaSAyapATalasmeraM ca tava mukhaM saMdhyAruNapUrNazazaMdharamaNDalameveti bhAvyam, kSobheNa calitacittavRttitayA sahRdayasya na caiti tatsuvyaktamanvarthatayAyaM jalarAzirjADyasaMcayaH / jalAdayaH zabdA bhAvArthapradhAnA ityuktaM prAk / atra kSobho madanavikArAtmA sahRdayasya tvanmukhAvalokane bhavatIti iyatAmidhAyA vizrAntatvAdvapakaM vyaGgayameva / tadAzrayeNa ca kAvyasya cArutvaM vyavatiSThata iti tasyaiva prAdhAnyam / rasaprAdhAnye yathA- kRcchreNoruyugaM vyatItya suciraM bhrAntA nitambasthale madhye'syAstrivalItaraGgaviSame nispandatAmAgatA / maddRSTistRSiteva saMprati zanairAsya tuGgau stanau sAkAGkSa muhurIkSate jalalavaprasyandinI locane // 178 // 1 P. kakSA 2 A. B. 0 bhagamanaM [ ra. aM. 2 zlo. 30 ] 3 A. B. deg midhAyAM 151 10 15 25 Page #169 -------------------------------------------------------------------------- ________________ 1 kAvyAnuzAsanam [83) a. 2 sU. 97 83) asatsaMdigdhatulyamAdhAnye madhyamaM tredhA // 17 // . asati saMdigdhe tulye ca prAdhAnye vyaGgayasya madhyamaM kaavym| tatrAsatprAdhAnyaM kvacidvAcyAdanutkarSeNa yathA vANIrakuDaMguDDINasauNikolAhalaM suNatIe / gharakammavAvaDAe vahUe sIyaMti aMgAiM // 171 // [sa. za. 874 ] atra -- dattasaMketaH kazcillatAgahanaM praviSTaH' iti vyaGgyAtsIdantyaGgAni' iti vAcyameva sAtizayam / kvacitparAGgatvena yathA ayaM sa rasanotkarvI pInastanavimardanaH nAbhyUrujaghanasparzI nIvIvidhaMsanaH karaH // 172 // [ma. bha. strI. pa. a. 24 zlo. 19] atra hi nAyikAkArAnuvaya'mAnasvAtmapratikRtipavitritacitraphalahakAlokanAd vatsa rAjasya parasparAsthAbandharUpo ratisthAyibhAvo vibhAvAnubhAvasaMyojanAvazena carvaNA15 mArUDha iti prAdhAnyenAtra raso vyAyaH / evaM bhAvatadAbhAsAdInAmuttamakAvya prabhedastayodAharaNAni jJeyAnIti / ___ sAtizayamiti / tathA hi / gRhakarmavyApRtAyA ityanyaparAyA api / vaghyA iti sAtizayalajjA pAratantryabaddhAyA api / ajJAnItyekamapi na tAdRzamahaM yadrAmbhIryAvahitthavazena saMvarItuM pAritam / sIdantItyAstAM gRhakarmasaMpAdana svAtmAnamapi dha na prabhavanti / gRhakarmayoge ca sphuTaM lakSyamANAnIti asmAdvAcyAdeva sAtizayamadanaparavazatApratItirityarthaH / parAGgatveneti / parasya rasabhAvatadAbhAsabhAvaprazamabhAvodayabhAvasaMdhibhAvazabalatArUpasya vAccasya vAkyAthIbhUtasya aGgaM rasAdivastvalakArarUpaM vAvyaGgayaM tasya bhAvastattvam / teneti rasena / rasanotkarSIti / rasanAM mekhalAM saMbhogAvasare ardhva karSatIti / 1. I. vAkyAt 2. C. carvaNA iti mArUDha iti Page #170 -------------------------------------------------------------------------- ________________ 83) a. 2 sU. 57 ] kAvyAnuzAsanam atra zRGgAraH karuNasyAGgam / zRGgAra iti / samarabhuvi patitakarAvalokanena prAktana saMbhogavRttAntaH smaryamANa idAnIM vidhvastatayA yataH zokavibhAvatAM pratipadyate, ataH karuNasyAvratAM yAti / yathA ca--- 1 tava zatapatrapatra mRdutAmratalazcaraNazcalakalaMsanUpura kaladhvaninA mukharaH / mahiSamahAsurasya zirasi prasabhaM nihitaH kanaka mahAmahIghragurutAM kathamamba gataH / 179 ] [ atra vitarkavismayAdayo bhAvA devatAviSayAyA rateraGgam / yathA ca--- samastaguNasaMpadaH samamalaGkiyANAM gaNe bhavanti yadi bhUSaNaM tava tathApi no zobhase / zivaM hRdayavallabhaM yadi yathA tathA raJjaye tadeva nanu vANi te jagati sarvalokottaram // 180 // atra zRGgArAbhAso bhAvasyAGgam / yathA caaviralakaravAlakampanairbhrakuTItarjana garjanairmuhuH / dadRze tava vairiNAM madaH sa gataH kvApi tavekSaNe kSaNAt // 181 // [ ] atra rAjaviSayasya ratibhAvasya bhAvaprazamo'Ggam / sAkaM kuraGgakadRzA madhupAnalIlAM kartuM suhRdbhirapi vairiNi te pravRtte / anyAbhidhAyi tava nAma vibho gRhItaM kenApi tatra viSamAmakarodavasthAm // 182 // [ atra trAsasyodayaH / asoDhA tatkAlollasadasahabhAvasya tapasaH kathAnAM visrambheSvatha ca rasikaH zailaduhituH / pramodaM vo dizyAtkapaTabaTuveSApanayane tvarAzaithilyAbhyAM yugapadabhiyuktaH smaraharaH // 183 // [ atrAvegadhairyayoH saMdhi: / pazyetkazciJcala capala re kA tvarAhaM kumArI hastAlamba vitara hahahA vyutkramaH kvAsi yAsi / 1. A drops one patra 153 ] ] 10 15 20 25 30 Page #171 -------------------------------------------------------------------------- ________________ 154 kAvyAnuzAsanam [83) a. 2 sU. 57 yathA ca-- janasthAne bhrAntaM kanakamRgatRSNAndhitadhiyA vaco vaidehIti pratidizamudazru pralapitam / kRtA laMkAbharvidanaparipATISu ghaTanA mayAptaM rAmatvaM kuzalavasutA natvadhigatA // 173 // [subhASitAvalI. 3264 ] atra vyaGgaya upamAnopameyabhAvo rAmatvamiti vAcyasyAGgatAM niitH| yathA vA--- bhramimaratimalasahRdayatAM pralayaM mUcchA tamaH zarIrasAdam / maraNaM ca jaladabhujagajaM prasahya kurute viSaM viyoginInAm // 17 // ityaM pRthvIparivRDha bhavadvidviSo'raNyavRttaH kanyA kazcitphalakisalayAnyAdadAnAmidhatte // 184 // 20 atra zaGkAsUyAdhutismRtizramadenyavivodhautsukyAnAM zavalatA / ete ca rasavadAdyalaGkArAH / yadyapi bhAvodayasaMdhizabalatvAni nAlaGkAratayoktAni tathApi kadhihayAdityevamuktam / idAnI vAcyaM pratyalaGkArasya vyaGgayasyAGgatAmAha yathA ceti| janasthAne iti / janAnAM sthAnam , daNDakAraNyaM c|, kanakamagatRSNA, bhrAntizca / vaidehI sItA, vai dehi iti padadvayaM ca / laGkAbhartuH rAvaNasya, alamISadUpatvAtkutsitasya bhartuzca / vadaneSu dazasu / iSughaTanA zarayojanA, vicitroktiparamparAsu ca / kuzalavau sutau yasyAH sA sItA, zubhadhanatA ca / pralayeti / pralaya indriyANAmaspaM sAmarthyam / mUrchA manasa indriyANAM ca zaktinirodhaH / tamaH-satyeva tamasi indriyANAmazaktiH / maraNamiti / prANatyAgakartatAtmikA pUrva kriyaiva ca pAzavandhAdyavasaragatA maraNazabdenAtra vivakSitA / viSamiti jalaM kAlakUTaM ca / 1. I. L. pratipadamu0 2. C. satyeva manasi; A. B. satyeva matasi. Obviously the correct reading is satyeva tamasi. ma and ta have interchanged their places. Page #172 -------------------------------------------------------------------------- ________________ 83) a. 2 sU. 57 ] kAvyAnuzAsanam atra hAlAhalaM vastu vyaGgayaM bhujagarUpaNalakSaNasya vAcyasyAGgam / kvacidasphuTatvena yathA 1 ahayaM ujjuarUA tassa vi ummantharAI pimmAI / sahiANo a niuNo alAhi kiM pAyarAyaNa // 175 // 2 [ gA. sa. 2. 27; sa. za. 127 ] atra sa mAM puruSAyite'rthayate, ahaM ca niSeddhumazaktA, tatsakhyaH pAdamudrA tarkayitvA mA mAM hasiSuriti vyaGgyamasphuTam | kvacidatisphuTatvena yathA zrIparicayAjjaDA api bhavantyabhijJA vidagdhacaritAnAm / upadizati kAminInAM yauvanamada eva lalitAni // 176 // [ subhA 2854 ravigupta. ] atrAprayAsena zikSAdAnalakSaNaM vastu vyaGgyamatisphuTatvena pratIyamAnamasatprAdhAnyameva kAminI kucakalazavattaddRDhaM camatkaroti nAgUDham / saMdigdhaprAdhAnye yathA - mahilA sahassabharie tuha hibhae suhaya sA amAyantI / aNudiNamaNaNNakammA aMgaM taNuyaM pi taNuei // 177 // [ gA. sa. 2-82. sa. za. 182 ] mUDhamiti / yathA mukhaM vikasitasmitaM vazitavakrima prekSitaM samucchalitavibhramA gatirapAstasaMsthA matiH / uro mukulitastanaM jaghanamaMsabandhoddhuraM batenduvadanAtanau taruNimodgamo modate / / 185 // [ atra vikasitazabdena bAdhitanyAkozAtmakamukhyArthena sacchAyatvaprasaraNAdisAdRzyAt smitaM lakSayatA hRdyatvasurabhitvabahumAnAspadatvanityasulabhatvAdidharmasahasraM 2. I. na zaktA 3. I. L. gifag: 1. I. ujjuarUyA 4. A, B tavendu 155 1 10 15 20 25 Page #173 -------------------------------------------------------------------------- ________________ 156 10 kAvyAnuzAsanam [ 83) a. 2 sU. 57 a a tanukamapi tanukarotIti kiM vAcyam, kiM vA tanUbhAvaprakarSAdhiroheNa yAvadatyAhitaM nAmoti tAvadujjhityA daurjanyaM sAnu - nIyatAmiti vyaGgayaM pradhAnamiti saMdigdham / 2.0 tulyaprAdhAnye yathA -- ' brAhmaNAtikrama' iti / atra jAmadagnyaH sarveSAM kSatrANAmiva rakSasAM kSayaM kariSyatIti vyaGgayasya vAcyasya ca samaM prAdhAnyam / paDau. vizantu gaNitAH pratilomavRttyA kta pUrve bhaveyuriyatApyathavA traperan / 1 dhvanyate / vazitazabdena nizcetane vakrimaNi asaMbhavatpAratantryAtmakastrArthena kiMkaratvatanmukhaprekSitvAdisAdRzyAdvakrimANaM lakSayatA ekAntatastadanusaraNaM na kadAcidapyanyatra sadbhAvaH svecchayA yatrakutracidavicaraNamityAdi dhvanyate / samucchalitazabdenAnupapadyamAnasAmastyordhva lalanAtmakasvArthenAkasmAdutkallolIbhavana sAdRzyAdvibhramaM lakSayatA praur3ha prauDhataratva baddhAspadatvasarvajanAbhilaSaNIyatvAdi dhvanyate / 15 apAstazabdenAmUrttAyAM matyAzritamaryAdAyAmasaMbhavadapakSepaNAtmakasvArthena svatvanivRttisAdRzyAtsaMsthAM lakSayatA punarasvIkArAnavalokAdi dhvanyate / mukulitazabdenAsaMbhavatkorakAtmakasvArthenAbhinavodbhedasAdRzyAtstanayugmaM lakSayatA spRhaNIyatvarAmaNIyakAspadatvamanobhavasamuddIpakatvAdi dhvanyate / uddharazabdena bAdhitadhuraunmukhyasvArthenozcaistvatsAdRzyAda saMbandhavajjaghanaM lakSayatopaci tatvaspRhaNIyatvamanobhavaniketanatvAdi dhvanyate / induvadanetyatra yadyupacArastadA induzabdena bAdhitasvArthena pArimANDalyAdisAdRzyAdvadanaM lakSayatA jagajjIvapitRtvAdi dhvanyate / udgamazabdena bAdhitodayAtmakasvArthenAbhinavodbhedasAdRzyAttaruNimAnaM lakSayatA spRhaNIyatvAdi dhvanyate / modate zabdena bAdhitaharSAtmakamukhyArthenArdravitardakatvasAdRzyA yathA vA- 2 dudgamaM lakSayatA ucchRGkhalatvaspRhaNIyatvAdi dhvanyate / 1. Here a few lines in B are not legible. A number of words are omitted. 2 A. B. C. nArdavita 0 Page #174 -------------------------------------------------------------------------- ________________ 84) a. 2 sU. 58] kAvyAnuzAsanam 157 santo'pyasanta iti cetpratibhAnti bhAnorbhAsAvRte nabhasi zItamayUkhamukhyAH // 178 // [bhallaTa za. 11 ] atra prAkaraNikAprAkaraNikayoH samaM prAdhAnyam / yatha vAmathnAmi kauravazataM samare na kopA duHzAsanasya rudhiraM na pibAmyurastaH / saMcUrNayAmi gadayA na suyodhanorU sandhiM karotu bhavatAM nRpatiH paNena // 179 / / 1 [ve. saM. aM. 1. zlo. 15 ] atra mathnAmyevetyAdi vyaGgayaM vAcyatulyabhAvena sthitam / iti 10 trayo madhyamakAvyabhedA na tvaSTau / 84) avyaGganyamavaram // 58 // zabdArthavaicitryamAnaM vyaGgayarahitaM avaraM kAvyam / yathA--- aghaughaM no nRsiMhasya ghanAghanaghanadhvaniH / hatAd dvayurughurAghoSaH sudI| ghoraghardharaH // 18 // yathA cate dRSTimAtrapatitA api kasya nAtra kSobhAya pakSmaladRzAmalakAH khalAzca / na tvaSTAviti / yathAha mammaTa:(52) agUDhamaparasyAGgaM vAcchasiddhayaGgamasphuTam / saMdigdhatulyaprAdhAnye kAkvAkSiptamasundaram / vyaGgayamevaMguNIbhUtavyaGgayasyASTau bhidAH smRtAH / / iti // [ kA. pra. u. 5. kA. 45, 46 ] 1. L. hatApuru0 N. hatA(ru 2, I. nAbha kasya Page #175 -------------------------------------------------------------------------- ________________ 158 kAvyAnuzAsanam [ 84) bha. 2 sa. 59 nIcAH sadaiva savilAsamalokalagnA ye kAlatAM kuTilatAmiva na tyajanti // 181 // yadyapi sarvatra kAvye'ntato vibhAvAdirUpatayA rasaparyavasAnam , tathApi sphuTasya rasasyAnupalambhAdavyaGgyametatkAvyamuktam / ityAcAryazrIhemacandraviracitAyAmalaGkAracUDAmaNisaMjJasvopakSakAvyAnuzAsanavRttau rasabhAvatadAbhAsakAvyabhedapratipAdano dvitIyo'dhyAyaH // - 10 nanu yatra rasAdInAmaviSayaH sa kAvyaprakAro'pi na bhavatyeva / yasmAdavastusaMsparzitA kAvyasya tAvannopapadyate / vastu ca sarvameva jagadgatamavazya kasyacidrasasya bhAvasya vAjatvaM pratipadyate / antato vibhAvatvena cittavRttivizeSA hi rasAdayaH / na ca tadasti vastu yanna kaJcit cittavRttivizeSamupajanayati / tadanutpAdane vA kaviviSayataiva tasya na syAdityAzaGkayAha-yadhapoti // iti / AcAryazrIhemacandraviracite viveke dvitIyo'dhyAyaH / 1. I. omits zrI. Page #176 -------------------------------------------------------------------------- ________________ 85) a. 3. sU. 1] kAvyAnuzAsanam tRtIyo'dhyAyaH adoSau zabdArtho kAvyamityuktam / tatra doSANAM rasApakarSahetutvaM sAmAnyalakSaNamuktam / vizeSalakSaNamAha 85) rasAdeH svazabdoktiH kvacitsaJcArivaje dossH||1|| rasasthAyivyabhicAriNAM svazabdena vAcyatvaM doSaH / saJcAriNastu 5 kvacitsvazabdAbhidhAne'pi na doSaH / tatra rasasya svazabdena zRGgArA- . dinA cAbhidhAnaM yathA zRGgArI girijAnane sakaruNo ratyAM pravIraH smare bIbhatso'sthibhirutphaNI ca bhayakRnmUAdbhutastuGgayA raudro dakSavimardane ca hasakRnnagnaH prazAntazcirAditthaM sarvarasAtmakaH pazupatirbhUyAtsatAM bhUtaye // 182 // [ zRGgAratilaka. pa. 1. zlo. 1] sthAyibhAvAnAM yathA--- pAcyatvamiti / vAccatvaM hi rasAdInAM svazabdaniveditatvena vA syAdvibhAvAdipratipAdanamukhena vA / pUrvasmin pakSe svazabdaniveditatvAbhAve rasAdI- 15 nAmapratItiprasaGgaH / na ca sarvatrateSAM svazabdanivedyatvaM yathA-'yadvizramya'-iti / atrAnubhAvavibhAvabodhAnantarameva tanmayIbhavanayuktyA tadvibhAvAnubhAvocitacittavRttivAsanAraJjitasvasaMvidAnandacarvaNAgocaro'rthAtmA'bhilASacittautsukyanidrAdhRtiglAnyAlasyazramasmativitarkAdizabdAbhAve'pi sphuratyeva / na ca kevalazaGgArAdizabdamAtrabhAji vibhAvAdipratipAdanarahite kAvye manAgapi rasavattvapratItirasti / yathA-'zaGgArahAsyakaruNA ---ityAdau / tasmAdanvayavyatirekAbhyAmabhidheyasAma AkSiptatvameva rasAdInAm / na tvabhidheyatvaM kathazciditi svazabdoktidoSa ityarthaH / dvitIyazca pakSo'smAkamapyabhimata eva / etena(53) rasavadarzitaspaSTagRGgArAdirasodayam / svazabdasthAyisaMcArivibhAvAbhinayAspadam // [ kA, laM. saM. varga 4. kA. 3; bhAmaha kA. laM. pa. 3. zlo. 6. a.] ityetadvathAkhyAnAvasare yad bhaTTodbhaTena 'paJcarUpA rasAH' ityupakramya tatra 'svazandAH zRGgArAdervAcakAH zRGgArAdayaH zabdA ' ityuktam , tatpratikSiptam / Page #177 -------------------------------------------------------------------------- ________________ 160 kAvyAnuzAsanam [85) a. 3. sU. 1 saMgrahAre praharaNaiH prahArANAM parasparaM / chaNatkAraiH zrutigatairutsAhastasya ko'pyabhUt // 183 // atrotsAhasya sthAyinaH / yatrApi svazabdena niveditatvamasti tatrApi viziSTavibhAvAdipratipAdanamukhenaiva rasAdInAM pratItiH, svazabdena sA kevalamanUyate / yathA 'yAte dvAravatIm ' ityAdi / atra vibhAvAnubhAvabalAdutkaNThA pratIyata eva / sotkaNTha-zabdaH kevalaM siddhaM sAdhayati / utkamityanena tUkAnubhAvAkaSarNa kartuM sotkaNThazabdaH prayukta ityanuvAdo'pi nAnarthakaH / vyabhicAriNAM yathAsavrIDA dayitAnane sakaruNA mAtaGgacarmAmbare satrAsA bhujage savismayarasA candre'mRtasyandini / seA jamusutAvalokanavidhau dInA kapAlodare pArvatyA navasaGgamapraNayinI dRSTiH zivAyAstu vaH // 184 // [subhASitAvalI 78 ] 15 atra vrIDAdInAm / kvacitsaJcArivarjamiti vacanAtkvacinna doSo yathA autsukyena kRtatvarA sahabhuvA vyAvartamAnA hiyA taistaibandhuvadhUjanasya vacanairnItAbhimukhyaM punaH / dRSTAne varamAttasAdhvasarasA gaurI nave saGgame saMrohatpulakA hareNa hasatA zliSTA zivAyAstu vaH // 185 // [ra. aM. 1 zlo. 2 ] nAnarthaka iti / zabdopAttasyaiva dhanuvAdo bhavati na pratIyamAnasyetyarthaH / 1. I. P. chaNakAra 2. I. 'tsAhasya 3. I sutAvilokana Page #178 -------------------------------------------------------------------------- ________________ 86) a. 3. sU.2] kAvyAnuzAsanam 161 ___atrautsukyazabda iva tadanubhAvo na tathA pratItikRt / ata eva 'dUrAdutsukam' ityAdau vIDAyanubhAvAnAM vivalitatvAdInAmivautsukatvAnubhAvasya sahasA prasaraNAdirUpasya tathA pratipattikAritvAbhAvAdutsuka. miti kRtam / 86) abAdhyatve Azrayaikye nairantarye'naGgatve ca vibhAvAdipAtikUlyam // 2 // abAdhyatvAdiSu satsu vibhAvAdiprAtikUlyaM rasAderdoSaH / yathAprasAde vartasva prakaTaya mudaM saMtyaja ruSaM priye zuSyantyaGgAnyamRtamiva te siJcatu vacaH / nidhAnaM saukhyAnAM kSaNabhimukhaM sthApaya mukhaM 10 na mugdhe pratyetuM prabhavati gataH kAlahariNaH // 186 // [1629 subhASitAvalI. candrakasya ] atra kAlahariNazcapalaH zIghrameva prayAti na ca punarAgacchatItyAdivairAgyakathAbhiH priyAnunayanaM nirviNNasyeva kasyaciditi zRGgArapratikU-". lasya zAntasyAnityatAprakAzanarUpo vibhAvo nibaddha iti vibhAvaprA- 15 tikUlyam , tatprakAzito nirvedazca svadata iti vyabhicAripAtikUlyodAharaNamapyetat / __evaM zRGgArabIbhatsayorvIrabhayAnakoH zAntaraudrayorapyudAhAryam / yathA ca nihuyaramaNammi loaNapahammi paDie gurUNa majjhammi ! sayalaparihArahiayA vaNagamaNaM ceva mahai bahU // 187 // .. ] 1. I. prAtikolayam 2. I. L. vartayakha 3. I. meM / 4. P. kAlo hariNacapalaH 5. I, prAtikaulayama, 6. I. P. loyaNavaha mmi 7. P. L. cebha, N. ver| [ Page #179 -------------------------------------------------------------------------- ________________ 162 15 25 kAvyAnuzAsamam [ 86) a. 3. sU. 2 atra sakalaparihAravanagamane zAntAnubhAvau / indhanAthAnayanavyAjenopabhogArthaM vanagamanaM cenna doSaH / M 1 abAdhyatve - - iti / abAdhyatvamazakyAbhibhavatvam / tadabhAve na kevalaM na doSo yAvatprakRtasya rasasya paripoSaH / yathA - ' kAkAryaM zazalakSmaNa:' ityAdi / atra vitakautsukye matismaraNe zaGkAdainye dhRticintane parasparabAdhyabAdhakabhAvena bhavantI cintAyAmeva paryavasyantI paramAsvAdasthAnam / satyaM manoramAH kAmAH satyaM ramyA vibhUtayaH / kintu mattAGganApAGgabhaGgalolaM hi jIvitam // 188 // [ subhASitAvalI. zlo. 3266 ] atratvAdya bAdhyatvenaivoktam / dvitIyaM tu prasiddhAsthiratvApAGgabhaGgopamAnena jIvitasyAsthiratvaM pratipAdayad bAdhakatvenopAttaM zAntameva puSNAti na punaH zRGgArasyAtra pratItiH, tadaGgasyApratipatteH / dhvanikArastu ang (14) vineyAnunmukhIkartuM kAvyazobhArthameva vA / tadviruddharasasparzastadaGgAnAM na duSyati // [ dhvanyA0 u. 3. kArikA 30 ] iti virodhaparihAramAha / Azrayaikye - iti / ekAzrayatve doSo bhinnAzrayatve tu vIrabhayAnakayoH parasparaviruddhayorapi nAyakapratinAyakagatatvena nivezitayorna doSaH / yathA - arjunacarite samutthite dhanurdhvanau bhayAvahe kirITinaH mahAnupaplavo'bhavat pure purandaradviSAm / zraveNa tasya tu dhvanairviluptamUlabandhanaM azeSadatyayoSitAM babhUva jIvitam // 189 // ityAdi / [ a. ca. 1. I. adds ka ca kulam ] Page #180 -------------------------------------------------------------------------- ________________ 86) a. 3. sU. 2] kAvyAnuzAsanam nairantarye-iti / ekAzrayatve'pi zAntazRGgArayoH parasparaviruddhayonirantaratve doSo na tu rasAntarAntastiyoH / yathA nAgAnande zAntarasasya'aho gItamaho vAditam / // 190 // nAgA. aM. 1. pR. 10] 5 ityadbhutamantare nivezya jImUtavAhanasya malayavatI prati zRGgAro nibaddhaH / __na kevalaM prabandhe yAvadekasminnapi vAkye rasAntavyavadhAnAdvirodho nivartate / yathA bhUreNudigdhAnnavapArijAtamAlArajovAsitabAhumadhyAH / gADhaM zivAbhiH parirabhyamANAn surAGganAzliSTabhujAntarAlAH // 191 // sazoNitaiH kavyabhujAM sphuradbhiH pakSaiH khagAnAmupavIjyamAnAn / saMvIjitAzcandanavArisekasugandhibhiH kalpalatAdukUlaiH // 192 // vimAnaparyaGkatale niSaNNAH kutUhalAviSTatayA tadAnIm / nirdizyamAnAlalanAGgulIbhirvIrAH svadehAnpatitAnapazyan / / 193 // 15 atra bIbhatsazaGgArayorantarA vIrarasanivezAna virodhH| vIrAH svadehAnityAdinA utsAhAyavagatyA kartRkarmaNoH samastavAkyArthAnuyAzAntarasasyeti / rAgasyAspadamityavaimi na hi me dhvasIti na pratyayaH kRtyAkRtyavicAraNAsu vimukhaM ko vA na vetti kSitau / itya nindhamapIdamindriyavaza prItyai bhavedyauvanaM bhaktyA yAti yadItthameva pitarau zuzraSamANasya me // 186 // [nAgA. aM. 1. lo. 5. ] ityAdinopakSepAt pramRti parArthazarIravitaraNAtmakanirvahaNaparyanta pratipAditasya / 25 1. I. L. P. degmAnA Page #181 -------------------------------------------------------------------------- ________________ 164 10 15 20 25 kAvyAnuzAsanam [ 86) a. 3. sU. 2 1 yitayA pratItiriti madhyapAThAbhAve'pi sutarAM vIrasya vyavadhAyakatA / svadehAnityanena caikatvAbhimAnAdAzrayaikyam / 1 anaGgatve- iti / dvayorvirudvayoraGgitve doSa:, nAGgabhAvaprAptau / sA hi naisargikI samAropakRtA vA / tatra yeSAM naisargikI teSAM tAvaduktAvavirodha eva / yathA vipralambhe tadaGgAnAM vyAdhyAdInAm / te hi nirapekSabhAvatayA sApekSabhAvavirodhinyapi karuNe sarvathAGgatvena dRSTAH / yathA-' bhramimaratimalasahRdayatAm ' ityAdi / samAropitAyAmapyadoSo yathA 'kopAtkomalalAlabAhulatikA' ityAdi / atra baddhA hanyata iti ca raudrAnubhAvAnAM rUpakabalAdAropitAnAM tada nirvAhAdevAGgatvam / iyaM cAGgabhAvaprAptiranyA / dAdhikArikatvAtpradhAna ekasmin kAvyArthe rasayorbhAvayorvA parasparavirodhinoraGgabhAvastatrApi na doSaH / yathA - kSipto hastAvalagnaH prasabhamabhihato vyAdadAnoM'zukAntaM gRhNankezeSvapAstazcaraNanipatito nekSitaH saMbhrameNa / AliGgan yo'vadhUtakhipurayuvatibhiH sAsanetrotpalAbhiH kAmIvArdrAparAdhaH sa dahatu duritaM zAmbhavo vaH zarAbhiH / 194 / / [ a. za. zlo. 2. ] atra tripuraripuprabhAvAtizayavarNane prakRte karuNa iva zRGgAro'pyasamiti na tayorvirodhaH / 2 ekatvAbhimAnAditi / anyathA vibhinnaviSayatvAtko virodhaH syAdityarthaH / nanu vIra evAtra raso na gRGgAro na bIbhatsaH kiM tu ratijugupse vIraM prati vyabhicArIbhUte / bhavatvevam / tathApi prakRtodAharaNatA tAvadupapannA ratijugupsayorapi hi na virodhaH / karuNa iveti / tathA hi- hastAvalagnasya vahneH kSepo vidhUnanaM bhayahetumiti karuNAGgam / upalAlanApravRttasya tu vallabhasya karagrahaNAsahanaM kSepo 2. I. tayorna virodhaH 1. I L byavadhAyikatA Page #182 -------------------------------------------------------------------------- ________________ 86) a. 3. sU. 2] kAvyAnuzAsanam 165 __ parAGgatve'pi kathaM virodhinovirodhanivRttiriti cet ! ucyte| vidhau viruddhasamAvezasya duSTatvaM, nAnuvAde / yathA ehi gaccha patottiSTha vada maunaM samAcara / evamAzAgrahaprastaiH krIDanti dhanino'rthibhiH // 195 // [subhASitAvalI. 3168 vyAsamuneH] 5 nAyikAntarasamparkasamuttheAkopanimitto vipralambhasaMsUcakaH / paTAJcalAvalamastha vaheH prasabhAbhihananaM dAhanimittaduHkhajanitamavadhUnanaM jalAdiprakSeparUpaM ceti karuNarasaparipoSakam / karAvadhUnanena karagrahaNAsampattAvaJcalAvalambino vallabhasya prasabhamamihananamavatADanamasUyAvazAvajJAnimittaM vipralambhaparipoSakam / itazcetazca pravartamAnasya vahnaH kabarIkalApAsaGginastrAsahetukaH sasaMbhramakarayugalajanitaH prakSepopAsanamamivyaJjakamiha karuNasya / paTAJcalAvatADanapUrvakatvaritagatinAyikAveNIlatAvagrahopAyahaThacumbanapravRttavallabhasyApAsanamapakSepaNA mayi nirlajja tathA nAma vyalIkazatAni kRtvA sampratItthamAcarasItyevarUpopAlambhavacanAdimayaM kRtakakopavazamIAroSAmivyAkam / kezAvalamasya vahneH sendhanasya prakSepe ca saMbhramavazenAnAlocitadezatayA pAdapatanamavajvAlitasya vA sarvatodikasya pAdAkramaNamiti tathAbhUtasya saMbhramavazenAnirIkSaNamanAlocanam / veladveNIvilamanAyakAvalokanajanitaroSAvegAruNitanayanasphuritAdharasaMrabdhakAntAdarzana nizcitamAnagrahaNaH praNAmAnto mAna iti vallabhaH pAdapatito na vigaNitastadaparAdhAmukhIkaraNavismRtatadaparAdhayA nAyikayA / valayAkrAntapAdatayA palAyanAsamarthatripuranArIsamAzleSakArI vahiratitIvratarAvegavazena sarvAGgaprakampanenAvadhUtaH kSipto duHsahaduHkhAvasthA- 20 vadyotakaH / pAdapatanaprasAditavallabhAliGganapravRttaH kAntajano'sahanayA dRDhakopanayA jhagiti prasAdamavrajantyA garvagarimamantharitayAvadhUtastadA moTanena nivArita iti saMskArazeSAvipralambhasaMsUcanam / ata eva paritya kaprAyeAkopatayA vallabhakRtAparAdhAnusmaraNajanitAzrubAdhAvilIkRtakuvalayadalasadRzalocanatayA zaGgArodIpanam / vahnidAhajanitavallabhasutAdivinAzAnusmaraNahetukaduHkhasaMbhAravazodgatAzru- 25 pravAhavisaMsthulIkRtasundarataranayanatayA zokAvegapoSaNam / ArdrAparAdhaH pratya 1. C. degsyAposana.. N, degsyAyAsanamapakSepeNa 2. A. B. taduparodhayA 3. C. N. degditavallabho vallabhA0 Page #183 -------------------------------------------------------------------------- ________________ Jing Fa Bu 15 20 25 kAvyAnuzAsanam [ 86) a. 3. sU. 2 natra vidhistadaiva tadeva kuru mAkArSIritivadekadA prAdhAnyalakSaNospi tvanyAGgatAlakSaNA'nuvAdaH / ehIti krIDanti, gaccheti krIDantIti krIDAGgayorAgamanagamanayorna virodhaH, na ca raseSu vidhyanuvAdavyavahAro nAstIti zakyaM vaktum / teSAM vAkyArthatvenAbhyupagamAt / vAkyArthasya ca vAcyasya yo vidhyanuvAdau tau tadAkSiptAnAM rasAnAmapi bhavataH / athavA tripuraripuprabhAvAtizayasya karuNo'Ggam, tasya tu zRGgArastathApi na karuNe vizrAntiriti tasyAGgataiva / athavA prAgyathA grapremaskhalitAdipramAdayuktaH / ata everSyAko panimittatA / vaherapi pratyagrAparAdhatA dAhajanitA tathA ca zokAvegahetutA / - iti sadRzArthavAcakapadanikurumbajanitarasadvayapratItibhUSitakAvyArthAbhogaH sahRdayAnAM paraM camatkAramAvahatIti / ucyata iti ayaM bhAvaH - sAmagrIvizeSaparipatitatvena bhAvAnAM virodhAvirodhau na svabhAvamAtranibandhanau, minnadezayoH zItoSNayorapi virodhAbhAvAt / nanu pradhAnatayA yadvAcyaM tatra vidhiH, apradhAne tu vAcye'nuvAdaH, na ca rasasya vAcyatvaM sahyata ityAzaGkamAnaH pariharati- na veti / pradhAnApradhAnatvakRtau vidhyanuvAdau tau ca vyaGgayatAyAmapi bhavata eveti bhAvaH / mukhyatayA ca rasa eva kAvyavAkyAnAmarthaH / tena yatrAmukhyatayA so'rthastatrAnUdyamAnatvaM rasasyApi yuktam / yadi cAnUdyamAnavibhAvAdisamAkSiptatvAd rasasyAnUdyamAnatA / 1 tadAha-vAkyArthasya ceti / astyevAvirodhitvamiti (pR.167 ) / atrAyaM bhAva::- pUrve pakSadvaye vipralambhakaruNayoranyatrAGgabhAvagamanAnivirodhitvamuktam / adhunA tu sa vipralambhaH karuNasyaivAGgatAM pratipanno na virodhIti / tathA hi-karagrahaNAsahanAdinA IrSyAvipralambhavRttAntaH smaryamANa idAnIM vidhvastatayA zokavibhAvatAM prakRSTAM pratipadyata iti vAkyArthIbhUtasya karuNasya virodhinApi zRGgAreNa paripoSa eva vidhIyate / paratastu zRGgArapoSitena karuNenAtra mukhya evArtha upodbalyate / ukta hi ( 54 ) guNaH kRtAtmasaMskAraH pradhAnaM pratipadyate / pradhAnasyopakAre hi tathA bhUyasi vartate // iti // [ 1. I. tvanyogatA J Page #184 -------------------------------------------------------------------------- ________________ 86) a. 3 sU. 2] kAvyAnuzAsanam kAmuka Acarati sma tathA zarAgniriti smaryamANazRGgAreNedAnI vidhvastatayA zokavibhAvatAM pratipadyamAnena poSitaH karuNo rasaH pradhAnameva vAkyArthamabhidhatte, yataH prakRtiramaNIyAH padArthAH zocanIyatAM prAptAH prAgavasthAmAvibhiH smaryamANairvilAsairadhikataraM zokAvegamupajanayanti / yathA- ayaM sa rasanotkarSI ' iti / idaM hi bhUrizravasaH samarabhuvi patitaM bAhuM dRSTvA tatkAntAnAmanuzocanam / tathAtrApi tripurayuvatInAm / zAmbhavaH zarAgnirA parAdhaH kAmI yathA vyavaharati sma tathA vyavahRtavAnityanenApi prakAreNAstyevAvirodhitvam / evaM ca dantakSatAni karajaizca vipATitAni prodbhinnasAndrapulake bhavataH zarIre / - dattAni raktamanasA mRgarAjavadhvA jAtaspRhairmunibhiramyavalokitAni // 196 // 10 ityAdAvapi zRGgAraH zAntasyAGgam / tathA hi-yathA kazcinmanorathazataprArthitapreyasIsaMbhogAvasare jAtapulakastathA tvaM parArthasampAdanAya 15 svazarIradAna iti zRGgAreNa zAnta eva poSyata iti / yatra tu na poSyate tatrAnaGgatvAdoSa eva / yathA dantakSatAnIti / bodhisattvasya siMhIM khakizorabhakSaNapravRttAM prati nijazarIraM vitIrNavataH kenaciccATukaM kriyate / prodbhataH sAndraH pulakaH parArthasampattijenAnandabhareNa yatra / rakte rudhire manobhilASo yasyAH / anuraktaM ca mano 20 yasyAH / munayazcobodhitamadanAvezAzceti virodhaH / jAtasmRhairiti ca vayamapi yadi kadAcidevaM kAruNikapadavImadhirokSyAmastadA satyato munayo bhaviSyAma iti manorAjyayuktaH / 1. I. adds pInastanavimardanaH 2. A. devaM - Page #185 -------------------------------------------------------------------------- ________________ 168 90 15 25 kAvyAnuzAsanam [ 86) a. 3. sU. 2 rAmamanmathazareNa tADitA duHsahena hRdaye nizAcarI / gandhavad rudhiracandanokSitA jIvitezavasatiM jagAma sA // 197 // [ ra. vaM. sa. 11 zlo. 20 ] atra prakRtasya karuNarasasya viruddhaH zRGgAro na poSakaH / na poSaka iti / api tvaGgitayaiva pratibhAsate / nanu tAtparyaNetareSAM viruddhAnAmaviruddhAnAM ca nyagbhUtatvenopAdAnaM tatra bhavatvaGgatvenA virodhaH / yatra tu samapradhAnatvenAnekasya bhAvasyopanibandhanaM tatra katham / yathA-- ekatto rui piA aNNatto samaratUranigghoso / ityAdau ratyutsAhayoH, ratizamayoH, neheNa raNaraseNa ya bhaDassa dolAiyaM hiaam // 187 // [ mAtsaryamutsArya ityAdau ratikrodhayoH, 6 iyaM sA lolAkSI tribhuvanalalAmaikavasatiH sa cAyaM duSTAtmA svasuraprakRtaM yena mama tat / itastItraH kAmo gururayamitaH krodhadahanaH kRto vezazcAyaM kathamidamiti bhrAmyati manaH // 188 // [ ityAdI ratijugupsayoH, ] vicArya kAryam - ityAdau antraH kalpitamaGgalapratisarAH strIhastaraktotpalavyaktottaMsabhRtaH pinahya sarasA hRtpuNDarIkatrajaH / etAH zoNitapaGkakuGkumajuSaH saMbhUya kAntaiH pibantyasthisnehasurAM kapAlacaSakaiH prItAH pizAcAGganAH // 189 // [ mA. mA. aM. 5. lo. 18] ityAdau zamaratikrodhAnAm, ekaM dhyAnanimIlanAnmukulitaM cakSurdvitIyaM punaH pArvatyA vadanAmbujastanataTe zRGgArabhArAlasam / anyaddaravikRSTacApamadanakrodhAnaloddIpitaM zambhorbhinnarasaM samAdhisamaye netratrayaM pAtu vaH // 190 // [ 1 } Page #186 -------------------------------------------------------------------------- ________________ 87) a. 3 sU. 3] kAvyAnuzAsanam 199 87) vibhaavaanubhaavkleshvyktipunHpunrdiitykaannddprthaacchedaanggaativistraanggnynnusndhaanaangaabhidhaanprkRtivytyyaashcaa3| ete cASTau rasasya doSAH / tatra vibhAvAnubhAvayoH klezavyaktiryathApariharati rati matiM lunIte skhalatitarAM parivartate ca bhUyaH / 5 iti bata viSamA dazAsya dehaM paribhavati prasabhaM kimatra kurmaH // 198 // ekenAkSNA pravitataruSA vIkSate vyomasaMsthaM bhAnobimba sajalalulitenApareNAtmakAntam / ahna chede dayitavirahAzaGkinI cakravAkI dvau saMkIrNoM racayati rasau nartakIva pragalbhA // 191 // [ subhASitAvalI 1316. candrakasya ] ityAdau ratizokakrodhAnAM samaprAdhAnyenopanibandhastatra katha na virodhaH / atrocyate-~-atrApyeka eva sthAyI / tathAhi-' ekatto ruai piA-' ityAdau sthAyibhUtotsAhavyabhicArivitarkalakSaNabhAvahetusandehakAraNatayA karuNa- 15 saMgrAmatUryayorupAdAnaM vIramekaM puSNAtIti bhaTasyetyanena padena pratipAditam / na ca dvayoH samapradhAnayoranyonyamupakAryopakArakabhAvarahitayorekavAkyabhAvo yujyate / kiM ca--upakrAnte saDDAme subhaTAnAM kAryAntarakaraNena prastutasaMgrAmaudAsInyena mahadanaucityam / ato bhartuH saMgrAmaikarasikatayA zauryamekaM prakAzayan priyatamAkaruNo vIrameva puSNAti / evaM 'mAtsaryam' ityAdAvapi cirapravattarativAsanAyA heyatayopAdAnAcchamaikaparatvaM 'AryAH samaryAdam'-ityanena prakAzitam / ' iyaM sA lolAkSI' ityAdAvapi rAvaNasya pratipakSanAyakatayA nizAcaratvena mAyApradhAnatayA ca raudravyabhicAriviSAdavibhAvavitarkahetutayA ratikodhayorupAdAnaM raudraparameva / 'antraiH kalpitamaGgalapratisarAH' ityAdau hAsyarasaikaparatvam / 'eka dhyAnanimIlanAnmukulitam-' ityAdau tu zambhorbhAvAntarai- 25 ranAkSiptatayA zamastasyApi yogyantarazamAdvailakSaNyapratipAdanena zamaikaparatava 'samAdhisamaye' ityanena sphuTIkRtA / 'ekenAkSNA' ityAdau tu samastamapi pAkyaM bhaviSyadvipralambhaviSayamiti naH kvacidanekatAtparyam / tadevamuktaprakAreNa ratyAdyupanibandhe sarvatrAvirodha iti / 1. C. ekato.. 2. deg lakSagavitarka " ( daza lapakAvalAka, G. P.) . 22 20 Page #187 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [87) a. 3 sU. 3 atra ratiparihArAdInAmanubhAvAnAM karuNAdAvapi saMbhavAtkAminIrUpo vibhAvaH kleshprtipaadyH| karpUradhUlidhavaladyutipUradhauta diiNDale zizirarociSi tasya yUnaH / lIlAzirAMzukanivezavizeSaktRpti vyaktastanonnatirabhUnnayanAvanau sA / / 199 // atroddIpanAlambanarUpAH zRGgArayogyA vibhAvA anubhAvAparyavasAyinaH sthitA iti klezavyaktiH / / 10 punaH punardIptiryathA kumArasaMbhave ratipralApeSu [ sa. 4] / upabhukto hi rasaH svasAmagrIlabdhaparipoSaH punaH punaH parAmRzyamAnaH parimlAnakusumakalpaH kalpata iti / akANDe prathanaM yathA veNIsaMhAre dvitIye'Gke duryodhanasya dhIrodvataprakRterapi tathAbhUtabhISmapramukhamahAvIralakSakSayakAriNi samarasaMrambhe pravRtte zRGgAravarNane / anubhAvAparyavasAyina iti / zRGgArI ceyuvA, saMbhavanti tathAvidhA anubhAvAH / zAntazcet , na saMbhavanti / taM prati paspazarUpatvAttathAvidhAnAM vibhAvAnAmiti zaGgAritvanizcayAbhAve satsvapi tathAvidheSu vibhAveSu lIlAdayo 'nubhAvAH klezena vyajyanta iti / punaH punaH parAmRzyamAna iti / tathA hi-vibhAvAnubhAvasAmagrIparighaTitazarIrasyApi rasayitarasanayogyasya rasasya punaH punarAndolanaM mAlatIkusumapa. rimardanavadananuguNameva / dhArAprApte hi rase tadAviSTAnAM tatparavazAnAmuktiralpIyasyeva / tathA ca tasyAM dazAyAM mahAkavInAmeko dvitrA vA zlokA niryAnti / ata eva tApasavatsarAje dhArAprAptaH karuNarasaH sarvAlpo dvitIyo': 25 kavinA nibaddhaH / I. I. klezena pratipAdyaH 2. P. L. akANDaprathanam 3. A. B. anubhAvAH paryavasAyina 4 N. pratipannarUpa Page #188 -------------------------------------------------------------------------- ________________ 87) a. 3. sU. 3 ] kAvyAnuzAsanam akANDe chedo yathA vatsarAjasya ratnAvalyAM caturthe'Gke ratnAvalInAmadheyamapyagRhNato vijayavarmavRttAntAkarNane / yathA vA vIracarite dvitIye'Gke rAghava bhArgavayordvArAdhirUDhe vIrarase 'kaGkaNamocanAya gacchAmi' iti rAghavasyoktau / aGgasyApradhAnasyAtivistareNa varNanaM yathA hayagrIvavadhe hayagrIvasya / yathA vA vipralambhazRGgAre nAyakasya kasyacidvarNayitumanukAnte kaveryamakAdyalaGkAranibandhanarasikatayA mahAprabandhena samudrAdeH / tathA 1 hi harivijaye - IrSyAkupitasatyabhAmAnunayanapravRttasya hareH pArijA taharaNavyApAreNopakrAntavipralambhasya varNanaprastAve galitakanibandhanarasikatayA kavinA samudravarNanamantarA gaDusthAnIyaM vistRtam / tathA kAdambaryA ' rUpavilAsa ' [ kA . pR. 13. ni. sA. ] ityAdinA mahAvipralambhabIje'pyupakSipte tadanupayoginISvaTavIzabarezAzramamuninagarInRpAdivarNanAsvatiprasaGgAbhinivezaH / tathA harSacarite ' jayati jvalad ' [ ha. ca. lo. 21. pR. 6. ni. sA.] ityAdinA harSotkarSavadvijayavIje bANAnvayavarNanam, tatrApi cAnanvitaprAya evaM sArasvatotpattiparyanto 15 mahAn granthasandarbhaH / zizupAlavadhAdau cAditaH kRtapratidvandvivijayabIjopakSepAvagADhavyAptimadvIrarasAnubandhe'pi [ sa. 1 2] tadasaGgatazRGgArAGgabhUtatattadRtU pavanavihArapuSpAvacAyamajjanAdivarNanAsvatyAsaktiH [ sa. 3-11 ] / taditthamaprastutavastuvistRtiH prastutarasapratItivyavadhAnakAriNyapi mahAkavilakSyeSu bhUyasA dRzyata iti tattvaM ta eva vidanti / aGginaH pradhAnasyAnanusandhAnaM yathA ratnAvalyAM caturthe'Gke bAvyAgamanena sAgarikAyA vismRtiH / anusandhirhi sarvasvaM sahRdayatAyAH, I. P. L. anunAthana 2. pratibandhi 171 2 1 10 Page #189 -------------------------------------------------------------------------- ________________ 1-72 15 20 15 kAvyAnuzAsanam [ 87) a. 3 sU. 3 yathA tApasavatsarAje SaTsvapyaGkeSu vAsavadattAviSayaH premabandhaH kathAvazAdAzaGkayamAnavicchedo'pyanusaMhitaH / anaGgasya rasAnupakArakasya varNanaM yathA karpUramaJjarya nAyikayA svAtmanA ca vasantavarNanamanAdRtya bandivarNitasya tasya rAjJA prazaMsanam / [pra. javanikAntaram ] SaTsvapyaGkeSviti / tathA hi-prathame tAvadake -- 2 tadvaktrenduvilokanena divaso nItaH pradoSastathA tadgoSThayaiva nizApi manmathakRtotsA haistadaGgArpaNaiH / tAM sampratyapi mArgadattanayanAM draSTuM pravRttasya me baddhotkaNThamidaM manaH kimathavA premAsamAptotsavam // 192 // [ tA. va. aM. 1. ityanena / dvitIye - 8 dRSTirnAmRtavarSiNI smitamadhuprasyandi vaktraM na kim nArdrAdi hRdayaM na candanarasasparzAni cAGgAni vA / kasmilabdhapadena te kRtamidaM krUreNa dagdhAgninA nUnaM vajramayo'nya eva dahanastasyedamAceSTitam // 193 // [ tA. va. aM. 2 ityAdinA / tRtIye --- sarvatra jvaliteSu vezmasu bhayAdAlIjane vidrute zvAsotkampavihastayA pratipadaM devyA patantyA tathA / hA nAtheti muhuH pralApaparayA dagdhaM varAkyA tayA zAntenApi vayaM tu tena dahanenAdyApi dayAmahe // 194 // [ tA. va. aM. 3. ityAdinA / caturtha - devIsvIkRtamAnasasya niyataM svamAyamAnasya me tadgotragrahaNAdiryaM suvadanA yAyAtkathaM na vyathAm / itthaM yantraNayA kathaM kathamapi kSINA nizA jAgrato dAkSiNyopahatena sA priyatamA svapne'pi nAsAditA // 195 // [ tA. va. aM. 4. 1. I. vasantasya 4. C. kathA 2. C. pradoSaM 5. C. jAgratoH 0 3. C. kRtA ] ] 1 ] Page #190 -------------------------------------------------------------------------- ________________ 87) a. 3 sU. 3] kAvyAnuzAsanam prakRtivyatyaya iti / prakRtirdivyA mAnuSI divyamAnuSI pAtA ityAdinA / paJcame samAgamapratyAzayA vipralambhe'GkuritetathAbhUte tasmin munivacasi jAtAgasi mayi prayatnAntargUDhAM ruSamupagatA me priyatamA / prasIdeti proktA na khalu kupitetyuktividhuram samudbhinnA pItairnayanasalilaiH sthAsyati puraH // 196 // [ tA. va. aM. 5. ityAdinA / SaSThe catvatsamprAptivilomitena sacivaiH prANA mayA dhAritAstanmatvA'tyajataH zarIrakamidaM naivAsti niHsnehatA | Asano'vasarastavAnugamane jAtA vRtiH kiM tvayam khedo yacca tavAnugaM na hRdayaM tasmin kSaNe dAruNe // 197 // [ tA. va. aM. 6. ityAdinA ca vAsavadattAviSayo jIvitasarvasvAbhimAnAtmA premabandhastattadvibhAvaucityAtkaruNavipralambhAdibhUmikAM gRhNan vicchinnavicchanno'pi samastetivRttabyApitayA darzitaH / rAjyapratyApattyA hi sacivanItimahimopanatayA tadaGgabhUtapadmAvatIlA bhAnugatayAnuprANyamAnarUpA vAsavadattAdhigatireva tatra phalam / nirvahaNe hi ] dRSTA yUyaM nirjitA vidviSazca prAptA devI bhUtadhAtrI ca bhUyaH / sambandho'bhUddarzanApi sArdhaM kiM tad duHkhaM yatnataH zAntamadya // 198 // [ tA. va. ] iti devIlAbhaprAdhAnyaM nirvAhitam // divyeti / divyaH svabhAva ityarthaH / evaM mAnuSyAdiSvapi vyAkhyeyam / tatra divyA yathA smRtvA yannijavAravAsagatayA vINAsamaM tumburorugIta nalakUbarasya virahAdutkaNThalaM rambhayA / tenairAvaNakarNacApalamuSA zakro'pi nidrAM jahada bhUyaH kArita eva hAsini zacIvaktre dRzAM saMbhramam // 199 // [ 2. C. prItai 1. C. drops ityAdinA ] ] 10 15 20 25 Page #191 -------------------------------------------------------------------------- ________________ 174 10 15 saeng 5 kAvyAnuzAsanam [ 87) a. 3 sU. 3 yA martyapAtAlIyA divyapAtAlIyA divyamartyapAtAlIyA ceti saptadhA / mAnuSI yathA vadhUH zvazrasthAne vyavaharati putraH pitRpade 1 pade rikte rikte vinihita padArthAntaramiti / nadIsroto nyAyAdakalitavivekakama ghanaM na ca pratyAvRttiH pravahati jagatpUrNamathavA // 200 // [ 1 2 divyamAnuSI tu caturdhA / divyasya martyAgamane martyasya ca svargamane ityeko bhedaH / divyasya martyabhAve martyasya ca divyabhAva iti dvitIyaH / divyetivRttaparikalpanayA tRtIyaH prabhAvAvirbhUtadivyarUpatayA caturthaH / tatra divyasya martyAgamanaM yathA zriyaH patiH zrImati zAsituM jagajjagannivAso vasudevasadmani / vasandadarzAvatarantamambarAddhiraNyagarbhAGgabhuvaM muniM hariH // 201 // martyasya svargamanaM yathApANDornandananandanaM canamidaM saMkalpajeH sIdhubhiH klRptApAnakakelikalpataruSu dvandveH sudhAlehinAm / 3 apyatrenduzilAlavAlavalayaM santAnakAnAM tale jyotsnA saMgaladacchanirjharajalairyatna vinA pUryate // 202 // [ divyasya martyabhAvo yathA [ zi. va. sa. 1. cho. 1.] 1. C. drops one rikta 3. C. drops kAnAM ta iti vikasati tasminnanvavAye yadUnAM samajani vasudevo devakI yatkalam / kimaparamatha tasmAtSoDazastrIsahasrapraNihitaparirambhaH padmanAbho babhUSa // 203 // [ 2. A drops tu catu 4. C. drops iti ] 1 Page #192 -------------------------------------------------------------------------- ________________ 87) a. 3 sU. 3 ] martyasya divyabhAvo yathA AkAzayAnataTako TikRtaikapAdAsta demadaNDayugalAnyavalambya hastaiH / kautUhalAttava taraGgavighaTTitAni pazyanti devi manujAH svakalevarANi // 204 // [ 1 divyetivRtta parikalpanA yathA - kAvyAnuzAsanam jyotsnApUra sara vizade saikate'smin sarasvA bAdarta cirataramabhUtsidyUnoH kayozcit / eko brUte prathamanihataM kaiTabhaM kaMsamanyaH sa tvaM tattvaM kathaya bhavatA ko hatastatra pUrvam // 205 // prabhAvAvirbhUtadivyabhAvo yathA - " mA gAH pattAlamurvi sphurasi kimaparaM pATayamAnaH kudaityatrailokya pAdapItaprathima na hi bale pUrayasyUnamaH / ityutsvapnAyamAne bhuvanabhRti zizAvasute yazodA pAyAJcakrApAdapraNatipulakita smerarANDasthalA vaH // 206 // pAtAlIyA yathA " karkoTaH koTikRtvaH praNamati puratastakSake dehi cakSuH sanaH sevAJjaliste kapila kulikayoH stauti ca svastikastvAm / padmaH sadyaiSa bhakteravalagati punaH kAmbalo'yaM balo'yaM sotsarpaH sarparAja vrajatu nijagRhaM preSyatAM zaGkhapAlaH // 207 // martyapAtAlIyA yathA ArdrAvale braja na vetsyapa karNakarNa dviH saMdadhAti na zaraM haraziSyaziSyaH / tatsAmprataM samiti pazya kutUhalena martyaiH zarairapi kirITikirITamAtham // 208 // [ 175 } ihApi divyamAnuSavanmizrabhedAnugamaH / divyapAtAlIyA yathA sa pAtu vo yasya zikhAzmakarNikaM svadehanAlaM phaNapatra saMcayam vibhAti jihvAyugalolakesaraM pinAkinaH karNabhujaGgapaGkajam // 209 // [ ] r 15. 25 Page #193 -------------------------------------------------------------------------- ________________ 176 10 S kAvyAnuzAsanam [ 87) a. 5. sU. 3 vIraraudrazRGgArazAntarasapradhAnA dhIrodAttadhIroddhatadhIralalitadhIraprazAntA uttamAdhamamadhyamA ca / 1 yasyAdyApi savibhramaM phaNivadhUvRndaryazo gIyate // 210 // dhIrodAtteti / dharmayuddhavIrapradhAno dhIrodAttaH / dhIroddhatAdiSu triSvapi yathAkramaM raudrAGgArazAntalakSaNa niyatarasaprAdhAnye'pi avazyaMbhAvitvAdutsAhasya vIrarasaprAdhAnyamapi pratipattavyam / tato vIraraudrapradhAno dhIroddhataH / vIrazRGgAra - dhAno dhIralalitaH / dAnadharmavIrazAntapradhAno dhIraprazAnta iti / nanu yadyutsAhAdibhAvavarNane kathaJciddivyamAnuSAdyaucityaparIkSA kriyate tatki - yatAm / ratyAdau tu kiM tayA prayojanam / ratirhi bhAratavarSocitenaiva vyavahAreNa divyAnAmapi varNanIyeti sthitiH / tathA cAhu:-- ( 55 ) kasmAdbhAratamiSTaM varSeSvanyeSu dezavihiteSu / yA sarvA bhUmiH zubhagandhA kAJcanI yasmAt // upavanagamanakrIDAvihAranArIratipramodAH syuH / teSu hi varSeSu sadA na tatra duHkhaM na vA zokaH // ityAzaGkayAha -- mAnuSottamaprakRtivaditi / na vayaM divyamaucityaM zRGgAraviSayamanyat kiJciGkramaH / kiM tarhi, bhAratavarSaviSaye yathottamanAyakeSu rAjAdiSu zRGgAropanibandhastathA divyAzrayo'pi zobhate / na ca rAjAdiSu prasiddhagrAmyasaMbhogopavarNanaM prasiddhaM nATakAdau tathaiva divyeSu tatparihartavyam | nATaka - derabhineyatvAdabhinayasya saMbhogazRGgAraviSayasyAsabhyatvAt tatra parihAra iti cet / 25. nanu yadyabhinayasyaivaM viSayasyAsabhyatA tatkAvyasyaiva viSayasya sA kena vAryate / tasmAdabhineyArthe'nabhineyArthe ca kAvye yaduttamaprakRte rAjAderuttamastrIbhiH saha prAmyasaMbhogavarNanaM tadasabhyaM tathaiva divyAdiviSayam / na ca saMbhogasya suratalakSaNa evaikaH prakAro yAvat anye'pi parasparapremadarzanAdayaH prabhedAH saMbhavanti / ta eva cottamaprakRtiviSaye varNayitumucitAH / evaM hAsAdiSvapyaucityaM yojyamiti / 1 A. B. omit dhIrodAtta 29 tatra ratihAsa zokAdbhutAni mAnuSottamaprakRtivadhivyAdiSvapi / divya martyapAtAlIyA yathA AstIko'sti muniH sma vismayakRtaH pArIkSitIyAnmakhAt trAtA takSakalakSmaNaH phaNabhRtAM vaMzasya zakrasya ca / udvellanmalayAdvicandanalatA svAndolanaprakrame Page #194 -------------------------------------------------------------------------- ________________ 87) a. 3 sU. 3 ] kAvyAnuzAsanam kintu ratiH saMbhogazRGgArarUpottamadevatAviSayA na vrnnniiyaa| tadvarNanaM hi pitroH saMbhogavarNanamivAtyantamanucitam / yattu kumArasaMbhave haragaurIsaMbhogavarNanaM tatkavizaktitiraskRtatvAd bhUmnA na doSatvena prtibhaaste| krodho'pi bhrakuTyAdivikAravarjitaH sadyaH phalado nibanddhavyaH / yathA krodhaM prabho saMhara saMhareti yAvadgiraH khe marutAM caranti / tAvat sa vahnirbhavanetrajanmA bhasmAvazeSa madanaM cakAra // 200 / / [ku. saM. sa. 3. zlo. 72] svaHpAtAlagamanasamudralaGghanAdAvutsAhaslu mAnuSebhyo'nyeSu / mAnuSeSu divyAdiSu rateH saMbhogavipralambhobhayarUpAyA varNanIyatvena sAmAnyenAbhi- 10 dhAne uttamadevatAviSayatvenApi tathA prasakto vizeSamAha-kiM tviti / saMbhoga: prspraavloknprnnyklhsNgiitkaadiH| sa cAsau zRGgArazca, tdruupaa| anucitamiti / AsvAdayitRNAM hi yatra camatkArAvighAtastadeva rasasarvasvam , AsvAdAyattatvAt / uttamadevatAsaMbhogaparAmarze ca pitRsaMbhoga iva lajjAtandrAdinA kazcamatkArAvakAza ityarthaH / / zaktitiraskRtatvAditi / saMbhogo'pi hyasau pratibhAnavatA kavinA tathA varNito yathA tatraiva vizrAntaM hRdayaM paurvAparyaparAmarza kartuM na dadAti / yathA nirvyAjaparAkramasya puruSasyAviSaye'pi yudhyamAnasya tAvattasmiavasare sAdhuvAdo vitIryate, na tu paurvAparyaparAmarzaH / tathAtrApIti bhAvaH / yadAha dhvanikAraH 20 (56) avyutpattikRto doSaH zaktyA saMviyate kaveH / * yastvazaktikRtastasya sa jhagityavabhAsate // iti / , [dhva. u. 3. pR. 137 ] anyeSviti / divyAdiSu / tathA ca kevalamanuSyasya rAjAdevarNane saptArNavalaDunAdilakSaNA vyApArA upanibadhyamAnA varNanAmahinA sauSThavamRto'pi nIrasA eva niyamena bhavanti / 1. L. pAtAlagamana Page #195 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [87) a. 3 sa. 3 tu yAvadavadAnaM prasiddhamucitaM vA tAvadeva varNamIyam / adhikaM tu nibadhyamAnamasatyapratibhAsena nAyakavadvartivya, na pratinAyakavadityupadeze na paryavasyet / evamuktArnA prakRtInAmanyathAvarNanaM vyatyayaH / tathA tatrabhavan bhagavanniti uttamena vAcyam , nAdhamena / muni5 prabhRtau na rAjAdau / bhaTTAraketi na rAjAdau / paramezvareti na muni prabhRtau / prakRtivyatyayApatteH / yadAha(15) tatra bhavan bhagavanniti nArhatyadhamo garIyaso vaktum / bhaTTAraketi ca puna vaitAnuttamaprakRtiH // satrabhavam bhagavaniti naivAhatyuttamo'pi rAjAnaM / baktuM nApi kathaJcinmuni ca paramezvarezeti // ' [ ru. kA. malaM. 6. 19-20 ] nanu nAgalokagamanAdayaH sAtavAhanaprabhRtInAM zrUyante / tadalokasAmAnyaprabhAvAtizayavarNane kimanaucityaM sova-bharakSamANAM bhUbhujAmityAzaGkayAha-mAnuSe. viti / na vayaM brUmo yatprabhAvAtizayavarNanaM na samucitaM rAjJAm , kiMtu kevalamanuSyAzrayeNa yotpAdyavastukathA kriyate tasyAM divyAdikamaucityaM na yojanIyas / hivyAsAnulyAdau tu tadyojanamaviruddhameva / yathA pAcavAdikathAyAm / sAtavAhanAvisa tu yezu pAkdakavAna zrayate tAnadenopanibandavyamityarthaH / apakSaNAmiti / sAtivanyai karma / adhikaM sviti / ayamartha:-yatra vineyAnAM pratItikhaNDamA na jAyate tAdRgvarNanIyam / satra kevalamAbhuSasyaikapade saptAvalamamasaMbhAvyamAnatayA kRtamiti hRdaye sphuradupadezyasya caturvargaupAyasyApyalIkatAM buddhau nivezayati / samAdestu caritaM tathAvidhamapi pUrvaprasiddhaparamparopacitasaMpratyayopArUDhaM nAsatyatayA cakAsti / ata eva tasyApi yadA prabhAvAntaramutprekSyate tadA tAdRzameva na tvasaMbhAvanAspadaM varNanIyamiti / 1. I. badhyamAnam 2. A. B. ONanamanucitaM 3. N. pANDavakathAyAM 4. C. ca neyA0 5. A. B. rUDhamAsatyatayA : T im. Page #196 -------------------------------------------------------------------------- ________________ 87) a. 3. sU. 3] kAvyAnuzAsanam 179 evaM dezakAlavayojAtyAdInAM veSavyavahArAdi samucitamevopanibaddhavyam / dezakAla yojAtyAdInAmiti / tatra jagannagadekadezAzca dezaH / dyAvApRthivyAtmakamekaM jagadityeke yathA halamagu balasyaiko ko'naGkAnharasya na lAla kramaparimitA bhUmirviSNorna gaurna ca lAGgalam / prabhavati kRSirnAdyApyeSAM dvitIyagavaM vinA jagati sakale naidagdRSTaM daridrakuTumbakam // 211 // [ divaspRthivyau dve jagatItyapare / yathAruNaddhi rodasI cAsya yAvatkIrtiranazvarI / tAvatkilAyamadhyAste sukRtI vaibudhaM padam // 212 // 1 svargamartyapAtAlabhedAt trINi jagantItyapare / yathA - tvameva deva pAtAlamAzAnAM tvaM nibandhanam / tvaM cAmaramireko lokatrayAtmakaH // 213 // [ [ bhAmahAlaGkAra. pari. 1. zlo. 7 ] tAnyeva bhUrbhuvaH svaH - ityanye / yathAnamastribhuvana bhogavRtikhedabharAdiva / nAganAthAGkaparyaGkazAyine zArGgadhanvine // 214 // [ 1: maharjanastapaH satyamityetaiH saha saptetyapare / yathAsaMstambhinI pRthunitambatarairdharitryAH saMvAhinI jalamucAM calaketuhastaiH / harSasya saptabhuvanaprathitorukIrteH prAsAdapaGkti riyamucchikharA vibhAti // 115 // [ tAni saptamirvAyuskandhaiH saha caturdazeti kecit / yathA 1 C. mRtyu 1 ] ] ] 5 10 15 20 25 Page #197 -------------------------------------------------------------------------- ________________ 180 15 20 25 kAvyAnuzAsanam [ 87) a. 3 sU. 3 niravadhi va nirAzrayaM ca yasya sthitamanuvartitakautukaprapaJcam / prathama iha bhavAn sa kUrmamUrtirjayati caturdazalokavallikandaH // 216 // tAni saptabhiH pAtAlaiH sahaikaviMzatiriti kecit / yathA 1 harahAsaharAvAsaharahAranibhaprabhAH / kIrtayastava limpantu bhuvanAnyekaviMzatim // 217 // [ 1 sAmAnyavivakSA ekayati, vizeSavivakSA tvanekayatIti sarvamupapannam / tatra bhUrlokaH pRthvI, tatra ca sapta mahAdvIpAH / ( 57 ) jambUdvIpaH sarvamadhye tatazca lakSo nAmnA zAlmalo'taH kuzo'saH / krauJcaH zAkaH puSkarazcetyathaiSAM bAhyAbAhyA saMsthitirmaNDalIbhiH // lAvaNo rasamayaH surodakaH sArpiSo dadhijalaH payaH payAH / svAduvArirudadhizca saptamastAnparItya ta ime vyavasthitAH // eka evAyaM lAvaNa: samudra ityeke / tadAhuH - dvIpAnyaSTAdazAtra kSitirapi navabhirvistRtA svAGgakhaNDe - reko'mbhodhirdiganta prasRmarasalilaH prAjyametatsurAjyam kasmiyAjikelivyatikaravijayopArjite vIravarye paryAptaM me na dAtustadidamiti dhiyA vedhase yakSukopa // 218 // [ ] zraya ityanye / yathA AkampitakSitibhRtA mahatA nikAmaM helAbhibhUtajaladhitritayena yasya / vIryeNa saMhatibhidA vihitonnatena kalpAntakAlavisRtaH pavano'nucakre / / 219 // [ catvAra ityapare / yathA catuHsamudravelomiracitaikAvalIlatam / merumapyadrimullaGghaya yasya kvApi gataM yazaH // 220 // [ O 1 A. hA sahAsa 2. A. B. ku 1 ] Page #198 -------------------------------------------------------------------------- ________________ 87) a. 3 sU. 3] kAvyAnuzAsanam 181 saptetyanye / yathA agastyaculakotkSiptasaptavAridhivAriNi / muhUrta kezavenApi taratA pUtarAyitam // 221 // kaviprasiddhayA vA vimRSTaparamArtha sarvamupapannam / madhye jambUdvIpamAdyo girINAM merurnAmnA kAJcanaH zailarAjaH / / yo mUrtAnAmauSadhInAM nidhAnaM yazcAvAsaH sarvavRndArakANAm // 222 // tamenamavadhIkRtya brahmaNA puNyakarmaNA / tiryagUrvamadhastAcca vizvasya racanA kRtA // 223 // 10 merozcaturdizamilAvRtaM varSam / taccottareNa trayo varSagirayaH / nIla: zvetaH zRGgavA~zca / ramyaka hiraNmayamuttarAH kurava iti ca krameNa trINi teSAM varSANi / dakSiNenApi traya eva / niSadho hemakUTo himavAzca / harivarSe kiMpuruSaM bhAratamiti trINi varSANi / tatredaM bhArataM varSamantyam / asya ca nava bhedAHindradvIpaH kaserumAstAmrapaNoM gabhastimAn nagadvIpaH saumyo gandhavoM varuNa: 15 kumArIdvIpazca / paJca zatAni jalaM, paJca sthalamiti vibhAgena pratyekaM yojanasahasrAvadhayo dakSiNAtsamudrAddhimavantaM yAvat parasparamagamyAste / tAnyetAni yo jayati sa samrADityucyate / kumArIpurAtprabhRti bindusarovadhi yojanAnAM dazazatI cakravartikSetram / tAM vijayamAnazcakravartI bhavati / cakravarticihnAni tu(58) cakraM ratho maNirbhAryA nidhirazvo gajastathA / 20 proktAni sapta ratnAni sarveSAM cakravartinAm // kumArIdvIpe ca(59) vindhyazca pAriyAtrazca zuktimAnRkSaparvataH / mahendrasahyamalayAH saptaite kulaparvatAH // tatra vinyAdayaH pratItasvarUpAH / malayavizeSAstu catvAraH / teSu prathamo yathA AmUlayaSTeH phaNiveSTitAnAM sacandanAnAM jananandanAnAm / kakkolakailAmaricaivatAnAM jAtItarUNAM ca sa janmabhUmiH // 224 // Page #199 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [87) a. 3 sa. 2 dvitIyaH yasyottamA mauktikakAmadhenurupatyakAmarcati tAmrapaNI / / ratnezvaro ratnamahAnidhAnaM kumbhodbhavasta malaya punAti // 225 // tatra drumA vidrumanAmadheyA vaMzeSu muktAphalajanma tatra / madotkaTaiH kesarikaNThanAdaiH sphuTanti tasmin ghanasAravRkSAH // 226 // tRtIyaHvilAsabhUmiH sakalAmarANAM padaM nRNAM gaurmunipuGgavasya / sadA phalaiH puSpalatAvitAnairAzcaryamUlaM malayaH sa tatra // 227 / / caturthaH sA tatra cAmIkararatnacitraiH prAsAdamAlAvalabhIviTakaiH / dvArArgalAbaddhasurezvarAGkA laGketi yA rAvaNarAjadhAnI // 228 // pravartate kokilanAdahetuH puSpaprasUH paJcamajanmadAyI / tebhyazcatubhyo'pi vasantamitramudaGgakho dakSiNamAtarizvA // 229 // 1 25 pUrvAparayoH samudrayohimavadvindhyayozcAntaramAryAvartaH / tasmiMzcAturvaNya cAturAzrabhyaM ca / tanmUlaca sadAcAraH / tatratyo vyavahAraH prAyeNa kavInAm / tatra vArANasyAH purataH pUrvadezaH / yatrAGgakaliGgakosalatosalotkalamagadhamudgarakavidehanepAlapuNDraprAgjyotiSatAmaliptakamaladamallavartakasuhmabrahmottaraprabhRtayo janapadAH / vRhadahalohitagiricakorada1ranepAlakAmarUpAdayaH parvatAH / zoNalohitau nadau / gagAkaratoyAkapimAdyAzca nadyaH / lavalIgranthiparNikAgurudrAkSAkastUrikAdInAmutpAdaH / mAhiSmatyAH purato dakSiNApathaH / yatra mahArASTramAhiSmakAzmakavaidarbhakuntalakathakaizikasUparikakAzcikeralakAveramuralavAnavAsakasiMhalacauDadaNDakapANDathapallavagAGganA__1. A. B. tatra yo 2. C. parata: 3. C. degkamalajadeg 4. A. B. lohiarro C. N. astfeafore. I have emended the readings 5. C. tyo nadyau. 6. C. pato ( for parato) 7. A. B. zamavaidarbha. 8. C. kRntala0 9. A. kozika. 10. C kirali? 11. A. B. kAvela. 12. B. deglavAsakaMsihaladeg 13. C. coSa 14. A. B. daNDayapallava, 13 14 Page #200 -------------------------------------------------------------------------- ________________ 87) a. 3 sa. 3] kAvyAnuzAsanam 183 5 7 10 sikyakoGkaNakollagirivelarapramRtayo jamapadAH / vindhyadakSiNapAdamahendramalayamekalapAlamaJjarasahyazrIparvatAdayaH prvtaaH| narmadAtApIpayoSNIgodAvarIkAverIbhaimarathI veNIkRSNaveNIva rAtuGgabhadrAtAmraparyupalAvatIrAvaNagaGgAdyA nadyaH / tadutpattirmalayotpattyA vyAkhyAtA / devasabhAyAH parata: pazcAddezaH / tatra devasabhasurASTradazerakatravaNabhRgukaccha- kacchIyAnAdabrAhmaNavAhavavanaprabhRtyo . janapadAH / govardhanagirinagaradevasabhamAlyazikharAbudAdayaH parvatAH / sarasvatI vabhravatImArtadhImahIhiNDivAdyA nadyaH / karIrapIluguggalukharjarakarabhAdInAmutpAdaH / / pRthUdakAtparata uttarApathaH-yatra zakakekayabokkANahUNavanAyujakambojavAhIkabahUbalampAkakulatakIrataGgaNasuvAraturuSkarvaraharahUrahuhukasahuDahaMsamArgaramaThakarakaNThaprabhRtayo janapadAH / himAlayajAlandharakalindrendrakIlacandrAcalAdayaH parvatAH / gaGgAsindhusarasvatIzatadrucandrabhAgAyamunarAvatIvitastAvipAzAkuhUdeSikAdyA nadyaH / saraladevadArudrAkSAphuGamacamarAjinasauvIrasrotojanasaindhavavaiDUryaturagANAmutpAdaH / teSAM madhye madhyadeza iti kavivyavahAra iti / yadAhuH(59) himavadvivandhyayormadhyaM yatprAvinazanAdapi / pratyageva prayAgAca madhyadezaH sa kIrtitaH // [ma. sma. a. 2 zlo. 21 ] tatra ye dezAH parvatAH sarito dravyANAmutpAdazca tatprasiddhisiddhamiti na nirdiSTam / (60) dvIpAntarANAM ye dezAH parvatAH saritastathA / nAtiprayojyAH kavibhiriti gADhaM na cintitAH / / vinazanaprayAgakorgaGgAyamunayozcAntaramantarvedI / sadapekSayA dizo vibhajeteti kecit / vayaM tu brUmaH-tathA'trApi mahodayamUlamavadhIkRtya dizo vibhajeta / prAccavAcIpratIcyudIcI ca catasro diza ityeke / yathA 1 A. degkauladeg B. kolla C. kollAraprabhatayo 2 B. pAdahendra. N. mAhendra. 3 B. omit kAverI 4. A. B. ravI 5. C. omits kummAyaNI 6. A. B. degpayepalAdeg N. NIpalAdeg 7. C. degmAladeg 8. C omitsgur 15 Page #201 -------------------------------------------------------------------------- ________________ 284 kAvyAnuzAsanam [87) a. 3 sU. 3 catasRSvapi dikSu raNe dviSataH prati yena citracaritena / vihitamapUrvamadakSiNamapazcimamanuttaraM karma // 230 // 5 ainyAgneyI yAmyA nairRtI vAruNI vAyavyA kauberthezAnI cASTau diza ityanye / yathA eka jyotirdRzau dve trijagati gaditAnyabjajAsyaizcaturbhi bhUtAnAM paJcamaM yAnyalamRtuSu tathA SaTsu nAnAvidhAni / yuSmAkai tAni sapta tridazamuninutAnyaSTadigbhAji bhAnoryAnti prAr3he navatvaM daza dadhatu ziva dIdhitInAM zatAni // 231 [ sU. za. zlo. 13. ] brAhmI nAgIyA ca dve, tAbhyAM saha dazetyapare / yathA dazadikkUTaparyantasImasaMkaTabhUmike / viSamA sthUlalakSasya brahmANDagrAmake sthitiH // 232 // sarvamastu / vivakSA paratantrA hi dishaamiyttaa| tatra citrAsvAtyantare prAcI tadanusAreNa prtiicii| dhruveNodIcI, tadanusAreNApAcI / antareSu vidizaH / Urya brAhmI / adhastAnnAgIyeti / dvidhA ca digvyavahAraH kavInAM prAk siddho viziSTasthAnAvadhisAdhyazca / tatra prAk siddha prAcI dvitraiomni purANamauktikamaNicchAyaiH sthitaM tArakaijyotsnApAnabharAlasena vapuSA suptAzcakorAGganAH / yAto'stAcalacUlamudvasamadhucchatracchavizcandramAH prAcI bAlabiDAlalocanarucAM jAtA ca pAtraM kakup, // 233 // [vi. zA. bha. aM. 1 zlo. 11 ] dakSiNA dakSiNo dakSiNAmAzAM yiyAsan so'dhikaM babhau / jihAsan dakSiNAmAzAM bhagavAniva bhAskaraH // 234 // pazcimA pazya pazcimadigantalambinA nirmitaM mitakathe vivakhatA / dIrghayA pratimayA sarombhasastApanIyamiva setubandhanam // 235 // [ ku. saM. sa. 8. zlo. 34. ] 1. A. B. ekajyoti0 2. A. B. drop tadanusAreNa pratIcI 3. A. B. prAcIpratIcyau0 Page #202 -------------------------------------------------------------------------- ________________ 86) a. 3. sU. 3] uttarA astyuttaramyAM dizi devatAtmA himAlayo nAma nagAdhirAjaH / pUrvAparau toyanidhI vagAhya sthitaH pRthivyA iva mAnadaNDaH // 236 // [ ku. saM. sa. 1 zlo. 1.] kAvyAnuzAsanam viziSTasthAnAvadhau tu digvibhAge pUrvapazcimau yAdAMsi ! he carata saMgatagotratantraM pUrveNa candanagireruta pazcimena | no cennirantaradharAdharasetusUtirAkalpameSa na viraMsyati gho viyogaH ||237 // [ bA. rA. aM. 7 zlo. 47 ]. dakSiNottarau yathA kAJcacAH puro dakSiNadigvibhAge tathottarasyAM dizi vArirAzeH / karNAntIkRtapuSpacApo ratyA samaM sAdhu vasatyanaGgaH // 238 // [ 1 uttarAdAvapyuttaradigabhidhAnamanuttarAdAvapyuttaradigabhidhAnaM ca / tayoH prathamam - tatrAgAraM dhanapatigRhAnuttareNAsmadIyam dUrAllakSyaM surapatidhanuzcAruNA toraNena / yodyAne kRtakatanayaH kAntayA vardhito me hastaprApyastabakavinato bAlamandAravRkSaH // 239 // dvitIyam - [ me. dU u. zlo. 12 ] sahyAdreruttare bhAge yatra godAvarI nadI / pRthivyAmi kRtanAyAM sa pradezo manoramaH // 240 // 185 evaM digantareSvapi / tatra dezaparvatanadyAdInAM dizAM ca yaH kramastaM tathaiva nibabhIyAt / sAdhAraNaM tUbhayatra lokaprasiddhitazca / tadvadvarNaniyamaH / tatra prAcyAnAM zyAmo varNa: zyAmeSvaGgeSu gauDInAM sUtrahAraihAriSu / cakIkRtya dhanuH pauSpamanaGgo valgu valgatiM // 241 // dAkSiNAtyAnAM kRSNo yathA idaM bhAsAM bharturdu takanakagolapratikRtikramAnmandajyotirgalati nabhaso bimbavalayam / 1. A. C. drops valga 2. A drops kRti C pratikSati 24 10 15 20 25 Page #203 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [86) a. 3. sU. 3 athaiSaH prAcItaH sarati muralIgaNDamalInastarucchAyAcanaH stabakita iva dhvAntavisaraH // 342 // pAzcAtyAnAM pANDuryathA zAkhAsmeraM madhukavalanAkelilolekSaNAnAM bhRGgastrINAM bakulamukula kuntalIbhAvameti / kiM cedAnI yavanataruNIpANDugaNDasthalIbhyaH kAntiH stoka racayati padaM nAgavallIdaleSu // 343 // udIccAnAM gauro yathA kAzmIrIgAtralekhAsu lolallAvaNyavIciSu / drAvayitveva vinyastaM svarNa SoDazavaNikam // 244 // 15 madhyadezyAnAM kRSNaH zyAmo gaurazca / kRSNo yathA yudhiSThirakrodhavaDheH kuruvaMzaikadAhinaH / pAJcAlIM dadRzuH sarve kRSNAM dhUmazikhAmiva / / 245 // evaM zyAmo'pi / na ca kavimArge kRSNazyAmyoH pANDugaurayorvA mahAn vizeSa iti / gauro yathA tava navanavanItapiNDagore pratiphaladuttarakosalendraputri / avagatamalike mRgAGkabimbaM mRgamadapatranibhena lAJchanena // 246 // _25 vizeSastu pUrvadezarAjaputryAdInAM gauraH pANDurvA varNa: kapole jAnakyAH karikalabhadantayutimuSi smarasmeraM gaNDoDDamarapulakaM vaktrakamalam / muhuH pazyaJchRNvan rajanicarasenAkalakalam jaTAjUTagranthi dRDhayati raghUNAM parivRDhaH // 237 // [ha. nA. aM. 3. zlo. 50 ] 1. A, B. C. pANDa 2. A. drops navanava C. drops one nava 3. C. mukha 4. A. B. sArasmeraM C. smerasmeraM Page #204 -------------------------------------------------------------------------- ________________ 86) aM. 3. sU. 3] kAvyAnuzAsanam yathA ca tAsAM mAdhavapatnInAM sarvAsAM candravarcasAm / / zabdavidyeva vidyAnAM madhye jajvAla rukmiNI // 248 // evamanyadapi yathAsaMbhavamabhyUhyam // kAlaH kASThAdibhedabhinnaH / tathA ca(61) kASThA nimeSA daza paJca caiva triMzaca kASThAH kathitAH kalA tu / triMzatkalazcaiva bhavenmuhUrtastaistriMzatA rAtryahanI samete // te ca caitrAzvayujamAsayorbhavataH / caitrAtparaM pratimAsaM mauhUrtikI divasavRddhirnizAhAnizca trimAsyAH / tataH paraM mauhUrtikI nizAvRddhirdivasahAnizca / 10 AzvayujAtparataH punaretadeva viparItam / rAzito rAzyantarasaMkramaNamuSNabhAso mAsaH / varSAdi dakSiNAyanam / zizirAdyuttarAyaNam / dyayanaH saMvatsara iti saura mAnam / paJcadazAhorAtraH pakSaH / vardhamAnasomazuklimA zuklaH, vardhamAnasomakRSNimA kRSNa iti pitrya mAsamAnam / adhunA ca vedoditaH kRtsno'pi kriyAkalpaH / pitryameva vyatyayitapakSaM cAndramasam / idamAryAvartavAsinaH kava- 15 yazca mAnamAzritAH / evaM dvau pakSau mAsa: / dvau mAsAvatuH / SaNNAmRtUnAM parivartaH sNvtsrH| sa ca caitrAdiriti devjnyaaH| zrAvaNAdiriti lokayAtrAvidaH / tatra nabhAnabhasyazca varSAH / yathA-- garbhAn balAkAsu nivezayanto vaMzAGkarAn svairninadaiH sRjantaH / rajo'mbudAH prAvRSi mudrayanto yAtrodyama bhUmibhRtAM haranti // 249 // 20 sazallakIzAlazilIndhrayUthIprasUnadaH puSpitalAGgalIkaH / dagdhorvarAsundaragandhabandhurardhatyayaM vArimucAmanehA // 250 // vanAni nIlIdalamecakAni dhArAmbudhautA girayaH sphuranti / pUrAmbhasA mimataTAstaTinyaH sAndrendragopAni ca zAdalAni // 251 // [ cakoraharSI yaticAracauro viyoginIvIkSitanAthavA / gRhAnprati prasthitapAnthasArthaH kAlo'yamAdhmAtanabhAH payodaiH // 252 // Page #205 -------------------------------------------------------------------------- ________________ 188 kAvyAnuzAsanam [86) a. 3. sU. 3 yA keliyAtrA kila kAminImiryA tuGgahANavilAsazayyA / catuHsamaM yanmRganAbhigarbha sA vAridatoMH prathamAtitheyI // 253 // calacaTulacAtakaH kRtakuraGgarAgodayaH sada1raravodyamo madabharapragalbhoragaH / zikhaNDikulatANDavAmuditamadgakaGkAyo viyogiSu ghanAgamaH smaraviSaM viSaM muJcati // 254 // dalatkuTajakuDDalaH sphuTitanIpapuSpotkaro navaprasavabAndhavaH pracitamaJjarIkArjunaH / kadambakaluSAmbaraH kalitaketakIkorakazvalaniculasaMcayo harati hanta dharmAtyayaH // 255 // tatra pAzcAtyaH paurastyo vA vAyuriti kavisamayaH / yathA prAvRSyambhobhRtAmbhodabharanirbharamambaram / kadambakusumAmodA vAyavo vAnti vAruNAH // 256 // yathA ca paurastyastoyadato: pavana iva patanpAvakasyeva dhUmo vizvasyevAdisargaH praNava iva paraM pAvanaM vedarAzeH / sandhyAnattotsavecchoriva madanaripornandinAndIninAdaH saurasyAgre sukhaM vo vitaratu vinatAnandanaH syandanasya // 257 // [sU. za. lo. 55. ] iSa Urjazva zarat / yathApronmAdayantI vimadAnmayUrAnpragalbhayantI kuraradvirephAn zaratsamabhyeti vikAsya padmAnunmIlayantI kumudotpalAni // 258 // sA bhAti puSpANi vizeSayantI bandhUkabANAsanakuGkumeSu / zephAlikAsaptapalAzakAzabhANDIrasaugandhikamAlatISu // 259 // 25 1. A. prAvRSyAmbho. 2. B. degnmoda0. C degnmuda. 3. A. drops from likA to kAraNDava Page #206 -------------------------------------------------------------------------- ________________ 87) a. 3. sU. 3] kAvyAnuzAsanam sakhaJjarITA sapayaHprasAdA sA kasya no mAnasamAcchinatti / kAdambakAraNDavacakravAkasasArasakrauJcakulAnuyAtA // 260 // upAnayantI kalahaMsayUthamagastidRSTayA punatI payAMsi / muktAsu zubhraM dadhatI ca garbha zaradvicitraizcaritaizcakAsti // 261 // 5 kSitiM khananto vRSabhAH khurAprai rodho viSANairdviradA radantaH / zRGgaM tyajanto ruvazca jIrNa kurvanti lokAnavalokanotkAn // 262 // atrAvadAtadyuti candrikAmbu nIlAvabhAsaM ca nabhaH samantAt / surebhavIthI divi sAvatArA jIrNAbhrakhaNDAni ca pANDurANi // 263 // 10 / mahAnavamyAM nikhilAstrapUjA nIrAjanA vAjibhaTadvipAnAm dIpAlikAyAM vividhA vilAsA yAtronmukhairatra napaividheyA // 26 // ] 15 vyoma tArataratArakotkaraM syandanapracaraNakSamA mahI / / bhAskaraH zaradi dIptadIdhitirbudhyate ca saha mAdhavaH suraiH // 265 // . kedAra eva kalamAH pariNAmanamrAH prAcInamAmalakamarghati pAkanIlam / ervArukaM sphuTananirgatagarbhagandhamamlIbhavanti ca jaratnapusIphalAni // 266 // 20 gehAjireSu navazAlikaNAvapAtagandhAnubhAvasubhageSu kRSIvalAnAm / Anandayanti musalollasanAvadhUtapANiskhaladvalayapaddhatayo vdhuuttyH|| // 26 // tIkSNaM ravistapati nIca ivAcirADhayaH zRGga rurustyajati mitramivAkRtajJaH / 25 toya prasIdati muneriva dharmacintA kAmI daridra iva zoSamupaiti meghH||268|| [ subhA. zlo. 1821 bhAsasya ] 1. A. B. jIrNAbjakha0 2. A. drops tara 3. C. AtakSayanti. 4. A. drops lollasa 5. A. B. tAkSadeg C takSNaM. 6. A. drops mitra, 7 N. dharmacittaM Page #207 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [87) a. 3 sU. 3 nadyo vahanti kuTilakramayuktazuktirekhAGkabAlapulinodarasuptakUrmAH / asyAM taraGgitanutoyapalAyamAnamInAnusAribakadattakarAlaphAlAH // 269 // apakilataTAvaTaH zapharaphANTaphAlojjvala: patatkurarakAtarabhramadadabhramInArbhakaH / luThatkamaThasaikatazcalabakoTavAcATitaH saritsalilasaMcayaH zaradi meduraH sIdati // 270 / / vAyuzcAtrAniyatadikkaH / yathA uSaHsu varAkRSTajaDAvazyAyazIkarAH / zephAlIkalikAkozakaSAyAmodino'nilAH // 271 // sahAH sahasyazca hemantaH / yathA dvitramucukundakalikastricaturamukulaH krameNa lavalISu / paJcaSaphalinIkusumo jayati himaturnavAvatAraH // 272 // punnAgarodhraprasavAvataMsAH vAmabhuva: kaJcakakuJcitAGgAH / vaktrollasatkuGkumasikthakADhayAH sagandhatailAH kabarIvahanti // 273 / / yathA yathA puSyati zItakAlastuSAracUrNotkarakIrNavAtaH / tathA tathA yauvanazAlinInAM kavoSNatAmatra kucA labhante // 27 // varAhavadhrANi navaudanAni dadhIni saMnadarasAni cAtra / sukomalAH sarSapakandalIzca bhuktvA jano nindati vaidyavidyAm // 275 // atropacAraH salilaiH kavoSNairyatkiJcidatra svadate'nnapAnam / sudurbhagAmatra nipIDaya zete svastyastu nityaM tuhinatave'smai // 276 / / ____1. C. danta 2. N. tu himartave Page #208 -------------------------------------------------------------------------- ________________ 87) a. 3 sa. 3] kAvyAnuzAsanam - 191 vimuktabardA vimadA mayUrAH prarUDhagodhUmayavA ca sImA / vyAghrIprasUtiH salilaM sabASpaM hemantaliGgAni jayantyamUni // 277 // sazamIdhAnyapAkAni kSetrANyatra haranti ca / / trizaGkatilakA rAtryaH pacyante lavaNAni ca // 278 / / udyAnAnAM mUkapuMskokilatvaM bhRGgastrINAM maunamudrA mukheSu / mandodyogA pattriNAM vyomayAtrA hemante syAtsarpadarpakSayazca // 279 // karkandhUnAM nAgaraGgIphalAnAM pAkodrekaH khANDavo'pyAvirasti / kRSNekSaNAM puNDrakrANAM ca garne mAdhuryazrIrjAyate kApyapUrvA // 28 // yeSAM madhyemandiraM talpasampat pArzve dArAH sphAratAruNyatArAH / lIlAvahninigutoddAmadhUmaste hemantaM grISmazeSa vidanti // 281 // vAyuratrodIcyaH pAzcAtyo vaa| yathA lampAkInAM kirantazcikuraviracanAM rullakAlAsayanta*cumbantazcandrabhAgAM vicitasumanasaH kuGkumAnkampayantaH / ete kastUrikaiNapraNayasurabhayo vallabhA bAhravInAM kaulatIkelikArAH paricayitahimaM vAyavo vAntyudIcyAH // 282 // [ bA. rA. aM. 5 zlo. 35 ] yathA ca bhaJjana bhUrjadrumAlIstuhinagiritaTeSUdtatvakkarAlArevAmbhaH sthUlavIcIcayacakitacalaccAtaka vyAdhunAnaH / pAzcAtyo vAti vegAd drutatuhinazilAzIkarAsAravarSa mAtaGgakSuNNasAndrasutasaralasaratsArasArI samIraH // 283 // 25 tapastapasyazca ziziraH / sa ca hemantadharma eva / vizeSasturAtrivicitrasuratocitayAmadIrghA caNDo marud vahati kuGkumapakkasAdhyaH / talpasthitirdviguNatUlapaTA kimanyadarghanti cAtra vitatAgurudhUpadhUmAH // 28 // 3. A. drops saratsAra I. A. drops mudrA 2. C. vadanti 4. A. drops from kuGkuma to degsthiti Page #209 -------------------------------------------------------------------------- ________________ 192 10 15 20 25 kAvyAnuzAsanam [ 87) a. 3 sU. 3 AzleSiNaH pRthurataklamapItazItamAyAminIM ghanamudo rajanIM yuvAnaH / Urvormuhurva lanabandhanasandhilolapAdAnta saMvalitatUlapaTAH svapanti // 285 // [ ] 1 pAme'mbhasoH surasanIrasayorna bhAti sparzakriyAsu tuhinAnalayorna cAtra / no durbhagAsubhagayoH parirambhaNe vA nAsevane ca zazibhAskarayorvizeSaH // 286 // [ puSpa kiyA marubake jalakelinindA kundAnyazeSakusumeSu dhuri sthitAni / saubhAgyameNatilakAdbhajate'rkabimbaM kAle tuSAriNi dahanti ca candanAni // 287 // ] [ J 2 siddhArthayaSTiSu yathottarahIyamAnasantAna bhinnaghana sUci paramparAsu / dvitrAvazeSakusumAsu janikrameNa pAkakramaH kapizimAnamupAdadhAti // 288 // 1 [ udIcca caNDAni latADitAsu nilInamInAsu jalasya mUle / nAlAvazeSAbjalatA svidAnIM vilAsavApISu na yAti dRSTiH // 289 // [ mAyanmataH pRSataikatoSI puSyadvarAho dhRtimallulAyaH / 'daridranindyaH sadhanaikananyaH sa eSa kAlaH ziziraH karAlaH // 290 // [ abhinavavadhU roSasvAduH karISatanUnapAdasaralajanAzleSakUrastuSArasamIraNaH / galitavibhavasyAjJevAdya dyutirmasRNAve virahivanitAvaktraupamyaM bibharti nizAkaraH // 29.1 // [ au. vi. ca. pR. 123 mAlavarudrasya; su. hArAvalI bhAsasya ] striyaH prakRtipittalAH kvathitakuGkumAlepane nitamba phalakastanasthalabhujorumUlAdibhiH / ihAbhinavayauvanA : sakalarAtrisaMzleSitai haranti zizirajvarA ratimatIva pRthvImapi // 292 // [ 1. drops nIrasa 2 A B. zuci, C. sUri. } ] ] Page #210 -------------------------------------------------------------------------- ________________ 87) a. 3 sU. 3] . kAvyAnuzAsanam 193 madhurmAdhavazca vasantaH / yathA caitra madardhiH zukasArikANAM hArItadAtyUhamadhuvatAnAm / puMskokilAnAM sahakArabandhurmadasya kAlaH punareSa eva // 293 // mano'dhikaM cAtra vilAsalAsye pretAsa dolAsu ca sundarINAm / gIte ca gaurIcaritAvataMse pUjAprapaJce ca manobhavasya // 294 // 5 puskokila: kUjati paJcamena balAdvilAsA yuvateH sphuranti / smaro vasante'tra navaiH prasUnaiH khacApayaSTerghaTanAM karoti // 295 / / . pinamAhArajanAMzukAnAM sImantasindUrajuSAM vasante / smarIkRte preyasi bhaktibhAjAM vizeSaveSaH svadate vadhUnAm // 296 // ] 10 ayaM prasUno rakarNikAraH puSpaprapaJcAJcitakAJcanAraH / vijRmbhaNAkovidakovidAraH kAlo vikAsoddharasinduvAraH // 297 // rohitakAmrAtakakiGkarAtA madhUkamocAH saha mAdhavIbhiH / jayanti zobhAMjanakazca zAkhI sazekharaH puSpabharervasantaH // 298 // yo mAdhavImukuladRSTiSu veNibandho ___ yaH kokilAkalarute kathane ca lAbhaH / / pUjAvidhidamanakena ca yaH smarasya tasmin madhuH sa bhagavAn gururaGganAnAm // 299 // . nAliGgitaH kurabakastilako na dRSTo no tADitazca caraNaiH sudRzAmazokaH / sikto na vaktramadhunA bakulazca caitre citraM tathApi bhavati prasavAvakIrNaH // 300 // caitre citrau raktanIlAvazoko svarNAzokastattatIyazca pItaH / jaitraM tantraM tatprasUnAntarebhyazcetoyonebhUrbhuvaH svastraye'pi // 301 // 1. N. rajatAMzukAnAM. 2. A. drops ko vida 3. N. soddhatasindhuvAraH Page #211 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [87) a. 3 sU. 3 gUvAkAnAM nAlikerIdrumANAM hintAlAnAM pATalIkiMzukAnAm / kharjurINAM tADatADIdrumANAM puSpApIDanyAsaheturvasantaH // 302 // vAyuzcAtra dakSiNaH / yathAcumbAlaGkAvanAlIrmuhuralakalatA lAsayan keralInA mandhrIdhammillabandhAna sapadi zithilayan vellayannAgavallIH / uddAma dAkSiNAtyo malitamalayajaH sArathirmInaketoH prAptaH sImantinInAM madhusamayasuhRnmAnacaura: samIraH // 303 / / zukraH zucizca grISmaH / yathAvikAsakArI navamAlikAnAM dalacchirISaprasavAmirAmaH / puSpapradaH kAJcanaketakInAM grISmo'yamullAsitadhAtukIkaH // 304 / / khajUrajambUpanasAmramocapriyAlapUgIphalanAlikeraiH / dvandvAni khedAlasatAmapAsya ratAnusandhAnamihAdriyante // 305 / / srotAMsyanamnAMsi sakUpakAni prapAH kaThora'hani pAnthapUrNAH / zucau samabhyarcitasaktudhAne prage ca sAyaM ca vahanti mArgAH // 306 // yatkAyamAneSu dinArdhanidrA yatsnAnakelidivasAvasAne / yadrAtrizeSe suratAvatAraH sa muSTiyogo dhanadharmamAthI // 307 // yA candrikA candanapaGkahRdyA yA jAlamArgAnilavIcimAlA / yA tAlavRntairudabinduvRSTirjalAJjaliM sA zucaye dadAti // 30 // 25 karpUracUrNaH sahakArabhaGgastAmbUlamAIkramukopakluptam / hArAzca tArAstanuvastrametanmahArahasya zizirakriyAyAH // 309 // muktAlatAzcandanapaGkadigdhA mRNAlahArAnusRtA jalArdrAH / srajazca maulau smitacampakAnAM grISme'pi so'yaM zizirAvatAraH // 310 // 1. A. B. zirISapramadA 2. C. prAgeva. 3. A. drops hasyaM zizira Page #212 -------------------------------------------------------------------------- ________________ 87) a. 3 sU. 3] kAvyAnuzAsanam atra hi pacyanta iva bhUtAni tApyanta iva pAMsavaH / ' kvathyanta iva toyAni mAyanta iva cAdayaH // 311 // eNyaH sthalISu mRgatRSNikayA hriyante srotastanutvajanitA jalaveNivandhAH / tAmyattimIni ca sarAMsi jalasya zoSAd badAraghadRghaTikAvalayAzca kUpAH // 312 // karabhAH zarabhAH sarAsabhAH madamAyAnti bhajanti vikriyAm / karavIrakarIrapuSpiNI: sthalabhUmIradhiruhya cAsate // 313 // sahakArarasAciMtA rasAlA jalabhaktaM phalapAnakAni manthAH / magalAvarasAH sRtaM ca dugdhaM smarasaMjIvanamauSadhaM nidAghe // 314 // jaDacandanacAravastaruNyaH sajalArdA sahatArahAramAlAH / kadalIdalatalpakalpanasthAH smaramAhUya nivezayanti pArzve // 315 // grISme cIrInAdavanto vanAntAH paGkAbhyaktAH sairibhAH sebhakolAH / lolajjihvAH sarvasAraGgavargA mUlasrastaiH patriNazcAMzadezaiH / / 316 / / haveM ramyaM candrikAdhautapRSThaM kAntocchiSTA vAruNI vArimizrA / mAlAH kaNThe pATalA mallikAnAM sadyo grInaM hanta hemantayanti // 31 // vAyuzcAtra nairRto'niyatadiko vA / yathA--- so'yaM karaistapati vahnimayairivArkaH sAGgAravistArabhareva dharA samagrA / vAyuH kukUlamiva varSati nairRtazca kArzAnavairiva zarairmadanazca hanti // 318 // yathA ca vAtyAcakrakacumbitAmbarabhuvaH sthUlA rajodaNDakAH saMgraznanti bhaviSyadabhrapaTalasthUNAvitarka nabhaH / kiM cAnyanmRgatRSNikAmbuvisaraiH pAtrANi vItArNasAM sindhUnAmiha sUcayanti divaseSvAgAminI sampadam // 319 // 25 1. A. B. C. valayazca K. M. valayAzca ___ Page #213 -------------------------------------------------------------------------- ________________ 196 kAvyAnuzAsanam [87) a. 3. sU. 3 caturavasthazca RtuH / sandhiH zaizavaM prauDhiranuvRttizca / Rtudvayamadhya sndhiH| sa ziziravasantayoryathA cyutasumanasaH kundAH puSpodgameSvalasA drumA manasi ca giraM granantIme kiranti na kokilAH / atha ca savituH zItollAsaM lunanti marIcayo na ca jaraThatAmAlambante klamodayadAyinIm // 320 // [ au. vi. ca. pR. 146. mAlavakuvalayasya ] vasantasya zaizavaM yathA garbhagranthiSu vIrudhAM sumanaso madhyeGkaraM pallavAH vAJchAmAtraparigrahaH pikavadhUkaNThodare paJcamaH / kiM ca trINi jaganti jiSNu divasaiva'itraimanojanmano devasyApi cirojjhitaM yadi bhavedabhyAsavazya dhanuH // 321 // prauDhiryathA sAmya samprati sevate vicakilaM pANmAsikarmoktikaiH kAnti karSati kAJcanArakusumaM mAJjiSThadhautAt paTAt / hUNInAM kurute madhUkamukulaM lAvaNyaluNTAkatAM lATInAbhinibhaM cakAsti ca patad vRntAgrataH kesaram // 322 // [vi. zA. bha. aM. 1 zlo. 25] (62) atikrAntartuliGgaM yatkusumAdyanuvartate / liGgAnuvRttiM tAmAhuH sA jJeyA kAvyalokataH // varSAsu grISmalijhAbjavikAsAnuvRttiH / yathA khaM vaste kalaviGkakaNThamalinaM kAdambinIkambalaM cacI pArayatIva dardurakulaM kolAhalairunmadam / gandhaM cumbati siktalAjasadRrza varSeNa dagdhA sthalI durlakSyo'pi vibhAvyate kamalinIhAsena bhAsAM patiH // 323 // kiM ca--- (63) praiSmikasamayavikAsI kathito dhUlIkadamba iti loke / jaladharasamayaprAptau sa eva dhArAkadambaH syAt // Page #214 -------------------------------------------------------------------------- ________________ 87) a. 3 sU . 3 ] yathA 1 dhUlIkadambaparidhUsaradiGkukhasya raktacchaTAsurazarAsanamaNDanasya / kAvyAnuzAsanam dIptAyudhA zanimuco nanu nIlakaNTha notkaNThase samaravAridharAgamasya // 324 // [ J jalasamayajAyamAnAM jAtiM yAM kardamena janayanti / 2 x sA zaradi mahotsavinI gandhAnvitaSaTpadA bhavanti // 325 // [ yathA- (64) zaradbhavAnAmanuvRttiratra bANAsanAnAM sakuraNTakAnAm / hemantavaktre yadi dRzyate'pi na dRzyate bandhavidhiH kavInAm // sthUlAvazyAyabindudyutidalita bRhatkorakagranthibhAjo jAtyA jAlaM latAnAM jaraThaparimalaplAvitAnAM jajRmbhe nAnA sopadhAnaM sapadi jalanidhezcotsasarpA parasya ] jyotsnA zuklopadhAnaM zayanamiva zazI nAgabhogAGkamambhaH // 326 // [ sto kAnuvRtti ketakyA api kecidicchanti / yathAasUcyata zaratkAlaH ketakI dhUlidhUsaraiH / padmAtAmrairnavAyAta caraNairiva vAsaraiH // 327 // [ thathA 197 he vAhIkayUnAM vahati damanako maJjarIkarNapUrAn unmAdaH pAmarINAM maruti marubakAmodini vyaktimeti / 1 J 20 [ hemantazizirayoraikye sarvaliGgAnuvRttireva / uktaM ca - ( 65 ) dvAdazamAsaH saMvatsaraH, paJcartavo hemanta zizirayoH samAsena / ( 66 ) marubakadamanakapunnAgapuSpaliGgAnuvRttibhiH surabhiH / racanIyazcitrazrIH kiJcitkundAnuvRttyA ca // [ 1 1. A. B. hAsazarAsana * 2. A. B. gandhAndhita x The readings of K, M, are correct: kArdamIti nigadanti / and deg padA bhavati // 10 15 ] 25 Page #215 -------------------------------------------------------------------------- ________________ 198 10 15 * 20 25 yathA vA - 1 sadyo bhaGgAnusAra sutasurabhizirAzIkaraH sAhakAra : sambhaH zarAve racayati ca raso revakIcakrakANi // 328 // [ kAvyAnuzAsanam [ 87) a. 3 sU. 3 kunde mandastamAle mukulini vikalaH kAtaraH kiMkirAte raktAzoke sazokaciramativikace campake kuJcitAkSaH / pAnthaH khedAlaso'pi zravaNakaTuraTacakramabhyeti dhunvan sotkaNThaH SaTpadAnAM navamabhrapaTalIlampaTaM karpaTena // 329 // [ evamanyApyanuvRttiH / (67) vivakilakesarapATalacampakapuSpAnuvRttayoM grISme / tatra ca tuhinartubhavaM marubakamapi kecidicchanti // yathA--- abhinavakuza sUcipa karNe zirISaM marubaka parivAraM pATalAdAmakaNThe / sa tu sarasajalArdronmIlitaH sundarINAM dinapariNatijanmA ko'pi veSazcakAsti // 330 // evamanyadapi kaviprasiddhAbhyuhyam / (68) zobhAtraggandharasaiH phalArcanAbhyAM ca puSpamupayogi / SoDhA darzitametattatsaptamamanupayogi tathA // 1. N. gandhA yatprAcimAse kusumaM nibaddhaM taduttare bAlaphalaM vidheyam / tadagrime prauDhivaraM ca kArya tadagrime pAkapariSkRtaM ca // dumodbhavAnAM vidhireSa dRSTo vallIphalAnAM na mahAnanehA | teSAM dvimAsAvadhireva kAryaH puSpe phale pAkavidhau ca kAlaH // antarvyAjaM bahirvyAjaM bAhyAntarvyAjameva ca / sarvadhyAjaM bahuvyAjaM nirvyAjaM ca tathA phalam // kucAdyantarvyAjaM tathA bahirvyAjamatra mocAdi / AmrAdyubhayavyAjaM sarvavyAjaM ca kakubhAdi // panasAdibahuvyAjaM nIlakapitthAdi bhavati nirvyAjam / sakalaphalAnAM SoDhA jJAtavyaH kavibhiriti bhedaH // . [ 2. A. B. vizcikila 3. A. B. mahAnanehAH J ] ] Page #216 -------------------------------------------------------------------------- ________________ 88) a. 3 sa. 4] kAvyAnuzAsanam yaduktam-. . (16) anaucityAdRte nAnyadrasabhaGgasya kAraNam / prasiddhaucityabandhastu rasasyopaniSatparA // iti [ dhvanyAloka u. 3.] bhaktyA zabdArthayordoSA ityuktam / tatra ca zabdasya padavAkya- 5 rUpatvAtprathamaM dvau padadoSAvAha 88) nirarthakAsAdhutve padasya // 4 // doSa iti vartate / kRtasamAsayorbhAvapratyayaH / tena nirarthakatvamasAdhutvaM ca padasya doSau / evamuttaratrApi yojyam / tatra cAdInAM praNArthatve nirarthakatvaM yathA muhyanmuhurmuhurahaM capalAkulAkSaH kRtvA skhalanti bhavato'bhimukhaM padAni / tadevaM dezakAlo vyAkhyAtau // vayaH zaizavAdikam / jAtiH strIpuMsAdikA brAhmaNatvAdikA vA / AdigrahaNAdvidyAvittakula- 15 . pAtrAdayo labhyante / veSaH kRtrima rUpam / vyavahAraceSTA / AdigrahaNAdAkAravacanAdayo jJeyAH / veSavyavahArAdIti dezAdimiH pratyekamamisambabhyate / tena deze veSasya vyavahArasyAkArasya vacanasya vA, aucityena nibandhaH karaNIya ityarthaH / evaM kAlAdau yojyam / 20 yathA kAnyakubjAdhAryadeza uddhato veSo dAruNo vyavahAro bhayaMkara AkAraH paruSaM ca vacanamanucitam / mleccheSu tvetadevocitam / tathA nAgareSu yaducitaM tadeva grAmyeSvanucitamiti / yathA paribhramanmUrdhajaSaTpadAkulaiH smitodayAdarzitadantakesaraiH / mukhaizcalatkuNDalarazmiraJjitairnavAtapAmRSTasarojacArubhiH // 331 // , 25 [ ki. sa. 4, zlo. 14 ] gopInAM hi grAmyatvAtkanakakuNDalAnyanucitAnIti / evaM kAlAdAvapyugneyam / 1. A. B. C. kanyakubja 2. C. drops ca Page #217 -------------------------------------------------------------------------- ________________ 200 kAvyAnuzAsanam [88) a. 3 sa. 4 svAmin bhavaJcaraNayoH zaraNaM prapannaH saMsAradAruNadareNa hi kAMdizIkaH // 201 // 1 padaikadezaH padameva tannirarthakatvaM yathAAdAvaJjanapuJjaliptavapuSAM zvAsAnilollAsita protsarpadvirahAnalena ca tataH santApitAnAM dRzAm / sampratyeva niSekamazrupayasA devasya cetobhuvo bhallInAmiva pAnakarma kurute kAma kuraGgekSaNA // 202 // atra dRzAmiti bahuvacanamanarthakam / kuraGgekSaNAyA ekasyA evopAdanAt / na ca-- alasavalitaiH premAdrArdairmuhurmukulIkRtaiH kSaNamabhimukhalajAlolairnimeSaparAGakhaiH / hRdayanihitaM bhAvAkUtaM vadbhirivekSaNaiH kathaya sukRtI ko'yaM mugdhe tvayAdya vilokyate // 203 // [a. za. zlo. 4.] ityAdivad vyApArabhedAd bahutvam, vyApArANAmanupAttatvAt / na ca vyApAre'tra dRkzabdo vartate / . yamakAdau nirarthakatvaM na doSa iti kecit / yathA-- yoSitAmatitarAM nakhalUnaM gAtramujjvalatayA na khalUnam / babhau mukhenApratimena kAcana zriyAdhikA tAM prati menakA ca na // 204 // zi. va. sa. 10. zlo. 90 ] 1. I, zvAsAnalo Page #218 -------------------------------------------------------------------------- ________________ 89) a. 3 sU. 5 ] zabdazAstravirodho'sAdhutvam / yathA unmajjanmakara ivAmarApagAyA vegena pratimukhametya bANanadyAH / gANDIvI kanakazilAnibhaM bhujAbhyAmAjaghne viSamavilocanasya vakSaH | 205 | [ ki. sa. 17. zlo. 63 ] atra hanternAkarmakatvam, na svAGgakarmakatvamityAtmanepadAprApteH 'Ajaghne' padamasAdhu | ' na doSo'nukaraNe ' iti vakSyamANatvAt 'pazyaiSa ca gavityAha ' ityatra na doSaH / atha trayodazavAkyadoSAnAha 89) visandhinyUnAdhikoktAsthAnasthapadapatatprakarSasamAptapunarAttAvisargahatavRttasaMkIrNagarbhitabhagnaprakramAnanvitatvAni vAkyasya ||5|| doSa iti vartate / tatra sandhiH svarANAM samavAyaH saMhitAkAryeNa dravadravyANAmivaikIbhAvaH, kavATavatsvarANAM vyaJjanAnAM ca pratyAsattimAtrarUpo vA / tasya vizleSAdazlIlatvAtkaSTatvAcca vairUpyaM visandhitvam / vizleSAdyathA kAvyAnuzAsanam 1 ------------ kama iva locane ime anubadhnAti vilAsapaddhatiH // 206 // lolAlakA viddhAni AnanAni cakAsati // 207 // [ ] 2 saMhitAM na karomIti svecchA sakRdapi doSaH / prakRtisthatvavidhAne tvasakRt / ( 17 ) 'saMhitaikapadavatpAdeSvardhAntavarjam' iti hi kAvyasamayaH / azlIlatvAt, yathA- virecakamidaM nRtyamAcAryAbhAsayojitam // 208 // [ virecakamiti / vigataM grIvAdInAM recakaM bhramaNaM yatra / asamyagAcAryeNa yojitamiti prakRto'rthaH / virecakaM pravartakamiti ca / 1. P. vizleSoda 2. I. pAde'rdhAnta 26 201 5 10 15 20 ] 15 Page #219 -------------------------------------------------------------------------- ________________ 203 kAvyAnuzAsanam [89) a. 3 sU. 5 atra 'virecakam' iti jugupsA / yAbha' iti brIDA / tathA cakAze panasaprAyaiH purI SaNDamahAdrumaiH // 209 // atra 'zepa' iti 'purISam' iti * mahAdruma' iti ca brIDAjugupsAmaGgalArthasmArakatvAdazlIlAH / kaSTatvAt , yathA--- maJjaryudgamagarbhAste gurvAbhogA drumA babhuH // 210 // vaktrAyaucitye ceti vakSyamANatvAdurvacakAdau na doSaH / yadAhu:1. (18) zukastrIbAlamUrkhANAM mukhasaMskArasiddhaye / prahAsAsu ca goSThISu vAcyA durvacakAdayaH // avazyavAcyasyAnabhidhAne nyUnapadatvaM yathA-'tathAbhUtAM dRSTvA' iti / atrAsmAbhiriti khina ityasmAtpUrvamitthamiti ca noktamiti nyUnatvam / avazyaSAcyasyeti / avazyaMbhAvenAbhidheyasyAvinAbhAvenaucityena 15 vA pratIyamAnasyAnabhidhAne'pi na doSaH / yathA kiyanmAtraM jala vipra jAnudaghnaM narAdhipa / tathApIyamavasthA te na sarvatra bhavAdRzAH // 332 // - [ bho. pra. zlo, 185 ] yatra hyanyakriyApadaM nAsti tatrAstirbhavantIparaH prathamapuruSe prayujyata iti 2. nyAyAdastilabhyate / yathA ca mA bhavantamanala: pavano vA vAraNo madakalaH parazurvA / vajramindrakaraviprasRtaM vA svasti te'stu latayA saha vRkSa // 333 // x vire, yAbha, maiH, ma, jugupsA. are indistinct in P.The copyist has written the lines fata* etc on the margin. 11. A. drops from yamAna to dahati,that is about twenty lines. Page #220 -------------------------------------------------------------------------- ________________ S 89) aM. 3. sU.5] kAvyAnuzAsanam 203 tathA--- tvayi nibaddharateH priyavAdinaH praNayabhaGgaparAGakhacetasaH / kamaparAdhalavaM mama pazyasi tyajasi mAnini dAsajanaM yataH / 211 // [vi. aM. 4. zlo. 29 ] atrAparAdhasya lavamapItyapyartho vAcyaH / tathA navajaladharaH sannaddho'yaM na dRptanizAcaraH suradhanuridaM dUrAtkRSTaM na nAma zarAsanam / anaucityAdAkSIdityAdikriyA gamyante / tathA mA dhAkSInmA bhAGkImA chaitsIjjAtucidvata bhavantam / sukRtairadhvanyAnAM mArgataro svasti te'stu saha latayA // 334 // atrAnala ityAdIni kartRpadAnyaucityAtpratIyante / evaM cAnabhihitavAcyatvaM pRthagdoSatvena na vAcyam / dhamidharmobhayAtmano vastunaH pratipattaye punaH sa eva zabdastatparyAya: sarvanAma vAvazyaM vAcyamapi noktaM yatra tatrApi nyUnatvamiti kecidvadanti / yathAdvayaM gataM samprati zocanIyatAM samAgamaprArthanayA kapAlinaH 335 / iti / [ku. saM. sa. 5. zlo. 71 ] atra hi kapAlizabdo dhamidharmobhayArthavRttiH saMjJimAtraM vA pratyAyayet kapAlasambadhakRtaM vA garhitatvamubhayamapi veti trayaH pakSAH / tatra prathamapakSe vizeSapratipattaye kapAligrahaNamaparamapi kartavyam , yenAsya garhitatvaM pratIyate / dvitIyapakSe tasyAzrayapratipattaye tenaiva tatparyAyeNa sarvanAmnA vA vizeSyamavazyamupAdeyaM bhavati, yena tasya vivakSitArthasiddhAvArthoM hetubhAvo'vakalpyeta / tatra tenaivopAdAne yathA satatamanaGgo'naGgo na vetti paradehadAhaduHkhamaho / yamadayaM dahati mAmanalazaro dhruvamasau na kusumazaraH // 336 // iti / 25 1 I. kimadeg 2. I. mapItyarthoM. 3. I. dUrAkRSTa na tasya 4. A. B. dharmonayArtha0 5. C. satata Page #221 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [89) a. 3.sU. 5 ayamapi paTurdhArAsAro na bANaparamparA kanakanikaSasnigdhA vidyapriyA na mamorvazI // 212 // [vi. aM. 4. zlo. 1. ] paryAyeNa yathAkuryA harasyApi pinAkapANedhairyacyuti ke mama dhanvino'nye / / 337 // [ ku. saM. sa. 3. zlo. 10 ] atra hi harasyeti paryAyazabdenopAttasyArthasya pinAkapANitvaM dhairyacyuterazakyakaraNIyatAyAmArthoM hetuH / anyathA haragrahaNasya paunaruktyaM syAditi / yathA ca ekaH zaGkAmahivarariporatyajadvainateyAt // 338 // iti / sarvanAnA yathA dRzA dagdhaM manasijaM jIvayanti dazaiva yAH / / virUpAkSasya jayinIstAH stuve vAmalocanAH // 339 // [vi. zA. bha. aM. 1 zlo, 2 ] atrApi tA iti sarvanAmopAttasyArthasya vAmalocanAtvaM manasijadAhajIvanayoranyonyaviruddhayorapyabhinahetukatvopapattAvAthoM hetuH / itarathA vAmalocanAtvasya punarupAdAnaprasaGgaH / ata eva tRtIyaH pakSo na saMbhavatyeva / ekasyaiva zabdasyAvRttimantareNAnekArthapratipAdanasAmarthyAsaMbhavAt / na cAsAvanibandhanA zakyA kalpayitum / na caiSAmekamapyatroktamiti nyanapadatvamiti / vayaM tu bramaH na hi zabdasyAbhidhaiva vRttiriSyate yenaikasminnevArtha upakSINatvAttasyAH zabdAntaramarthAntarArtha prayujyeta tadAvRttinibandhanaM vA kizcitparikalpyeta / kiM tu vRttyantaramapi sahRdayaikasaMvedyaM vyaktisvabhAvamastyeva / evaM ca vRttyantaropakalpanAyAmekasmAdeva zabdAdvAcyena sahaiva vyaGgayasyApi pratItiranivAritaprasaraiva / tathA hiparamezvaravAcakasahasrasaMbhave'pi 'kapAlinaH' iti tadvAcakatayA prayuktaM bIbhatsarasAlambanavibhAvatAM sUcayajjugupsAspadatvaM dhvanati / samprati durya cetyatIva ramaNIyam / yatkila pUrvamekA saiva durvyasanadUSitatvena zocanIyA jaataa| samprati punastvayA tasyAstathAvidhaduradhyavasAyasAhAyakamivArabdhamityupahasyate / prArthanAzabdo'pyatitarAM ramaNIyaH / yasmAtkAkatAlIyayogena tatsamAgamaH kadAcitra vAcyatAvahaH / prArthanA punaratrAtyantakolonakalaGkakAriNI / sA ca tvaM ceti dvayorapyanubhUyamAnaparasparaspardhilAvaNyAtizayapratipAdanaparatvenopAttam / kalAvataH kAntimatIti ca matuSpratyayena dvayorapi prazasyatA pratIyate / 1. B. C. yathA vA 2. B. drops saM 3. A. B. drop hRdayaikasa 4. B. drops sAhAyaka Page #222 -------------------------------------------------------------------------- ________________ 89) a. 3 sU. 5] kAvyAnuzAsanam 205 atra bhrAntau nivRttAyAM tadviSayabhUtAnAM navajaladharasuradhanurdhArAsArANAmiva vidyuto'pIdamAparAmarzo vAcyaH / yathA vA upamAyAm saMhayacakkAajaA viyasiakamalA muNAlasaMchaNNA / vAvI bahuvvaroaNavilittathaNayA suhAvei // 21 // atra kamalamRNAlapratikRtyormukhabAhvoH kenApi padenAnupAdAnAnyUnapadatvam / kaciguNaH, yathA gADhAliGganavAmanIkRtakucaprodbhUtaromodgamA sAndrasneharasAtirekavigalacchIbhannitambAmbarA / mA mA mAnada mAti mAmalamiti kSAmAkSarollApinI suptA kinnu mRtAnu kiM manasi me lInA vilonA nu kim // 214 // [a. za, zlo. 40 ] kvacinna guNo na doSaH, yathA-'tiSThetkopavazAt' iti / atra 15 pihitetyato'ntaraM ' naitat yataH' ityetainyUnaiH padaivizeSabuddherakaraNAnna guNaH / uttarApratipattiH pUrvI pratipattiM bAdhata iti na doSaH / adhikapadatvaM yathAsphaTikAkRtinirmalaH prakAmaM pratisaMkrAntanizAtazAstratattvaH / aniruddhasamanvitoktiyuktiH pratimallAstamayodayaHsa ko'pi // 21 // 20 ___1. I. bhUtayoH, 2. I. dhArAsArayoH, 3. I. kAyajuyA 4. I. royaNa 5. L. reads the verse as follows: sahayavikAaviAviasiakamalAmuNAlasaMchaNNA / vAvI bahuvva royaNavilitathayarA suhavaiNA // Page #223 -------------------------------------------------------------------------- ________________ 206 10 15 atra 'tat' zabda: / tathA atra 'AkRti' zabdo'dhikaH / tathA - tADIjayo nijaghne kRtatadupakRtiryatkRte gautamena // 216 // [ ] -- kAvyAnuzAsamam [ 89 ) a. 3. sU. 5 1 dalatkandalabhAgbhUmiH sanavAmbudamambaram / vApyaH phullAmbujayujo jAtA dRSTiviSaM mama // 217 // [ atra bhajiH sahazabdo yujizvAdhikaH / tathA - 'bisa kisalayacchedapAtheyavantaH ' / 218 / iti / [me. dU. lo. 19] tvaguttarAsaGgavatImadhItinom / 219 | [ ku. saM. sa. 5. zlo. 16] iti ca matvarthIyasyAdhikyam / bahuvrIhisamAsAzrayeNaiva tadarthAvagatisiddheH / yadAhuH - ( ' karmadhArayamatvarthIyAbhyAM bahuvrIhilabutvAtprakramasya ' ) ! tathA vAso jAmbavapallavAni jaghane guJjAsrajo bhUSaNam | 220 | iti [ tadIyamAtaGgaghaTAvighaTTitaiH // 229 // iti / ] 2. I. samAsAt pratIti 1 [ yenAkumbhamivanyakariNAM yUthaiH payaH pIyate // 222 // ityatra taddhitapratyayasyAdhikyam / SaSThIsamAsAzrayeNaiva tadarthAvagateH / yatra tvarthAntare taddhitasyotpattirna tatra samAsAttatpratItiriti na 1 tasyAdhikyam / yathA-- 1. L. mandaram ] Page #224 -------------------------------------------------------------------------- ________________ 89) a. 3 sU. 5 ] kAvyAnuzAsanam atha bhUtAni vArtanazarebhyastatra tatrasuH // 223 // iti / [ atra hi apatyArthe taddhito nedamarthe iti / tathA V kiM punarIdRze durjAte jAte jAtAmarSanirbhare ca manasi nAstyevAvakAzaH zokakriyAkaraNasya // 224 // [ ityatra kriyAkaraNayoH / yathA vA upamAyAM y ahiNavamaNahara viraiavalayavihUsA vihAi navavahuA / kuMdalayavva samupphullagucchapariciMtabhamaragaNA // 225 // [ 3 -207 J ] atropameyasya nIlaratnAderanirdeze bhramaragaNapadamabhiricyata itya dhikapadatvam / tathA- MASTER AT THE EST FRIEND alibhiraJjanabindumanoharaiH kusumabhaktinipAtibhiraGkitam / na khalu zobhayati sma vanasthalIM na tilakastilakaH pramadAmiva | 226 / [ ra. vaM. sa. 9. zlo. 41 ] atra tilakapramadayorekatarasya samAsoktita evAkSepAdanyatarasyA 5 dhikatvam / yathA vA rUpake ] 5 zokAnaladhUmasambhArasambhUtAmbhodabharitamiva varSati nayanavAridhA rAvasaraM zarIram // 227 // ] [ atra zokasya kenacitsAdharmyeNAnalatvena rUpaNamastu, dhUmasya punarna kizcidrUpyamastIti- adhikapadatvam / . 1. I. drops jAte 2. I. vahuyA 4. kusumapaMkti 5. I. kapadatvam 3. N. paricchita 10 15 Page #225 -------------------------------------------------------------------------- ________________ . 5 10 15 20 25 kAvyAnuzAsanam tathA nirmoka muktimiva gaganoragasya lIlAlalATikAmiva triviSTa paviTasya // 228 // [ ] atra rUpakeNaiva sAmyasya pratipAdyamAnatvAdiva zabdasyAdhikyam / yathA vA samAsoktau - spRzati tigmarucau kakubhaH karairdayitayeva vijRmbhitatApayA / atanumAna pariprayA sthitaM rucirayA cirayApi nizriyA / 229 / [ haravijaya sa. 3. lo. 37 ] 2 atra tigmaruceH kakubhAM ca yathAsadRza vizeSaNavazena vyaktizeSaparigraheNa ca nAyakatayA vyaktistathA grISmadivasazriyo'pi pratinAyikAtvena bhaviSyatIti dayitayetyadhikam / yathA vAnyoktauAhUteSu vihaMgameSu mazako nAyAnpuro vAryate madhye vAri vA sastRNamaNirdhatte maNInAM dhuram / khadyoto'pi na kampate pracalituM madhye'pi tejasvinAm dhik sAmAnyamacetanaM prabhumivAnAmRSTatattvAntaram // 230 // [ bhallaTa. za. zlo. 69. ] atrAcetasaH prabhoraprastutaviziSTa sAmAnyadvAreNAbhivyakteH prabhumivetyadhikam / tathA draviNamApadi bhUSaNamutsave zaraNamAtmabhaye nizi dIpakaH / bahuvidhAryupakArabharakSamo bhavati ko'pi bhavAniva snmnniH|| 231 // -- [ 89) a. 3 sU. 5 [ bhallaTa. za. lo. 4.] atra bhavadarthasyAnyoktibalenaivAkSepAt 'bhavAniva' ityadhikam / kacidguNo yathA yaJcanAhitamatirbahu cATugarbha I. P. tvAdiva inditsint kAryonmukhaH khalajanaH kRtakaM bravIti / 2. I. vizeSaliGgaparigraheNa Page #226 -------------------------------------------------------------------------- ________________ 89) a. 3 sU. 5 ] kAvyAnuzAsanam 201 tatsAdhavo na na vidanti vidanti kintu __ kartuM vRthA praNayamasya na pArayanti // 232 // [ subhASitAvalI. zlo. 271 bhagavattarArogyasya ] atra vidantIti dvitIyamanyayogavyavacchedaparam / uktapadatvaM dviHprayogaH / (19) naikaM padaM dviH prayojyaM prAyeNeti hi 1 samayaH [ kA. laM. sU. adhi 5 a. 1. sU. 1] / yathA-- adhikaratalatalpaM kalpitasvApalIlA parimalananimIlatpANDimA gaNDapAlI / sutanu kathaya kasya vyaJjayatyaJjasaiva smaranarapatilIlAyauvarAjyAbhiSekam // 233 // atra lIleti / kacidgaNo yathA lATAnuprAse jayati kSuNNatimirastimirAndhaikavallabhaH / vallabhIkRtapUrvAzaH pUrvAzAtilako raviH / / 234 // 15 kacicchabdazaktimUle dhvanau yathA tAlA jAyanti guNA jAlA te sahiaehiM ghippaMti / ravikiraNANuggahiyAI huMti kamalAI kamalAI // 235 // [vi. bA. lI. kvacidNa iti / lATAnuprAsavyaGgyavihitAnuvAdyatveSu / timirAndheti / timirAndhAH ghUkavarjAH pakSiNaH tAleti tadA / jAleti yadA / 1. L. dviprayogaH ] 20 Page #227 -------------------------------------------------------------------------- ________________ 210 10 5 asthAnasthapadatvaM yathA -- priyeNa saMgrathya vipakSasaMnidhau nivezitAM vakSasi pIvarastane / khajaM na kAcid vijau jalAvilAM vasanti hi premNi guNA na vastuni / 237 [ ki. sa. 8. zlo. 37 ] 15 20 kAvyAnuzAsanam [ 89 ) a. 3 sU. 5 vihitasyAnuvAdyatve yathA -. jitendriyatvaM vinayasya sAdhanaM guNaprakarSo vinayAdavApyate / 2 guNaprakarSeNa jano'nurajyate janAnurAgAcca bhavanti sampadaH // 236 // [ subhASitAvalI 2917 bhAraveH ] atra 'srajaM kAcinna jahau' iti vAcyam / tathAdvayaM gataM saMprati zocanIyatAM samAgamaprArthanayA kapAlinaH / kalA ca sA kAntimatI kalAvatastvamasya lokasya ca netrakaumudI / 238 [ ku. saM. sa. 1. lo. 71] atra tvaMzabdAdanantarazcakAro yuktaH / tathAzaktirnistriMzajeyaM tava bhujayugale nAtha doSAkarazrIH - 5 vaktre pArzve tathaiSA prativasati mahAkuTTinI khagayaSTiH / ( 69 ) 'DeDaheDAlAiyA kAle' [ ] iti yattadbhayAM DerDAlAdezaH / svaMzabdAditi / samuccayayotako hi vakAraH / samuccIyamAnArthAdanantarameva prayoktavya iti hi kramaH / evaM punaH zabdo'pi vyatiricyamAnArthA - nantaryeNaiva prayogamarhati / anyatra tu prayujyamAno'sthAnasthapadatvaM prayojayati / yathA udyatA athiti kAminImukhe tena sAhasamanuSThitaM punaH // 340 // [ ] 1. I. kAraNam 2. I. janAnurAgaprabhavA hi. 3. L. asthAnasthanatvaM padatvaM 5. P. tathaikA 4. P. drops tathA. Page #228 -------------------------------------------------------------------------- ________________ 49) a. 3 sU. 5] kAvyAnuzAsanam 211 AjJeyaM sarvagA te vilasati ca punaH kiM mayA vRddhayA te procyevetthaM prakopAcchazikarasitayA yasya kIrtyA prayAtam // 239 // [subhASitAvalI zlo. 2596 ] atra 'itthaM procyevaiti nyAyyam / tathA lagnaM rAgAvRtAGgayA sudRDhamiha yayaivAsi yaSTayArikaNThe mAtaGgAnAmapIhopari parapuruSairyA ca dRSTA patantI / tatsakto'yaM na kizcid gaNayati viditaM te'stu tenAsti dattA mRtyebhyaH zrIniyogAdgaditumiva gatetyambudhiM yasya kIrtiH / 240 / [subhASitAvalI 2595 harSadattasya ] atra ' iti zrIniyogAd' iti vAcyam / tathA- .. . . tIrthe tadIye gajasetubandhAtpratIpagAmuttarato'sya gaGgAm / 241 // - [ra. vaM. sa. 16. zlo. 13 ] ityatra parAmarzanIyamarthamanuktvaiva yastasya tadA parAmarzaH so'sthAnasthapadatvaM doSaH / tathA atra hi punaHzabdastenetyanantara prayojyaH / zrIniMyogAditIti / tathA coktam(70) uktisvarUpAvacchedaphalo yatretiriSyate / na tatra tasmAtprAkiJciduktaranyatpadaM vadet // upAdhibhAvAt svAM zakti sa pUrvatrA dadhAti hi / na ca svarUpAvacchedaH padasyAnyasya sammataH // iti naivetareSAmapyavyayAnAM gatiH samA / kSeyetyamevamAdInAM tajjAtIyArthayoginAm // yataste cAdaya iva zrUyante yadantaram / / tadarthamevAvacchiyurAsamaJjasyamanyathA // iti / evaM cAkramatvaM pRthagdoSatvena na vAcyam / asthAnasthapadatva evAntarbhAvAt / tadeti / tacchabdasya hi prakrAnto'rthoM viSaya iSTo na.prasyamAnaH ... 1. I. satatamiha 2. A. B. prakramyamAnaH : .. Page #229 -------------------------------------------------------------------------- ________________ 112 10 15 kAvyAnuzAsanam kaSTA vaidhavyathA nityaM kaSTazca vahanaklamaH / zravaNAnAmalaGkAraH kapolasya tu kuNDalam // 242 // [ ] atra zravaNAnAmiti padaM pUrvArdhaM nivezayitumucitam / (20) 'nArghe kiJcidasamAptaM vAkyam' iti hi kavisamaya: [ kA. laM. sU. adhi. 5. a. 1. sa. 6 ] / yathA votprekSAyAm pattaniaMba phaMsA hANuttiSNAe sAmalaMgIe / t [89) a. 3. sU. 5 1 vihurA ruaMti jalabiMduehiM baMdhassa va bhaeNa // 243 // [gA. sa. 6-55. sa. za. 596 ] atra rodanaM bandhanabhayaM cetyubhayamutprekSitaM tatra prAdhAnyAt / rodanAbhidhAyina eva padAdanantaramutprekSAvAci padaM prayoktavyamiti yadanyatra prayuktaM tadasthAnasthapadam / pradhAne prekSite taditaradarthAdutprekSitameva bhavati / yadAha 1. I. kaSTI nityakSa 4. A. B. zabdasya smRtiparAmarzarUpatvAt / smRtezvAnubhUta evArtho viSayo nAnubhaviSyamANaH / atra ca pratItimAtramanubhavo'bhimato nendriyaviSayabhAvaH / na ca gaGgArthaH pratItapUrvo yaH parAmRzyeta / na cAtra pramAdajaH pAdayoH paurvAparyaviparyaya iti zakyate vaktum / tatrApi pratIpagamanahetoH zAbdasya tadIyatIrthAbhidhAnavyavadhAne satyanyasyAsthAnasthapadatvadoSasyAvirbhAvApatteH tena pAdayorviparyayaH, zAbdasya ca 4 hetorgaGgA vizeSaNamukhenArthatvamityubhayaviparyayo'tra zreyAn / nivezayitusucitamiti / tenArdhAta raikavAcakatvaM pRthagdoSatvena na vAcyamityarthaH / taditaraditi / tasmAtpradhAnAditaradapradhAnam / yathAjyotIrasAzmabhavanAjira dugdhasindhurasyummiSatpracuratuGgamarIci vIciH / vAtAyana sthita vadhUvaMdanendubimba saMdarzanAdanizamullasatIva yasyAm // 341 // [ 1 atra pradhAna ullasane utprekSite'pradhAnamindusaMdarzanamutprekSitameva / 2. I. ruyanti 3. I. prAdhAnye Page #230 -------------------------------------------------------------------------- ________________ 89) aM. 3 sU. 5] kAvyAnuzAsanam (21) ekatrotprekSitatvena yatrArthA bahavo matAH / tatrevAdiH prayoktavyaH pradhAnAdeva nAnyathA // iti patatprakarSatvaM yathA kaH kaH kutra na ghurgharAyitadhurIghoro dhuretsukaraH kaH kaH kaM kamalAkaraM vikamalaM kartuM karI novataH / ke ke kAni vanAnyaraNyamahiSA nonmUlayeyuryataH siMhIsnehavilAsabaddhavasatiH paJcAnano vartate // 244 // atra kramAkramamanuprAso dhanayitavyaH / patannibaddhaH kvacidguNaH, yathA prAgaprAptanizumbhazAmbhavadhanudvaidhAvidhAvirbhavat___ krodhapreritabhImabhArgavabhujastambhApaviddhaH kSaNam / ujjvAlaH parazurbhavatvazithilatvatkaNThapoThAtithighunAnena jagatsu khaNDaparazurdevo haraH ravyApyate // 245 // . [ma. ca. aM. 2. zlo. 33] atra krodhAbhAve patatprakarSatvaM nAsti / samAptapunarAtatvaM yathAjyotsnA limpati candanena sa pumAn siJcatyasau mAlatI mArlA gandhajalaimadhUni kurute svAdUnyasau phANitaiH / yastasya prathitAn guNAn prathayati zrIvIracUDAmaNe stAratvaM sa ca zANayA mRgayate muktAphalAnAmapi // 246 // 15 20 atra cUDAmaNeriti samApte vAkye tAratvamityAdi pucchaprAye punarupAttaM na camatkaroti / 1. I. vidyate Page #231 -------------------------------------------------------------------------- ________________ 214: 10 15 20 25 kAvyAnuzAsanam [ 89) a. 3 sU. 5 kvacinna guNo na doSaH / yatra na vizeSaNamAtradAnArthaM punargraha - mapi tu vAkyArthAntarameva kriyate, yathA 'prAgaprApte' iti / roloMpe utvAdinA upahatau ca visargasyAbhAvo'visargatvam / yathAvIro vinIto nipuNo varAkAro nRpo'tra saH / yasya bhRtyA balotsiktA bhaktA buddhiprabhAnvitAH // 247 // [ ] 2 hataM lakSaNacyutaM / yatibhraSTaM vA lakSaNAnusaraNe'pyazravyam, aprAptagurubhAvAntalaghu rasAnanuguNaM ca vRttaM yatra tadbhAvo hatavRttatvam / yathAayi pazyasi saudhamAzritAmaviralasumanomAlabhAriNIm // 248 // atra vaitAlIyayugmapAde ladhvakSarANAM SaNNAM nairantarthaM niSiddhamiti lakSaNacyutam / etAsAM rAjati sumanasAM dAma kaNThAvalambi || 249 // kuraGgAkSINAM gaNDatalaphalake svedavisaraH || 250 // [ ] ityanayozcaturthe SaSTe ca yatirna kRtA - iti yatibhraSTam / etadapavA dastu chandonuzAsane'smAbhirnirUpita iti neha pratanyate / [ cha. zA. a. 1. sU. 15 vRttau ] amRtamamRtaM kaH sandeho madhUnyapi nAnyathA / madhuramatha kiM cUtasyApi prasannarasaM phalam / sakRdapi punarmadhyasthaH san rasAntara vijjano J vadatu yadihAnyatsvAdu syAtpriyAdazanacchadAt // 251 // [ atra ' yadihAnyatsvAdu' ityazravyam / anyAstA guNaratnarohaNabhuvaH kanyA mRdanyaiva sA saMbhArAH khalu te'nya eva vidhinA yaireSa sRSTo yuvA / 1. I. dhIro 2. I. prAptaguru O 3. I. svachando 4. I. drops from " yozcaturthe to neha Page #232 -------------------------------------------------------------------------- ________________ 89) a. 3 sa. 5] kAvyAnuzAsanam 215 zrImatkAntijuSAM dviSAM karatalAstrINAM nitambasthalAd dRSTe yatra patanti mUDhamanasAmastrANi vastrANi ca // 252 // atra 'vastrANyapi' iti pAThe laghurapi gurutvaM bhajate / hA nRpa hA budha hA kavibandho viprasahasrasamAzraya deva / mugdhavidagdhasabhAntararatna kvAsi gataH kva vayaM ca tavaite // 253 // 5 10 hAsyarasavyaJjakametadvRttaM karuNarasAnanuguNam / vAkyAntarapadAnAM vAkyAntarapadairvyAmizratvaM saMkIrNatvam / yathAkAya khAyai chuhio kUraM ghallei nimbhara rutttthii| suNayaM geNhai kaMThe hakkei a natti thero // 254 // atra kAkaM kSipati kUraM khAdati kaNThe naptAraM gRhNAti zvAna bheSayatIti vaktumucitam / ekavAkyatAyAM kliSTamiti kliSTAdbhedaH / kvaciduktipratyuktau guNo yathA bAle, nAtha, vimuJca mAnini ruSaM, roSAnmayA kiM kRtam , khedo'smAsu, na me'parAdhyati bhavAn sarve'parAdhA mayi / tatkiM rodiSi gadgadena vacasA, kasyAgrato rudyate, nanvetanmama, kA tavAsmi, dayitA, nAsmItyato rudyate // 255 // [a. za. zlo. 57 ] vAkyamadhye vAkyAntarAnupravezo garbhitatvaM yathA parApakAraniratairdurjanaiH saha saMgatiH / vadAmi bhavatastattvaM na vidheyA kadAcana // 256 // 1. I. khAii 2. I. kUraM ghattei nijjhara 3. L. N. rudro 4. I. ginhai L. suNai giNhai 5. I. niatayaM 6. I. rapravezo Page #233 -------------------------------------------------------------------------- ________________ 216 10 15 kAvyAnuzAsanam 1 atra tRtIyaH pAdo vAkyAntaramadhye praviSTaH / kvacid guNoM yathA- diGmAtaGgaghaTAvibhaktacaturAghATA mahI sAdhyate praviSTaM guNAya / siddhA sA ca vadanta eva hi vayaM romAJcitAH pazyata / viprAya pratipAdyate kimaparaM rAmAya tasmai namo yasmAdAvirabhUtkathAdbhutamidaM yatraiva cAstaM gatam // 257 // [ au. ci. ca. pR. 138 bhaTTaprabhAkarasya ] atra vIrAdbhutarasavazAt 'vadanta eva' ityAdi vAkyAntaraM madhye 2 ' pratyavocata ' iti yuktam / yathA vA I prastutabhaGgo bhagnaprakramatvaM yathA- evamukto mantrimukhyaiH pArthivaH pratyabhASata / / 258 / / atra 'ukta : ' iti prakrAnte 'pratyabhASata' iti prakRterbhagnaprakramatvam / [ 89 ) a. 3 sU. 5. 3 4 5 prastutabhaGga iti / sa hi yathA / prakramamekarasaprasRtAM pratipattapratIti sandhAna iva pariskhalanakhedadAyI rasabhaGgAya paryavasyatItyarthaH / pratyavocateti tu yuktamiti / evaMvidhasya prakramAbhedAkhyasya zabdaucityasya vidhyanuvAdabhAvaprakAratvopagamAt / yathA 'tAlA jAyanti' iti / yathA vA- eme a jaNo tissA dei kavolovamAi sasibimbam / paramatthaviAre uNa cando cando cia varAo // 342 // [ atra dyutkarSApakarSavivakSayA parikalpitabhede'pyekasminnarthe vidheyAnuvAdyaviSayenaivAbhidhAnena vidhyanuvAdabhAvo bhaNita iti prakramAbhedaprakAra evAyamiti mantavyam / kevalaM praryAya prakramabhedanivRttaye candaNamiti pAThaH pariNamayitavyaH / na caivamuktapadatvadoSaprasaGgaH / yathAnye manyante-- 6 2. I yathA pratya 1. I. faz 3. B. bhAga A. bhaga 4. C. drops sa hi 5. A. B. drop pra. 6. A. C. candamaNamiti C. candramiNa ] Page #234 -------------------------------------------------------------------------- ________________ 89) a. 3 sU. 5 ] kAvyAnuzAsanam te himAlayamAmantrya punaH prekSya ca zUlinam / siddhaM cAsmai nivedyArthe tadvisRSTAH khamudyayuH // 259 // [ kuM. saM. sa. 6 zlo. 94 . ] atra 'anena visRSTAH' iti vAcyam / dhairyeNa vizvAsyatayA maharSestIvAdarAtiprabhavAcca manyoH / vIryaM ca vidvatsu sute maghonaH sa teSu na sthAnamavApa zokaH || 260 // [ kirAta. sa. 3 zlo. 34 ] atra syAdeH pratyayasva / ' tIvreNa vidveSibhuvAgasA ca ' iti tu yuktam / yathA vA 1 babhUva bhasmaiva sitAGgarAgaH kapAlamevAmalazekhara zrIH / upAntabhAgeSu ca rocanAGko gajAjinasyaiva dukUlabhAvaH // 261 // [ ku. saM. sa. 7 zlo. 32 ] 3 atra gajendracarmaiva dukUlamasyeti yuktam / sasnuH payaH papuranenijurambarANi kSurbisaM dhRtavikAsibisaprasUnAH / sainyAH zriyAmanupabhoganirarthakatvadoSapravAdamamRjan vananimnagAnAm // 262 // (71) ' naikaM padaM dviH prayojyaM prAyeNa ' iti [ kA. laM. sU. adhi 5. a. 1. sU. 1] / uddezyapratinirdezyavyatirikto hi viSaya uktapadatvasya, ayathoddezaM pratinirdezastu bhagnaprakramatvasyeti bhinnaviSayatvAt / 1. I. drops yathA vA 3 I. mRgendramaiva 217 [ zi. va. sa. 5. zlo. 28 ] sasturiti / atra snAnAdau yaH kAlavizeSaH prakrAntaH, sa nejanAdAvupekSita iti kAlasyApyatra prakramameda iti kecidAhuH / vayaM tu brUmaH - kAla 2. I. GkaH siMhAjinasyaiva z 15 20 Page #235 -------------------------------------------------------------------------- ________________ 218 kAvyAnuzAsanam [89) a. 3. sU. 5 atra tyAdeH / 'vikacamasya dadhuH prasUnam' iti tu yuktam / yazo'dhigantuM sukhalipsayA vA manuSyasaMkhyAmativartituM vaa| nirutsukAnAmabhiyogamAjAM samutsukevAGkamupaiti siddhiH||263|| [ki. sa. 3. zlo. 40 ] 5 atra kRtaH / 'sukhamIhituM vA' iti tu yuktam / udanvacchinnA bhUH sa ca nidhirapAM yojanazataM sadA pAnthaH pUSA gaganaparimANaM kalayati / iti prAyo bhAvAH sphuradavadhimudrAmukulitAH satAM prajJonmeSaH punarayamasImA vijayate // 264 // [ bA. rA. aM. 1. zlo. 8] vizeSasya vivakSAmAtrabhAvitayAnavasthitatvA zeSo'yamanudbhAvanIya eva / yadAhuH (72) 'parokSe ca lokavijJAte prayokturdarzanaviSaye darzanayogyatvAtparokSasyAvivakSAyAM laG bhavatyeva / ajayajatoM hUNAn iti / sato'pi vAvivakSA bhavati / yathA-anudarA kanyA iti / ' [ sukhamIhituM veti tu yuktamiti / evaM ca tulyakakSatvena vikapArthavRtte zabdasya na viSayo'yamityapi parihRtaM bhavati / yathA ca rudatA kuta eva sA punarbhavatA nAnumateravApyate / paralokajuSAM svakarmabhirgatayo bhinnapathA hi dehinAm // 343 // [ ra. vaM. sa. 8 zlo. 85 ] atra hi 'kuta eva tu sAnurodanAt' iti yuktaH pAThaH / iha tu na doSaH pRthvi stharIbhava bhujaGgama dhArayainA tvaM kUrmarAja tadidaM dvitayaM dadhIthAH / dikkuJjarAH kuruta tattritaye didhISIM devaH karoti harakAmukamAtatajyam // 344 // para atra hi pRthvyAdiviSayaH praiSalakSaNo'rthaH kavinA vaktuM prakrAntaH, tasya 1. I. ca iti 2. A. degtrabhaviyAkAlavitiyAnadeg C. degyAnAsavasthita Page #236 -------------------------------------------------------------------------- ________________ 89) a. 3. sU. 5] kAvyAnuzAsanam 219 atra pryaaysy| 'mitA bhUH patyApAM sa ca patirapAM yojanazatam' iti tu yuktam / vipado'bhibhavantyavikrama rhytyaapdupetmaaytiH|| laghutA niyatA nirAyateragarIyAna padaM nRpazriyaH // 26 // [ki. sa. 2. 14 zlo. 14.] 5 atraupasargasya paryAyasya ca / tadabhibhavaH kurute nirAyati, laghutAM bhajate nirAyatiH, laghutAbhAga na padam ' iti' yuktam / utphullakamalakesaraparAgagauradyuti mama hi gauri / abhivAJchitaM prasidhyatu bhagavati yuSmatprasAdena / / 266 // [ nAgAnanda aM. 1. zlo. 13 ] .. atraikavacanena bhagavatI saMbodhya prasAdasaMbandhena yastasyAM bahutvanirdezaH sa vacanasya / pratyayabhede'pi niyU~DhatvAtpraiSArthAnAM ca padAnAmuzzyapratinirdezyabhAvenopAdAna na kRtamiti naitAdRzaH pratyayaprakramabhedadoSasya viSayo'vagantavyaH / 'mitA bhUH patyApAm-' ityAdi / evaM ca cchidikriyAkarturudanvato 15 vakSyamANanayena vidheyatayA prAdhAnyAtsamAsAnupapattidoSo'pi parihato bhavati / yathA ca--- varaM kRtadhvastaguNAdatyantamaguNaH pumAn / prakRtyA dhamaNiH zreyAnAlaMkAracyutopala: // 345 // ] 20 evam khamiva jalaM jalamiva khaM haMsa iva zazI zazAGka iva haMsaH / kumudAkArAstArAstArAkArANi kumudAni // 346 // ityAdau draSTavyam / + N. S. has. nRpazriyaH 1. I. patirapAM 2. A. pratinidezya C. pratinirdizya. 3. C. naiveza 4. A. B. zreyAnannaMkAracyutopala: N. deglaMkAracyutopala: Page #237 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [89) a. 3 sU. 5 kRtavAnasi vipriyaM na me pratikUlaM na ca te mayA kRtam / kimakAraNameva darzanaM vilapantyai rataye na dIyate // 267 / / [ku. sa. sa 4. zlo. 7] atra kArakasya / 'na ca te'haM kRtavatyasaMmatam' iti tu yuktam / yathA ca--- cArutA vapurabhUSayadAsAM tAmanunanavayauvanayogaH / taM punarmakaraketanalakSmIstAM mado dayitasaMgamabhUSaH // 268 // [zi. va. sa. 10 zlo. 33 ] atra zRGkhalAkrameNa kartuH karmabhAvaH kantaraM ca yathA prakrAntaM . . tathA na niyaMDham / 'tamapi vallabhasaGgaH' iti tu yuktam / tava kusumazaratvaM zItarazmitvamindo yamidamayathArtha dRzyate madvidheSu / visRjati himagauMhnimindumayUkhaistvamapi kusumabANAn vajrasArIkaroSi // 269 // [a. zA. aM. 3. zlo. 3 ] atra kramasya / yathA vA-- akalitatapastejovIryaprathimni yazonidhA vavitathamadAdhmAte roSAnmunAvabhidhAvati / abhinavadhanurvidyAdarpakSamAya ca karmaNe sphurati rabhasAtpANiH pAdopasaMgrahaNAya ca // 27 // [ ma. ca. saM. 2 zlo, 30 ] ___ akaliteti / atra 'pAdopasaMgrahaNAya' iti pUrva vAcyam / evamanye'pi bhedA abhyUhyAH / nanu kartRprakramabhedo'pIha kasmAnopadarzitaH / asaMbhavAditi bamaH / yastu 1. I. yathoprakrAnta 2. A. B. prakramAbhedo 15 - - - - Page #238 -------------------------------------------------------------------------- ________________ 89) a. 3 sU. 5] kAvyAnuzAsanam 221 yathA vA vyatirekAlaGkAre taraGgaya dRzo'GgaNe patatu citramaindIvaraM sphuTIkuru radacchadaM vrajatu vidrumaH zvetatAm / kvacitkadhibhiH prayujyamAno dRzyate sa kartRvyatyAso nAma guNa eva, na doSaH / tatraiva cAyaM prakramabhedabhramo bhavatAm / tatra yuSmadarthasya yathA-'yathAha saptamo vaikuNThAvatAraH' iti / atra hi yathA tvamiti yuSmadarthasya kartRtvaM prakRtamapahAya cArutvAya tato'nyatrAropyaivamuktam / dAzarathiM rAma prati hi kasyacitsamakSamiyamuktiH / asmadarthasya yathAnAbhivAdanaprasAdyo reNukAputraH / garIyAn hi gurudhanurbhazAparAdhaH // 347 // ]. 10 iti / 15 atrApi hi nAbhivAdanaprasAdyo'smIti vakadhye pUrvavacArutvAyaivamuktam / eSA hi bhArgavasyAtmAnamuddizyoktiH / yathA vAayaM janaH praSTumanAstapodhane na cedrahasyaM pratigoptumarhasi // 348 // [ ku. saM. sa. 5 zlo. 40 ] iti / atrApi 'ahaM praSTumanAH' iti vaktavye asmadarthasya kartRtvamanyatrAropyaivamuktam / dvividho hyanyazabdArthaH / tatra cetane'nyatrAropo nidarzita eva / acetane tu yathA 'cApAcArya'-iti / atra hi tvaM reNukAkaNThabAdhAM kRtavAn iti tvayA baddhaspardho'haM lajje' iti vaktavye cArutvAya yuSmadasmadarthayoH kartRtvamubhayoH parazucandrahAsayorjaDayorAropyaivamuktam / yathA - he lakezvara dIyatAM janakajA rAmaH svayaM yAcate ko'yaM te mativinamaH smara naye nAdyApi kizcidgatam / naivaM cetkharadUSaNatrizirasAM kaNThAsRjA paGkilaH pattrI naiSa sahiSyate mama dhanuAbandhabandhUkRtaH // 349 // 1 25 atrApyahaM ma sahiSye-iti vaktavye pUrvavadasmadarthasya kartRtvamacetane patriNi samAropyaivamuktam / iti / 1. A. B. prAsAdyo2 A drops smadartha Page #239 -------------------------------------------------------------------------- ________________ 222 kAvyAnuzAsanam [89) a. 3 sU. 5 kSaNaM vapurapAvRNu spRzatu kAJcanaM kAlikAmudaJcaya manAGgakhaM bhavatu ca dvicandra nabhaH // 27 // [bA. rA. aM. 3. zlo. 25] atropamAnAnAmindIvarAdInAM nindayA nayanAdInAmupameyAnAma5 tizayo vaktuM prakrAnto 'bhavatu ca dvicandraM namaH' iti sAdRzyamAtrAbhi dhAnena na niyUDha iti bhagnaprakramatvam / 'bhavatu tad dvicandraM namaH' iti tu yuktam / tathA tadvaktraM yadi mudritA zazikathA taccerismataM kA sudhA sA cetkAntiratantrameva kanakaM tAzcedgiro dhiGadhu / sA dRSTiryadi hAritaM kuvalayaiH kiM vA bahu brUmahe yatsatyaM punaruktavastuvirasaH sargakramo vedhasaH // 272 / / [ bA. rA. aM. 2. zlo. 17; vi. zA bhaM. aM. 1. zlo.14 ] atropamAnAdupameyasyAtirekalakSaNaM vastu vaktumiSTaM, tasyArthAntaranyAsena vastusargapaunaruktyasya sAdRzyaparyavasAnAdbhagnaprakramatvam / 15 vaktrAdyaucitye na doSa:--- vrajataH ka tAta vajasIti paricayagatArthamasphuTaM dhairyam / abhinaduditaM zizunA jananInibhartsanavivRddhamanyunA // 273 // [zi. va. sa. 15. zlo. 87] atra zizunA vajatireva prayukto na ca vrajatistatraiva paricaya20 gatArthAsphuTatvadhairyabheditvasaMbhavAt / kevalaM zaktivaikalyAdeko'nena noccaaritH| padArthAnAM parasparamasambandho'nanvitatvam , yathA1. I. L, drop na 2. I. degnavRddhamanyunA 3. I. L. vrajatireva, 4. L prayukte 5. I. drops ca Page #240 -------------------------------------------------------------------------- ________________ 223 89) a. 3. sU. 5] kAvyAnuzAsanam dRDhataranibaddhamuSTeH kozaniSaNNasya sahajamalinasya / kRpaNasya kRpANasya ca kevalamAkArato bhedaH // 274 // atra yadyAkAraH sannivezalakSaNo vivakSitastadA sa parasparaparihArasthitimatorathayoH siddha evetynupaadeyH| akSaravizeSalakSaNastu zabdani yatatvAdarthayona saMbhavatyevetyananvitatvam / yathA vA nirghAtopraiH kuJjalInAjighAMsuAnirghoSaiH kSobhayAmAsa siMhAn / nUnaM teSAmabhyasUyAparo'sau vIryodane rAjazabde mRgANAm // 275 / / [ra. vaM. sa. 3 zlo. 64 ] atra siMhAnAM na tAvadrAjazabdaH saMbhavati teSAM tadvAcyatvAmAvAt tatsambandhAbhAvAca tatparyAyasya mRgarAjazabdasyAstIti cet ? na tasya prakrAntaHvAbhAvAt / mRgANAmityatra mRgarAjAnAmityanuktezca kiM ca mRgeSu rAjatvaM bhavati siMhAnAM, na tu zabde iti vIryodagratvaM tadvizeSaNamanupapannameva tasyArthaniSThatvenopapatteH / tena siMhAnAM mRgANAM vIryodapratvasya ca na rAjazabdenAnvayaH saMgacchate / tena rAjabhAva iti vA mRge- 15 viti vA pAThaH zreyAn / yathA vA yeSAM tAstridazebhadAnasaritaH pItAH pratApoSmabhilIlApAnabhuvazca nandanatarucchAyAsu yaiH kalpitAH / yeSAM huMkRtayaH kRtAmarapatikSobhAH kSapAcAriNAM kiM taittvatparitoSakAri vihitaM kiMcitpravAdocitam // 276 // 20 [ 'aGgAGginoreva hi yattadarthayoH saMbandho na tvaGgAnAM yadarthAnAmanyonyam' iti niyamena bahubhiryadathairneka evArtho nirdizyata iti arthayoriti / kRpaNakRpANazabdavAcyayoH / na tvaGgAnAmiti / pradhAnAnuyAyitvena samatvAdityarthaH / 25 1. I. drops vA Page #241 -------------------------------------------------------------------------- ________________ 224 kAvyAnuzAsanam [89) a. 3. sU. 5 yairityatra vizeSyasyApratItiH / ' kSapAcAribhiH' iti tu pAThe yujyate samanvayaH / yathA vA upamAyAm vApIva vimalaM vyoma haMsIva dhavalaH zazI / zazilekheva haMso'yaM haMsAliriva te yazaH // 277 // tathAsarAMsIvAmalaM vyoma kAzA iva sitaH zazI / zazIva dhavalA haMsA haMsIva vizadA dizaH // 27 // atropamAnopameyayoH sAdhAraNadharmAbhidhAyipadaM liGgavacanAbhyAM vaisadRzyAdupamAnena na sambadhyata ityananvitam / yadi ca liGgavacasorvipariNAmAduSamAnenApi saMbandhaH kriyate tadAbhyAsalakSaNo vAkyabhedaH syAt / evaM cAvyavadhAnena prakRto'rtho na pratIyeta / vipariNAmazca yujyata iti / yadi kSapAcAriNAmityasya sthAne kSapAcAribhiriti paThyate tadA trayo'pi yacchabdArthAH samazIrSikayA dhAvitvA azIbhUtena taiH kSapAcAribhirityanena pratisvamAJjasyenaiva sambandhamanubhavantItyarthaH / yathA vA tenAvarodhapramadAsakhena vigAhamAnena saridvarAM tAm / AkAzagaGgAratirapsarobhivaMto marutvAnanuyAtalIlaH // 350 // - [ra. vaM. sa. 16 zlo. 71] atrAnuyAti kriyApekSo rAjamarutvatoH kartRkarmabhAvo'bhidhAtumabhimataH kaveH / na cAsau tatsaMbandhastayoH sAkSAduktaH, sajalalIlAsaMbandhamukhena rAjasaMbandhasyoktatvAt / ato'tra sAkSAttatsambandho vAcyaH / tadarthamanyatkiyAntaraM vA / yena kartRkarmabhAvastayorghaTanAmiyAt / na cobhayorekamapyuktamitya . nanvitatvam / tena varamayamatra pATha:--'AkAzagaGgAratirapsarobhitto'nuyAto 25 maghavA vilAsaiH' / iti / abhyAsalakSaNa iti / paunaHpunyarUpaH / vAkyabheda iti / dve vAkye syAtAmityarthaH / 1. I. vimala: 2. A. B. masyabhAvastadeg N. kartRkarmatvabhAvasta 3. A. B. C. ghaTAmideg - - - - Page #242 -------------------------------------------------------------------------- ________________ 225 89) a. 3. sU. 5] kAvyAnuzAsanam zAstrIyo nyAyaH kAvyeSu na yuktH| yatra tu nAnAtve'pi liGgavacasoH sAdhAraNadharmAbhidhAyipadaM svarUpabhedaM nApadyate na tatraitad dUSaNam / yathA vAkprapaJcaikasAreNa nirvizeSAlpavRttinA / svAmineva naTatvena nirviNNAH sarvathA vayam // 279 // candramiva sundaraM mukhaM pazyati // 280 // [ ] tadveSo'sadRzo'nyAbhiH strIbhirmadhuratAbhRtaH / dadhate sma parAM zobhAM tadIyA vibhramA iva // 281 // iti 10 yatrApi gamyamAnaM sAdhAraNadharmAbhidhAyipadaM tatrApi na doSaH / yathA-candra iva mukhaM, kamalamiva pANiH, bimbaphalamivAdhara ityaadi| kAlapuruSavidhyAdibhede'pi na tathA pratItiraskhalitarUpA bhavatItyasAvapyananvitasyaiva viSayaH / yathA atithiM nAma kAkutsthAtputramApa kumudatI / pazcimAdyAminIyAmA prasAdamiva cetanA // 282 // [ra. vaM. sa. 17. zlo. 1] atra cetanA prasAdamAnoti, na punarApeti kaalbhedH| pratyagramajanavizeSaviviktamUrtiH ___ kausumbharAgaruciraH sphuradaMzukAntA / vibhrAjase makaraketanamarcayantI bAlapravAlaviTapaprabhavA lateva // 283 // [ra. aM. 1. zlo. 20] asadRza iti / TagantatvAdekavacanAntam / kvivantatvAdbahuvacanAntaM ca / madhuratayA bhRto dhRtaH / tAM ca bibhrati / dadhate iti / 'dadhi dhAraNa' ityasya dadhAtezcAtmanepadaikavacanabahuvacanAbhyAm / 20 - Page #243 -------------------------------------------------------------------------- ________________ RRE 15 20 25 kAvyAnuzAsanam atra latA vibhrAjate, na tu vibhrAjasa iti puruSabhedaH / gaGgeva pravahatu te sadaiva kIrtiH // 284 // [ ityAdau ca gaGgA pravahati, na tu pravahatu ityapravRttapravartanAmano vidheH / evaMvidhasya cAnyasyArthasyopamAnagatasyAsaMbhavAd vidhyAdibhedaH / athASTAvubhayadoSAnAha- 90) aprayuktAzlIlAsamarthAnucitArthazrutikaTukliSTAvimRSTavidheyAMzaviruddhabuddhikRttvAnyubhayoH || 6 || mAtraprasiddhatvAcca / AdyaM yathA 1 ubhayeoriti / padasya vAkyasya cetyarthaH ! doSa iti vartate / kavibhiranAdRtatvAdaprayuktatvam / tacca lokamAtraprasiddhatvAcchAla kaSTaM kathaM roditi thUtkRteyam // 285 // [ dezyaM caitatprAyameva / yadAha [ 90) a. 36 - ( 22 ) prakRtipratyayamUlA vyutpattiryasya nAsti dezyasya / tanmahAdi kathacina rUDhiriti saMskRte racayet // ] lokamareferraAditi / etena grAmyatvamaprayuktatvAna bhidyata ityAha / zAstramAtra prasiddhatvAditi / zAstrANi yogazAstradhAtupAThAbhidhAnakozAdIni / tenApratItAsamarthanihatArthatvAni na pRthaglakSaNIyAni, aprayutatva evAntarbhAvAditi / etatprAyameveti / lokamAtraprasiddhiprAyam / kevalaM niyata dezaviSayatvena prasiddhiriti prAyagrahaNam / mahAdIti / maDahalaDa haho raNakando ellahukkakkusumAlavANabAlAdikaM yathAkramaM sUkSmazreSThavastrotpaladaridrAJjalicaurazakrAdivAcakam | rUDhiritIti / rUDhibhrAntyA kazvidvizvadezaprasiddhayA 'asyArthasya zabdo'yaM sarvatra vAcakaH' iti manyamAnaH prayuJjIta / vyutpattiryasya nAstIti vaca 1. 1. doSA ] Page #244 -------------------------------------------------------------------------- ________________ 90) a. 3 sU. 6] kvacidguNo yathA deva svasti vayaM dvijAstata itaH snAnena niSkalmaSAH kAlindIsurasindhusaGgapayasi snAtuM samIhAmahe / kAvyAnuzAsanam tathAcemahi saptaviSTapazucIbhAvaikatAnatrataM saMyacchasva yazaH sitAsitapayo bhedAdviveko'stu naH // 286 // atrAmugdhasyApi mugdhasyeva brAhmaNasya vaktRtve svastIti guNaH / vAkyasya yathA tAmbUlabhRtagallo'yaM bhalaM jalpati mAnuSaH / karoti khAdanaM pAnaM sadaiva tu yathA tathA // 287 // [ kvacidguNa:, yathA-- phullukaraM kalamakUrasamaM vahanti je sinduvAraviDavA maha vallahA te / je gAlidassa mahisIdahiNo saricchA guNatvam / zAstramAtra prasiddhiH, yathA - - te kiMpi muddhaviyaillapasUNapuJjA // 288 // [ ka. maM. jabanikA. 1, zlo. 19] atra kalamabhaktamahiSIdadhizabdAnAM laukikatve'pi vidUSako tau samyagjJAnamahAjyotirdalitAzayatAjuSaH / vidhIyamAnamapyetanna bhavet karmabandhakam // 290 // [ 127 yathAyaM dAruNAcAraH sarvadaivaM vibhAvyate / ] tathA manye daivatossya pizAco rAkSaso'thavA // 289 // [ atra daivatazabdaH puliGge liGgAnuzAsana eva prasiddha: / yathA vA ] ] nAca savyutpattikaM dezyaM kadAcitprayojyamevetyuktaM bhavati yathA dUrvAyAM chinnodbhavAzabdaH, tAle bhUmipizAcaH, zarve mahAnaTaH, vRkSe parazubhaktaH, candrAmRtayoH samudranavanItam, jale meghakSIramityAdi / 1. P. & L. phuluskaraM 2. N. kiM vi 10 15 10. 25 Page #245 -------------------------------------------------------------------------- ________________ 228 kAvyAnuzAsanam [90) a. 3. sU. 6 atrAzayazabdo vAsanAparyAyo yogazAstra eva prasiddhaH / yathA catIrthAntareSu snAnena samupArjitasatkRtaH / surasrotasvinImeSa hanti saMprati sAdaram // 291 // atra hantIti gamanArtha dhAtupATha eva prasiddham / yathA vA 'sahasragorivAnIkaM duHsahaM bhavataH paraiH ' // 292 // 15 atra gozabdasyAkSivAcitvamabhidhAnakoza eva prasiddham / kacid guNaH, yathA sarvakAryazarIreSu muktvAGgaskandhapazcakam / saugatAnAmivAtmA'nyo nAsti mantro mahIbhRtAm // 293 // [zi. va. sa. 2. zlo. 28) - atrAGgaskandhapaJcakamityasya tadvidyasaMvAdAdau guNatvam / zleSe tu na guNo na doSaH / yathA-- yena dhvastamanobhavena balijitkAyaH purAstrIkRto yazcottabhujaGgahAravalayo gaGgAM ca yo'dhArayat / aGgeti / karmaNAmArambhopAyaH, dravyapuruSasampat , dezakAlavibhAgaH, vinipAtapratIkAraH, kAryasidbhizceti paJcAGgAni / skandheti / (71) vijJAnaM vedanA saMjJA saMskAro rUpameva ca / . bhikSUNAM zAkyasiMhena skandhAH pazca prakIrtitAH // yena dhvsteti| mAdhavapakSe-yena dhvastaM bAlakrIDAyAm / anaH zakaTam / abhavena asaMsAreNa / baliM jitavAn / yaH kAyaH sa pUrvamamataharaNe strItvaM niitH| udvattaM bhujaMga kAliyAkhya pIDitavAn / khe zabdabrahmaNi layaH samAptiyasya / agaM govardhanagiri gAM ca yo'dhArayat / zazinaM madhnAti yo rAhustasya ziroharaH / andhakAnAM vRSNInAM kSayaM nivAsaM karoti yaH sa mAdhavaH kRSNaH / umAdhavapakSe tu-balijitkAyo viSNudehastripuravadhe'strIkRtaH zaratAM niitH| bhujaGgAH sarpAH zaziyuktaM ziro yasya tathAbhUto haraH / yadi vA zaziyuktaM zira AhurnAma ca hara iti / andhakAkhyo daityaH / Page #246 -------------------------------------------------------------------------- ________________ 90) a. 3 sU. 6 ] kAvyAnuzAsanam 229 yasyAhuH zazimacchirohara iti stutyaM ca nAmAmarAH pAyAt sa svayamandhakakSayakarastvAM sarvadomAdhavaH // 294 // [subhA. zlo. 44 ] atra mAdhavapakSe zazimacchabdaH kSayazabdazcAprayuktaH / vAkyasya yathA tasyAdhimAtropAyasya tIvrasaMvegatAjuSaH / dRDhabhUmiH priyaprAptau yatnaH sa phalitaH sakhe // 29 // atrAdhimAtropAyAdayaH zabdA yogazAstraprasiddhAH / kacidaNaH, yathA asmAkamadya hemante devAlpatvena vAsasaH / akitIva yajAdInAM durlabhaM saMprasAraNam // 296 // atra pratipAdyapratipAdakayostajjJatAyAM guNaH / vrIDAjugupsAmaGgalavyaJjakatvenAzlIlatvaM tredhA / tatra padasya yathAsAdhanaM sumahadyasya yannAnyasya vilokyate tasya dhIzAlinaH ko'nyaH sahetArAlitAM dhruvam // 297 // 15 tasyAdhimAtropAyasyeti / (72) "tathA hi nava yogino bhavanti / mRdUpAyo madhyopAyo'dhimAtropAya iti / tatra mRdUpAyastrividhaH-mRdusaMvegaH, madhyasavegaH, tIghrasaMvega iti / evamitarAvapi / tatrAdhimAtropAyAnAM " tIvrasaMvegAnAmAsannaH // [ yo da. pA. 1 sU. 21 ] // samAdhilAbhaH samAdhiphala 20 ca bhavati // " [yo. da. vyA. bhA. pA. 1 sU. 20-21 ] saMpipAdayiSayA cittavRttinirodhasAdhanAnuSThAna yo'bhyAsaH "sa dIrghakAlanairantaryasatkArAsevito dRDhabhUmiH" // [yo. da. pA. 1. sU. 14 ] // dIrghakAlenAsevito nizchidrAsevitastapasA brahmacaryeNa vidyayA zraddhayA saMpAditaH satkAravAn dRDhabhUmiH / vyutthAnasaMskAreNa drAgityevAnabhibhUtaviSaya ityarthaH / 25 [yo. da. vyA. bhA. pA. 1 sU. 14 ] avAcakatvAdityanenAvAcakatvaprasiddhiduSTatvayoH kalpitArthatvAdityanena neyArthatvasya, saMdigdhatvAdityanena saMdigdhatvasyAsamarthatvadoSe'ntarbhAvamAha / Page #247 -------------------------------------------------------------------------- ________________ 230 15 20 25 kAvyAnuzAsanam [ 90) a. 3 sU. 6 lIlAtAmarasA hato'myavanitAniH zaGkadaSTAdharaH kacikesaradUSitekSaNa iva vyAmItya netre sthitaH / sudhA kulitAnena dadatA vAyuM sthitA tasya sA bhrAntyA dhUrtatayAthavA natimRte tenAnizaM cumbitA // 298 // [ a. za. zlo. 72 ] mRdupavanavibhinno mapriyAyA vinAzAd ghanarucirakalApo niHsapatno'sya jAtaH / rativilulitabandhe kezapAze sukezyAH sati kusumasanAthe kaM haredeSa bahIM // 299 // eSu sAdhanavAyuvinAzazabdA vrIDAdivyaJjakAH / vAkyasya, yathA = [ vi. aM. 4. lo. 10 ] bhUpaterupasarpantI kampanA vAmalocanA | tattatpraNanotsAhavatI mohanamAdadhau // 300 // [ ] kampanA senA vAmaM zatru prati viruddhaM valgu vA / atropasarpaNaprahaNanamohanazabdAH vrIDAdAyitvAdazlIlAH / te'nyairvAntaM samaznanti parotsarga ca bhuJjate / itarArthagrahe yeSAM kavInAM syAtpravartanam // 301 // [ atra vAntotsargapravartanazabdA jugupsAdAyinaH / pitRvasatimahaM vrajAmi tAM saha parivArajanena yatra me / bhavati sapadi pAvakAnvaye hRdayamazeSitazokazalyakam / 302 | 1 zmazAnAdipratItAvamaGgalArthatvam / [ pAvakena pavitreNAgninA ca / atra piturgRhamityAdau vivakSite 1 Page #248 -------------------------------------------------------------------------- ________________ 90) a. 3 sU. 6 ] kAvyAnuzAsanam 1 kvacid guNaH, yathA suratArambhagoSThayAM (23) dvayarthaiH padaiH pizunayecca rahasyastu [ 2 kAmazAstrasthitau - karihastena saMbAdhe pravizyAntarvilolite / upasarpan dhvajaH puMsaH sAdhanAntarvirAjate // 303 // (24) tarjanyanAmike zliSTe madhyA pRSThasthitA tayoH / karihastaH // saMbAdhaH saMghaTTo varAGge ca dhvajaH patAkAvaccihnaM puMvyaJjanaM ca / sAdhanaM sainyaM strIvyaJjanaM ca / zamakathAsu yathA uttAnocchUna maNDUkapATitodarasaMnibhe / kledini strIvaNe saktirakrameH kasya jAyate ||304 // nirvANavairadahanAH prazamAdarINAM - nandantu pANDutanayAH saha mAdhavena / 8 raktaprasAdhitabhuvaH kRtavigrahAzca -- ] iti / hA dhik sA kila tAmasI zazimukhI dRSTA mayA yatra sA 231 svasthA bhavantu kururAjasutAH sabhRtyAH // 305 // [ ve. saM. aM. 1. zlo. 7] 15 atra bhAvyamaGgalasUcanam / raktA sAnurAgA, prasAdhitA arjitA bhUryaiH / raktena maNDitA bhUzca yaiH / vigraho vairaM zarIraM ca / svasthAH kuzalinaH svargasthAzca / avAcakatvAtkalpitArthatvAtsaMdigdhatvAcca vivakSitamarthaM vaktuma zaktirasamarthatvam / padasya, yathA 14 10 1. I. drops orambha 2. I. sthiti: 3. kSata + karihasta iti proktaH kAmazAstravizAradaiH / iti paribhASitena ityudAharaNacandrikAyAM pAThadarzanAdatra kiyAnU pAThastruTitaH pratIyate 1 N. 10 Page #249 -------------------------------------------------------------------------- ________________ 232 kAvyAnuzAsamam [90) a. 3. sU. 6 tadvicchedarajAndhakAritamidaM dagdhaM dinaM kalpitam / kiM kurmaH kuzale sadaiva vidhuro dhAtA na cettatkathaM tAdRgyAmavatImayo bhavati me no jIvaloko'dhunA // 306 // atra dinamiti prakAzamayamityatrArthe'vAcakam / yathA vA jaGghAkANDorunAlo nakhakiraNalasatkesarAlIkarAlaH pratyagrAlaktakAbhAprasarakisalayo maJjamaJjIrabhRGgaH / bharturnattAnukAre jayati nijatanusvacchalAvaNyavApI saMbhUtAmbhojazobhAM vidadhadabhinavo daNDapAdo bhavAnyAH // 307 // atra dadhadityatrArthe vidadhadityavAcakam / yathA vA cApAcAryastripuravijayI kArtikeyo vijeyaH / zastravyastaH sadanamudadhiri yaM hantakAraH / astyevaitatkimu kRtavatA reNukAkaNThabAdhAM baddhaspardhastava parazunA lajjate candrahAsaH // 308 // [bA. rA. aM. 2 zlo. 37 ] atra vijita ityatrArthe vijeya ityavAcakaH / yathA camahApralayamArutakSubhitapuSkarAvartaka pracaNDaghanagarjitapratirutAnukArI muhuH / ravaH zravaNabhairavaH sthagitarodasIkandaraH kuto'dya samarodadherayamabhUtapUrvaH puraH // 309 // [ve. saM. aM. 3 zlo. 4.] atra rakho maNDUkAdiSu prasiddho na tUktavizeSaNe siMhanAde ityavAcakaH / tathA ca maNDakAdiSu prasiddha iti / maNDUkAdInAM zabdo ravo'bhidhIyata ityarthaH / yathA ca 1. I. drops ar . Page #250 -------------------------------------------------------------------------- ________________ 233 90) a. 3. sU. 6] kAvyAnuzAsanam yamindrazabdArthaniSUdanaM harerhiraNyapUrva kazipu pracakSate // 351 // atra hiraNyakazipumiti vaktavye hiraNyapUrva kazipumityavAcakam / yato'tra hiraNyazabdaH kazipuzabdazcAbhidheyapradhAnau vA syAtAm , svarUpamAtrapradhAnau vA / tatra na tAvadabhidheyapradhAnAvanabhyupagamAt , arthasyAsamanvayAt / nApi svarUpa- 5 mAtrapradhAnau, na hyevamasuravizeSasya hiraNyakaziporabhidhAnukAraH prakhyAnakriyAkarmabhAvenAbhihito bhavati / dvividho hi shbdaanukaarH| zAbdatvArthatvabhedAt / tatretinA vyavacchede zAbdaH prasiddha eva / arthAdavacchedAvagatAvArthaH / yathAmahadapi paraduHkhaM zItalaM samyagAhuH // 352 // .] 10 iha cAyamArtho'nukAra itinAnavacchedAt / kevalaM yattasyAbhidhAnamanukArya sannAnukRtam / yaccAnukRtaM tattasyAbhidhAnameva na bhavati / loke hi hiraNyakazipuriti tasyAkhyA na hiraNyapUrvaH kazipurityataH tasyAvAcakatvam / yathA vAkSuNNaM yadantaHkaraNena vRkSAH phalanti kalpopadAstadeva // 353 // ] 15 ityatra hi kalpavRkSA iti vaktavye kalpopapadA vRkSA ityavAcakam / yato vizeSaNamidamabhidhAnasvarUpaviSayamevAvakalpate / nAbhidheyaviSayam , sopapadatvanirupapadatvayorabhidhAnadharmatvAt / na ca tena vizeSitena kizcitprayojanam / abhidhAnamAtrAdanabhimatArthasiddhaH / abhidheyaviSayatve ca tatsiddhirbhavet , kiMtu na tatra yathoktavizeSaNasaMbandhaH saMgacchate / yatra ca saMgacchate na tato'bhimatArthasiddhiriti avAcakatvAdasamarthameveti / tasmAdvaramayamatra pAThaH 'kSuNNa yadantaHkaraNena nAma tadeva kalpadrumakAH phalanti / ' asmiMzca pAThe kSuNNasyArthasya kalpadrumANAM cAvajJAvagatau guNAntaralAbhaH / evamdazapUrvarathaM yamAkhyayA dazakaNThAriguruM pracakSate // 354 // [ ra. vaM. saM. 8. lo. 29 ] 25 ityAdAvapi draSTavyam / 1. N. degsyAsamuccayAt 2. A. zAbdatvArthatve bhedAt 3. A. vizeSeNa 4. A. B. C. N. have 978:-It seems to have come in the text out of marginal notes, Page #251 -------------------------------------------------------------------------- ________________ 234 10 15 20 kAvyAnuzAsanam [ 90) a. 3 sU. 6 2 ( 25 ) maJjIrAdiSu raNitaprAyAn pakSiSu ca kUjitaprabhRtIn / 3 maNiprAyAn surate meghAdiSu garjitaprAyAn // dRSTvA prayujyamAnAnevaMprAyAstathA prayuJjIta / anyatraite'nucitAH zabdArthatve samAne'pi / [ ru. kA. laM. 6.25-26 ] 1 kvacidraNa:, yathA- Azu tivatISTakarA nIvimardhamukulIkRtadRSTyA / raktavaiNikahatAdharatantrImaNDalakvaNitacAru cukUje // 310 // 4 [ zi. va. sa. 10. zlo. 64 ] atra kUjitasya pakSiSu prasiddhatve'pi kAmazAstre prasiddhatvAdguNaH / yathA vA upamAyAm patite pataGgamRgarAja nijapratibimbaroSita ivAmbunidhau / atha nAgayUthamalinAni jagat paritastamAMsi paritastarire / 311 / [ zi. va. sa. 9. lo. 18 ] atra nAgayUthena dharmiNA sAmyaM tamaso vaktumabhimataM kaverna taddharmeNa malinatvamAtreNa, mRgapatau patite tasyaiva niSpratipakSatayA svecchAvihAropapatteH / na tadvanmalinAnAM tamasAM pataGgasya mRgapatirUpaNA maJjIrAdIti / AdigrahaNaM razanAghaNTAbhramarAdyartham / prAyagrahaNaM sadRzAthaMvRtti kvaNiziJjiguJjItyAdyartham / pramRtigrahaNaM vArayatyAdyartham / punarAdigrahaNaM siMhamRgAdyartham / prAyagrahaNamapi dhvanatyAdyartham / evaM prAyAniti / ye zAstre sAmAnyena paThyante, atha ca vizeSa eva dRzyante tAnityarthaH / tadyathA- - heSatirazveSu, bhaNatiH puruSeSu, kaNatiH pIDiteSu, ghAtirvAyau, na tvanyatra / na hi bhavati puruSo vAtIti / evamanyadapi boddhavyam / 1. 1. raNitaprAyaM 2. 1. stanitamaNitAdi 3. I prabhRti 4. I. tanu N. tanU Page #252 -------------------------------------------------------------------------- ________________ 90) a. 3 sU. 6 ] vaiyarthyaprasaGgAt / na ca tatsAmyaM sundarahArisadRzasubhagasannibhAdizabdA iva malinAdizabdAH zaknuvanti vaktumityavAcakatvam | yathA vA utprekSAyAm -- udyayau dIrghikAgarbhA mukulaM mecakotpalam / nArIlocana cAturyazaGkA saMkucitaM yathA // 312 // [ atra dhruvevAdizabdavadyathAzabdaH saMbhAvanaM pratipAdayituM notsahata yathA vArthAntaranyAse kimapekSya phalaM payodharAn dhvanataH prArthayate mRgAdhipaH / prakRtiH khalu sA mahIyasaH sahate nAnyasamunnatiM yayA // 313 // 1 ityavAcakaH kAvyAnuzAsanam atra mahIyasa ityekavacanaM na sAmAnyarUpamarthaM vyaktamabhidhAtuM kSamata ityavAcakatvam / bahuvacanasyaiva vIpsAsamAnaphalasya sphuTatvena tadabhivyaktikSamatvAt / yathA yAvAdarthapadAM vAcamevAdAya mAdhavaH / virarAma mahIyAMsaH prakRtyA mitabhASiNaH // 314 // vAkyasya, yathA [ 1 - sarvAdizabdopAdAne tvekavacanasyApi na doSa:, yathAchAyAmapAsya mahatImapi vartamAnA mAgAminI jagRhire janatAstarUNAm / ---- 1. I. sAmAnyamartharUpam 2 sarvo hi nopanatamapyapacIyamAnaM varddhiSNumAzrayamanAgatamabhyupaiti // 315 // [ zi. va. sa. 2. zlo. 12 ] ] 5 [ zi. va. sa. 5. zlo. 14. ] 2. I su 235 10 15 20 Page #253 -------------------------------------------------------------------------- ________________ 236 kAvyAnuzAsanam [90) a. 3 sU. 6 vibhajante na ye bhUpamAlabhante na te zriyam / Avahanti na te duHkhaM prasmaranti na ye priyAm // 316 // [ ] atra vibhajatirvibhAgArthaH sevane, AlabhatirvinAzArtho lAbhe, AvahatiH karotyartho dhAraNe, prasmaratirvismaraNArthaH smaraNe'vAcakaH / kalpitArthatvAdasamarthatvam / padasya, yathAkimucyate'sya bhUpAla maulimAlAziromaNeH / sudurlabhaM vacobANaistejo yasya vibhAvyate // 317 // [ ] atra vacaHzabdena gIHzabdo lakSita iti kalpitArthatvam / atra na kevalaM pUrvapadaM yAvaduttarapadamapi paryAyaparivartanaM na kSamate / jala10 dhyAdau tRttarapadameva / vaDavAnalAdau tu pUrvapadameva / yadAha (26) nirUDhA lakSaNAH kAzcitkAzcinnaiva tvazaktitaH / kriyante sAMprataM kAzcit kAzcinnaiva tvazaktitaH // iti / vAkyasya yathA sapadi paGkivihaMgamanAmabhRttanayasaMvalitaM balazAlinA / vipulaparvatavarSi zitaiH zaraiH plavagasainyamulUkajitA jitam / 318 / pahiriti dazasaMkhyA lakSyate, vihaMgamo'tra cakrastannAmabhRto rathA daza rathA yasya tattanayo rAmalakSmaNau / ulUkajitA indrjitaa| kau. zikazabdena indroLUkayorabhidhAnamiti kauzikazabdavAcyatvenendra ulUka uktaH / 3. I. mAlAmahAmaNe: 1. L. 'vadhAraNe 2. I. degdasamartha0 4. L. drops from kalpitArthatvAdeg to iti 5. P does not give the second line. Page #254 -------------------------------------------------------------------------- ________________ 237 90) a. 3 sU. 6] kAvyAnuzAsanam sandigdhatvAdasamarthatvam / padasya, yathA--- AliGgitastatra bhavAn saMparAye jayazriyA / AzI:paramparAM vandyAM karNe kRtvA kRpAM kuru / / 319 // 5 atra vandyAM kiM haThahRtamahelAyAM kiM namasyAmiti sandehaH / yathA vA kasmin karmaNi sAmarthyamasya nottapatetarAm / ayaM sAdhucarastasmAdaJjalirbadhyatAmiha // 320 // [ ] atra bhUtapUrvepacaraDiti caraTpratyaye kiM pUrva sAdhuruta sAdhuSu caratIti sandehaH / kvacid guNaH, yathA--- pazyAmyanaGgajAtAGkalacitAM tAmaninditAM / kAlenaiva kaThoreNa grastAM kiM nastadAzayA // 321 // atra virahAturAyA grISmakAla upanate kiM grISmavAcI kAlazabda uta mRtyuvAcIti sandehakArIdaM vacanaM yuvAnamAkulIkatuM prayuktamiti / 15 vAkyasya, yathA surAlayolAsaparaH prAptaparyAptakampanaH / mArgaNapravaNo bhAsvadbhatireSa vilokyatAm // 322 // atra kiM surAdizabdo devasenAzaravibhUtyartha uta madirAdyartha 20 iti sandehaH / 1. L. nAnnayatetarAm 2. L. drops uta sAdhuSu 3. I. nanditAM 4. I. vilokyate Page #255 -------------------------------------------------------------------------- ________________ 238 kAvyAnuzAsanam [90) a. 3 sa. 6 kvacid guNaH, yathApRthukArtasvarapAtraM bhUSitaniHzeSaparijanaM deva / vilasatkareNugahanaM saMprati samamAvayoH sadanam // 323 // atra vAcyamahimnA niyatArthapratipattikAritve vyAjastutiparyavasAyitvAd guNatvam / anucitArthatvaM padasya, yathAtapasvibhiryA sucireNa labhyate prayatnataH satrimiriSyate ca yaa| prayAnti tAmAzu gatiM yazasvino raNAzvamedhe pazutAmupAgatAH / 324 // atra pazupadaM kAtaratAmabhivyanaktItyanucitArtham / yathA vA upamAyAm kacidane prasaratA kvacidApatyaninatA / zuneva sAraGgakulaM tvayA bhinnaM dviSAM balam // 325 // tathA-vahnisphuliGga iva bhAnurayaM cakAsti' / 326 / ayaM padmAsanAsInazcakravAko virAjate / yugAdau bhagavAn brahmA vinirmitsuriva prajAH // 327 // [ pAtAlamiva nAbhiste stanau kSitidharopamau / veNIdaNDaH punarayaM kAlindIpAtasannibhaH // 328 // [ ] pRthukArtasvareti / pRthukAnAM bAlAnAM ye ArtAH svarAteSAM pAtram, pRthUni kArtasvarasya suvarNabhAjanAni ca yatra / bhuvi uSito bhUSitaH, alaitazca / vilasatkairgatasaMbanadhibhiH pAMsubhirgahanam , vilasantIbhiH kareNubhivyAptaM ca / 1. I. kSatidhara 2. A. B. omit suvarNa. N. has svarNasya 25 Page #256 -------------------------------------------------------------------------- ________________ 90) a. 3 sU. 6 ] kAvyAnuzAsanam Su vAdyupamAnAnAM jAtipramANagatAhInatAdhikatA cetyanucitAtvam / nindAyAM protsAhane ca na doSaH / yathAcaturasakhIjanavacanairativAhitavAsarA vinodena / nizi caNDAla ivAyaM mArayati viyoginIzcandraH // iti // 329 // [ ] 1 4 vizantu viSTayaH zIghraM rudrA iva mahaujasaH / / 330 / iti ca / [ } yathA vA utprekSAyAm divAkarAdrakSati yo guhAsu lInaM divAbhItamivAndhakAram | kSudre'pi nUnaM zaraNaM prapane mamatvamuccaiH zirasAM satIva // 331 // [ ku. saM. sa. 1. lo. 12 ] atrAcetanasya tamasastAttvikena rUpeNa divAkarAt trAsa eva na saMbhavati, kuta eva tatprayojitamadiparitrANam / saMbhAvitena tu rUpeNa 3 y pratibhAsamAnasyApyasya na kAcidanupapattiravataratItyanuciteva tatsamarthanA / vAkyasya, yathA kuvindastvaM tAvatpaTayasi guNagrAmamabhito yazo gAyantyete dizi dizi vanasthAstava vibho / jarajjyotsnAgaurasphuTavikaTasarvAGgasubhagA tathApi tvatkIrtibhramati vigatAcchAdanamiha // 332 // [ atra kuvindAdizabdAstantuvAyAdikamabhidadhAnA upazlokyamAnasya tiraskAraM vyaJjayantItyanucitArtham / 2. I. pratibhAsamAnasya na L pratibhAsamAnasyAsya 1. vRSNayaH 3. L.. * pattiranucitaiva 4. I L bvAyAdimabhi0 5. P. vyaJjantI 5 239 10 15 ] 20 Page #257 -------------------------------------------------------------------------- ________________ 240 kAvyAnuzAsanam [90) a. 3. sU. 6 paruSavarNatvaM zrutikaTutvam / padasya, yathA-- anaGgamaGgalagRhApAGgabhaGgitaraGgitaiH / AliGgitaH sa tanvaGgayA kArtAkSaM labhate kadA // 333 // atra kAArthyamiti / vAkyasya, yathA acUcuraccaNDi kapolayoste kAntidravaM drAgvizadaM zazAGkaH / 334 / atra caNDidrAgAdIni padAni zrutikaTUni / vaktrAdyaucitye guNaH, yathA dIdhIvIDsamaH kazcid guNavRddhayorabhAjanam / ] kitpratyayanibhaH kazcidyatra sannihite nate // 335 // [ atra vaiyAkaraNo vktaa| yadA tvAmahamadrAkSaM padavidyAvizArada / upAdhyAyaM tadA smArSa samasprAkSaM ca saMmadam // 336 // atra vaiyAkaraNaH pratipAdyaH / mAtaGgAH kimu valgitaiH kimaphalairADambarairjambukA sAraGgA mahiSA madaM vrajata kiM zUnyeSu zUrA na ke / kopATopasamudbhaTotkaTasaTAkoTerimAraiH zanaiH sindhudhvAnini huMkRte sphurati yattadgarjitaM garjitam // 337 // atra siMhe vAcye paruSAH zabdAH / antraprotabRhatkapAlanalakArakvaNatkaGkaNa prAyaprekhitabhUribhUSaNaravairAghoSayanyambaram / 1. I. L. P kSit . kit 2. I. L. vizAradaH 5. L. P. praSita Page #258 -------------------------------------------------------------------------- ________________ 90) a. 3 sU. 6 ] kAvyAnuzAsanam 241 1 pItaccharditaraktakardamaghanaprAdhAraghorollasadvyAlolastanabhArabhairavavapurdapeddhitaM dhAvati // 338 / / [ma. ca. aM. 1. zlo. 35 ] atra bIbhatse vynggye| raktAzokakRzodarI kva nu gatA tyaktvAnuraktaM janaM no dRSTeti mudhaiva cAlayasi kiM vAtAbhibhUtaM ziraH / utkaNThAghaTamAnaSaTpadaghaTAsaMghaTTadaSTacchadastatpAdAhatimantareNa bhavataH puSpodgamo'yaM kutaH / / 339 // [vi. aM. 4. ] atra zirodhUnanena kampitasya vacasi prakrAnte / kvacinnIrase na .. guNo na doSaH / yathA zIrNaghrANAMhipANIn vaNibhirapaghanairghagharAvyaktaghoSAn dIrghAghAtAnaghaudhaiH punarapi ghaTayatyeka ullAghayan yaH / ghamIzostasya vo'ntardviguNaghanaghRNAnimnanirvighnavRttedattAryAH siddhasaMbairvidadhatu ghRNayaH zIghramahovighAtam // 340 // 15 [sU. za. zlo. 6 ] vyavahitArthapratyayajanakatvaM kliSTatvam / padasya, yathAdakSAtmajAdayitavallabhavedikAnAM jyotsnAjuSAM jalalavAstaralaM patanti // 341 // [ prAdhAra : sekaH / ullAghayana svAsthyaM nayan / 1. L. prAgbhAra of prAgAra 2. L. ghorollat + Interpolated after verse 30 3. P. ka. I. kupitasya 4. L. nallaGghayantyaH 5. L. vAntaH 6. L. Aho 7. L. vigADham 20 Page #259 -------------------------------------------------------------------------- ________________ 242 10 15 20 25 kAvyAnuzAsanam [ 90) a. 3. sU. 6 dakSAtmajAstArAstAsAM dayitazcandrastasya vallabhAH kAntAstadvedi kAnAmiti / jhagityarthapratItau guNaH / yathA - 'kAcI guNasthAnamaninditAyAH' / vAkyasya yathA dhammilasya na kasya prekSya nikAmaM kuraGgazAvAdayAH / 1 rajyatyapUrvabandhavyutpattermAnasaM zobhAm // 342 // [ ] atra dhammillasya zobhAM prekSya kasya mAnasaM na rajyatIti saMbandhe kliSTatvam | avimRSTaH prAdhAnyenAnirdiSTo vidheyoM'zo yatra tasya bhAvo'vimRSTavidheyAMzatvam / padasya, yathA- vapurvi rUpAkSamalakSyajanmatA digambaratvena niveditaM vasu / vareSu yadvAlamRgAkSi mRgyate tadasti kiM vyastamapi trilocane / 343 | [ ku. saM. sa. 5. zlo. 72 ] atrAlakSitatvaM nAnuvAdyam, apitu vidheyamiti 'alakSitAjaniH ' iti vAcyam / yathA ca srastAM nitambAdavalambamAnAM punaH punaH kesarapuSpakAcIm / nyAsIkRtAM sthAnavidA smareNa dvitIyamaurvImiva kArmukasya || 344 // [ ku. saM. sa. 3. zlo. 54.] atra maurvI dvitIyAmiva iti dvitIyatvamAtramutprekSyam / yathA cataM kRpAmRduravekSya bhArgavaM rAghavaH skhalitavIryamAtmani / svaM ca saMhitamamodhasAyakaM vyAjahAra harasUnusannibhaH // 345 // [ra. vaM. sa. 11. lo. 83 ] dakSAtmajeti / atraikapadapratyAyyo'pyaryacandrakAntalakSaNo dakSAtmajetyAdyanekapadapratyAyitArthaparyAlocanAvyavahitatayA klizyamAno vAcakasya kliSTatAmA - vahati / kAJcIguNasthAnamiti / atra rUDhatvAdavAntarapadArthapratyayamantareNaiva ekapadavadarthapratItiriti naitarikkaSTam / 1. L buddhivyutpatteH Page #260 -------------------------------------------------------------------------- ________________ 90) a. 3. sU. 6] kAvyAnuzAsanam atra sAyakAnuvAdenAmoghatvaM vidheyam / 'amoghamAzugam / iti tu yuktaH pAThaH / yathA ca-- madhyevyoma trizaGkoH zatamakhavimukhaH svargasagai cakAra / 346 / 5 ityatra hi vyomaiva prAdhAnyena vivakSitaM na tanmadhyam / tena madhye vyomna iti yuktam / yathA ca vAcyavaicitryaracanAcAravAcaspaterapi / durvacaM vacanaM tena bahu tatrAsmyanuktavAn // 347 // atra noktavAniti liyo vidheyaH / yathA-'navajaladharaH saMna- 10 ddho'yaM na dRptanizAcaraH' ityAdau / na cAnuktavattvAnuvAdenAnyadatrakiMcidvihitam / yathA___ vyomaiva prAdhAnyeneti / atra vizvAmitrasya tapaHprabhAvaprakarSaH prastutaH / sa ca tasya nirupakaraNasya sataH zUnye vyomani svargasargasAmarthyenaiva pratipAdito bhavatIti vyomaiva prAdhAnyena vivakSitam , na tanmadhyam / niSedho vidheya iti / prasajyaviSayatvAdityarthaH / yaduktam(73) aprAdhAnyaM vidheryatra pratiSedhe pradhAnatA / / prasajyapratiSedho'sau kriyayA saha yatra naJ // [ naJ-samAsastvanupapannaH / tasya hi paryudAsa eva viSayastatraiva vizeSaNatvAmanaH syAdyantenottarapadena saMbandhopapattaH / yadAha(74) pradhAnatvaM vidheryatra pratiSedhe'pradhAnatA / paryudAsaH sa vijJeyo yatrottarapadena naJ // [ na ca paryudAsAzrayaNaM yuktam , arthasyAsaGgatiprasaGgAt / uktavattvapratiSedho yatrAbhimataH, nAnuktavattvavidhiH / tasmAdasya najo vidheyArthaniSThatayA prAdhAnyasyAnUdyamAnArthaparatayA tadviparItavRttinA uktavacchabdena saha sadAcAraniratasyeva 25 patitena vRttirneSyata eveti sthitam / yadAha(75) naarthasya vidheyatve niSedhasya viparyaye / samAso neSyate'rthasya viparyAsaprasaGgataH // iti // ____1. L. degnuvAde moghavara 2. A. B. omit sarga - . Page #261 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [90) a. 3. sU. 6 jugopAtmAnamatrasto bheje dharmamanAturaH / agRdhnurAdade'so'rthAnasaktaH sukhamanvabhUt / / 348 // [ ra. vaM. sa. 1. zlo. 21 ] atrAvastatAdhanuvAdenAtmano gopanAdi / vAkyasya, yathA-- zayyA zAdulamAsanaM zucizilA sama drumANAmadhaH zItaM nirjharavAri pAnamazana kandAH sahAyA mRgAH / ityaprArthitasarvalabhyavibhave doSo'yameko vane duSprApArthini yatparArthaghaTanAvandhyairvRthA sthIyate // 349 // [nA. aM. 4. zlo. 2 ] atra zAdvalAyanuvAdena zayyAdIni vidheyAni / atra ca zabdaracanA viparItA kRteti vAkyasyaiva doSaH, na vAkyArthasya / evaM vidhyanuvAdau krtvyo| zayyAdIni vidheyAnoti / yadAha(76) anuvAdyamanuktvaiva na vidheyamudIrayet / na hyalabdhAspadaM kizcitkutracitpratitiSThati // [ (77) vidheyoddezyabhAvo'ya rUpyarUpakAtmakaH / na ca tatra vidheyoktiruddezyAtpUrvamiSyate // [ nanu 'zAdvalaM zayyA zucizilA Asanam' ityevaM viparyayeNAtra saMbandhaH 20 kariSyate, tasya puruSAdhInatvAt / tathA ca na yathoktadoSAvakAzo bhaviSyatIti / satyam / na sarvaviSayo'tha saMbandhasya puruSAdhInatvopagamaH / tasya hi vizeSaNavizeSyabhAva eva viSayo'vagantavyo yatra svasaundaryAdeva tayoranyonyAkSepaH, na vidhyanuvAdabhAvaH / tadAha-evaM ceti / vidhyanuvAdayoryathAzrutapadArthasaMbandhanibandhano'ryapratItikrama iti padArthapaurvAparyaniyamo'vagantavya ityarthaH / tatazca yadanUdyate tasyAdAvupAdAnamupapannam / yastu vidhIyate tasya pazcAt / 'khale vAlIyUpo bhavati' ityAdau ca tathaiva dRSTam / tathA (78) 'vRddhirAdaic' ityatra bhagavatA mahAbhASyakAreNAvasthApitam-yadutAtra maGgaladyotanArthamAdau vRddhizabdasyopAdAnaM kSamaNIyam / anyathA''daijanuvAdena vRddhisaMjJAvidhAnAtpazcA Page #262 -------------------------------------------------------------------------- ________________ 245 90) a. 3 sa. 6] kAvyAnuzAsanam tvak tAravI nivasanaM mRgacarmazayyA gehaM guhA vipulapatrapuTAghaTAzca / mUlaM dalaM ca kusumaM ca phalaM ca bhojyaM putrasya jAtamaTavIgRhamedhinaste // 350 // [ yathA vA saMrambhaH karikITameghazakalodezena siMhasya yaH sarvasyApi sa jAtimAtravihito hevAkalezaH kila / ityAzAdviradakSayAmbudaghaTAbandhe'pyasaMrabdhavAn yo'sau kutra camatkRteratizayaM yAtvambikA kesarI // 351 // 15 atra yo'sAviti padadvayamanuvAdyavidheyArthatayA vivakSitamanuvAdyamAtrapratItikRditi yadaH prayogo'nupapannaH / tathA hi-yatra yattadorekataranirdezenopakramastatra tatpratyavamarzinA taditareNopasaMhAro nyAyyaH / tayorapyanuvAdyavidheyArthaviSayatveneSTatvAt / tayozca parasparApekSayA saMbadamidhAna kArya syAt , yathA " adeGguNaH' ityevamAdau / 'pramANamavisaMvAdi jJAnam ' ityatrApi yatpramANamiti loke prasiddham , tadavisaMvAdi jJAnameveti vijJeyam ' iti tAtparyArthaH / kAvye'pi eSaiva zailI / yathA-'iyaM gehe lakSmIH' ityAdi / etadeva draDhayituM nidarzayati-tvatAradhI nighasanamiti / saMrambha iti / atra kariNAM kITavyapadezena tiraskAraH, toyadAnAM ca zakalazabdAbhidhAnenAnAdaraH / sarvasyeti / yasya kasyacittucchataraprAyasyeti avahelA / jAtezca mAtrazabdaviziSTatvenAvalepaH hevAkasya lezazabdAbhidhAnenAlpatApratipattirityetatsAvadhAnatayA kavinopanibaddham / asaMrabdhavAnityatra tvavimaSTavidheyAMzatvaM prAmAdikaM taccAnantarameva darzitam / punaravimaSTavidheyAMzatvamevAha-atra yo'sAviti / 1. I. degnuvAda 25 Page #263 -------------------------------------------------------------------------- ________________ 246 kAvyAnuzAsanam [90) a. 3 sU. hai ndhasya nityatvAt / ata evAhuH-(27) ' yattadonityamabhisaMbandhaH' [ ] iti / sa cAyamanayorupakramo dvividhaH-zAbdazcArthazceti / tatrobhayorupAdAne sati zAbdaH, yathA yaduvAca na tanmithyA yadvadau na jahAra tat / 352 / [ ] 5 yathA ca sa durmatiH zreyasi yasya nAdaraH sa pUjyakarmA suhRdAM zRNoti yaH / 353 / iti / [ ] ekatarasyopAdAne satyArthastaditarasyArthasAmarthenAkSepAt / tatra tadaH kevalasyopAdAne ArthaH prasiddhAnubhUtaprakrAntaviSayatayA trividhaH / tatra prasiddhArthaviSayaH, yathA-'dvayaM gatam' ityAdi / anubhUtaviSayaH, yathA- te locane pratidizaM vidhure kSipantI' iti / prakrAntaviSayaH, yathA--- kAtarya kevalA nItiH zaurya zvApadaceSTitam / ataH siddhiM sematAbhyAmubhAbhyAmanviyeSa saH // 354 // [ra. vaM. sa. 17. 47] yadaH punaruttaravAkyArthagatatvenaivopAttasvArthaH saMbandhaH saMbhavati, pUrvavAkyagatasya tacchabdasyArthAdAkSepAt / yathA sAdhu candramasi puSkaraiH kRtaM mIlitaM yadabhirAmatAdhike / udyatA jayini kAminImukhe tena sAhasamanuSThitaM punaH // 355 // 10 prAgupAttasya tu yacchabdasya tacchabdopAdAnaM vinA sAkA taiva / yathAtraiva zloke AdyapAdayorviparyaye / kacidanupAttamapi dvayaM sAmarthyAdgamyate / yathAye nAma kecidiha naH prathayantyavajJAM jAnanti te kimapi tAnprati naiSa yatnaH / ye nAma keciditi / nAmazabdo'kSamAyAm / yaduktam(79) nAma kutsApraznaviSAdAmarSaprItisaMkhyAnRtAnayasaMbhAvanAsu / [ ] Page #264 -------------------------------------------------------------------------- ________________ 247 90) a. 3 sU. 6] kAvyAnuzAsanam utpatsyate tu mama ko'pi samAnadharmA kAlo hyayaM niravadhivipulA ca pRthvI // 356 // [mA. mA. aM. 1. zlo. 8 ] atra sa ko'pyutpatsyate ye prati yatno me saphalo bhaviSyatotyubhayorapi arthAdAkSepaH / evaM ca sthite tacchabdAnupAdAne'tra sAkAGatvam / na cAsAvityasya tacchabdArthatvaM yuktam / yathA--- asau maruccumbitacArukesaraH prasannatArAdhipamaNDalAgraNIH / viyuktarAmAturadRSTivIkSito vasantakAlo hnumaanivaagtH|357| [ ha. nA. aM. 6. ] 1. atra hi na tacchabdArthapratItiH / pratItau vAyasya prakopazikhinA paridIpito'bhU dutphullakiMzukatarupratimo manobhUH / yo'sau jagatrayalayasthitisargahetuH pAyAt sa vaH shshiklaaklitaavtsH||358|| [ ] 15 atra sa iti paunaruktyaM syAt / ye kecidiha prabandhe deze kAle vAsmAkamavajJAM kurvanti, te kimapi svalpaM na kiJcillokottaraM vA jAnanti, tAn prati naiSa prakaraNanirmANaviSayo yatnaH, teSAM stokadarzitvAt / lokottaraM yajjAnantIti vyAkhyAtaM tatteSAmupahAsAya / kAn prati tahItyAha-utpatsyate viti / sAretaravibhAgajJa. utpatsyate kazciditi 20 saMbhAvyate / evamiti / tathA hi-sarveSAmeva tAvatsamAsAnAM prAyeNa vizeSaNavizedhyAbhidhAyipadoparacitazarIratvaM nAma sAmAnya lakSaNamAcakSate / itarathA teSAM samarthatAnupapatteH sa ca vizeSaNavizeSyabhAvo dvidhaiva saMbhavati-sAmAnAdhikaraNo vyadhikaraNazcati / tatrAdyaH karmadhArayasya viSayaH / yatra tu dve bahUni vA 25 padAnyanyasya padasyArthe vizeSaNabhAvaM bhajante sA bahuvrIheH saraNiH / tatraiva 1. A. B drop padAnyanyasya. Page #265 -------------------------------------------------------------------------- ________________ 248 kAvyAnuzAsanam [90) a. 3 sU. 6 yadA saMkhyAyAH pratiSedhasya ca vizeSaNabhAvo bhavettadA dvigornasamAsasya ca gocaraH / dvitIyaH prakAraH kArakANAM saMbandhasya ca vizeSaNatvAdbahuvidhaH sa tatpuruSasya panthAH / tatrApi yadA vyayArthasya vizeSyatA syAttadAvyayIbhAvasya parAmarzaH / tadevaM samAsAnAM vizeSaNavizeSyobhayAMzasaMsparzitve'pi yadA vizeSaNAMzaH svAzrayotkarSAdhAna mukhena vAkyArthacamatkArakAraNatayA prAdhAnyena vivakSito vidheyadhurAmadhiroheditarastvanUdyamAnakalpatayA nyagbhAvamiva bhajate tadAsau na vRtteviSayo bhavitumarhati / tasyAM hi sa pradhAnetarabhAvastayorastamiyAt / taccaitadvizeSaNamekamanekaM vAstu nAnayovizeSaH kazcit / nanu ca vizeSaNatvamavacchedakatvAdguNabhAvo vidheyatvaM ca vivakSitatvAprAdhAnya tatkathaM tayorbhAvAbhAvayorivAnyonyavirodhAdekatra samAveza upapadyate yenaikatra niyamena samAso niSidhyetAnyatra ca vikalpyeta / naiSa doSaH / virodhasyobhayavastuniSThatvAt zItoSNAdivat / na ceha vastutvamubhayoH saMbhavati / ekasyaiva vAstavatvAdanyasya vaivakSikatvena viparyayAt / na ca vastvavastunovirodhaH / na hi satyahastinaH kalpanAkesariNazca kazcidanyonyaM virodhamavagacchati / phalabhedastvanayonirvivAda eva / ekasya hi sakalajagadgamyaM zAbdikaikaviSayaH padArthasaMbandhamAtram / aparasya punaH katipayasahRdayasaMvedanIyaH satkavInAmeva gocaro vAkyArthacamatkArAtizaya iti / atra krameNodAharaNAni / tatra karmadhAraye yathAuttiSThantyA ratAnte bharamuragapatau pANinaikena kRtvA dhRtvA cAnyena vAso vigalitakabarIbhAramaMsaM vahantyAH / bhUyastatkAlakAntidviguNitasurataprItinA zauriNA vaH zayyAmAliGgaya nItaM vapuralasalasadvAhu lakSmyAH punAtu // 355 // [ve. saM. aM. 1. zlo. 3 ] atra vigalitakabarIbhAratvamalasalasadbAhutvaM cAMsavapuSovizeSaNe raterudIpana25 vibhAvatApAdanena vAkyArthasya kAmapi kamanIyatAmAvahata iti prAdhAnyena vi vakSitatvAnna tAbhyAM saha samAse kavinA nyAbhAvaM gamito yathA cAtraiva tatkAlakAntidviguNitasurataprItitvaM hetubhAvagarbha vizeSaNaM zore rucirAcaraNalakSaNamatizayamAdadvidheyatayA prAdhAnyena vivakSitamiti na tena saha samAse nimIlitam / (80) padamekamanekaM vA yadvidheyArthatAM gatam / na tatsamAsamanyena na cApyanyonyamaIti // [ 1. N. vizeSaNatA 2. A. B. drops sa 3. A. B. niSedhyeta C. niSidhyata 4. N. rucitAcaraNa Page #266 -------------------------------------------------------------------------- ________________ 90) a. 3. sa. 6] kAvyAnuzAsanam 249 tatraikamudAhRtameva / aneka yathAbhavantinAtho'yamudaprabAhuvizAlavakSAstanuvRttamadhyaH / Aropya cakranamamuSNatejAstvaSTreva yatnollikhito vibhAti // 356 // yathA cadhidvAn dArasakhaH paraM pariNato nIvAramuSTiMpacaH satyajJAnanidhirdadhatpraharaNaM homArjunIhetutaH / re duHkSatriya kiM tvayA mama pitA zAntaM mayA putravAn nItaH kIrtyavazeSatAM tadiha te dhik dhik sahasraM bhujAn // 357 // ] 10 yathA vA rAjJo mAnadhanasya kArmukamRto duryodhanasyAgrataH pratyakSaM kurubAndhavasya miSata: karNasya zalyasya ca / pItaM tasya mayAdya pANDavavadhUkezAmbarAkarSiNaH koNaM jIvata eva tIkSNakarajakSuNNAdasagvakSasaH // 358 // iti 15 [ ve. saM. aM. 4. zlo. 1 ] yathA cahe hasta dakSiNa mRtasya zizodvijasya jIvAtave visRja zUdramunau kRpANam / rAmasya pANirasi nirbharagarbhakhinnadevIpravAsanapaToH karuNA kutaste // 359 // [u. rA. ca. aM. 2. zlo. 10 ] evam'aGgarAja senApate rAjavallabha droNApahAsin, rakSa bhImAd duHshaasnm||360|| [ ve. saM. a. 3. pR. 8.] 25 ityAdau draSTavyam / vidhyanuvAdo'pi vizeSaNavizeSyabhAvatulyaphala' iti / tatrApi tadvadeva samAsAbhAvo'vagantavyaH / yathA-' cApAcAryastripuravijayI' iti / pratyudAharaNaM tveteSAmeva kRtasamAsavaizasAnAM kalpanIyam / bahuvrIhau yathA_1. N. drops iti 2. N. bho rAmapANideg Page #267 -------------------------------------------------------------------------- ________________ 250 10 15 20 25 30 kAvyAnuzAsanam [90) a. 3. sU. 6 yena sthalIkRto vindhyo yenAcAntaH payonidhiH / vAtApistApito yena sa muniH zreyase'stu vaH // 361 // [ } atrApi vindhyAdiviSayatvena sthalIkaraNAdi yadvizeSaNatayopAttaM tatkarturmuratiduSkarakAritayA kamapi tapaHprabhAvaprakarSamavadyotayati / vindhyasya pratidivasamucchrAyAcchAditArkaprakAzasya jagadAndhyavidhAyitvAtpayonidheragAdhatvAdapAratvAcca vAtApezca mAyAparigrahagrastasamasta lokatvAt tatastatprAdhAnyena vivakSitamiti na taiH saha samAse nirjIvIkRtam / pratyudAharaNaM yathA yaH sthalIkRtavindhyAdrirAcAntApAravAridhiH / yazva tApitavAtApiH sa muniH zreyase'stu vaH / / 362 / / [ ] " kecitpunaranayorudAharaNapratyudAharaNayorarthasyotkarSApakarSapratItibhedo na kazcidupalabhyata iti manyante / te idaM praSTavyAH - kiM bhoH, sarveSveva samAseSu iyaM tadapratItiruta bahuvrIhAvevAyaM zApaH iti / tatra yadi sarveSvevetyabhyupagamastarhi sahRdayAH sAkSiNaH pRcchayantAm / vayaM tAvanmahadantarametayoH pratItyoH pazyAmaH / atha bahuvrIhAvevetyucyate, tadayuktam / na hi pratItibhedahetau pratItasAmarthya satyakasmAttadasaMbhavo bhavituM nyAyyaH / evaM hi kSityAdisAmagryAmavikalAyAmaGkurAdikAryotpAdAbhAvAbhyupagamo'pi prasajyeteti / sarvatraivAyaM pratItibhedo'bhyupagantavyo naiva vA kutracit na punaridamardhajaratIyaM labhyate / iha vA pratItivaicitryaM spaSTamavadhArayatu matimAn / yatra vidhyanuvAdabhAvAmidhitsayeva padArthAnAmupanibandhastatrApi hi pradhAnetarabhAvavivakSAnibandhanau samAsasya bhAvAbhAvAvupagatAveva / yathA > sUryAcandramasau yasya mAtAmahapitAmahau / svayaM vRtaH patirdvAbhyAmurvazyA ca bhuvA ca yaH // 363 // [ vikramorva. aM. 4, zlo. 19] atra hi trailokyAlaGkArabhUtau carAcarasya jagato jIvitAyamAnau bhagavantau sUryAcandramasau prasiddhAvanUdya yanmAtAmahapitAmahabhAvo vihitastat tasya purUravasastau lokottarobhayAbhijanajanitamabhimAnaM kAmapi kASThAmadhiropayato vizeSaNavizeSyabhAvAbhihitenaiva nayenAtrApyanUdyamAnagato'tizayo vidhIyamAnAkArasaMkramaNakrameNa tatsaMbandhinaH paryavasyati / tayorhi svarUpamAtraM bhinnaM phalaM punaH pAramparyeNa vAkyArthotkarSalakSaNamekameveti prAdhAnyena vivakSitatvAnna tau tAbhyAM saha samAse mlAnimAnIta / iha ca - Page #268 -------------------------------------------------------------------------- ________________ 90) a. 3 sU. 6 ] kAvyAnuzAsanam 10 . janako janako yasyA yAtA tasyocitA vadhUH / Aryasya gRhiNI yA ca stutistasyAstrapAspadam // 364 // iti / dvigau yathA upapannaM nanu zivaM saptasvaGgeSu yasya me / daivInAM mAnuSINAM ca pratikartA tvamApadAm // 365 // [ra. va. sa. 1. zlo. 60. ] ityatra hi saMkhyAyAH saMkhyeyeSvaGgeSu niravazeSatApratipattiphalamatizayamAdadhAnAyAH prAdhAnyena vivakSA / tata eva hi teSu dvividhApatpratIkAreNa rAjJaH zivopapattiH paripuSyatIti tasyAstaiH saha samAso na vihitaH / yathA ca nigrahAtsvasurAptAnAM vadhAcca dhanadAnujaH / rAmeNa nihitaM mene padaM dazasu mUrdhasu // 366 // [ra. vaM. sa. 12, zlo. 52] pratyudAharaNametadevodAharaNaM kRtasamAsavaizasaM draSTavyam / nasamAsaviSayastu pUrvameva vitatyopadarzita upapAditazca / tatpuruSe karturyathA dezaH so'yamarAtizoNitajalairyasminhadAH pUritAH kSatrAdeva tathAvidhaH paribhavastAtasya kezagrahaH / / tAnyevAhitazastraghasmaraguruNyastrANi bhAsvanti no yadrAmeNa kRtaM tadeva kurute droNAtmajaH krodhanaH // 367 // 1 [ve. saM. aM. 3. zlo. 33 ] atra rAmeNeti rAmasya kartRbhAvena karaNaM prati yadvizeSaNatvaM tattasya dAruNatAtirekAtmakamutkarSa raudrarasaparipoSaparyavasAyinaM samarpayati / tasya nira- 20 tizayazauryazauNDIryazAlitvena ghorataranairghaNyanighnatayA ca prsiddheH| tena tatprAdhAnyAnna vizeSyeNa saha samAse guNatAM nItaM, karnAdeH kArakasyAnekasya samazIrSikayA vizeSaNabhAvena yadupAdAnaM sa dvandvasya viSaya iti tatsvarUpanirUpaNAvasara eva tasya prAdhAnyamaprAdhAnyaM cAmidhAsyata iti na tadudAharaNamihopadarzitam / nApi vidhyanuvAdabhAvodAharaNaM tasya vizeSaNavizeSyabhAvatulyaphalatayA tatsamAna- 25 vRttAntatvopapAdanAt / pratyudAharaNaM yathA--- yasyAvamatya gurudattamimaM kuThAraM Dimbho'pi rAma iti nAma padasya hantA // 368 // iti / karmaNo yathAkRtakakupitairbAppAmbhobhiH sadainyavilokiteM rvanamasi gatA yasya prItyA dhRtApi tathA'mbayA / 1. A. B. omit tara Page #269 -------------------------------------------------------------------------- ________________ 252 : 10 15 20 25 kAvyAnuzAsanam navajaladharazyAmAH pazyandizo bhavatIM vinA kaThinahRdayo jIvatyeva priye sa tava priyaH // 369 // [ (90) a. 3. sU. 6 1 atra vanamiti yadgamanakriyAyAH sItAvizeSaNabhUtAyAH karmabhAvena vizeSaNa tattasyA rAmaprItiprakarSayuktAyA anyakulamahelA durlabhaM duSkarakAritvaM nAmotkarSamarpayati vanavAsaduHkhasyAtikaSTatvAt / sa cotkarSo rAmasya rateruddIpanatAM pratipadyata iti pradhAnaM na gatetyanena saha samAse kavinA tiraskRtam / yathA cagurvarthamarthI zrutapAradRzvA raghoH sakAzAdanavApya kAmam // 370 // [ ra. vai. sa. 5. lo. 24 ] ityatra gurvarthamityarthino'rthanakriyAmukheNa yadvizeSaNaM tattasya zvAdhyatAtizayAdhAnadvAreNa raghorutsAhaparipoSe paryavasyatIti prAdhAnyena vivakSitatvAnnArthinA sahasamAse satAmamatAmavamatAM gamitamiti / yathA ca- saMvardhitAnAM sutanirvizeSam || 371 // iti / [ pratyudAharaNaM yathA pradakSiNakriyAtItastasyAH kopamajIjanat // 372 // iti / [ tamabhyanandatprathamaM prabodhitaH prajezvaraH zAsanahAriNA hareH | 373 | [ ra. vaM. sa. 3. lo. 68 ] iti / arratmArcitArthinAm / 374 | [ ra. vaM. sa. 1 zlo. 6 ] iti / yathAkAlaprabodhinAm / 375 | [ ra. vaM. sa. 1 zlo. 6 iti ca / karaNasya yathAAlokamArga sahasA 1376| [ ra. vaM. sa. 7, zlo. 6 ] iti / ] atra karaNeti yatkezahastakarmakasya saMbhAvitasya rodhanasya karaNabhAvena vizeSaNaM tattasyAH kasyAzcidrabha sautsukyapraharSa prakarSarUpamatizayaM pratipAdayadvadhUvarayo rUpasaMpadamasAdhAraNImabhivyanakti / yadavalokanAvadhAnavyavadhAnAdhAyinI sAvatI I 2 yathA ca- af armasi vinAyamAnAM manyamAnayAnayA satatasvAdhInenaikena karakamalena rodho'pyasya na kRtastena tatpradhAnamiti na rudra ityanena samAse'stamupanItam / kartumakSamayA mAnaM prANezaH pratyabhedi yat / so'yaM sakhi svahastena samAkRSTastvayAnalaH // 377 // iti / ] 1 1. A. drops. vyavadhAnA B. nAvyavadhAyinIM N. lokanAdhAnavya 0 2. A. drops manyamAnayAna B. drops manyamAnaH N. 'mamyamAnayAsatataM Page #270 -------------------------------------------------------------------------- ________________ 90) a. 3. sU. 6] kAvyAnuzAsanam 253 pratyudAharaNaM yathAdhAtrA svahastalikhitAni lalATapaTTe ko vAkSarANi parimArjayituM samarthaH ||378||iti| saMpradAnasya yathApaulastyaH svayameva yAcata iti zrutvA mano modate deyo naiSa haraprasAdaparazustenAdhikaM tAmyati / tadvAcyaH sa dazAnano mama girA datvA dvijebhyo mahIM tubhyaM brUhi rasAtalatridivayonirjitya kiM dIyatAm // 379 // [ bA. rA. aM. 2 zlo. 20 ] atra dvijebhya iti nirjayapUrvakasya bhArgavakartRphasya mahIMdAnasya saMpradAnatvena yadvizeSaNaM tanmayAH pAtrasAtkaraNenotkarSamAdadhada bhArgavazauryAtirekAbhivyaJjanena dazA- 10 nanasya krodhoddIpanaparyavasAyi bhavatIti prAdhAnyena vivakSitatvAna dattetyanena saha samAse kavinA vicchAyIkRtam / pratyudAharaNametadeva pUrvavad draSTavyam / apAdAnasya yathA-- tAtAjanma vapurvilacitaviyat kraurya kRtAntAdhika zaktiH kRtsnasurAsuroSmazamanI nItA tathoccaiH padam / sarva vatsa tavAtizAyi nidhana kSudrAttu yattApasAt tenAhaM trapayA zucA ca vivazaH kaSTAM dazAmAgataH // 30 // 15 atra tAtAditi kSudrAttu yattApasAditi ca ye janmanidhanayorapAdAnabhAvena vizeSaNe te tAtasya pitAmahapitAmahatayA mahAmunipulastyApatyatayA ca kSudratApasasya ca gaNanAnarhatayA tayorutkarSAparSadvAreNa tadvataH kumbhakarNasya kAmapi kulInatAM zauryApakarSa cAdadhAne bhrAturdazAnanasya zokatrapApAvakendhanatvabhAvena pariNamata iti prAdhAnyena vivakSitena tAbhyAM saha samAse guNatAM gamite / pratyudAharaNaM yathA-atraiva ' kraurya kRtAntAdhikam ' 381 / [ ] iti / yathA ca 'AsamudrakSitIzAnAm / 382 / [ ra. vaM. sa. 1. zlo. 5 ] iti / adhikaraNasya yathA1. A. drops karaNeno 2. A. drops one pitAmaha. C. pitA. mahasya pitA 25 - - - - Page #271 -------------------------------------------------------------------------- ________________ 254 kAvyAnuzAsanam [90) a. 3 sU. 6 zaizave'bhyastavidyAnAM yauvane viSayaiSiNAm / vArdhake munivRttInAM yogenAnte tanutyajAm // 383 // [ ra. va. sa. 1. lo. 8 ] atra zaizava ityAdIni yAnyabhyastavidyatvAdInAmadhikaraNabhAvena vizeSaNAni 5 tAni teSAmitarAnvayavailakSaNyalakSaNamatizayamAdadhAnAni raghUNAM yathaucitya naya vinayAdisaMpadamunmIlayantIti prAdhAnyena vivakSitatvAnna taiH saha samAse samazIrSikAM nItAni / pratyudAharaNaM yathA reNuraktaviliptAGgo vikRto vraNabhUSitaH / kadA duSpratyabhijJAto bhaveyaM raNabhUSitaH // 384 // saMbandhasya yathAdvayaM gataM saMprati zocanIyatAM samAgamaprArthanayA kapAlinaH // 385 / iti / atra kapAlina iti yatsamAgamaprArthanAyAH zocanIyatAgatau hetutvenopAtAyAH saMbandhidvAreNa vizeSaNaM tattasyAstatra yatsAmarthya tatsutarAmupabaMhayati / tasya sakalAmaGgalanilayatayAninditAcAraniratayA ca darzanasparzanasaMbhASaNAdInAmapi pratiSiddhatvAt / ato vidheyArthatayA prAdhAnyena vivakSitaM na vizeSyeNa saha samAse pratyadharIkRtam / yathA ca 'skandasya mAtuH payasAM rasajJaH' / 386 / [ra. vaM. sa. 2. zlo. 36] iti / 'kaH kSameta tavAnujaH' 1387 [ ] iti| pratyudAharaNaM tu 'kiM lobhena vilaDitaH-' iti darzitameva / yathA ca jayAzA yatrAsmAkaM pratighAtotthitArciSA / haricakreNa tenAsya kaNThe niSka ivArpitaH // 388 // iti / [ ku. saM. sa. 2. lo. 49 ] atra hi hareH saMbandhitvena cakrasya jayAzAspadatvamiti harereva prAdhAnyaviSakSA na cakramAtrasya / tacca tasya samAse'stamupagatam / vibhaktyanvayavyatirekAnuvidhAyinI hi vizeSaNAnAM vidheyatAvagatiH / tata eva caiSAM vizeSye pramANAntarasiddhasvotkarSApakarSAdhAyinAM zAbde guNabhAve'pyArtha prAdhAnyam / vize 1. N. niratatayA. 2. A. B. drop ca 3. A. B. viSayatatvagatiH 4. N, siddhatvotkarSa Page #272 -------------------------------------------------------------------------- ________________ 90) a. 3 sU. 6] kAvyAnuzAsanam 255 SyANAM ca zAbde prAdhAnye'pyArthoM guNabhAvo'pyanUdyamAnatvAt , samAse ca vibhaktilopAnnotkarSApakarSAvagatiriti na tannibandhanA rasAbhivyaktiriti tadAtmanaH kAvyasyedamavimRSTavidheyAMzatvaM doSatayoktamiti / avyayIbhAve yathA sA dayitasya samIpe nAvasthAtuM na calitumutsahate / hrIsAdhvasarasavivazA spRzati dazAM kAmapi navoDhA // 389 // 1 ityatra dayitasyeti saMbandhitayA yatsamIpasya vizeSaNa tattasya sukRtazatalabhyatAlakSaNamutkarSamAdadhadrateruddIpane paryavasyatIti prAdhAnyena vivakSitatvAnopadayitamitivat samIpArthe nAvyayena saha samAse'vasAdaM gamitam / pratyudAharaNaM tu 'madhyevyoma' ityAdi pradarzitameva / anenaiva nyAyena kRttaddhitavRttyorapi pratiSedho'vagantavyaH / tatrApyuktakrameNa prAdhAnyetarabhAvavivakSAvizeSAt / tayorudAharaNaM yathA yaH sarva kaSati khalo bibharti ya: kukSimeva satyatithau / yastu vidhuM tudati sadA zIrSacchedaM trayo'pi te'rhanti // 390 // ityatra sarvAdInAM kaSaNAdiSu karmabhAvena vizeSaNatayopAttAnAmutkarSAdhAyitayA prAdhAnyena vivakSitatvAnna taiH saha vRttau nyagbhAvo vihitaH / sarvArthasya bhuvanAbhayadAnadIkSAbaddhakakSANAM bodhisattvAnAmapi caritasya tadantaHpAtitvAt / khalAH khalu dambhAdidoSaropaNena tadapi teSAM kaSantyeva / kAyopalakSaNasya kukSeH kAyasya sarvAzucinidhAnatvAdvinazvaratvAcca / vidhozca sakalajagadAnandahetutvAtkaSaNAdikartRSvakAryakAritayAparAdhAtirekalakSaNamutkarSamAdadhatAM prAdhAnyena vivakSA / zIrSacchedasya ca zArIreSu nigraheSu tadatiriktasyAnyasyAsaMbhavAt / yathA ca'rAmo'smi sarva sahe' iti / ucitakAritvaM prati kimucyate rAmabhadrasya / dazarathasya hi prasUtirasAviti ca / pratyayotpattau punaryagbhUtasarvAdikarmabhAvaH 25 kaSaNAdiSu katraMza evonmamatayA prakAzeta na kauzastatraiva pratyayotpattaH / vAkye tu yadyapi zabdavRttena kriyAyAH pradhAnabhAvena pratItiH, tathApi tatrAnyo vivakSAkRtaH sAdhanAnAmapi sa pratIyata eva / na caikasminneva vAkye dvayoH sAdhyasAdhanayoryugapatpradhAnabhAvo'nupapanna iti zakyaM vaktum / zabdArthasAmarthyavivakSA 1. A. drops su 2. A. kakSAbadbhakakSANAM C. kakSAbaddhakakSAyANAM 3. B. 'ropaNana. C. roroNane. N. degropaNa Page #273 -------------------------------------------------------------------------- ________________ 256 kAvyAnuzAsanam [90) a. 3 sU. 6 kRtAnAM trayANAmapyekasyaiva vivakSAkRtasya prAdhAnyasya balIyastayA tayoH samazISikAbhAvAt / tadidamatra tAtparyam / yatkathaJcidapi pradhAnatayA vivakSitaM na taniyamenetareNa saha samAsamarhatIti / itaraca vizeSyamanyadvAstu na tatra niyamaH, tena dvandvapadAnAM sarUpANAM ca padArthAnAmarthasyAnyonyaM vizeSaNavizeSyabhAvAbhAve'pi yadA pratyeka kriyAbhisambandhopagamalakSaNaM prAdhAnya vivakSyeta tadA teSAmapi samAsa ekazeSazca neSyata eva / yathA kimajanenAyatalocanAyA hAreNa ki pInapayodharAyAH / paryAptametannanu maNDanaM te rUpaM ca kAntizca vidagdhatA ca / 391 / [ ] atra rUpAdInAM pratyekaM maNDana kriyAbhisambandhakRtaM prAdhAnya ratyuddIpanaparyava1. sAyi vivakSitamiti na tatteSAM samAse'vasAditam / yathA ca yAntyA muhurvalitakandharamAnanaM tad AvRttavRntazatapattranibhaM vahantyA / digdho'mRtena ca viSeNa ca pakSmalAkSyA gAda nikhAta iva me hRdaye kaTAkSaH // 392 // iti / / [ mA. mA. aM. 1. zlo. 32 ] ekazeSe yathA prAptAvekarathArUDhI pRcchantau vAmitastataH / kazca kazca sa karNAriH sa ca karo vRkodaraH // 393 // iti / [ve. saM. aM. 5. zlo. 25 ] pratyudAharaNametadeva kRtaikazeSamavagantavyam / yatra punareSa pradhAnetarabhAvo na vivakSitaH svarUpamAtrapratipattiphalazca vizeSaNavizeSyabhAvastatra samAsAsamAsayoH kAmacAraH / yathA stanayugamazrusnAtaM samIpataravartihRdayazokAneH / carati vimuktAhAraM vratamiva bhavato ripustrINAm // 394 // [ kAda. zlo. 21. pR. 26 ] - ityatra bhavata iti ripustrINAmiti ca ripustrINAM stanayugasya ca saMbandhitvena yadvizeSaNaM na tatasteSAmutkarSayogaH kazcidvivakSitaH, api tu tatsaMbandhapratItimAnaM taca vratamiva bhavadarivadhUstanadvayamityataH samAsAdapi tulyameva / yathA cAtraiva ripustrINAmiti ripusaMbandhamAtrapratItiH strINAmiti / (81) vinotkarSApakarSAbhyAM svadante'rthA na jAtucit / . tadarthameva kavayo'laGkArAn paryupAsate / [ 1. N. deglaMkAraM Page #274 -------------------------------------------------------------------------- ________________ 90) a. 3 sU. 6] kAvyAnuzAsanam . to vidheyAnuvAdyatvavivakSekanibandhanau / sA samAse'stamAyAtItyasakRtpratipAditam // ata eva hi vaidarbhI rItirekaiva zasyate / yataH samAsasaMsparzastatra naivopapadyate // saMbandhamAtramarthAnAM samAso yavabodhayet / notkarSamapakarSa vA // yathAsAkSitApagalitendusudhAlavAkta jIvatkapAlacayamuktamahATTahAsam / saMtrastamugdhagirijAvalitAGgasaGga hRSTaM vapurjayati hAri pinAkapANeH // 395 // vAkyAttabhayamapyadaH / yathA nyakAro hyayameva me yadarayastatrApyasau tApasaH so'pyatraiva nihanti rAkSasabalaM jIvatyaho rAvaNaH / dhig dhik zakrajitaM prabodhitavatA kiM kumbhakarNena vA svargaprAmaTikAviluNThanavRthocchUnaiH kimebhirbhujaiH // 396 // iti / . [ hanumannATaka. aM. 14 ] tathA hi-mama araya iti bahuvacanena zatruzatrumadbhAvo mamAnucita iti saMvandhAnaucityaM krodhavibhAvo vyajyate / tapo vidyate yasyeti pauruSakathAhInatvaM 20 tadbhitena matvarthIyenAbhivyaktam / tatrApizabdena nipAtasamudAyena tApasasya sataH zatrutAyA atyantAsaMbhAvyamAnatvamabhivyaktam / matkartRkA yadi jIvanakriyA tadA hananakriyA tAvadanucitA tasyAM ca sa krtaa| apizabdena mAnuSamAtrakaH / atraiveti madadhiSThito dezo'dhikaraNam / niHzeSeNa hanyamAnatayA rAkSasabalaM ca karmeti / tadidamasaMbhAvyamupanatamiti puruSakArAsaMpattihmanyate / rAvaNa iti yena indrapuravimardanAdi kiM kiM na kRtamiti / dhigdhigiti nipAtena zakrajitamityupapadasamAsena saha kRtA ca zakra jitavAnityAkhyAyikeyamiti vyajyate / svargetyAdisamAsasya svapauruSAnusmaraNaM prati vyajakatvam / grAmaTiketi svArthikatadbhitaprayogeNa strIpratyayasahitenAbahumAnAspadatvaM vyjyte| viluNThanazabde vizamdasyopasargasya nirdayAvaskandavyajakatvam / vRthAzabdena svAtmapauruSanindA vyjyte| 30 1. N. UrdhA 2. A. drops saGga 3. A. drops one zatru Page #275 -------------------------------------------------------------------------- ________________ 258 10 15 20 25 30 kAvyAnuzAsamam [90) a. 3. sU. 6 bhuriti bahuvacanena pratyuta bhAramAtrametaditi vyajyata iti / kiM tu pravRttiretasya rasAmivyaktyapekSayA zAntazRGgArakaruNAnantareNa prazasyate / ( 82 ) yataH samAso vRttaM ca vRttayaH kAkavastathA / vAcikAminayAtmatvAdrasAbhivyakti hetavaH // sa cAntAvadhi: kAryo nAdhiko gavatAptitaH / ye hi vRttavaikalyAcyUnA tadvayaktihetutA // [ yathAnantarokta udAharaNe / (83) tasyAbhinnaH padArthAnAM saMbandhavetparasparam / na vicchedo'ntarA kAryoM rasabhaGgakaro hi saH // [ yathA mAyaddiggajagaNDabhittikaSaNairbha prasravaJcandanaH // 397 // iti / [ atra hi 'kSuNNasravaJcandanaH' iti yuktaH pAThaH / bibhrANaH zaktimAzu prazamitabalavattArakau jityagurvI kurvANo lIlayAdhaH zikhinamapi lasacandrakAntAvabhAsam / AdheyAdandhakAre ratimatizayinImAvahanvIkSaNAnAM vidheyatvaM caitatprAdhAnyopalakSaNamavyabhicArAt / tataca pradhAnAvimarzo'pi doSatayAvagantavyaH / yathA snehaM samApibati kajjalamAdadhAti sarvAn guNAn dahati pAtramadhaH karoti / yo'yaM kRzAnukaNasaMcayasaMmRtAtmA dIpaH prakAzayati tattamaso mahattvam // 398 // [ 1 bAlo lakSmImapArAmapara iva guho'harpaterAtapo vaH // 399 // [ sU. za. lo. 25 atra hi prakAzanakriyAyA eva prAdhAnyavivakSA nAnyAsAmiti tAsAM tatsamazIrSikayA nirdezo doSa eva / sa hi tatra zatrAdibhireva vaktuM nyAyyo nAkhyAtena / yathA ityAdau / sarvAsAM punaH prAdhAnyavivakSAyAM nAkhyAtavAcyatvaM doSaH / yathAsaudhAdudvijate tyajatyupavanaM dveSTi prabhAmaindavI dvArAnnazyati citrakelisadaso veSaM viSaM manyate / Aste kevalamabjinI kisalayaprastArazayyAtale saMkalpopanatatva dAkRtirasAyattena cittena sA // 400 // [ ] ] 1 * 1 J Page #276 -------------------------------------------------------------------------- ________________ 90) a. 3 sU. 6 ] atha- kAvyAnuzAsanam yo'vikalpamidamarthamaNDalaM pazyatIza nikhilaM bhavadvapuH / svAtmapakSaparipUrite jagatyasya nityasukhinaH kuto bhayam // 359 // [ 1 ityAdau idamadaH prabhRtayaH zabdAstacchandArthamabhidadhatItyucyate / tarhi yathAdarzanaM vyavahitAnAmevopAdAnaM yujyate / avyavahitatve hi pratyuta taditarAkAGkA bhavatyeva / yathA Grand 'yadetaccandrAntarjaladalavalIlAM prakurute / " tadAcaSTe loka: / 360 / ityatra, 'so'yaM vaTaH zyAmaH' iti prasiddhastvayA purastAdupayAcito 10 ya ityAdau ca / atha 'smRtibhUH smRtibhUrvihito yenAsau rakSatA kSatAyuSmAn ' / 361 / [ 1 259 ityAdAvavyahitatve'pi dRzyate / tarhi, atraiva bhinnavibhaktikAnAM so'stvityalam / yathA vAkiM lobhena vilaGghitaH sa bharato yenaitadevaM kRtaM mAtrA strIlaghutAM gatA kimathavA mAtaiva me madhyamA / mithyaitanmama cintitaM dvitayamadhyAryAnujo'sau guruH mAtA tAtakalatramityanucitaM manye vidhAtrA kRtam // 362 // atrAryasyeti tAtasyeti ca vAcyam / na tvanayoH samAse guNIbhAvaH kAryaH / evaM samAsAntareSvapyudAharyam / viruddhabuddhikRttvaM padasya, yathA- 1 (84) yatraikakartRkAnekA prAdhAnyetarabhAkkiyA / tatrAkhyAtena vAcyAyA zatrAdyairaparA punaH // [ ityantarazlokaH / 1 ayaM ca samAsAsamAsaviSayaH sUktaratnaparIkSAvyasanaikarasikatayA padavAkyavivekAnavadhAraNena pradarzito'pi sahRdayaiH svayameva tadvivekena parAmarzanIyaH // 15 20 Page #277 -------------------------------------------------------------------------- ________________ 260 z 15 20 25 gaurapi yadvAhanAM prAptavataH so'pi girisutA siMhaH / savidhe nirahaGkAraH pAyAdvaH so'mbikAramaNaH || 363 // atrAmbikAyA gauryA ramaNa iti vivakSitaM mAtRramaNa iti tu viruddhAM dhiyamutpAdayati / tathA sahasrAkSairaGgairnamasitari nIlotpalamayI kAvyAnuzAsanam (90) a. 3 sU. 6 1 tathA mivAtmAnaM mAlAmupanayati patyau diviSadAm / jighRkSau ca krIDArabhasini kumAre sahagaNaihasan vo bhadrANi draDhayatu mRDAnIparivRDhaH // 364 // atra mRDAnIparivRDha iti mRDAnyAH patyantare pratItiM karoti / -? cirakAlapariprAptilocanAnandadAyinaH / kAntA kAntasya sahasA vidadhAti galagraham || 365|| [ vAkyasya, yathA atra kaNThagrahamiti vAcyam / anuttamAnubhAvasya parairapihitaujasaH / akAryasuhRdo 'smAkamapUrvAstava kIrtayaH || 366 // [ 1 atrApakRSTazchAditamakAryeSu mitram / aH pUrvo yAsAM tA akIrtaya iti viruddhA pratItiH / kacidguNaH, yathA - ] abhidhAya tadAtadapriyaM zizupAlo'nuzayaM paraM gataH / bhavato'bhimanAH samIhate saruSAH kartumupetya mAnanAm // 367 // [ zi. va. sa. 16. 2. ] atrAnuzayamiti pazcAttApaM kopaM ca / abhimanA iti prasannamanA nirbhayacittazca / mAnanAmiti pUjAM nibarhaNaM ca / atra viparItArtha 1. I. drops tathA 2. P. zizupAla blotted out and a lacuna left 3. P. L. drop atra. Page #278 -------------------------------------------------------------------------- ________________ 91) a. 3 sU. 7 ] kAvyAnuzAsanam 261 kalpanAda viruddhatve'pi sandhyarthavigrahArthayoH sphuTabhinnArthatvenAbhidhAnAd guNatvam / athArthadoSAH 91) kaSTApuSTavyAhatagrAmyAzlIlasAkAGkSasandigdhAkramapunaruktasahacarabhinnaviruddhavyaGgayaprasiddhividyAviruddhatyaktapunarAttaparivRttaniyamAniyamavizeSasAmAnyavidhyanuvAdatvAnyarthasya // 7 // doSA iti vartate / kaSTAvagamyatvAtkaSTatvamarthasya, yathA sadAmadhye yAsAmamRtarasaniSpandasarasaM sarasvatyuddAmA vahati bahumAyAM parimalam / prasAdaM tA etA ghanaparicayAH kena mahatAM mahAkAvyavyomni sphuritarucirAyAM tu rucayaH // 368 // yAsAM kavirucInAM pratibhArUpANAM prabhANAM madhye bahumArgA sukumAravicitramadhyamAtmakatrimArgA sarasvatI bhAratI parimalaM camatkAraM vahati, tAH kavirucayo mahAkAvyavyomni sargabandhalakSaNe paricayamAgatAH / kathamabhineyakAvyavatprasAdaM yAntu / tathA yAsAmAdityaprabhANAM madhye 15 tripathagA vahati, tA meghaparicitAH kathaM prasannA bhavantIti saMkSepArthaH / prakRtAnupayogo'puSTArthatvam , yathA tamAlazyAmalaM kSAramatyacchamatiphenilam / phAlena lazyAmAsa hanumAneSa sAgaram // 369 // [ ] atra tamAlazyAmalatvAdayo'nupAdAne'pi prakRtamartha na bAdhanta 20 itypussttaaH| yathA vAnuprAse-- bhaNa taruNi ramaNa mandiramAnandasyandisundarendumukhi / yadi sallIlollApini gacchasi tatkiM tvadIyaM me // 370 // 1. P. L. doSa 2. L. vidyate 3. P. L. ghanaparicayA 4. I. malAdayo L tamAlatvAnupAdAne Page #279 -------------------------------------------------------------------------- ________________ 262 kAvyAnuzAsanam [91) a. 3. sU. 7 anaNuraNanmaNimekhalamaviratasiJjAnama maJjIram / parisaraNamaruNacaraNe raNaraNakamakAraNaM kurute // 371 // [rudraTa kA. laM. a. 2. zlo. 22-23] atra varNasAvarNyamAnaM na punarvAcyavaicitryakaNikA kAcidastItya5 puSTArthatvam / pUrvAparaNyAghAto vyAhatatvaM yathA jahi zatrukUlaM kRtsnaM jaya vizvaMbharAmimAm / na ca te ko'pi vidveSTA sarvabhUtAnukampinaH // 372 // atra zatruvadho vidveSyabhAvena vyAhataH / bhavaidagdhyaM grAmyatvaM yathAsvapiti yAvadayaM nikaTo janaH svapimi tAvadahaM kimapaiti te / iti nigadya zanairanumekhalaM mama karaM svakareNa rurodha sA // 373 // vrIDAdivyaJjakatvamazlIlatvaM yathAhantumeva pravRttasya stabdhasya vivaraiSiNaH / yathAzu jAyate pAto na tathA punarunatiH / / 374 // etadvAkyaM khaleSu prayujyamAnaM sepasi pratItiM janayati / ihAnvayavyatirekAbhyAmarthasyaivAzlIlatvaM pUrvatra tu padavAkyayoriti vivekaH / sAkAGgatvam , yathA arthitve prakaTIkRte'pi na phalaprAptiH prabhoH pratyuta druhyan dAzarathiviruddhacarito yuktastayA kanyayA / utkarSa ca parasya mAnayazasorvizresanaM cAtmanaH strIratnaM ca jagatpatirdazamukho devaH kathaM mRSyate // 375 // [ma. ca. aM. 2. zlo. 9. ] svapitIti / nidrAti / svapimIti kAmaye / 1. I. sephasi. ze is written over se - : Page #280 -------------------------------------------------------------------------- ________________ 91) a. 3. sU. 7] kAvyAnuzAsanam 263 ___ atra striirtnmupekssitumityaakaangti| na hi parasyetyanena saMbandho yogyaH / yathA ca -- gRhItaM yenAsIH paribhavabhayAnocitamapi prabhAvAvasyAbhUnna khalu tava kazcinna viSayaH / parityaktaM tena tvamasi sutazokAna tu bhayAd vimokSye zastra tvAmahamapi yataH svasti bhavate // 376 // 1 [ve. saM. aM. 3. zlo. 19] yata iti tata ityatrArthe / atra zastramocanaM hetumAkAiti / yatra tvAkAr3A nAsti tatra na doSaH / yathA candraM gatA padmaguNAnna mur3e pamAzritA cAndramasImabhikhyAm / 10 umAmukhaM tu pratipadya lolA dvisaMzrayAM prItimavApa lakSmIH // 377 // [ku. saM. sa. 1 zlo. 43] atra rAtrau padmasya saMkoco divA candramasazca niSprabhatvaM lokaprasiddhamiti na bhuGa iti hetuM nApekSate / saMzayahetutvaM sandigdhatvaM yathAmAtsaryamutsArya vicArya kAryamAryAH samaryAdamudAharantu / . ramyA nitambAH kimu bhUdharANAmuta smarasmeravilAsinInAm / [bha. zR. za. zlo. 36] atra prakaraNAnyabhAve sandehaH / zAntazRGgArayoranyatarAbhidhAne tu nizcayaH / pradhAnasyArthasya pUrva nirdezaH kramastadabhAvo'kramatvam , yathAhetumAkAitIti / tena nirhetuH pRthag na vAcyaH sAkaGka evAntarbhAvAditi / 15 1. yenAnIH Page #281 -------------------------------------------------------------------------- ________________ 264 kAvyAnuzAsanam [91) a. 3 sU. 7 'turagamathavA mAtaGgaM me prayaccha madAlasam ' / 378 / atra mAtaGgasya prAg nirdezo nyAyyaH / yadA tUdArasattvo gurvAdibalAd grAhyamANasturagamityAdi vakti tadA na doSaH / kramAnuSThAnAbhAvo vAkramatvam, yathA kArAviUNa khauraM gAmauDo majiUNa jimiUNa / nakkhattaM tihivAre joisiraM pucchiuM calio // 379 // kacidatizayoktau guNo yathA pazcAtparyasya kiraNAnudIrNa candramaNDalam / prAgeva hariNAkSINAmudIrNo raagsaagrH||380|| [kA. da. pari. 2. zlo. 257 ] yattUdezinAmanadezinAM ca kramabhraMzo'kramatvam , yathA'kIrtipratApau bhavataH sUryAcandramasoH samau' / 381 // iti / tatra padaracanAviparIteti bhagnaprakramatvalakSaNo vAkyasyaiva doSo na vAkyArthasyeti / dvirabhidhAnaM punaruktam , yathAprasAdhitasyAtha madhudviSo'bhUdanyaiva lakSmIrIti yuktametat / vapuSyazeSe'khilalokakAntA sAnanyakAmyA ghurasItarA tu / 382 / [zi. va. sa. 3. zlo. 12.] ityuktvaikArthamevAha - kapATavistIrNamanoramoraHsthalasthitazrIlalanasya tasya / AnanditAzeSajanA babhUva sarvAGgasaGginyaparaiva lakSmIH // 383 // [zi. va. sa. 3 zlo. 13 ] yathA vA-'azvIyasaMhatibhiruddhatamuddharAbhiH' / 384 / / 2. I. manuddezinAM, L mandadedhinAM. ___1. I. yatra L yatra dezi 3. P. degtinirudbhata Page #282 -------------------------------------------------------------------------- ________________ 265 90) a. 3. sU. 6 ] kAvyAnuzAsanam atrAzvIyeti samUhArthAyAH prakRteH saMhatezca paunaruktyam / tathAchAyAmapAsya mahatImapi vartamAnAmAgAminI jagRhire jntaastruunnaam|385 [zi. va. sa. 5. zlo. 14 ] atra janatA iti taddhitArthasya bahuvacanArthasya / tathA ___ 'pAyAtsa zItakiraNAbharaNo bhavo vaH' / 386 / atra vizeSaNAdvizeSyapratipattau bhava ityasya / yatra tu vizeSaNAnna vizedhyamAtrasya pratItirapi tu tadvizeSasya / tatra paunaruktyameva nAsti / yathA tava prasAdAtkusumAyudho'pi sahAyamekaM madhumeva labdhvA / kuryA harasyApi pinAkapANedhairyacyutiM kiM mama dhanvino'nye / 3871 . [ku. saM. sa. 3. zlo. 10] atra harazabdasya / atha yathAtra kusumAyudho'pItyasmAdvizeSyopAdAnamantareNApyubhayArthapratipattistadvadatrApi bhaviSyati / naivam / saptamyuttamanirdezenaivAsmadarthasya vizeSyasya pratipAditatvAt / evaM dhanuAdipadeSvapi vizeSapratipattau na paunaruktyam / yadAha-(28) 'dhanurdhyAzabde dhanuHzrutirAruDheH pratipattyai' [ ] ityAdi / yathA'dhanurvyAkiNaciDUna doSNA visphuritaM tava' / 388 atra dhanuHzabdAdArUDheH pratipattiH / dolAvilAseSu vilAsinInAM karNAvataMsAH kalayanti kampam / 389 / ] 2. dhanuHzabdAditi / anyathA jyAkiNaciDUna doNetyukte'navaratahaDAkarSaNAhitakiNamaNDitatvaM doSNo na pratIyate / veSTayamAne'pyanayA jyayA kRtakiNacihnatvasya saMbhavAt / 1. I. drops atra 2. L drops from bahuvacanArthasya to ityasya 3. I. adds bahuvacanAryasya. 4. I. vizeSasya 5. C. pratIyata For Private &Personal.Use Only Page #283 -------------------------------------------------------------------------- ________________ 266 1 kAvyAnuzAsanam [91) a. 3 sa. 7 'lIlAcalacchavaNakuNDalamApatanti ' 390 [ ] apUrvamadhurAmodapramoditadizastataH / AyayubhaGgamukharAH ziraHzekharazAlinaH // 39 // [ ] eSu karNazravaNaziraHzabdebhyaH sannidhAnasya pratipattiH / 5 prANezvaraparivaGga- vibhramapratipattibhiH / muktAhAreNa lasatA hasatIva stanadvayam // 392 // [- ] atra muktAzabdAcchuddhipratItiH / prAyazaH puSpamAleva kanyakA kaM na lobhayet // 39 // [ ] atra pusspshbdaadutkrssprtiitiH| 'tyaja karikalabha premabandhaM kariNyAH' / 395 / [ atra karizabdAttApyAvagatiH / yatra tu na vizeSapratipattiryathA-- 'jyAbandhaniSpandabhujena yasya' 395 / [ ] iti / 'adAdindrAya kuNDale' / 391 / / 1 iti / ' pANDayo'yamaMsArpitalambahAraH ' / 397 [ ] iti / 'mAlAkAra ivArAmaH' / 398 / iti 'labdheSu vartmasu sukhaM kalabhAH prayAnti / 399 / [ ] iti ca tatra kevalA eva jyAdizabdAH, / na ca nitambakAJcyuSTakarabhAdiSu tathA prasaGgaH / teSAM kavibhiraprayuktatvAt / (29) saMketavyavahArAbhyAM hi zabdArthanizcayaH / ] iti / karNeti vilAsanirvAhAthai pratiniyatasvadezasaMnihitairAbharaNaiH prayojanamiti tadartha prayuktebhya ityarthaH / muktAzabdAditi / utprekSyamANasya stanadvayakartRkasya hAsasya sAtizayadhavalatApratipattaye sAdhakatamasya hArasya kevalamukkAlatAveSTitatvapratItyartha prayuktAt / puSpazabdAditi / vidagdhajanamanovilobhanakSamakanyAratnopamAnabhAvena 25 mAlAyA upAdAnAdutkRSTapuSpagrathitatvAvagamAya prayuktAdityarthaH / 1. I. prANezvaraH 2. I. L hasatA 3. I. degzabdatvAttAdU. 4. N. degvagamanAya Page #284 -------------------------------------------------------------------------- ________________ 91) a. 3 sa. 7] kAvyAnuzAsanam kvacidgaNaH, yathA prAptAH zriyaH sakalakAmadudhAstataH kiM dattaM padaM zirasi vidviSatAM tataH kim / saMprINitAH praNayino vibhavaistataH kiM kalpaM sthitaM tanubhRtAM tanubhistataH kim // 40 // [bha. vai. za. zlo. 67] atra hi nirvedapAravazyena vakturiyamuktiH pratyuta zAntarasapoSAya / yadAha(30) vaktA harSabhayAdibhirAkSiptamanAstathA stuvannindan / yatpadamasakRte taspunaruktaM na doSAya // iti ucitasahacAribhedo bhinnasahacaratvam , yathAzratena buddhirvyasanena mUrkhatA madena nArI salilena nimngaa| nizA zazAGkena dhRtiH samAdhinA nayena vAlakriyate nrendrtaa||401 atra zrutabuddhayAdibhirutkRSTaiH sahacarairvyasanamUrkhatayonikRSTayorbhinatvam / viruddhaM vyaGgacaM yasya tadbhAvo viruddhavyaGgayatvam , yathA-- lagnaM rAgAvRtAGgayaH / 402 / [ ] iti / atra viditaM te'stvityanena zrIstasmAdapasaratIti viruddhaM vyjyte| 20 prasiddhayA vidyAbhizca viruddhatvam / tatra prasiddhiviruddhatvaM yathAidaM te kenoktaM kathaya kamalAtaGkavadane yadetasmin hemnaH kaTakamiti dhatse khalu dhiyam / idaM taduHsAdhyakramaNaparamAstraM smRtibhuvA tava prItyA cakraM karakamalamUle vinihitam // 403 // 1. L. tAmaye'pi Page #285 -------------------------------------------------------------------------- ________________ 268 . 20 atra kAmasya cakraM loke'prasiddham / upaparisaraM godAvaryAH parityajatAdhvagAH saraNimaparo mArgastAvadbhavadbhirikSyatAm / iha hi vihito raktAzokaH kayApi hatAzayA nakSa nakSatranAtho'ruNamapi varuNaH kUbarAgraM kuberaH / raMhaH saGghaH surANAM jagadupakRtaye nityayuktasya yasya stauti prItiprasanno'nvahamahimaruceH so'vatAtsyandano vaH // 405 // [ sU. za. zlo. 71 ] atra kartRkarmapratiniyamena stutiranuprAsAnurodhenaiva kRtA na purANAdiSu tathA pratItA / kadAciccakriNazvakArapriyatvaM saMbhAvyetApyu15 tarANi tu na tathA saMgacchanta iti prasiddhivirodhaH / caraNanalinanyAsodazcannavAGkurakazcakaH // 404 // [ ] iti / atra pAdAghAtenAzokasya puSpodgama eva kaviSu prasiddho nAGkurogamaH / yathA vAnuprAse cakrI cakrArapaGkiM harirapi ca harIn dhUrjaTidhUrdhvajAntA kAvyAnuzAsanam [ 91) a. 3 sU. 7 yathA vA upamAyAm prAmi kAvyazazinaM vitatArtharazmim // 406 | [ J atra kAvyasya zazinA, arthAnAM ca razmibhiH sAdharmya na prasi dam / tathA-- 2 cakAsti vadanasyAntaH smitacchAyA vikAzinaH / unnidrasyAravindasya madhyagA candrikA yathA // 407 // [ ] atra madhyagatacandrikayAravindasyonidratvamasaMbhavIti prasiddhiviru ddhatvam / 1. P. nalijanyAso 2. I. vikAsinaH Page #286 -------------------------------------------------------------------------- ________________ 91) a. 3 sU. 7 ] kAvyAnuzAsanam kalAcaturvargazAstrANi vidyA / kalAzca gItanRttacitrakarmAdikAH / tatra gItaviruddhatvaM yathA zrutisamadhikamucaiH paJcamaM pIDayantaH 1 satatamRSabhahInaM bhinnakIkRtya SaDjam / 2 praNijagadurakAkuzrAvaka snigdhakaNThAH pariNatimiti rAtrermAgadhA mAdhavAya // 408 // [ zi. va. sa. 11. zlo. 1 ] zrutisamadhikamiti zrutyA samadhikaM paJcazrutikamityarthaH ! pIDayanta iti / zrutihU|senAlpIkurvanta ityarthaH / bhinnakIkRtyaSaDjamiti / bhinnaSaDjaM kRtvetyarthaH / prAtaHkAle bhinnaSaDjo geya ityaamnaayaat| atra bhinnaSaDjena mAgadhI gItirupanibaddhA / tasyAM ca paJcamasya RSabhavadasaMbhava eva / dUre punaH zrutisamadhikatvam / yato bhinnaSaDjasyedaM lakSaNam ( 31 ) dhAMzastu dhaivatanyAsaH paJcamarSabhavarjitaH / ghaDodIcyavatIjAterbhinnapaDDu udAhRtaH // [ 269 ] 15 dhAMza iti dhaivatAMza ityarthaH / SaDjodIcyavatIjAteriti / jAtayo STAdaza / tathA hi muniH (85) SADjI caivArSabhI caiva dhaivatyatha niSAdinI / SaDjodIcyavatI caiva tathA syAtSaDja kaizikI // syAt SaDjamadhyamA caiva SaDjagrAmasamAzrayAH / ata Urdhva pravakSyAmi madhyamagrAmasaMzrayAH // gAndhArI madhyamA caiva gAndhArodIcyavA tathA / paJcamI raktagAndhArI tathA gAndhArapazcamI // 1P. SaD. In the lines that follow P has every where eDga for SaDja. 2. P. I.LN. degrakAki. As this makes no meaning I have . q. N. S. taken this reading from r 20 Page #287 -------------------------------------------------------------------------- ________________ 270 kAvyAnuzAsanam [91) a. 3. sU. 7 evaM kalAntareSvapyudAhAryam / caturvarge dharmazAstraviruddhatvam , yathA satataM sa rAjasathairIje vipro'zvamedhaizca / 409 / [ atra vipra iti / kSatriyasya hi tatrAdhikAraH / arthazAstraviruddhatvam , yathA ___ ahaMkAreNa jIyante dviSantaH kiM nayazriyA / 410 / [ ] dviSajjayasya hi nayamUlatvaM sthitaM daNDanItau / kAmazAstraviruddhatvam , yathA tavottarauSThe bimboSThi dazanAGko virAjate / 411 // [ ] uttarauSThamantarmukhaM nayanAntaM ca muktvA cumbanavaddazanaradanasthAnAnIti hi kAmazAstre sthitam / mokSazAstraviruddhatvam , yathA'devatAbhaktito muktirna tattvajJAnasampadaH' / 412 / [ ] madhyamodIcyavA caiva nandayantI tathaiva ca / kArmIravI ca vijJeyA tathAndhrI kaizikI matA // [nA. zA. a. 28 lo. 42-45 (ni. sA.); lo. 38-41. (co. se).. ityetAsAM madhyAd yA SaDjodIccavatI jAtistasyAH sakAzAdityarthaH / kalAntareSvapyudAhAryamiti / tatra citrakalAvirodho yathA kAliGga likhitamidaM vayasya patraM __ patrajJairapatitakoTikaNTakadhi // 401 // 'kAliGgaM patitArakaNTakam' iti patravidAmAmrAyaH / evaM kalAntarevabhyUhyam / kSatriyasya hIti / tathA ca smRtiH(86) rAjA rAjasUyena svArAjyakAmo yajeta / rAjA sarvato vijItI azvamedhena yajeta // . [ ] iti / devatAbhaktita iti / (87) caturvidhA bhajante mAM janAH sukRtinaH sadA / AtoM jijJAsurarthArthI jJAnI ca bharatarSabha // teSAM jJAnI nityayukta ekabhaktirviziSyate // [ bha. gI. a. 7 zlo. 16-17 ] Page #288 -------------------------------------------------------------------------- ________________ 91) a. 3. sU. 7 ] kAvyAnuzAsanam 271 etasyArthasya mokSazAstre'sthitatvAdviruddhatvam / tyaktapunarAttatvam , yathA--. 'lagnaM rAgAvRtAGgayaH / 413 / [ ] iti / atra viditaM te'stvityupasaMhRto'pi tenetyAdinA punarupAttaH / kvacidgaNaH zItAMzoramRtacchaTA yadi karAH kasmAnmano me bhRzaM saMpluSyantyatha kAlakUTapaTalIsaMvAsasaM dUSitAH / kiM prANAna harantyuta priyatamA saMjalpamantrAkSarairakSyante kimu mohamemi hahahA no veni kAme gatiH // 414 // 1 10 atra sasandehAlaGkArastyaktvA tyaktvA punarupAtto rasaparipoSAya / parivRttau vinimayitau niyamAniyamau sAmAnyavizeSau vidhyanuvAdau ca yatra / tadbhAvastattvam / tatra parivRtto niyamo'niyamena, yathA yatrAnullikhitAkSameva nikhilaM nirmANametadvidherutkarSapratiyogikalpanamapi nyakkArakoTiH parA / yAtAH prANabhRtAM manorathagatIrullaGghaya yatsampadastasyAbhAsamaNIkRtAzmasu maNerazmatvamevocitam // 415 // [ ] atracchAyAmAtramaNIkRtAzmasu maNestasyAzmataivocitA iti niyame vAcye tasyAbhAsa ityaniyama uktaH / parivRtto'niyamo niyamena yathA- 2. vaktrAmbhojaM sarasvatyadhivasati sadA zoNa evAdharaste bAhuH kAkutsthavIryasmRtikaraNapaTudakSiNaste samudraH / ityuktanItyA jJAnitvena yakA bhaktiH sA nAtra vivkssitaa| bhapi tvArtakhAdibhistrirUpA / anullikhitAkSamiti / anabhivyaktAram / .. iti // AcAryazrIhemacandraviracite viveke tRtiiyo'dhyaayH|| . 1. saMzliSyantyatha 2. N. ekA 25 Page #289 -------------------------------------------------------------------------- ________________ 272 S 15 && 25 [ 91) a. 3 kAvyAnuzAsanam vAhinyaH pArzvametAH kSaNamapi bhavato naiva muJcantyabhIkSNaM svacche'ntarmAna se 'sminkathamavanipate te'mbupAnAbhilASaH |416 / [ bhojaprabandha. lo. 230 ] atra zoNa ityaniyame vAcye zoNa eveti niyama uktaH / parivRttaM sAmAnyaM vizeSeNa yathA kallolavellitadRSatparuSaprahArai ratnAnyamUni makarAkara mAvamaMsthAH / kiM kaustubhena vihito bhavato na nAma yAcJAprasAritakaraH puruSottamo'pi // 417 // [ bhalaTa. za. lo. 62 ] atra 'ekena kiM na vihito bhavataH sa nAma ' iti sAmAnye vAcye kaustumeneti vizeSa uktaH / parivRtto vizeSaH sAmAnyena yathA - zyAmAM zyAmalimAnamAnayata bhoH sAndrairmaSIkUrcakaiH mantraM tantramatha prayujya harata zvetotpalAnAM smitam / candraM cUrNayata kSaNAcca kaNazaH kRtvA zilApaTTake yena draSTumahaM kSame daza dizastadvaktramudrAGkitAH // 418 // [ vi. maM. a. 3. lo. 1] atra jyotsnAmiti vizeSe vAcye zyAmAmiti sAmAnyamuktam / parivRtto vidhiranuvAdena yathAare rAmAhastAbharaNa madhupazreNizaraNa smarakrIDAvrIDAzamana virahiprANadamana / sarohaMsottaMsa pracaladala nIlotpala sakhe sakhedoshaM mohaM latha kathaya kvenduvadanA // 419 // [ atra vidhau vAcye virahiprANadamaneti-anuvAda uktaH / 7 ] Page #290 -------------------------------------------------------------------------- ________________ 273 92-93-94)a. 3 sa. 8-9-10] kAvyAnuzAsanam parivRtto'nuvAdo vidhinA yathAprayatnaparibodhitaH stutibhiratha zeSe nizAM akezavamapANDavaM bhuvanamadya niHsomakam / iyaM parisamApyate raNakathAdha doHzAlinAM apaitu ripukAnanAtigururadya bhAro bhuvaH // 420 // 1 [ve. saM. aM. 3. zlo. 34 ] atra zayita ityanuvAde vAcye zeSe iti vidhiraktaH / prayatnena paribodhya sa iti vidhau vAcye paribodhita ityuktamiti parivRttavidhitvamapi / atra cAnvarthabalAdevAdhigateH padAdidoSANAM vizeSalakSaNaM na pratItam / athApavAdAnAha 92) nAnukaraNe // 8 // doSA itynuvrtte| anukaraNaviSaye nirarthakAdayaH zabdArthadoSA na bhavanti / udAharaNaM prAgeva darzitam / 93) vAdyaucitye ca // 9 // vaktRpratipAdyavyaGgyavAcyaprakaraNAdInAM mahinA na doSo na gunnH| tthodaahRtm| 94) kvacid guNaH // 10 // vaktrAyaucitye kvacidguNa eva / tathaivodAhRtam // iti / AcAryazrI hemacandraviracitAyAmalaGkAracUDAmaNisaMjJasvopana kAvyAnuzAsanavRttau doSavivecanastRtIyo'dhyAyaH // 20 1. L miti 2. praNItaM 35 Page #291 -------------------------------------------------------------------------- ________________ caturtho'dhyAyaH saguNau zabdArthoM kAvyamityuktam / guNAnAM ca rasotkarSahetutvaM sAmAnyalakSaNaM pratipAditam / idAnIM tadbhedAnAha 95) mAdhuryojaHprasAdAstrayo guNAH // 1 // ___trayo na tu daza paJca vA / lakSaNavyabhicArAducyamAnaguNeSvantarbhAvAt / doSaparihAreNa svIkRtatvAcca / guNA iti rasasya guNAH, zabdArthayo'stu bhaktyA-ityuktameva / / na tu daza paJca veti / ayaM bhAvaH-mAdhuyauMjaHprasAdA eva guNAH, te ca mukhyavRttyA rasasyaiveti prAk sAmAnyaguNalakSaNe nirNItam / tatazcaite zabdArthAzrayatvenAnye ca guNA yatkaizcana pratipAdyante tanna yuktamiti / tathA hi(88) 'ojaHprasAdazleSasamatAsamAdhimAdhuryasaukumAryodAratArthavyaktikAntayo bandhaguNAH' daza iti kecit / [ kA. laM. sU. adhi. 3. a. 1. sU. 4. ] tatra (89) ' avagItasya hInasya vA vastunaH zabdAryasampadA yadudAttatvaM 15 niSiJcanti kavayastadojaH' iti bhrtH| [ yathAgomAyavaH zakunayo'tra zunAM gaNo'tra luNThanti kITakRmayaH paritastathaite / tvaM sampadaM sakalasattvakRtopakArAM no dRSTavAn yadapi tacchava baJcito'si // 402 // [ (90) anavagItasyAhInasya vA vastunaH zabdArthayoraryasampadA yadanudAttatva niSiJcanti kavayastarhi tadanojaH syAditi maGgalaH [ + In the texts of nA. zA. (C. S. S. & N. S.) ojaH is described as follows: avigItAvihIno'pi syAdudAttAvabhAvakaH / yatra zabdArthasampattistadojaH parikirtitam // ___ a. 17. lo. 103 (C. S. S. ) samAsavadbhirvividhairvicitraizca padairyutam / sA tu svarairudAraiva tadoja: parikIrtyate // bha. 16. lo. 99 ( N. S.) Page #292 -------------------------------------------------------------------------- ________________ 95) a. 4 sU. 1] kAvyAnuzAsanam yathAye santoSasukhaprabuddhamanasasteSAM na bhinnA mudo ye'pyete dhanalobhasaMkuladhiyasteSAM tu dUre nRNAm / dhik taM kasya kRte kRtaH sa vidhinA tAdRkpadaM sampadA svAtmanyeva samAptahemamahimA meruna me rocate // 403 // [ subhA. 1027. lulasUnovidyAdharasya ] (91) kavInAmabhidheyaM prati trayaH pnthaanH| ete yaduta nyUnamutkarSanti, adhikamapakarSanti, yathArtha vastu sthApayanti, tatkathamivAyaM guNa iti dnnddii| (92) tasmAtsamAsabhUyastvamojaH / [ kA. da. pari. 1. zlo. 80 ] 10 tacca gadyavibhUSaNaM prAyeNa, vRttavartmanyapi gauDAstadAdriyante / prathamamAkhyAyikAdiSUpalabhyate / dvitIyaM yathA dUroddaNDataDitkarAlataralajyoti chaTADambara sphArasphUrjitadurjayAstrasacivajyAghoSaghUtkAriNAm / yasyaikasya zatAni pazca dhanuSAM daityAhaveSu vyadhu lolIbhAvagabhIraghoramakhilabrahmANDakolAhalam // 404 // (93) rItitraye'pyojasaH sAdhAraNatvAdgauDIyAnirdezo na yuktimAniti vAmano maGgalava / tasmAda -- gADhatvamojaH ' [ kA. laM. sU. adhi. 3. a. 1. sU. 5, 20 bhasmavarma phaNinaH patirgavAmasthipaGkiriti te parigrahaH / Iza ityayamananyacumbitazcandracUDa tadapi tvayi dhvaniH // 405 // yathA 25 / evaM rItyantare'pi / ojasi hetvantaramavamRzyatAM, na punargADhatvam / tadbhi zuddhamojasaH pratyuta hAnihetuH / yathA-- : The correct reading is teSAmamino mRdo. See subhA. ( B. S. S.) notes p. 33. 1 A. B. samAse + gADhabandhatvamojaH / that is how the sutra stands. Page #293 -------------------------------------------------------------------------- ________________ 276 kAvyAnuzAsamam [95) a. 4. sU. 1 vagheNAntarbhu vajin jahi bahuvizataM vAsuke zeSa ghoNAM dantairdigdantino'kSNo vighaTayata puTAna lIhiM trizUlaiH / dadhvanyadhvaM zravaHsthAH pralayajalamucaH kUrma AkampayorvI mainAkakSudvivakSastaTamaTatu raNe kumbhakaNoM'stanidraH // 406 // tasmAna gADhatvamojaH / arthaguNastu (94) 'arthasya prauDhirojaH' iti vAmanaH / [ kA. laM. sU. adhi. 3. bha. 2. sU. 2 ] (95) padArthe vAkyavacanaM vAkyArthe ca padAbhidhA / prauDhiAsasamAsau ca // [ kA. laM. sU. adhi. 3. a. 2. sU. 2. ] iti yA prauDhirojastadvaicitryamAtram / sAbhiprAyatvarUpaM caujo'puSTArthatvadoSAbhAvamAtraM na guNaH / kiM ca / bhoH sahRdayA athoM jaDastasyAbhiprAya iti keyaM bhASA / vaktRzrotroH sa iti cettadgato'rthasya guNa iti katham / atha vastvantarAkSepakatvameva tasya guNa ityucyate / tadvastvantaramAkSepyaM vaktrabhiprAyarUpamevamAkSepakatvamapi kavivyApArabalAdeva, tathAvinivezanAprakArayoge tathAbhAvAt / ata eva prauDhirvastuto vaktRgataiva, sA tvarthe kAmamupacaryatAmityalaM bahunA / (96) 'vibhaktivAcyavAcakayogAdanuktayorapi zabdArthayoH pratipattiH prasAdaH' iti bharataH / [ padapUrvikA tadarthAvagatiriti zabdArthayorgrahaNam / yathAyasyAhuratigambhIrajaladapratima galam / sa vaH karotu niHsanamudayaM prati maGgalam // 407 // 1A. B. dvizUlaiH 2 A. B. C. do not give the fourth pada which is as follows: sAbhiprAyatvamasya ca // + nA. zA. (C. S. S.) reads as follows: apyanukto budhairyatra zabdo'thoM vA pratIyate / sukhazabdArthasaMbodhAt prasAdaH parikIrtyate // a. 17 zlo. 99 bahuzo yatkRtaM kAvyamuktaM vApi punaH punaH / nodvejayati tasmAddhi tanmAdhuryamudAhRtam // bha.16.zlo. 94nA.zA.(N. S.) Page #294 -------------------------------------------------------------------------- ________________ 95) a. 4. sU. 1 ] kAvyAnuzAsanam ( 97 ) jJeyaM vizeSaNAdhArA vizeSyANAmuktiriti vAmanIyAH / tasmAt, zaithilyaM prasAdaH [ kA. laM. sU. adhi. 3. a. 1. sU. 6 ] ojo viparyayAtmA doSo'sau kathaM guNa iti / gADhatvasaMplutaM zaithilyameva guNa iti cet / parasparavirodhitvAdgADhatvazaithilyayoH kathamekatra sannivezaH saMbhavatIti / anubhavAdeva virodhapratiSedha iti cet / yadAha (98) karuNaprekSaNIyeSu saMplavaH sukhaduHkhayoH / yathAnubhavataH siddhastathaivaujaH prasAdayoH // 1 [ kA. laM. sU. adhi. 3. a. 1. sU. 8 ] seyaM dRSTAntasyaiva tAvadasiddhiH / dRSTAntavighAtaca dASTantikamapi pratiinti / tathA hi- sAmAjikajano nATyakarmaNi karuNarasavAsitacetAH prathamaM dukhyati pAtraprayogavaizAradyena ca pazcAtsukhyati / ojaH prasAdayoH punaryugapadevAnubhavapratijJA / yadi ca tattvaM vivecyate tadA sarveSAmapi rasAnAM pratItizcamatkArasAratvAtsukharUpai veti dRSTAnta eva na saMgacchate / tasmAdvikAsahetuH sarvatra prasAda iti| arthaguNastu (99) vaimalyaM prasAda:' [kA. laM. sU. adhi. 3. a. 2. su. 3] iti / prayojakapadaparigraho hi vaimalyam / taccAdhikapadatvadoSanirAkaraNAsvIkRtameva / (100) ' svabhAvaspaSTaM vicAragahanaM vacaH zliSTam' iti bharataH / [ 1. C. du / arthavaimalyaM prasAdaH // x nA. zA. (C. s. S. ) vicAryagrahaNaM vRttyA sphuTaM caiva svabhAvataH / svataH supratibandhazca zliSTaM tatparikIrtyate // IpsitenArthajAtena saMbaddhAnuparasparam / zliSTatA yA padAnAM hi zleSa ityabhidhIyate nA. zA. ( N. S.) does not give the first second verse is identical. yathA kSaNaM sthitAH pakSmasu tADitAdharAH payodharotsedhanipAtacUrNitAH / valISu tasyAH skhalitAH prapedire cireNa nAbhi prathamodabindavaH ||408 // [ ku. saM. sa. 5. zro. 24. ] a. 17 zlo. 277 x verse. 97 zlo. 98 The 10 15 25 Page #295 -------------------------------------------------------------------------- ________________ 278 10 15 20 kAvyAnuzAsanam [ 95) a. 4. sU. 1 seyamabhidhAnAbhidheyavyavahAre vaidagdhI, na punaH sandarbhadharmaH / racanArUpatA hi guNasya svarUpamiti vAmanIyAH / tasmAt / ( 101 ) 'masRNatvaM zvaSaH / tadAha -- yasmin sati bahUnyapi padAni ekapadavadbhAsante sa zleSaH / [ kA. laM. sU. adhi. 3. a. 1. sU. 10. ] yathA astyuttarasyAM dizi devatAtmA' iti // 409 // [ ku. saM. sa. 1 zlo. 1] masRNamadanturatAyAM hi rItivaizasopanipAtaH / na cAnyatararasanirvAhe niSavante | tasmAt (102) 'azithilaM zliSTam' iti daNDI / [kA. da. pari. 1 zlo. 43 ] prekSAmRdaGganinadAnupakarNya tUrNamambhodanAdarabhasAnnanRte mayUraiH / + yanmandire saralakaNThamakaNThakUjamunmaNDalIkRta zikhaNDamakANDa eva // 410 // [ 1 so'yamojaH prakAra eva | adRSTagauDasandarbhasya vA darzanamityupekSaNIyam / gauDA hi zithilamAdriyante / yathA-- C lIlAvilolalalanAlalitAlakalAsakAH / viluptamAlatImAlA jalakAlAnilA vavuH // 411 // iti / [ ] arthaguNastu (103) 'ghaTanA zleSaH' / kramakauTilyAnulbaNatvopapattiyogo hi ghaTanA / [ kA. laM. sU. adhi. 3. a. 2 sU. 4 ] yathA- < -- iti / saMvidhAnakabhavaM vaicitryamAtramidaM na guNaH / (104) parasparavibhUSaNo guNAlaGkAraprAmaH samam' iti bharataH / [ 8 1 A. B. niSedhante + zliSTamaspRSTazethilayam / 2 A. B, drops. idaM + anyonyasadRzaM yatra tathAnyonyabhUSaNam / alaGkAraguNAcaiva samAsAt samatA yathA // nA. zA. a. 17 zlo. 100 (C. s. S.) nAticUrNa padairyuktA na ca vyarthAbhidhAyibhiH / na durbodhA taizca kRtA samatvAt samatA matA // a. 16. vo 96 (N. Page #296 -------------------------------------------------------------------------- ________________ 95) a. 4 sU. 1] kAvyAnuzAsanam 279 yathA'smaranavanadI' // 412 // iti / (105) bhinnAdhikaraNA hi guNAlaGkArAstatkathamanyonya bhUSayeyuriti dnnddii| leSayamakacitrANi hi prAyeNa guNAn vigRhya vartante / anuprAso'pi pracuraM prayuktastadvadeva / tasmAt (106) prabandheSvaviSamaM samam / [kA. da.pari.1 zlo.47] ve ca prauDho mRdurmadhyazceti trayaH / prauDhamRdumadhyavarNavinyAsayonitvAt / prauDho 5 yathA 1. AhataM kucataTena taruNyAH sAdhu soDhamamuneti papAta / truTayataH priyatamorasi hArAtpuSpavRSTiriva mauktikavRSTiH // 413 // [zi. va. sa. 10, zlo. 74 ] mUduryathAlalitamaGgamapAGgavilokitaM smitasudhAlavapallavito'dharaH / iti mano jayataH pramAdAjane manasijasya jayanti zilImukhAH // 414 // madhyo yathA-- IdRzasya bhavataH kathametallAghavaM muhuritIva rateSu / / kSiptamAyatamadarzayaduyA kAJcidAma jaghanasya mahattvam // 415 [zi. va. sa. 10 zlo. 47 ] tadidaM vRttibhyo na pRthagbhavatIti vaamniiyaaH| (107) tasmAdyena rItivizedeNopakramastasyAparityAga A samApteriti samatAyA rUpam / tanmuktake pravandhe c| 20 [ kA. laM. sU. adhi. 3. a. 1. sU. 11] vaidarbhamArganirvAho yathA' kiM vyApAraiH-' // 416 // iti / gauDamArganirvAho yathAkSudraH kvAyaM tapasvI kva ca vadanavanacchedaniSThayUtamanna 25 vyAjAjyasphAradhArAhutihutahutabhukpacyamAnaiH kapAlaiH / jAtAsthisphoTabhItipravighaTitavaladvAmapArzvapraveza klAmyatsavyetarArdhAkulitaharahaThAkRSTakhano dazAsyaH // 417 // 1. A. B. drop pracura sama bandheSvaviSamam / Page #297 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [95) bha. 4 sU. 1 paJcAlamArganirvAho yathAte kAkutsthapRSatkajarjarajarattAladrumasthANava ste vicchinnamahendrakandarakaNatkarNeSu TAGkitAH / te lIlAzabarenduzekharazaralyAkSepavIthIbhuvo durgAhA api gAhitAH zazirucA kI. vanAntAstava // 418 // evaM prabandhe'pi / prayogamArga prati ca santaH pramANam / te ca na sarvatra samatAM vaicitryAya saMgirante / tathA hi ajJAnAdyadi vAdhipatyarabhasAdasmatparokSe hRtA sIteyaM pratimucyatAmiti vaco gatvA dazAsyaM vada / no cellakSmaNamuktamArgaNagaNacchedocchalacchoNitacchatracchannadigantamantakapuraM putrairvRto yAsyasi // 419 // [ ha. nA. aM. 7. lo. 44 ] ityAdau masRNamArgatyAgo guNaH / (108) tasmAtsamatA na vaktavyA / arthaguNastu 'avaiSamyaM samatA' [ kA. laM. sU. adhi. 3. a. 2. sU. 5 ] prakramabhedo yathA cyutasumanasaH kundAH puSpodgameSvalasA drumAH / manasi ca giraM praznantIme kiranti na kokilAH // 420 // [ au. vi. ca. zlo. 26. pR. 146 mAlavakuvalaya. ] prakramAbhedo evaiSamyaM yathA cyutasumanasaH kundAH puSpodgameSvalasA drumAH / malayamarutaH sarpantIme viyogidhRticchidaH // 421 // iti / madhuprISmartupratipAdanapare'tra dvitIyapAde prakramabhedaH / malayamastAmasAdhA25 raNatvAt / tatazcApadoSatvametanna guNa iti / (109) arthasya guNAntarasamAdhAnAtsamAdhiriti bhrtH| 1 A. B. raruNat + upamAsviyahiSThanAM (2) arthAnAM yatnatastathA / prAptAnAM cAtisayogaH samAdhi: parikIrtyate // nA. zA. a. 1. lo. 1.1 (C. S. S.) Page #298 -------------------------------------------------------------------------- ________________ 95) a. 4 sU. 1] kAvyAnuzAsanam yathA pariNatazarakANDacchAyamacchAcchayA yat kisalayitamivAsIccArulAvaNyalakSmyA / tadanudivasamasyAstoyavicchedasIdan navakuvalayadAmazyAmalaM jAtamaGgam // 422 // [ so'yamatizayoktivizeSa iti vaamniiyaaH| tasmAt (110) ArohAvarohakramaH smaadhiH'| [kA. laM. sU. adhi. 3. bha. 1. sU. 12 ] tatrArohapUrvo'varoho yathAzaGgotkhAtabhuvaH kRtAntamahiSAdurasta uccaiHzravAH zrutvairAvaNakaNThagajitamaya kruddho'mbikAkesarI / saMgItAgatakambalAzvatarayoH prekSAgRhadvAri ca prekSya skandazikhaNDinaM cakitayoH kasmAnmukhaM mlAyati // 423 // avarohapUrva Aroho yathAyadvAbhirjagAhe guruzakulakulAsphAlanatrAsahAsavyastorustambhikAbhirdizi dizi saritAM digjayaprakrameSu / ambho gambhIranAbhIkuharakavalanonmuktiparyAyalolatkallolAbaddhamugdhadhvanicakitakaNatkuGkumai kAminImiH // 424 // (111) tadidaM gurulaghusaMcayayoranyonyAntaraNamiti daNDI / tasmAdanya- 20 dharmasyAnyatra samAdhAnAtsamAdhiH / [ kA. da. pari. 1. zlo. 93 ]+ yathA pratIcchatyAzokI kisalayaparAvRttimadharaH kapolaH pANDutvAdavatarati tADIpariNatim / parimlAnaprAyAmanuvadati dRSTiH kamalinImitIyaM mAdhurya spRzati ca tanutvaM ca bhajate // 425 // [ abhiyukta vizeSastu yo'rthasyaivopalabhyate / tena cArthena saMpannaH samAdhiH parikIrtyate // nA. zA. a. 16 lo. 97 (N. S.) + anyadharmastato'nyatra lokasImAnurodhinA / samyagAdhIyate yatra sa samAdhiH smRto yathA // 1. C. pariNati; A. drops pariNati Page #299 -------------------------------------------------------------------------- ________________ 282 10 15 20 kAvyAnuzAsanam [ 95) a. 4 sU. 1 seyamupacaritA vRttiriti cedguNaH, yogavRttyA kimaparAddhamiti / arthaguNastu (112) arthadRSTiH samAdhiH ' [ kA. laM. sU. adhi. 3. a. 2. sU. 6 ] 6 yathA- agrAdapi madhyAdapi mUlAdapi sarvato'pyazokasya / pizunasthamiva rahasya yatastato nirgataM kusumam // 426 // [ } arthasyAyoneranyacchAyAyonervA yadi na bhavati darzanaM tatkathaM kAvyaM syAt / tatazca sakalasatkavidRSTaH kAvyArthaH samAdhiH syAditi nArthaguNaH samAdhiH / (113) bahuzo yacchrutamabhihitaM vA vAkyamanudvejakaM manasaH tanmadhuramiti bharataH / [ dayitajanarUkSAkSarAkSepavacane'pi tatsamAnamiti vAmanIyAH / tasmAt (114) pRthakpadatvaM mAdhuryam ' [ kA. laM. sU. adhi. 3. a. 1. sU. 20 ] ( 115 ) tadidamanubhavaviruddhamiti daNDI / samAse'pi mAdhuryasya darzanAt / yathA - < anavaratanayanajalalavanipatanaparimuSita patralekhAntam / karatalaniSaNNamabale vadanamidaM kiM na tApayati // 427|| iti / [ ] , tasmAda (116) 'rasavanmadhuram / [ kA. da. pari. 1 zlo. 51 rasa dvidhA - vAgvastuviSayatvena / tayoH zrutivarNAnuprAsAbhyAM vAg rasaH / anuprAso hyalaGkAraH / kathaM tasya guNatvam / agrAmyAbhidheyatA tu vasturasaH / asabhyArthanibandhanaM hi grAmyatA / yathA brahmacaryopatapto'haM tvaM ca kSINA bubhukSayA / bhadre bhajasva mAM tUrNa tava dAsyAmyahaM paNam // 428 // [ : arthoM dvividho'yoniranyacchAyAyonizca // + bahuzo yacchutaM vAkyamuktaM vApi punaH punaH / nodvejayati yasmAddhi tanmAdhuryamiti smRtam // kA. laM. sU. adhi. 3. a. 2 sU. 7 bahuzo yatkRtaM kAvyamuktaM vApi punaH punaH / nodvejayati tasmAddhi tanmAdhuryamudAhRtam // 1 nA. zA. a. 17. lo. 102 (C. S. S.) nA. zA a. 16. lo. 98 ( N. S.) Page #300 -------------------------------------------------------------------------- ________________ 283 95) a. 4 sU. 1] kAvyAnuzAsanam so'yaM doSabhAvo na guNaH etenoktivaicitryarUpaM mAdhurya vAmanokto'pyarthaguNo nirasta eva / tasmAdAhlAdakatvaM mAdhuryamiti / (117) sukhazabdArtha sukumAramiti bharataH / [ yathAaGgAni candanarajaHparidhUsarANi tAmbUlarAmasubhago'dharapallavazca / acchAjane ca nayane vasanaM tanIyaH kAntAsubhUSaNamidaM vibhavAvazeSaH / 429 // 20 (118) 'sukhazabdameva' iti vAmanaH / [ yathAhareH kumAro'pi kumAravikramaH suradvipAsphAlanakarkazAlau / bhuje sacIpatralatAkriyocite svanAmacihaM nicakhAna sAyakam // 430 // . [ra. vaM. sa. 3. zlo. 55 ] so'yaM zrutikaTutvadoSabhAvo na guNaH / mAdhuryaprakAra evAyam / arthaguNastu (119) ' apAruSyaM saukumAryam' / [kA. laM. sU. adhi. 3. a. 2, sU. 11] yathAsa kilendraprayuktena zauriNA bhUminandanaH / cakraghAtopadiSTAdhvA nIto'tyantapravAsatAm // 431 // so'yamamaGgalarUpAzlIlatvadoSAbhAvo na guNaH / yadi vA uktivizeSaH paryAyoktAlaMkAraviSaya evAsau / (120) bahubhiH sUkSmaizca vizeSaiH sametamudAramiti bharataH [ ] 1. A. B. hAdatva + sukhaprayojyairyacchandairyuktaM suzliSTasandhimiH / sukumArArthasaMyuktaM saukumArya taducyate // nA.zA. a. 17. *lo, 104 (C. S. S.) mukhyaprayojyairyacchandairyuktaM suzliSTasaMdhibhiH / sukumArArthasaMyuktaM sukumAraM taducyate // nA, zA. a. 16 zlo. 109 (N. S.) 2. A. B. sulabho x ajaraThatvaM saukumAryam // kA. laM. sU. adhi. 3. a. 1 sU. 21 3. N. digdhAvA. : anekArthavizeSairyat sUktaiH sauSThavasaMyutaiH / upetamaticitrArtheH udAttaM tacca kIrtyate // nA. zA.a.17 zlo. 106 (C.s. S.) divyabhAvaparItaM yacchRGgArAdbhutayojitam / anekabhAvasaMyuktamudAraM tatprakIrtitam // nA. zA. a. 16 *lo. 102. (N. S.) Page #301 -------------------------------------------------------------------------- ________________ 284 10 15 20 25 kAvyAnuzAsanam yathA- ye pUrva yavasUci sUtrasuhRdo ye ketakAgracchadacchAyAdhAma punarmRNAlalatikAlAvaNyabhAjo'tra ye / dhArAmbuviDambinaH kSaNamatho ye tArahArazriyaste'mI sphATikadaNDaDambara jito jAtAH sudhAMzo karA: // 432 // 1 ] ullekhavAnayamarthaH kathaM guNa iti vAmanIyAH / tasmAd (121) 'vikaTa - svamudAratA ' yasmin sati nRtyantIva padAnIti varNanA bhavati [ kA . laM. sU. adhi. 3 a. 1 sU. 22 ] / yathAatrAntare raNitahAralatAnitamba - saMvAhanaskhalitavegataraGgitAGgI / devI vyapAsya zayanaM dhRtamAnatanturantaHpuraM gatavatI saha sauvidaH // 433 // [ vi. zA. bhaM. aM. 1 zlo. 39 ] so'yamISadamasRNo'nuprAsaprabhAvo na guNaH / ojaH prakAra eva cAyam / arthaguNastu - (122) ' agrAmyatvamudAratA' [kA. laM. sU. adhi. 3.a. 1 sU.12] yathA--- tvamevaM saundaryA sa ca ruciratAyAH paricitaH kalAnAM sImAntaM paramiha yuvAmeva bhajathaH / ayi dvandvaM diSTayA tadiha subhage saMvadati vA mataH zeSaM cet syAjjitamatha tadAnIM guNitayA // 434 // [ so'yaM doSAbhAvo na guNaH / (123) yasminna tathAsthito'pi so'rthavyaktirguNa iti bharataH / yathA [ 95) a. 4 sU. 1 cyutAmindorlekhAM ratikalahabhagnaM ca valayaM dvayaM kRtya prahasitamukhI zailatanayA / x yasyArthAnupravezena manasA parikalpyate / anantaraM prayogasya sArthavyaktirudAhRtA // } tathAsthita evArthaH pratibhAti [ nA. zA. a. 17 zlo. 105 (C. S. S.) suprasiddhA dhAtunA tu lokakarmavyavasthitA / yA kriyA kriyate kAvye sArthavyaktiH prakIrtyate // nA. zA. a. 16 zlo. 101 (N. S.) Page #302 -------------------------------------------------------------------------- ________________ 95) a. 4. sU. 1] kAvyAnuzAsanam 285 avocadyaM pazyetyavatu sa zivaH sA ca girijA sa ca krIDAcandro dazanakiraNApUritatanuH // 435 // [subhA, lo. 66 candrakasya ] so'yaM prasAdAdabhinna iti vAmanIyAH / tasmAdyatra purastAdiva vastuno'vagatiH pazcAdiva vAcAM sArthavyaktiH / yathA mahezvare vA jagatAM mahezvare janArdane vA jagadantarAtmani / na vastubhedapratipattirasti me tathApi bhaktistaruNenduzekhare // 436 // (124) so'yamuktyantarAbhihitaH prasAda eveti dnnddii| tasmAdaneyArthatvamarthasyArthavyaktiH / [ kA. da. pari. 1 'lo. 73 ] tatra cAstokamudAharaNam / doSAbhAvo'yaM kathamiva guNaH / tathA cedbahutvAddoSANAM zataM guNAH' . syuH / arthaguNastu (125) vastunaH sphuTatvamarthavyaktiH / [ kA. laM. sU. adhi.. 3 a. 2. sU. 13 / yathApRSTheSu zaGkhazakalacchaviSu cchadAnAM rAjIbhiraGkitamalatakalohinIbhiH / gorocanAharitababhru bahiH palAzamAmodate kumudamambhasi palvalasya // 43 // 15 - 10 x kavivacanavaizAradyato vastunaH sphuTatvaM na nisargataH / taduktam(126) nivezayati hRdyAnna tathApi tatheti vA / mahAkavInAM vikaTA vANI vijayatAmasau // [ api ca / jAti mAyamalaGkAra iti / (127) zrotramanaHprahlAdajanakaM kAntamiti bharataH / [ x arthavyaktiraneyatvam // + vastusvabhAvasphuTatvamarthavyaktiH / 1. A. drops mahAkavI0 x yo manaHzrotraviSayaH prasAdajanako bhavet / zabdavandhaH prayogeNa sa kAnta iti bhaNyate // nA. zA. a. 17 zlo. 107 ( C. S. S. ) yanmanaHzrotraviSayamAhAdayati hInduvat / lIlAdyarthopapannAM vA tAM kAnti kavayo viduH / / nA. zA. a. 16. lo. 103 (N. S.) Page #303 -------------------------------------------------------------------------- ________________ 286 kAvyAnuzAsanam [95) a. 4 sU. 1 yathAdadRzuridezasthAM sItAM valkaladhAriNIm / aGgadAhAdanaGgasya ratiM pravrajitAmiva // 438 // [ tadidaM mAdhuryasAdhAraNamiti vAmanIyAH / tasmAta(128) 'aujjvalya kAntiH ' [kA. laM sU. adhi. 3. a. 1 sU. 25 ] yadabhAve purANI bandhacchAyeyamiti vyapadizanti / yathA - strINAM ketakagarbhapANDusubhagacchedAvadAtaprabhe mandaM kuDmalitAH kapolaphalake lAvaNyaniSyandinI / anyAM kAmapi kAmanIyakakalAmAtanvate nUtanAM zItAMzobiMsakandakandalazikhAmugdhatriyo razmayaH // 439 // [ ] ojo'pyojjvalyayogAttarhi kAntiH / (129) tasmAlokasImAnatikramaH kAntiriti daNDo / [ *] sA ca dvidhA vArtAvarNanayoH / tatropacAravacanaM vArtA / prazaMsAvacanaM varNanA / vArtA yathA ete vayamamI dArAH kanyeyaM kulajIvitam / brata yenAtra vaH kAryamanAsthA bAhyavastuSu // 440 // [ ku. saM. sa. 6. *lo 63 ] varNanA yathAtadAnanaM nirjitacandrakAnta kaMdarpadevAyatanaM manojJam / pradakSiNIkartumitaH pravRtte vilocane mugdhavilocanAyAH // 441 // lokasImAtikramaH punarakAntiH / tatra vArtA yathAmama dRSTasya rAjendra tava dIrpaNa cakSuSA / / caraNadvitayasyAgre nityaM luThati candramAH // 442 // x kAntaM sarvajagatkAntaM laukikArthAnatikramAt / taJca vArtAbhidhAneSu varNanAsvapi dRzyate // kA. da. pari. 1. 'lo. 85. 1. A. B. dvidhA Page #304 -------------------------------------------------------------------------- ________________ 95) a. 4 sa. 1] kAvyAnuzAsanam 287 5 varNanA yathA vadanasya tavaiNAkSi lakSyate purataH zazI / piNDIkRtena bahunA kajjaleneva nirmitaH // 443 // [ seyamatizayokteryantraNA na punarguNAntaramiti / arthaguNastu (130) 'dIptarasatvaM kAntiH ' iti vAmanaH / [kA. laM. sU. adhi. 3. a. 2 sU. 14] yathA-- preyAnso'yamapAkRtaH sazapathaM pAdAnataH kAntayA dvitrANyeva padAni vAsabhavanAdyAvana yAtyunmanAH / tAvatpratyuta pANisaMpuTalasannIvInibandhaM dhRto dhAvitvaiva kRtapraNAmakamaho premNo vicitrA gatiH / / 444 // 10 raudrAdayo hi dIptA rasAstato'nye tu zRGgArAdayastadviparItAstaniSandhanamakAntistarhi syAt / athavA vyaGgayarasAdisvarUpanirUpaNenaiva kAntiH svIkRteti / ___ ojaHprasAdamadhurimANaH sAmyamaudArya ca paJcetyapare / tathA hi-yadadarzitavicchedaM paThatAmojaH, vicchidya padAni paThatAM prasAdaH, ArohAvarohataraGgiANi pAThe mAdhuryam , sasauSThavameva sthAnaM paThatAmaudAryam , anuccanIcaM paThatAM sAmyamiti / tadidamalIkaM kalpanAtantram / yadviSayavibhAgena pAThaniyamaH sa kathaM guNanimittamiti / chandovizeSanivezyA guNasaMpattiriti kecit / tathA hi / sragdharAdiSvojaH / yathA tAmyatyAmajamajjanmaNimasRNaphaNAcakravAle phaNIndre yatsenoddAmahelAbharacalitamahAzailakIlAM babhAra / kRcchrAtpAtAlamUlAvilahalanirAlambajambAlaniSTaH pRSThASThIlapratiSThAmavanimavanamatkarparaH kUrmarAjaH // 445 // [ indravajropendravajrAdiSu prasAdo yathAyathA yathA syAH padamaGgakeSu pramodalakSamyA nidadhe madasya / tathA tathA kArmukamAtatajya prasUnadhanvAkalayAMcakAra // 446 // mandAkrAntAdiSu mAdhurya yathA' kiM vyApAraiH' / 444 // iti / 1. N. 0 lIla Page #305 -------------------------------------------------------------------------- ________________ 288 kAvyAnuzAsanam [91) a. 4. sU. 1 zArdalAdiSu samatA yathAgAhantAM mahiSA nipAnasalilaM zujairmuhustADitaM chAyAbaddhakadambakaM mRgakulaM romanthamabhyasyatu / visrabdhaiH kriyatAM varAhapatibhirmustAkSatiH palvale vizrAnti labhatAmidaM ca zithilajyAbandhamasmaddhanuH // 448 // [zA. bhaM. 2. zlo. 6 ] viSamavRtteSvaudArya yathA'niravadhi ca nirAzrayaM ca-' // 449 // [ ] iti / so'yamanavagAhitaprayogANAM vibhAgakramaH / tathA hi-sragdharAdiSvanojo'pi 10 yathA zaMbho keyaM sthitA te zirasi zazikalA kiM nu nAmaitadasyA nAmaivAsyAstadetatparicitamapi te vismRtaM kasya hetoH / nArI pRcchAmi nendu kathayatu vijayA na pramANaM yadIndudevyA nihotumicchoriti surasaritaM zAThyamavyAdvibhorvaH // 450 // [mu. rA. aM. 1. lo. 1 ] indravajrAdiSvaprasAdo yathAviviccha bAdhAH prabhavanti yatra na tatra mithyAmatayazcaranti / saMsAramohastvayamanya eva diGmohavat tattvadhiyA sahAste // 451 // mandAkrAntAdiSvamAdhurya yathAsarvaprANapraguNamaghavanmuktamAhatya vakSas tatsaMghaTAdvighaTitabRhatkhaNDamumcaNDarociH / evaM vegAtkulizamakarodyomavidyutsahasrebharturvaktrajvalanakapizAste ca roSATTahAsAH // 452 // [ma. ca. aM. 1 *lo. 45 ] zArdUlAdiSvasAmyaM yathA'ajJAnAdyadi vAdhipatyarabhasAt ' // 453 // [ ] iti viSamavRtteSvanaudArya yathAayamahimarucirbhajanpratIcI kupitabalImukhatuNDatAmrabimbaH / jalanidhimakarIbhirIkSyate dAga navarudhirAruNamAMsapiNDalobhAt // 454 // Page #306 -------------------------------------------------------------------------- ________________ 96-98) a. 4. sU. 2-4 ] kAvyAnuzAsanam 289 tatra mAdhuryasya lakSaNamAha96) drutihetu mAdhurya zRGgAre // 2 // dratirArdratA galitatvamiva cetasaH / zRGgAre'rthAtsaMbhoge / zRGgArasya ca ye hAsyAdbhutAdayo rasA aGgAni teSAmapi mAdhuryaM guNaH / 97) zAntakaruNavimalambheSu sAtizayam // 3 // sAtizayamiti / atyantadrutihetutvAt / etadyaJjakAnAha 98) tatra nijAntyAkrAntA aTavargA vargA hasvAntaritau raNAvasamAso mRduracanA ca // 4 // nijena nijavargasambandhinAntyena jaNanamalakSaNena zirasyAkrAntA 10 a-TavargAH TaThaDaDharahitA vargA hasvAntaritau ca rephaNakArau / asamAsa iti / samAsAbhAvo'lpasamAsatA vA, mRdvI ca racanA / tatra mAdhurye mAdhuryasya vyaJjiketyarthaH / yathA ziJjAnama maJjIrAzcArukAJcanakAJcayaH / kaGkaNAGkabhujA bhAnti jitAnaGga tavAGganAH // 421 // tadevaM yathAnyairguNAnAM lakSaNamabhihitaM tathA na vAcyam / yathAyoga lakSaNavyabhicArAdvivakSitaguNeSvantarbhAvAddoSaparihAreNa svIkRtatvAcceti / __ drutiriti / drutihetutvaM mAdhuryasya lakSaNaM na tu zravyatvam / ojaHprasAdayorapi zravyatvAt / tena (131) ' zravyaM nAtisamastArthazabdaM madhuramiSyate' [ kA. laM. pari. 2. zlo. 2 ] iti mAdhuryalakSaNatvena zravyatvaM yadbhAmahenoktaM tanna yuktamityarthaH / ___ arthAditi / yadyapi saMbhogavipralambhobhayarUpaH zRGgArastathApi gobalIvardanyAyenAnantaravipralambhaprayogasAmarthyAcchRGgAraH saMbhoga ityuktaH / aGgAnIti / yadyapi hAsyAdbhutayovikAsahetutayA ojo'pyasti tathApi zRGgArAGgatayA mAdhuryameva prakRSTaM pratIyata ityarthaH / 1. P. omtis Na 2. P. drops yathA Page #307 -------------------------------------------------------------------------- ________________ 290 kAvyAnuzAsanam [99) a. 4. sU. 5 dAruNaraNe raNantaM karidAraNakAraNaM kRpANaM te / ramaNakRte raNaraNakI pazyati taruNIjano divyaH // 422 // [ na punarevaM yathA akuNThotkaNThayA pUrNamAkaNThaM kalakaNThi mAm / kambukaNThyAH kSaNaM kaNThe kuru kaNThArtimuddhara // 423 / / 15 atra zRGgArapratikUlA varNAH / bAle mAleyamuccainaM bhavati gaganavyApinI nIradAnAM kiM tvaM pakSAntavAntairmalinayasi mudhA vaktramathupravAhaiH / eSA prottamattadvipakaTakaSaNakSuNNavindhyopalAbhA dAvAgneomni lagnA malinayati dizAM maNDalaM dhUmalekhA // 424 // [subhA. 1716. dhArAkadambasya ] atra dIrghasamAsaH paruSaracanA ca vipralambhazRGgAre viruddhA / ojaso lakSaNamAha 99) dIptiheturojo vIrabIbhatsaraudreSukrameNAdhikam // 5 // dIptirujjvalatA, cittasya vistAra iti yAvat / krameNeti vIrAda bIbhatse tato'pi raudre, teSAmaGge'dbhute ca sAtizayamojaH / ___etadyaJjakAnAha na punarevamiti / ayaM bhAva:-yathAnyaiH pratikUlavarNalakSaNo doSa uktastathA na vAcca etadguNaviparyayeNaiva svIkRtatvAt tasya / varNA iti / samAsaracanayorupalakSaNamidam / mAdhuryojaHprasAdavyaJjakeSu ca varNAdidhvabhihiteSu vRttayo rItayazcAbhihitA eva / tadavyatiriktasvarUpatvAttAsAm / 1. I. karidAruNakAraNaM 2. I. kalikaNThi Page #308 -------------------------------------------------------------------------- ________________ 100--102) a. 4 sU. 6-8] kAvyAnuzAsanam 291 100) AyatRtIyAkrAntau dvitIyaturyau yukto rephastulyazca TavargazaSA vRttidairghyamuddhato gumphazcAtra // 6 // ___Ayena dvitIyastRtIyena caturtha AkrAnto varNastathAdha upari ubhayatra vA yena kenacitsaMyukto rephastulyazca varNo varNena yuktastathA Tavargo'rthANNakAravarjaH, zaSau ca / dIrghaH samAsaH, kaThorA racanA c| 5 atraujasi / ojaso vyakSiketyarthaH / yathA mUrdhAmuttakRttAviralagalagaladraktasaMsaktadhArA dhautezAMhiprasAdopanatajayajagajjAtamithyAmahimnAm / kailAsollAsanecchAvyatikarapizunotsarpidarpodbhurANAM doSNAM caiSAM kimetatphalamiha nagarIrakSaNe yatprayAsaH // 425 // na punarevaM yathA dezaH soyamarAtizoNitajalairyasminhadAH pUritAH kSatrAdeva tathAvidhaH paribhavastAtasya kezagrahaH / tAnyevAhitazatraghasmaragurUNyastrANi bhAvanti no yadrAmeNa kRtaM tadeva kurute droNAtmajaH krodhanaH // 426 // 1 [ve. saM. aM. 3. zlo. 33 ] atra ca yathoktavarNAbhAvo'nuddhatA racanA asamAsazca viruddhaH / atha prasAdalakSaNamAha-- 101) vikAsahetuH prasAdaH sarvatra // 7 // vikAsaH zuSkandhanAgnivatsvacchajalavacca sahasaiva cetaso vyaaptiH| sarvatreti sarveSu raseSu / etabyaJjakAnAha 102) iha zrutimAtreNArthapratyAyakA varNavRttigumphAH // 8 // zrutyaivArthapratItihetavo varNasamAsaracanAH / iha prasAde / prasAdasya vyaJjakA ityarthaH / yathA Page #309 -------------------------------------------------------------------------- ________________ 292 kAvyAnuzAsanam [103) a. 4 sU. 9 dAtAro yadi kalpazAkhibhiralaM yadyarthinaH kiM tRNaiH santazcedamRtena kiM yadi khalAstatkAlakUTena kim / kiM karpUrazalAkayA yadi dRzoH panthAnameti priyA saMsAre'pi satIndrajAlamaparaM yadyasti tenApi kim // 42 // mAdhuryojaHprasAdavyaJjakAzca varNA upanAgarikA paruSA komalA ca vRttirityaacksste| vaidarbhI gauDIyA pAJcAlI ceti rItaya ityanye / yadAha(32) mAdhuryavyaJjakairvarNairupanAgarikeSyate / ojaHprakAzakaiste'stu paruSA komalA paraiH // ____ keSAJcidetA vaidarbhApramukhA rItayo matAH // [ ] yadyapi guNeSu niyatA varNAdayastathApi--- 103) vktRvaacyprbndhaucityaadvrnnaadiinaamnythaatvmpi|9| tatra vAcyaprabandhAnapekSayA vaktraucityAdeva varNAdayaH / yathAmanthAyastArNavAmbhaHpratikuharavalanmandaradhvAnadhIraH koNAghAteSu garjapralayaghanaghaTA'nyonyasaMghaTTacaNDaH / kRSNAkrodhAgradUtaH kurukulanidhanotpAtanirghAtavAtaH kenAsmAtsiMhanAdapratirasitasakho dundubhistADito'yam / 428 / [ve. saM. aM. 1. zlo. 22 ] atra yadyapi na vAcyaM krodhAdivyaJjakaM kAvyaM cAbhineyArtha, tathApi bhImasenasya vakturaucityAduddhatA varNAdayaH / __ atreti / yadi hi krodhAdivyaJjakaM vAcyaM bhavettata upapadyerannuddhatA racanAdayaH / na caitadanabhineyArtha, yena svecchApyanumanyeta racanAdInAm / kiM tvabhineyArthamidam / na ca tatra raudrAdAvapyuddhatA racanAdaya upapannAH / ato vakraucityAdeva raghanAdInAmapyanyathAtvamatretyarthaH / 1. A. B. 0nAmanyathA0 Page #310 -------------------------------------------------------------------------- ________________ 103) a. 4 sU. 9] kAvyAnuzAsanam 293 kacidvaktRprabandhAnapekSayA vAcyaucityAdeva / yathA prauDhacchedAnurUpocchalanarayabhavatsaiMhikeyopaghAtatrAsAkRSTAzvatiryagvalitaravirathenAruNenekSyamANam / kurvatkAkutsthavIryastutimiva marutAM kandharArandhrabhAjAM bhAGkArairbhImametannipatati viyataH kumbhakarNottamAGgam // 429 // [cha. rA. kvacidvaktRvAcyAnapekSAH prabandhocitA eva / yathA-AkhyAyikAyAM zRGgAre'pi na masRNA varNAdayaH / kathAyAM raudre'pi nAtyantamuddhatAH / nATakAdau raudre'pi na dIrghasamAsAdayaH / __ na mamRNA iti / gadyasya vikaTanibandhAzrayeNa cchAyAvattvAt / 10 nATakAdo raudre'pIti / na kevalaM karuNavipralambhayoH / raudre'pi na dIrghasamAsAdayo nibandhanIyAH / kathamiti cet , ucyate-raso yadA prAdhAnyena pratipAdyastadA tatpratIto vyavadhAyakA virodhinazca sarvAtmanaiva parihAryAH / evaM ca dIrghasamAsaH / samAsAnAmanekaprakArasaMbhAvanayA rasapratItiM kadAcid vyavadadhAtIti tasminnAtyantikamabhinivezaH zobhate, vizeSato'bhineyArthe kAvye / 15 tatrApi krunnviprlmbhshRnggaaryoH| tayohi sukumAratvAt svalpAyAmapyasvacchatAyAM zabdArthayoH pratItirmantharIbhavati / rasAntare punaH pratipAye raudrAdau madhyamasamAso'pi, kadAciddhIrodbhatanAyakasambavyApArAzrayeNa dIrghasamAso'pi vA tadAkSepAvinAbhAvi rasocitavAcyApekSayA na viguNo bhavatIti so'pi nAtyantaM parihAryaH / sarvatra ca prasAdAkhyo guNo vyaapii| sa hi sarvarasasAdhAraNa ityu- 20 ktam / prasAdAtikame yasamAso'pi karuNavipralambhazRGgArau na vyanakti / tadapastyiAge madhyamasamAso'pi prakAzayati / tasmAtsarvatra prasAdo'nusartavyaH / ata eva ca yo yaH zastraM bibharti svabhujagurumadaM pANDavInAM camUnAM yo yaH pAJcAlagotre zizuradhikavayA garbhazayyAM gato vA / yo yastatkarmasAkSI carati mayi raNe yazca yazca pratI krodhAndhastasya tasya svayamiha jagatAmantakasyAntako'ham // 455 / / [ve. saM. aM. 3. zlo. 32 ] 1. P. kAkusthadeg2. N degmadAt Page #311 -------------------------------------------------------------------------- ________________ 294 kAvyAnuzAsanam [103) a. 4. sU. 9 evamanyadapyaucityamanusatavyam // iti / AcAryazrIhemacandraviracitAyAmalaGkAracUDAmaNisaMjJasvopajJa kAvyAnuzAsanavRttau guNavivecanazcatuthoM'dhyAyaH // 10 ityAdau prasAdAkhya eva guNo na mAdhurya nApyojaH samAsAbhAvAt / na cAcArutvam , abhipretarasaprakAzanAt / / evamanyadapIti / muktakeSu rasabandhAzrayeNa na dIrghasamAsA racanA / anyathA tu kAmacAraH / saMdAnitakAdiSu vikaTanibandhaucityAnmadhyamasamAsAdIrghasamAse eva racane / prabandhAzriteSu tu muktakA diSu yathoktaprabandhavizeSaucityamevAnusatavyam / paryAbandheSu punarasamAsAmadhyamasamAse eva / kadAcidraudrAdiviSaye dIrghasamAsAyAmapi saMghaTanAyAM paruSA prAmyA ca vRttiH parihartanyA / parikathAyAM kAmacAraH / tativRttamAtropanyAsenAtyantaM rasabandhAnabhinivezAt / khaNDakathAsakalakathayostu prAkRtaprasiddhayoH kulakAdinibandhanabhUyastvAdIrghasamAsAyA api na virodhaH / vRttaucityaM ca yathArasamanusatavyam / sargabandhe tu rasatAtparye 15 yathArasamaucityam / anyathA tu kAmacAraH / dvayorapi mArgayoH sargabandhavidhAyinAM darzanAdasatAtparya sAdhIya iti // iti / AcAryazrIhemacandraviracite viveke cturtho'dhyaayH|| 1. A. B. zulakA 2. A. B. sabandha. Page #312 -------------------------------------------------------------------------- ________________ paJcamo'dhyAyaH ' zabdArthau sAlaGkArau kAvyam' ityuktam / tatrAlaGkArANAm 'aGgAzritA alaGkArAH' iti sAmAnyalakSaNamuktam / atha vizeSalakSaNasyAvasarastatrApi zabdAlaGkArANAM SaNNAM tAvadAha 104) vyaJjanasyAvRttiranuprAsaH // 1 // vyaJjanasyeti jAtAvekavacanam / tenaikasyAnekasya vA vyaJjanasyAvRttiH punaH punarnibandho rasAdyanugataH prakRSTo'dUrAntarito nyAso'nuprAsaH / tatraikasya sakRdAvRttau na kiJcidvaicitryamarthAdasakRdAvRttirlabhyate / anekasya tu sakRdasakRcca / tatraikasyAsakRdAvRttiryathA- anaGgaraGgapratimaM tadaGgaM bhaGgIbhiraGgIkRtamAnatAGgayAH / kurvanti yUnAM sahasA yathaitAH svAntAni zAntAparacintanAni / 430 / [ ] anekasya sakRdAvRttiryathAtato'ruNaparispandamandIkRtavapuH zazI / dadhe kAmaparikSAma kAminIgaNDapANDutAm // 431 // [ subhA. 2153. bhagavadvAlamIkimuneH ] atra 'ru-ri-da-ndi'-ityAderanekasya sakRdAvRttiH / yathA vAnitambagurvI guruNA prayuktA vadhUrvidhAtRpratimena tena / cakAra sA mattacakoranetrA lajjAvatI lAjavisargamanau // 432 // [ ra. vaM. sa. 7. zlo. 25] atra dvayordvayostrayANAM trayANAM ca vyaJjanAnAM sakRdAvRttiH / yathA vA -- 'dhUsaritasariti' / 433 / iti / SaSNAmiti / anuprAsayamakacitrazleSavakroktipunaruktAbhAsAnAm / 1. N. SaDiti 10 15 20 Page #313 -------------------------------------------------------------------------- ________________ 296 kAvyAnuzAsanam [105) a. 5. sU. 1 anekasyAsakadAvRttiryathA-- sarvAzArudhi dagdhavIrudhi sadA sAraGgabaddhakrudhi kSAmakSmAruhi mandamunmadhulihi svacchandakundadruhi / zuSyatsrotasi taptabhUrirajasi jvAlAyamAnAmbhasi grISme mAsi tatArkatejasi kathaM pAntha vrajaJjIvasi // 434 // [ subhA. 1708 bhaTTabANasya ] atra 'rudhi' ityaadeH| 105) tAtparyamAtrabhedino nAmnaH padasya vA laattaanaam|| zabdArthayorabhede'pi anvayamAtrabhedino nAmnaH padasya vA ekasyonakasya vA sakRdasakRccAvRttiATAnAM saMbandhI lATajanavallabho'nuprAsaH / tatraikasya nAmnaH sakRdAvRttiH, yathA sa eSa bhuvanatrayaprathitasaMyamaH zaGkaro bibharti vapuSAdhunA virahakAtaraH kAminIm / anena kila nirjitA vayamiti priyAyoH karaM kareNa paritADayaJ jayati jAtahAsaH smaraH // 435 // 1. atra kareti nAmnaH / asakRdyathA-- dazarazmizatopamadyuti yazasA dikSu dazasvapi zrutam / dazapUrvarathaM yamAkhyayA dazakaNThAriguruM vidurbudhAH // 436 // [ ra. vaM. sa. 8. zlo. 29 ] atra dazeti nAmnaH / anekasya sakRdyathA-- 'jayati kSuNNatimiraH' / 437 / iti / asakRyathAvastrAyante nadInAM sitakusumadharAH zakrasaMkAza kAzAH kAzAbhA bhAnti tAsAM navapulinagatAH stronadIhaMsa haMsAH / 1. L. drops from sa eva bhuvanatraya to yathA Page #314 -------------------------------------------------------------------------- ________________ 105) a. 5 sU. 1] kAvyAnuzAsanam 297 haMsAbhAmbhodamuktasphuradamalavapurmedinIcandra candrazcandrAGkaH zAradaste jayakRdupanato vidviSAM kAla kAlaH // 438 / / padaikasya sakRdyathA vadanaM varavarNinyAstasyAH satyaM sudhAkaraH / sudhAkaraH ka nu punaH kalaGkavikalo bhavet // 439 // [ ] asakRyathA na bhavati bhavati ca na ciraM bhavati ciraM cetphale visaMvadati / kopaH satpuruSANAM tulyaH snehena nIcAnAm // 440 // [ subhA. 236. raviguptasya. ] anekasya sakRdyayathA yasya na savidhe dayitA davadahanastuhinadIdhitistasya / yasya ca savidhe dayitA davadahanastuhinadIdhitistasya // 441 // 10 asakRdyathA kizcidvacmi na vacmi vacmi yadi vA kiM vacmi vacmIdRzam dRzyante na bhavAdRzeSu patiSu sveSAmadoSe dmaaH| __ yasya ma savidhe iti / atra yatpUrvArdhe davadahanatvai vidheya tuhinadIdhititvaM cAnuvAdyam / tadubhayamapyuttarArdhe viparItaM jJeyamiti / kizcidrakSmIti / bhavAdRzeSu patiSu satsu sveSAmAtmIyAnAmadoSe damA 20 doSa vinA sarvasvApahAriNaH ke'pi na dRzyante kevalaM tvadIyA eva guNA IdazAH santi / etadeva savitarkamAha-te kiM santIti / hRdayaM hi sarvasya sarvasvabhUtameveti / 1. I. drops asakRdyathA 2. A. cAyam 3. A, B. drop na Page #315 -------------------------------------------------------------------------- ________________ 298 kAvyAnuzAsanam [106) a. 5 sU 2 te kiM santi na santi santi yadi vA ke santi santIdRzAH / sarvaste'dya guNaigRhItahRdayo lokaH kRto vartate // 442 // 106) satyarthe'nyArthAnAM varNAnAM zratikramaikye yamakam / 2 / AvRttiriti vartate / satyarthe bhinnArthAnAM varNAnAM svarasahita. vyaJjanAnAmupalakSaNAcca varNasya varNayozcAvRttiH zrutyaikye kramaikye ca yamau varNasyeti / varNasya pAdAntaragatatvenAvRttirna vaicitryamAdadhAtIti tasmizreva pAde AvRttyantaravicitratAyAM nairantaryeNAvRttau yamakatA jJeyA / yathA nAnAkAreNa kAntabhrarArAdhitamanobhuvA / . viviktena vilAsena tatakSa hRdayaM nRNAm // 456 // [ madhyAntayorapi udAraracanArocirbhAsurA rAjate kathA / 457 / iti / akalaGkaya zaGkAkAmindumaule matiM mama // 458 // yathA vAvividhadhavavanA nAgamardhardhanAnAvivitatagaganAnAmamajjajjanAnA / zazarurulalanA nAvabandhuM dhunAnA mama hi hitatanAnAnanasvasvanAnA // 459 // [ kA. laM. sU. 4. 1. 2. hariprabodhAduddhataH ] vividhAni dhavavanAni yasyAm / nAgAn hastino gRdhyanti abhilaSanti RddhAzcaturA mahAnto vA nAnAprakArA ye vayaH pakSiNo vyADAdayastaiptiM gaganaM yasyAm / avidyamAno nAmo namanaM yatra tathAbhUtaM kRtvA majjanto janA yatra / anitItyanA saMsphureti yAvat / strIrUpiNI vA / zazAnAM rurUNAM ca lalanaM yasyAm / nau AvayoH / abandhu zatru dhunAnA / mama yasmAddhitaM tanoti / amukha AtmIyaH svana eva AnaH prANo yasyAH sA / evaM samudrabhUhariNA haladharaM pratyabhidhIyate / varNayoryathA bhramara dumapuSpANi bhrama prItyai pibanmadhu / kA kundakusume prItiH kAkuM kRtvA virauSi yat // 460 // [ ] tasminneva pAde yathA hantahantararAtInAM dhIra dhIrItA tava / kAma kAmandake nItirasyA''rasyA divAnizam // 461 // iti / 15 Page #316 -------------------------------------------------------------------------- ________________ 106) a. 5. sU. 2] kAvyAnuzAsanam 299 dvau samajAtau tatpratikRtiryamakam / tenaikasyAkSarasya dvayorbahUnAM vA dvitIyaM sadRzaM nirantaraM sAntaraM vA zobhAjanakamalaGkAraH / madhuparAjiparAjitamAninI ityAdAvubhayeSAmanarthakatve 2] sphuTaparAgaparAgatapaGkajam / 443 / [ zi. va. sa. 6. zlo. ityAdAvekeSAmarthavattve'nyeSAmanarthakatve'nyArthAnAmiti na yujyate vaktumiti satyarthe - ityuktam / na ca tadarthasyaiva zabdasya punaH zakyamuccAraNaM paunaruktyaprasakteriti sAmarthyalabdhe'pi bhinnArthatve yatra sa evArthaH prasaGgena punaH pratipipAdayiSito bhavati bandhubandhuratvAdinA ca prayukta eva zabdaH punaH prayujyate udeti savitAtAmrastAmra evAstameti ca / 444 / [subhA. 220 ] ityAdau tatra paunaruktyadoSAbhAvAdyamakatvaM kena nivAryetetyanyArthInAmityupAttam / zrutyaikyagrahaNaM lokapratItitulyatvaparigrahArtham / tena dantyauSThauSThava kAravakArAdivarNabhede laghuprayatnatarAlaghuprayatnatarakRte ca bhede, saMyogasthayoH sajAtIyayorvyaJjanayorvAstave vizeSe yamakabandho na virudhyate / yathA tasyArijAtaM nRpate - rapazyadavalambanam / yayau nirjharasaMbhogaira parazyadabalaM vanam ||445 // avalambanaM pANigrAhAkrandAsArAdi / prapAtapAnIyAsvAdaiH pAnIyAni tanUkurvat / abalaM sainyarahitaM vanaM kAnanaM / atraikatra vabaudantyoSThayauSThayau / aparatra oSThayadantyauSThyau / apazyadityekatraikaH zakAro'paratra drau / tathA bhavAni ye nirantaraM tava praNAmalAlasAH / - manastamomalAlasA bhavanti naiva te kvacit // 446 // [ de. za. zlo. 59 1. P. bandhabandhuratvAdinA ] 10 15 20 25 Page #317 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [107) a. 5. sU. 5 cittamohamalena jaDAH / atra lAlaseti prthmlkaaro'lghuprytntrH| malAlasetyatra tu laghuprayatnataraH / tathA nakAra-NAkArayorasvaramakAranakArayorvisarjanIyasya bhAvAbhAvayorapi na virodha iti kecit / yathA vegaM he turagANAM jayannasAveti bhaGgaheturagAnAm // 447 // 10 kramakyA pAtayAzu rathaM dhIra samIrasamaraMhasam / dviSatAM jahi niHzeSaM pRtanAH samaraM hasan // 448 // [ ] dviSatAM mUlamucchettuM rAjavaMzAdajAyathAH / dviSadbhayatrasyasi kathaM vRkayUthAdajA yathA // 449 // [ ] kramaikyagrahaNAt 'saro rasaH' ityAdau / pravaNaH praNavo yatra prathamaH pramatheSu yH| raNavAn vAraNamukhaH sa vaH pAtu vinAyakaH // 450 // [ ] ityAdo ca yamakatvaM mA bhUt / 107) tatpAde bhAge vA // 3 // tadhamakaM pAde tasya ca bhAge bhavati / tatra pAdajaM paJcadazadhA / tathA hi-prathamo dvitIyAdAvartate dvitiiystRtiiyaadau| tRtIyazcaturtha iti SaT / prathamo dvitoyatRtIyayordvitIyacaturthayostRtIyacaturthayordvitIyastRtIyacaturthayoriti ctvaarH| prthmstrijvpiityekH| prathamo dvitIye tRtIyazcaturthe iti| prathamazcaturthe dvitIyastRtIya iti dvau| ardhAvRttiH zlokAvRttizceti / dve iti / yathA cakraM dahatAraM cakrandahatAraM / khar3ena tavAjau rAjanarinArI // 451 // [ ru. kA. 3. 4. ] kazcidrAjAnamAha-samUham , natA, arisaMbandhi, ruroda bhagnAzA, atyartham / 1. P. tApa 10 Page #318 -------------------------------------------------------------------------- ________________ 107) a. 5 sU. 3 ] kAMvyAnuzAsanam saMyataM yAcamAnena yasyAH prApi dviSA vadhaH / 1 saMyataM yAca mAnena yunakti praNataM janam // 452 // raNaM, devyAH, jitendriyaM pUjayA, jJAnena vA / [ de. za. zlo. 14 J prabhAvatonAmana vAsavasya prabhAvato' nAma navAsavasya / 2 prabhAvato nAma navA savasya vicchittirAsIttvayi viSTapasya // 453 // [ ] prabhAvAt / zakrasya / tejasvinaH / nAmana nateH kAraka / anAma namanarahita / atazca viSTapasya prabhau svAmini tvayi navasomarasasya savasya yajJasya navA viccheda AsIt / navA- ityeka eva nipAtaH pratiSedhArthaH / nAmetyabhyupagame nipAtaH / ityAdi / arghAvRtti:, yathAsA rakSatAdapArA te rasakRdgaurabAdhikA / 3 5 sArakSatAdapArAterasakRdgauravAdhikA // 454 // [ de. za. lo. 16] sA devI, trAyatAm, anantA, tava, rAgakRdabhimataM vastvityarthaH / vAprapA, pAlanI, utkRSTakSateH, apagata vipakSAt, aviratam, gauraveNAdhikA sarveSAM gururityarthaH / zlokAvRttiH, yathA - 6 satvaraM bharato vazyamabalaM vitatAravam / sarvadA raNamAnaiSIdavAnalasamasthitaH // 455 // sattvArambharato'vazyamavalambitatAravam / sarvadAraNamAnaiSI davAnala samasthitaH // 456 // 7 301 [ ru. kA. a. 3.18 ] [ ru. kA. a. 3. 19 1. I. praNatI 4. I. vAdhikA 7. I. drops from sattvArambha to sthitaH 2. 1. 0 rAzIttvayi 3. I. rakSato 6. rambhavato 5. I. bAdhikA ] 10 15 Page #319 -------------------------------------------------------------------------- ________________ 302 kAvyAnuzAsanam [107) a. 5. 3 mahApuruSaH, punaH, zatrusamUham , bharAt , vaze vartamAnam / balarahitaM, dIrghAkranda, sarvakAlaM saMgrAmaM prApayAmAsa / avAnalasaM api tu tvaritaM gacchan / asthIni tasyAtyupakSiNoti / sattvena ye ArambhAsteSu rataH / sarvathA AzritaM tarutvag vasanaM yena zatrusamUhena / sarveSAM dAraNo yo mAnastamicchati / davAgninA samaM sthitaM yasya / tathA bhAgajasya dvidhA vibhakte pAde prathamapAdAdibhAgaH pUrvavadvi tIyAdipAdAdibhAgeSu / antabhAgo'ntabhAgeSvityaSTAviMzatirbhedAH / zlokAntare hi na bhAgAvRttiH saMbhavati / yathA sarasvati padaM cittasarasvati vidhehi me / tvAM vinA hi na zobhante narAH kAyA ivAsubhiH // 457 / / kareNa te raNeSvantakareNa dviSatAM hatAH / kareNavaH kSaradraktA bhAnti sandhyA ghanA iva // 458 // [kA. da. pari. 3. zlo. 26] bhavAni zaM vidhehi me bhavAnizaM kRpAparA / upAsanAni yajano'bhavAni zaMsati tvayi // 459 // cittasarasvatIti / citasamudre / antakaraNeti / dviSatAmantavidhAyinA / bhavAnIti / he gauri, zaM sukham / anizamanavaratam / na vidyate janma yebhyastAnyabhavAni // 1. P. 0kSaNoti +In A. B. C. N. this pratika comes after parAgata. But . the order of verses adopted in the original according to P. and. L. require it to precede parAgata. It seems that A. B. C. follow the original of I. Page #320 -------------------------------------------------------------------------- ________________ 107) a. 5. sU. 3] kAvyAnuzAsanam 303 parAgatarurAjIva vAtairdhvastA bhaTaizcamUH / parAgatamiva kvApi parAgatatamambaram // 460 // [kA. da. pari. 3. zlo. 27 ] pAtu vo bhagavAn viSNuH sadA navaghanadyutiH / sa dAnavakuladhvaMsI sadAnavaradantihA // 461 // [ kA. da. pari. 3. zlo. 28 ] padadvayaM kapAlinaH punAtu lokapAlinaH / alIyate nato hariH sa yatra paGkajaprabhe // 462 // [ ] evamanyAnyapyudAhAryANi / parAgateti / parA pratipakSabhUtA parvate tarupaGkiriva / atra ca vyatikare 10 parAgeNa raNareNunA vyAptaM gaganaM parAgatamiva na jAne kva gatamityarthaH / sadeti / sarvadA / sa iti viSNuH / samadasya kuvalayApIDAkhyasya varadantino hantA / tatra pAdadvayagatatvena 'sarasvati' ityAdyudAharaNamekameva pradarzitam / pAdatrayagatatvena ca yamakaM keSAMcinnAbhimatamiti, lakSyavyAptidarzanAya 'karaNa' 15 ityAdyudAharaNacatuSTayaM darzitam / eteSu ca prathamapAdAdyabhAgasya dvitIyapAdAdyabhAgeSvAvRttirdarzitA / pAdAntyabhAgasya dvitIyapAdAntyabhAgenAvRttipradarzanArtha tu padadvayamityAyudAhRtam / anyAnyapIti / tatrodAhRtazeSANyAdyabhAgajAni yathAsarasvati yathA ratnAnyanantAni sphuranti hi / sarasvati tathA citte zabdArthAH saMsphurantu me // 462 // paramA yA samRddhiH syAtsukhaduHkhavivarjitA / tasyA hetuM namAmIzaM paramAyAvinAzanam // 463 // yogigamyaM guNAtItaM madhuketuM vibhuM harim / madhu ketuM namAmyAce dRptadaityavinAzanam // 464 // [ 1. I puts this verse before bhavAni zaM etc. 2. A. drops zaM paramA 3. C. degvinAzanAm 4. A. drops from myAyaM to zanam. Page #321 -------------------------------------------------------------------------- ________________ 304 10 15 20 S kAvyAnuzAsanam [ 107) a. 5 sU. 3 1 tridhA vibhakte dvAcatvAriMzat / caturdhA vibhakte SaTpaJcAzat / prathamapAdAdigatAntyArghAdibhAgA dvitIyapAdAdigatAdyArghAdibhAge yamyanta ityAdyanvarthatAnusaraNenAneka bhedamantAdikAdikam / antAdikamAdyantakaM madhoH keturiva / madhu brahma ketuM jJAtum 'ki kita jJAne' ityasya / praNamAmi surArighnaM zivaM somaM bhavAntakam / yo bibharti prapaneSu zivaM somaM ca mUrdhani || 465 // [ saha umayA / surAsuraziroratna- ghRSTapAdanakhAMzave / zaMkarAya namastasmai zaMkarAya jagatraye // 466 // [ sukhakarAya / payodharAraSAH kharAH payodharA javAnvitAH / payodharAnsarantyato' payodharAnniyoginaH // 467 // [ ] 4 jaladhArI bhAravo yeSAm / duHsahAH / meghAH / kucAn / asejAtastanyAn / mAdhavAya namastasmai dhenukAntavidhAyine / dhenukAntavRSasthAyomAdhavAya namo'stu te // 468 // [ ] ] 6 dhenuko nAma khararUpadhArI viSNughAtAya kaMsaprayuko daityaH / govallabhavRSa bhAsInAya / 1. I. drops *dikA 2. N. vipanneSu 3. sarantyete 4. A. B. stanAn 5. N. vighAtAya 6. A. caturdaze: B. caturdaze. J jagadekaguruyoM hi jagade kamalodbhuvA / bhavataH pAtu devo'sau bhavataH pArvatIpriyaH || 469 || [ jagadekagururiti brahmaNA yaH kathitaH / yuSmAn / saMsArAt / devi tvA ye girAjasraM satyasandhetyupAsate / devitvAssye bhajante te satyasaMdheyasampadAm // 470 // etAni vRttyudAharaNapazJcakena sahAyabhAgajAni caturdaza / evamantyabhAgajAnyapyudAharaNIyAni / antAdikamiti / dicAtram / yathA-- ] Page #322 -------------------------------------------------------------------------- ________________ 107) a. 5 sU. 3 ] kAvyAnuzAsanam 305 tatsamuccayaH / madhyAdikamAdimadhyamantamadhyaM madhyAntakaM teSAM smuccyaaH| tathA tasminneva pAde AdyAdibhAgAnAM madhyAdibhAgeSvaniyate'vasthAna AvRttiriti prabhUtatamabhedaM yamakam / nArINAmalasaM nAbhi lasannAmi kadambakam / paramAstramanaGgasya kasya no rameyanmanaH // 471 // [ rudraTa kA. laM. a. 3. zlo. 24 ] alasa kriyAsu savilAsam / na abhi api tu sabhayam / AdyantakaM yathApinAkine namastrAtadaityabhIvepinAkine / nIlakaNThamapIkSante yogino haMsameva yam // 472 // [ . bhIvepino bhayakamprAH / tatsamuccaya iti / AdyantakAntAdikayoyogaH / yathAsasAra sAkaM darpaNa kandarpaNa sasArasA / zaraM navAnA bibhrANA nAvibhrANA zaranavA // 473 // pravavRte / sArdham / darpaNa kAmena ca / lakSmaNAkhyapakSiyuktA / kANDam / nUtanazakaTA / dhaaryntii| na avibhrANA api tu pkssishbdyuktaa| RtuvishessH| 15 nuutnaa| evaM madhyAdika-Adimadhya-antamadhya-madhyAntakatatsamuccayAnAmudAharaNAnyabhyUhyAni / madhyAdikAdayo bhedAH saMbhavino'pi na hRdyA iti nodAhriyanta iti kecit / tasminneva pAde iti / na tu paadaantre| tatrAdibhAgasya madhyabhAgenAvRttiryathA sa raNe saraNena nRpo palitAvalitArijanaH / padamApa damAtsvamaterucitaM rucitaM ca nijam // 474 // [ ru. kA. laM. a. 3. zlo. 53 ] sa saMgrAme / prayANena hetunA / balavattvena veSTitArijanaH / padaM rAjyalakSaNam / upazamAddhetoH / anurUpamabhISTaM ca / AdibhAgasyAntabhAgena yathA- 25 ghanAgha nAya na nabhA ghanAghanAnudIrayanneti mano'nudIrayan / / sakhe'dayaM tAmavilAsakhedayantrahIyase gorathavA na hIyase // 475 // Page #323 -------------------------------------------------------------------------- ________________ 3 kAvyAnuzAsanam [107) a. 5 sU. 3 etatpathikasya prAkRSi suhRdocyate -bahupApa / zrAvaNo mAso vAghukameghAna vistArayanna nAyameti / mano'rthAdvirahiNAm / pazcAt sphoTayan / nirdayaM tAM kAntAm / nilIla / udvejayan / sarpavadAcarasi / yadvA kiyattavaitadbalIvadanyUino na bhavasi / / madhyasyAntena yathA asatAmahito mahito yudhi sAratayA ratayA / / sa tayoruruce ruruce paramebhavate bhavate // 476 // [ ananukUlaH / ata eva pUjitaH / utkRSTatayA balavattayA vA / tadekasaktayA / sa kazcidvIraH / prasidbhayA / vistIrNakAntaye / prItimutpAditavAn 10 prakRSTagajayuktAya / tubhyam / AdermadhyAntAbhyAM yathAstanatAstenatAste natA mAnavAmA navA mAnavAH / dAnavAdAnavA dAnavA vA narAvA'narA vAnarAH // 477 // [ ] ciraMtanasya kasyacidanucarasya tatkAlInAnAmanujIvinAmAtmasamarpaNena kena15 cinnarapatinApamAnitasya tameva pratIyamukti:-he narAva napa / tava praNatAH / nUtanAH / purussaaH| stenatayA cauryeNa kSiptasvAmilakSmIkAH / darpaNa prtikuulaaH| dAnakathAyAmastutiparAH / dAnavA eva / na naye' ityasya naro nyAyastadahitA vAnarA evaM ceti / aniyate sthAne AvRttiryathAkamalinImalinI dayitaM vinA na sahate saha tena niSevitAm / tamadhunA madhunA nihitaM hRdi smarati sA ratisAramaharnizam // 478 // [ ru. kA. alaM. a. 3. zlo. 57 ] padminIm / bhramarI / na kSamate / tAM dRSTvA tapyata ityarthaH / sArdham / taM priyam / idAnIm / vasantena / krIDApradhAnam / pa prabhUtatamabhedamiti / mahAkavimirAhatasyAniyatadezAvayavasya yamakasyAsaMkhyatvAt , ityarthaH / / 1. C. interpolates Oashfatraf between met and 2271 2. C. omits the last ste na tA. 3. C. B. omit the last dAnavA 4. B. omits one vAnarA. 5. A. B eva ceti Page #324 -------------------------------------------------------------------------- ________________ 307 5 108) a. 5 sU. 4] kAvyAnuzAsanam etasya ca kavizaktikhyApanamAtraphalatvena puruSArthopadezAnupAyatvAtkAvyagaDubhUtateti bhedalakSaNaM na kRtam / kAvyaM hi mahAkavayaH sukumAramatInAM puruSArtheSu pravartanAya viracayanti / na ca pRthagyatnanivartyayamakAdiniruddharasaM tattathA sukhopAyaH / saritparvatasAgarAdivarNanamapi vastuvRttyA rasabhaGgahetureva, kimaGga na kaSTakAvyam / tathA ca loLaTaH / (33) yastu saridadrisAgaranagaturagapurArivarNane yatnaH / kavizaktikhyAtiphalo vitatadhiyAM no mataH prabandheSu // yamakAnulomataditaracakrAdibhido'tirasavirodhinyaH / abhimAnamAtrametadgaDDarikAdipravAho vA // iti / 108) svaravyaJjanasthAnagatyAkAraniyamacyutagUDhAdi citram / 4 / svarAdInAM niyamacyutaM gUDhAdizca citrasAdRzyAdAzcaryahetutvAdvA citram / tatra svaracitraM yathA--- jaya madanagajadamana varakalabhagatagamana / gata janana gadamaraNa bhavabhayaganarazaraNa // 463 / / [ ] hUsvaikasvaram / evaM dIrdhekasvaradvitryAdisvaraniyama udAhAryam / na ca pRthagyatnanirvatyeti / yadAha dhvanikAraH(110) rasAkSiptatayA yasya bandhaH zakyakriyA bhavet / apRthagyatnanirvartyaH so'laGkAro dhvanau mataH // iti // 1 [dhva lo. u. 2. kA. 17 ] dIrdhakasvaradviyAdisvaraniyame iti / dI(kasvaraniyame yathA vaidherainairaizainTrairaijairailai naiH saiddhaiH / maitrai karve dhairyaiH svai raidaiH svaidhai daivaistaistaiH // 479 // [ ] 1. I. L. 0 cyutagUDhAdi 20 Page #325 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [108) a. 5. sU. 4 vyaJjanacitraM yathA na nonanuno nunnono nAnA nAnAnanA nanu / nunno'nuno nanuneno nAnenA nunnanunnanut // 479 // [ ki. sa. 15. zlo. 14 ] raNaparAmakhA gaNAH kumAreNa jagadire iti prakramaH / he nAnAnanA anekarUpavadanAH, sa na nA, na puruSo, ya Unena hInena jitH| vijitahIno'pi puruSo'puruSaH / nanu sambodhane / jito'pyajita eva yo na jitaprabhuH / so'pi pApa eva, yo jitaM jitaM nudatIti / __ ekavyaJjanam / evaM dvitryAdi vyaJjananiyame udAhAryam / vidhiviraJciH / IrlakSmIstasyA ino bhartA viSNuH / IzaH zivaH / indro hariH / IjaH kandarpaH / ilA bhuuH| jino'rhan / siddhA devavizeSA. / mitro raviH / raido dhanadaH / devAH surAH / teSAM sambandhibhiH taistaiH / anekaidhayaH svairvittaizca vai sphuTaM suSTu / samantAdadhai samRddho bhavAnyaham / dvisvaraniyame yathAkSitisthitimitikSipti-vidhivinnidhisidbhiliT / mama tryakSa namadakSa hara smarahara smara // 48 // [. pRthivyAH pAlanaparicchedaM preraNasRSTIrvetti nidhisiddhI leDhi ceti kvipi saMbodhane mAM smareti / trisvaraniyame yathA kSitivijitisthiti-vihitivrataratayaH paragatayaH / uru rurudhurguru dudhuvuryudhi kuravaH svamarikulam // 481 // bhUmervijayasya maryAdAyAzca vidhAne niyamaparAH / vistIrNam / ruddhavantaH / duHsaham / vikSiptavantazca / yudhiSThirAdayaH / AdigrahaNAcatuHsvarAdiniyame. 'pyabhyUhyam / vitryAdivyaJjananiyame iti / dvivyajananiyame yathA bhUribhi ribhirbhIrAbhUbhArairabhirebhire / bherIrebhibhirabhrAbhairabhIrubhiribhairibhAH // 482 // [ 1. I. nAnanAnanA nanu 2. A. mA 3. C. bhirebherevIrebhibhiribhrAra Page #326 -------------------------------------------------------------------------- ________________ 108) a. 5 sa. 4 ] kAvyAnuzAsanam sthAnamuraHkaNThAdi / taccitraM yathA agA gAM gAGgakAkAkagAhakAdhakakAkahA / .ahAhAGgakhagAGkAgakaGkAgakhagakAkakaH // 480 // [ ] kazcitpuruSaH stUyate-he gAGga kAkAkagAhaka gaGgAsambandhISajalakuTilagativiloDaka / tvaM kutsitapApAnyeva vAyasAsteSAM hantA / jihIteH kvipi hAnaM hAH / na hAM gatiM jahAti yattathAvidhamaGgaM yasya saM khagaH / sUryazcidraM yasya sa girirarthAnmerustatra kakAkhyAH parvatapatatriNaH kAkakAH zabdakAriNo yasya / sa tvaM pApahA merunivAsibhiH pakSibhirapi prakhyApyamAnakIrtimagAH svarga gato'sItyAzaMsAyAM bhUta. vannirdezaH / kAyati arthamabhidhatta iti kAkaH / zabda UNAdike ke 10 taM karotIti Nici tadantAt Nake ca kAkakaH / kaNThasthAnam / evaM dvitryAdisthAnaniyama udAhAryam / bahubhiH / kaGkaTapatAkAdibhArayuktaiH / bhayapradAH / bhuvo bhArabhUtaiH / DuDhaukire / saMjagmire iti yAvat / dundubhivannadanazIlaiH / meghazyAmaiH / nirbhayairgajaiH / gajAH / trivyajananiyame yathA devAnAM nandano devo nodano devanindinaH / / divaM dudAva nAdena dAne dAnavanandinaH // 483 // [ kA. da. pari 3. zlo. 93 ] devo viSNuH / svargamupatApayAmAsa kimidamityupajAtazaGkamakarot / nAdena vakSosthizabdena / dAne vidAraNe / dAnavanandino hiraNyakazipoH / Adigraha- 20 NAccatuLajanAdiniyame'pyabhyUhyam / dviyAdisthAnaniyama iti / dvisthAnaniyame yathAanakalanAlamanAnAtaGkA sadaGganA / sadAnagha sadAnandin natAzAsaGgasaMgata // 484 // [ kA. da. pari. 3. lo. 90] 1. I. tadaMtAdakeNi ca. 2. A. B. kimityupa 3. A. gives sadAnagha twice, C. drops sadAnagha Page #327 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [108) a. 5 sU. 4 kazcitkAminamanyAsaktaM nijavadhUnimittaM sAnunayaM kAcidAha-he satatamapApa, satAmAnandakArin, praNatAGgeSvanurAgayukta sA sallalanA kAmAkramaNavilagnAnekapIDA vartate / tattAM rakSetyarthaH / / dantakaNThalakSaNaM sthAnadvayamatra / tristhAnaniyame yathA alinIlAlakalataM kaM na hanti ghanastani / AnanaM nalinacchAyanayanaM zazikAnti te // 485 // [ kA. da. pari 3. zlo. 81] alivannIlA alakA eva caJcalatvAdinA latA yatra adantatAlukaNThalakSaNaM sthAnatrayamatra / evaM catuHsthAnAdiniyame'pyudAhAryam / ardhagatapratyAgatetyAdi / ardhagatapratyAgataM yathAvedApanne sa zakle racitanijarugucchedayatne'ramere devAsakte'mudakSo baladamanayadastodadurgAsavAse / sevAsargAdudasto'dayanamadalavakSodamukte savAde reme ratne'yadacche gurujanitaciraklezasanne'padAve // 486 // [ ] sa kazcitkasmin ratne ratnabhUte puruSe reme nivRto'bhavat / vedAn Apane / priyaMvade / kRtaH sahajAyA avidyAkhyaruja ucchede yalo yena / na ramante sujaneSu dharme cetyaramAn / durjanAnIrayati yaH / devabhakte / avidyamAnaharSANyakSANi yasya saH / jitendriya ityarthaH / zaktyupazamanItInAM dAtA / vyathAyAH parakRtAyA durgA iva durgAH / zUrA ityarthaH / tAnapi kSipanti ye teSAM sthAne / rAjapraNatikaraNAnivRttaH / adayayA dapAzena hiMsayA ca tyakte pramANazAstrakuzale / ayamanukUlaM daivaM ye dyanti khaNDayanti tAn vyati chinatti yaH / yadi vA ayan agacchan accho nairmalyaM nAma guNo yasya tasmin shuddhcrite| gurubhiH zuzrUSyamANaiH janito yazciraM klezastena zrAnte tatra vA sakte / padarahitAnavati yaH / zlokagatapratyAgataM yathAnizitAsirato'bhIko nyejate'maraNA rucaa| sArato na virodhI na svAbhAso bharavAnuta // 487 // [ ki. sa. 15 zlo. 22 ] tanuvArabhaso bhAsvAnadhIro'vinatorasA / cAruNA ramate. janye ko bhIto rasitAzini // 488 // [ki. sa. 15 zlo. 23. ] 1. N. 2. A. drops pratyAgataM Page #328 -------------------------------------------------------------------------- ________________ 108) a. 5 sU. 4] kAvyAnuzAsanam kumAreNa gaNA jagadire iti prakrAntam / he avidyamAnamaraNAH / tIkSNakhaDaprasaktaH / bhIrahitaH / balAt / na na virodhI / suSThu AbhAsata iti svAbhAso darzanIyaH / dhuryazca / utaH cArthe / varmaNA babhasti / tejasvI / rucA tejasA hetunA nyejate na kmpte| nizabdaH pratiSedhArthaH / kaH punaradhIro bhayavAn / siMhanAde nAdanazIle samare kamanIyenonnatavakSasA / krIDatIti / 5 sarvatobhadraM yathA jitAnayA yA nayAjitArasAtatasAratA / na sAvanA nAvasAnayAtanAririnA tayA // 489 // [de. za. lo. 25.] jitA anItayo'nanukUladaivaM vA yayA / praNatAnAM raNAttAraNe AtananamAtataM saha teneti savistarA dRDhatA / bahutaraM dADharthamityarthaH / na na sarakSaNA / arthAdbhaktAnAm / antakAladuSkRtaH vipAkatADanAyA vairiNI svAminI tayetyutaraNe saMbandhaH / atra na kevalamadhodhaH krameNa sthitAnAM pAdAnAM prAtilomyena sthitividardhabhramasyApi / tatra hi prathamAdipAdAnAM prathamezcaturthatRtIyadvitIyaprathamapAdAnAmaSTamaizcAkSaraiH prathamaH pAdaH / evaM dvitIyasaptamaistRtIyaSaSTaizcaturthapaJcamaizca dvitIyatRtIyacaturthapAdAH / iha ca sarva tadevopalabhyata ityardhabhramasyApya. 15 vasthAnAtsarvatobhadram / ardhabhramaM yathA sasattvaratide nityaM sadarAmarSanAzini / tvarAdhikakasannAde ramakatvamakarSati // 490 // [ki. sa. 15. zlo. 27] sapauruSANAM rAgaprade / sabhayAnAM kopApahAriNi / tvarayAdhikaprasaratsiMhanAde 20 raNarasikatvamapanayati / turaGgapadAgataM yathA senA lIlIlInA nAlI lInAnA nAnAlIlIlI / nAlInAlIle nAlInA lIlIlI nAnAnAnAlI // 491 // [ rudraTa. kA. laM. zlo. 15.] 25 1. A.. B. batasti 2. A. B. degtyuttareNa; Cdeg the reading is unintelligible. 3. N. evaM ca 4. A. B. C. all have some unnecessary additional letters A. 55 b: a figure to represent the verse is drawn on the margin; B. through mistake the figure is drawn on a previous page (56 b), C. has no figure. Page #329 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam 108) a. 5. sU. 4 ] senA ahaM nA puruSo laDa (Dala)yorekatvasmaraNamiti Ile staumi / lIlA vidyante yeSAM tAn lIlinaH Ihe stotItyevaMzIlo yaH sa svAmI yAsAm / yuddhaviSaye savilAsAn narAnarcayati yAsAM prabhurityarthaH / AlamanoM vidyate yasya sa nAham / lInAni anAMsi rathAdau yasya saH / nAnAprakArA yA Alyo vyUharacanAstAsu yA lInayama leSastAM lAnti gRhNAnti ye te vidyante yasya / na AlInAnAmAzritAnAmalI bhRGgaH upajIvakaH AlInAH zliSTAH / lIlinI lIlAvatI ilA bhUryeSAM te napA vidyante yasyeti matvarthIyaH / nAnAprakArA naro ___ yasya / AlavAn mUrkhaH / na AlI anAlI amUrkhaH / anena turagaH khelyte| tathA hi10 (111) khAdyo yagnividhuzaraH stanAzvaH sAgarASTamaH / tripRSTho'bdhyambudhistyaGiH khAgniISuH khasaptamaH // [ tryanto'bdhiSaSThasyambhodhisturyAkSistanacandramAH / tryagnirabdhikhAyaH khAmbhodhirva hisAyakaH // [ ] vedAzvo dvivasuH khartutyazvaH khAnto'DDiSaSThakaH / turyeSudraryabdhirAdyAvikhyAdyo'bdhyagniryayorgamaH // [ khAdimirekAdIni lakSyante / atra ca samAsasya pUrvapada paDheruttarapadaM tu koSTakasya grAhakam / yayorazvasya gamaH saMcArapadamiti yAvat / evameva ca turaGgaphalakasyApare'pyadhaiM khelanIyaH / gomUtrikA yathAkAGkanpulomatanayAstanatADanAni vakSaHsthalothitarayAzcanapIDanAni / pAyAdapAyabhayato namuciprahArI mAyAmapAsya bhavato'mbumucA prasArI // 492 // 25 pAdagomutrikeyam / ardhagomutrikA yathAcUDAprotendubhAgadyutidalitatamaHkandalocakavAlo devo deyAdudAraM zamamarajanatAnandano'nanyadhAmA / krIDAdhUtezabhAmA dyusadanatanimacchedanIva dhruvA no dehe devI durIraM damamaratanatAnandinomA'nyadhAmA // 493 // zaM sukham / asAdhAraNasthAnaH krIDayA apanItaH zivakrodho yayA / dhruvA bhrakSepeNa asmAkaM zarIre duHprasAryamupazamaM santatapraNatA pratIhAreNa / umA ca apUrvadyutiH / Page #330 -------------------------------------------------------------------------- ________________ 108) a. 5 sU. 4 kAvyAnuzAsanam gatirgatapratyAgatAdikA / taccitraM yathAvAraNAgagabhIrA sA sArA'bhIgagaNAravA / kAritArivadhA senA'nAsedhA varitArikA // 466 // [zi. va. sa. 19. zlo. 44 ] karigiridurvigAhA / utkRSTA / abhIgAnAmaprAptabhayAnAM bhaTasamU- 5 hAnAM jayadhvaninA yuktaa| vihitazatrukSayA / svArthe Nig / avidyamAna Asedho ysyaaH| mayA saha yudhyadhvamiti varitAH prArthitA arayo yayA sA yadUnAM senA / dviSatAM balaM prayAteti pUrveNa sambandhaH / atrAyupAdayorgatiryukpAdayoH pratyAgatirityardhe te eveti pAdagatapratyAgatam / ___ evamardhagatapratyAgatazlokagatapratyAgatasarvatobhadrArdhabhramaturaGgapadago- 10 mUtrikAdInyudAhAryANi / / AkAraH khar3amurajabandhAdyAkRtiH, taccitraM yathA mArArizakrarAmebhamukhairAsAraraMhasA / sArArabdhastavA nityaM tadartiharaNakSamA // 467 // [ ] lokagomUtrikA yathApAyAvazcandradhArI sakalasurazirolIDhapAdAravindo devyA ruddhAGgabhAgaH puradanujadavaH styAnasaMvinnidhAnam / kandarpakSodadakSaH sarasasuravadhUmaNDalIgItagoM daityAdhIzAndhakenAnatacaraNanakhaH zaGkaro bhavyabhAvyaH // 49 // [ ] ghanajJAnanidhiH / bhavyairyeyaH / deyAnazcaNDadhAmA salilaharakaro rUDhakandAbhabimbo dehe rugbhaGgarAgaH suramanujadamastyAgasampanidhAnam / bhandaM dikkSobhadazrI: sadasadaravadhUkhaNDanAgIraMgamyo' dainyaidhI bandhahAnAvatatarasanayaH zaMpuro divyasevyaH // 495 // [ ] tigmAMzuH / rujAM vinAze AsaktaH / bhandaM kalyANam / dizA kSobhadA 25 zrIryasya / satyo'ta eva nirbhayA thA vadhvastannirbhartsanavacasAmaviSayaH / na denyamedhayata ityevaMzIlaH / karmabandhaparityAge vistIrNaraso nayo yasya / zaM pipatiM pUrayati / AdigrahaNAdgajapadarathapadAdIni jJAtavyAni / 1. C. drops dig. 2. C. ravadhyo gamyo. 3. C. dhIrva. 4. A drops from satyo to stha. Page #331 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [108) a. 5. sU. 4 mAtA natAnAM saMghaTTaH zriyAM bAdhitasaMbhramA / mAnyAtha sImA rAmANAM zaM me dizyAdumAdijA // 468 // [ru. kA. 5. 6-7 ] mArAriH zivaH / rAmo musalI / AsAratulyavegena srvessaamaadyaa| khaDaH / tathA ca drADhikAntare sAdhAraNo mA-zabdaH / tasya dakSiNato'dha:krameNa varNAzcaturdaza / zikhAyAM sAdhAraNaH sAzabdaH / UrdhvakrameNa / vAmatastAvanta eva yAvanmAzabdaH sAdhAraNaH / etatphalam ! tasyaiva mAzabdasya dakSiNato niHsaraNakrameNa vAmatazca pravezakrameNa varNAH saptasapta / eSA drADhikA / tato mAzabdAdUrdhvakrameNa gaNDikAyAM varNatrayam / upari mAzabdaH sAdhAraNaH / tasya dakSiNato vAmatazca tathaiva catvArazcatvAro varNAH / etacca kUlakam / tatastasya mAzabdasyopari varNadvayam / etanmastakam / sAmAmAzabdA dviHpaJcakRtvo dvirAvRttAH / yA damAnavamAnanda-padamAnanamAnadA / dAnamAnakSamA nityadhanamAnavamAnitAM // 469 / / [ de. za. zlo. 15] yA indriyajayena uttamo ya Anandastasya padam / vidyayA hi zamaM sukhalAbhaH / mukhasya pUjAM dadAti / nirapabhraMzabhASaNAddhi mukhaM pUjyaM bhavati / dAnamAnakSamA eva zAzvataM dhanaM yeSAM taiH puruSaiH pUjitA / mAnaM jJAnam / 20 murjbndhH| tathA hi pAdacatuSTayena paGkicatuSTaye kRte pratha mAdipAdebhyaH prathamAdyakSarANi ctvaari| caturthAdipAdebhyaH paJcamAdIni ca catvAri gRhItvA prathamaH paadH| dvitIyAtprathamaM prathamAd dvitIyatRtIye dvitIyatRtIyAbhyAM caturthe caturthAttRtIyadvitIye / tRtIyAtpAdAtprathamama. kSaraM gRhItvA dvitIyaH pAdaH / dvitIyAdaSTamaM, prathamAtsaptamaSaSThe, dvitIya25 tRtIyAbhyAM paJcame caturthAtSaSThasaptame tRtIyAdaSTamaM ca gRhItvA tRtIyaH Page #332 -------------------------------------------------------------------------- ________________ 108) a. 5. sU. 4 ] kAvyAnuzAsanam pAdaH / caturthAdibhyaH prathamAdIni prathamAdibhyaH paJcamAdIni pAdebhyo'kSarANi gRhItvA caturthaH paadH| evaM musaladhanurbANacakapamAdaya udAhAryAH / cyutaM mAtrArdhamAtrAbinduvarNagatatvena caturdhA / tatra mAtrAcyutakaM yathAbhUtiyojitabhartavyaH kRpaNAkrAntamaNDalaH / mahApadazubhAvAsa tvatsamaH kupatiH kutaH // 47 // [ ] atra kRpaNeti vibhUtibhasma ca / mahApadeti zubhAvAseti saMbodhane padadvayam / mahApado'zubhasyAvAseti padamekaM ca / ardhamAtrAcyutaM yathApayodharabharAkrAnte vidyullekhAvirAjite / kAntaH sarvajanAbhISTo bAle duHkhena labhyate // 471 // [ ] musaletyAdi / musaladhanuSI yathA mAyAvinaM mahAhAvA rasAyAtaM lasadbhujA / jAtalIlA'yathAsAravAcaM mahiSamAvadhIH // 496 // [ ru. kA. laM. a. 5 zlo. 8 ] 15 mAmabhIdA zaraNyA mut sadaivArukpradA ca dhIH / dhIrA pavitrA saMtrAsAbAsISThA mAtarArama // 497 // [ru. kA. laM. a. 5 lo. 9. ] saMdAnitakamidam / mahAn hAvazceSTAlaGkAro yasyAH / vIrarasenAgatam / sArAdanapetaM yathAsAraM na yathAsAraM vAgyasya / pratijJAbhraSTramityarthaH / he mAtaH, 20 hatavatI tvam / evaMbhUtA yA sA tvamArama vyApArAntarAnivartasva / mAM bhayAbhAsISThAH rakSyAH / abhiyaM dadAti yA mut :harSarUpA / dhIH saMvidrapA / musalasya nyAso yathA-mA ityataHpramRtyadhodha:kameNa varNasaptakam / tato varNadezamAtraM dakSiNapArzva prasRtyAdhodhaHkrameNa hastagrAhyasthAnArtha varNatrayam / tato vAmapArzva prasRtya varNapazcakam / tato madhye 'jA' zabdaH sAdhAraNaH / 25 __ 1. A. B. C. mAvabhIdA Page #333 -------------------------------------------------------------------------- ________________ 316 15 20 25 kAvyAnuzAsanam [ 108) a. 5. sU. 4 tadupari dakSiNapArzve prasRtyordhvakrameNa varNapaJcakam / tadupari vAmapArzve prasRtya sAdhAraNaM varNatrayam / tato dakSiNapArzve prasRtya varNasaptakam / 3. 2 dhanuSo nyAso yathA- -' mA ' zabdaH zikhA, tato mAkArAt prabhRtyAdyama kuTilamadhaHkrameNa vinyAsyam / tato 'dhI' zabdAtsAdhAraNAtprabhRti 'trA zabdAntamUrdhakrameNa nyAsaH / tataH 'saM 'zabdaH / pArzve tataH 'trA' iti sAdhA. NaH / tato'parapArzve 'sA' iti / tataH 'trA' zabda: sAdhAraNa: / tato'kSaraSaTkamUrdhvakrameNa nyAsyam / tato 'ma' zabdaH sAdhAraNaH / 1 1 bANo yathA mAnanAparuSa lokadeva sadrasa saMnama | manasA sAdaraM gatvA sarvadA dAsyamaGga tAm ||498 || [ ru. kA. laM. a. 5. ho. 10 ] pUjayApagato roSo yasyAstAm / tribhuvanadevIm / he zobhanabhaktirasa / samyak praNama / manasA dAsyaM gatvA / tAM devIm / ati priyAhvAne | nyAso yathA - adhodhaH krameNa varNacaturdazakam / tato'kSaradvayaM phalakArthaM sAdhAraNam / tata UrdhvakrameNAkSaracaturdazakam / yathA ca - prathamapAdena UrdhvakrameNa zaraH / tata UrdhvaM phalasyAdau 'de' tadUrdhvaM ca vAmabhAge 'vIm / madhye 'saH' / dakSiNato ' dra: ' / tato madhyasakAra eva dviH / tadupari phalAye 'namo' / aTanervAmata UrdhvakrameNa 'manau' / mUle 'sA' sAdhAraNaH / dakSiNato'dhaH krameNa 'daram' / 3 dakSiNavAje UrdhvakrameNa ' gatvA sarva ' / tataH zare 'sAmA' varNayorantare 'dA' sAdhAraNa: vAmavAje'dhaH krameNa ' syamaGgatAma 1 " cakraM yathA tvaM vAde zAstrasaGginyAM bhAsi vAci divaukasaH / tavAdezAstra saMskArAjjayanti varade dviSaH || 499 // [ de. za. zlo. 80 ] he abhilaSitadAyina, vAde svapakSaparapakSaparigrahe zAstrasaktAyAM bhAratyAM tvam / zobhase / tathA devA ripUnabhibhavanti / kutaH tavAjJaivAstraM vinA zAyAbhimantritaM dravyaM tadbhAvanAyA hetoH / 1. A. B. sAdhAra 3. A. somA 2. C. kA phalasAdhAram 4. A. B. vanAya Page #334 -------------------------------------------------------------------------- ________________ 108) a. 5 sU. 4] kAvyAnuzAsanam atra paJcAkSarayamane'pyapratyabhijJAnAdapratyabhijJAyamakam / sadAvyAjavazidhyAtA: sadAttajapazikSitAH / dadAsyajasraM zivatAH sUdAttAjadizi sthitAH // 500 // [de. za. 'lo. 81] sarvadA avyAja jitendriyairdhyaataaH| zobhanaM kRtvA gRhItamantrAvartanairabhyastAH / zreyastvAni suSThajitaM viSNusthAnaM paraM brahma tatra sthitAH / gomUtrikA dhenuriyaM kramavyutkramAbhyAM caturvizatiprakArAH / tathA hi-caturdhvapi pAdeSu pati zo likhiteSu prathamadvitIyayostRtIyacaturthayozca yadi vA dvitIyaprathamayostRtIyacaturthayozca yadi vA prathamadvitIyayozcaturthatRtIyayozca yadi vA dvitIyaprathamayozcaturthatRtIyayozcati / prathamadvitIyayostRtIyacaturthayozca kramavaiparItyAbhyAM prakArAzcatvAraH / evaM prathamatRtIyayoH ziSTayozca prathamacaturthayoH ziSTayozca dvitIyatRtIyayoH ziSTayozca 1. dvitIyacaturthayoH ziSTayozca tRtIyacaturthayo: ziSTayozca catvArazcatvAra iti sAkalyena SaTcatuSkA iti / hareH svasAraM devi tvA janatAzritya tattvataH / vetti svasAraM devi tvA yogena kSapitAzubhA // 501 // [de. za. zlo. 82] he devi, bhavatIM govindasya bhaginImupAsya janasamUho nijamutkarSa para. mArthato jAnAti / katham / cittavRttinirodhena vyavahRtya / kohagjanatA / vinAzitakilbiSA / tathA ca manu:(134) prANAyAmairdahedoSAn pratyAhAreNa saMgatim / dhyAnenAnIzvarAnbhAvAndhAraNAbhizca kilbiSam // 502 // ma. smR. a. 6 *lo. 72] 2. aniyatAvayavaM yamakametat / sadAnoti yatijyotistAdRzaM tavatprabhAvataH prabhAvataH samo yena kalpate mohanuttitaH // 503 // [ de. za. 'lo. 83 ] zobhanam / Adityasya tulyaH / mohavinAzAt / etena jyotiHsvarUpA bhagavatIti pratipAditam / yaduktama 25 (135) yadAdityagataM tejo jagadbhAsayate'khilam / yacandramasi yaccAgnau tattejo viddhi mAmakam // 504 // [ bha. gI. a. 15 'lo. 13] 1. C. drops tattva + M. S. (N. S. P.) reads degdoSAn dhAraNAbhizca kilbiSam / pratyAhAreNa saMsargAn dhyAnenAnIzvarAnguNAna / Page #335 -------------------------------------------------------------------------- ________________ -318 10 15 20 25 kAvyAnuzAsanam [108) a. 1. sU. 4 madhyayamaka mantAdikamidam / tvaM sadgatiH sitApArA parAvidyotitIrSataH / 1 saMsArAdatra cAm tvaM sattvaM pAsi vipattitaH // 505 // [ de. za. lo. 84 ] . svaM zobhanA gatiH / nirmalA anantA prakRSTaM tatvajJAnam / atra bhave / he mAtaH / prANinamApadaH / gUDhacaturthaH / paramA yA tapovRttirAryAyAstAM smRtiM janA: / paramAyAta poSAya dhiyAM zaraNamAdRtAH // 506 // [ de. za. zlo. 85] he janA: atyartha sAdarAH santaH devyAstAM smRtiM smaraNamAgacchata / kiMvidhA / yA smRtiH prakRSTA tapovRttiH / devIsmaraNameva paramaM tapa ityarthaH / aniyatAvayavaM yamakamidam / pravAdimatabhedeSu dRzaste mahimAzrayaH / bhAnti vazikhasyeva zikhAnAmasamAzrayaH // 507 // [ de. za. ko. 86. ] darzanAni mahinAmAzrayaH / yAni pravAdinAM bhinnAni jJAnAni tAstvadIyA dRSTa iti tAtparyam / bhavatrizUlasya koTInAM viSamadhArA iva / antayamakam / yaceSTayA tava sphItamudAravasu dhAmataH / tacceto yAtyavahitaM mudA ravasudhAmataH // 508 // [de. za. lo. 87 ] yaccetastava zravaNacintanAdhyayanAdivyApAreNa vikasita sAvadhAnaM ca / ata eva zAzvatadhanarUpam / tacceto harSeNopalakSitaM dhAmato'to mokSalakSaNAt / vasudhAM zabdAmRtaM zabdabrahmodayaM yAti / gomUtrikAbandho yamakaM ca / suradezasya te kIrti maNDanatvaM nayanti yaiH / varade zasyate dhIrairbhavatI bhuvi devatA ||509 // [ de. za. lo. 88. ] svargasya / te pumAMsaH / he varade / dhIrairavikRtacittaiH / teSAM kIrtiH svarge yAtIti bhAvaH / aniyatAvayavaM yamakam / pAdaparAvRttyA gomUtrikApi / tattvaM vItAvatatattattvaM tatavatI tataH / 3 vittaM vittava vittatvaM vItAvItavatAM bata // 510 // [ de. za. lo. 89] yatastvaM bhavatI tattatvaM parabrahmasvarUpam / vItAvatatatut vigata vistIrNabyatham / vistAritavatI / sAMkhyAnAM tvameva yasmAtsarvatra pradhAnamityarthaH / tato 2 A drops rama tapa 1. A. drops tvaM, B ' mbatve 3 A. C. have some unnecessary additional letters. Page #336 -------------------------------------------------------------------------- ________________ 108) a. 5 sU. 4] kAvyAnuzAsanam 319 hetohe vit vidye, vItasaMjJA avItasaMjJAzca sAMkhyAnAM pradhAnapuruSasadbhAvakA daza hetavastadvatAM sAMkhyAnAM tava vittatvaM vittaM bhavatyA dhanatvaM pratItam / tvaM dhanaM prasiddhamityarthaH / batetyAzcarye / yakSaraH / / tAre zaraNamudyantI surezaraNamudyamaiH / tvaM doSApAsinodaprasvadoSA pAsi nodane // 511 // [de. za. zlo. 90] 5 he tArAkhye devI vimale vA, tvaM zaraNaM satI AzritatrANAyottiSThamAnA / zakrasya saMgrAmam / vyApAraiH / doSakSepiNA udbhaTanijabAhunA rakSasi / preraNakAle palAyitAro devA bhavatIM zaraNametya punaH saMgrAmasamarthAH sampadyanta iti vAkyArthaH / udyantItyatrAntAdezazcintyaH / aniyatAvayavaM yamakam / pAdagomUtrikApi prAguktena suradezasya te kIrtim // 512 // [ ityanena pAdaparAvRttigomUtrikAbandhena saha amunA pAdagomUtrikAbandhena tUNabandho'yam / tathA hi-prAktanazlokasya prathamatRtIyapAdAkSarairadhodha:krameNa paTTi dvaye kRte gomUtrikayA nAlirutpadyate / anAvRttyAntyavarNAbhyAM tu budham / tadupariSTAca 'tAre' ityAdizlokapAdairdhvakrameNa paGi catuSTaye kRte pAdagomUtri- 15 kayA mukham / antyAnAM varNAnAmanAvRttyA zarAkarSaNArtha dvaarprdeshdrshnm| iti / sumAtarakSayAloka rakSayAttamahAmanAH / tvaM dhairyajananI pAsi jananItiguNasthitIH // 513 // [ de. za. zlo. 91] akSayajJAnarakSaNena / gRhItaM mahanmano yayA / dhairyotpAdikA / aniyatAbayavaM madhyAdiyamakama khyAtikalpanadakA tvaM sAmaya'juSAmitaH / sadA sarakSasAM mukhyadAnavAnAmasusthitiH // 514 // [de. za. lo. 92.] khyAtirekatra vedAnAmanyatra dAnavAnAM kalpana chedanamapi / advitIyA / trayANAM vedAnAM paripUrNatvabhAjAmapi / ito'smilloke / asmAjagatazca / sarakSaNAbhimukhyapradA / akRtakAnAM vedavizeSaNamidam / jIvitarUpA satI / 25 sarAkSasAnAM pradhAnadaityAnAM duHkhAsikA satyapi / rephavivartako'yama / 'parya' ityatra repha upariSTAdadhazva parivRttaH / sitA saMsatsu sattAste stuteste satataM sataH / tatAstitaiti tasteti sUtiH sUtistato'si sA // 515 // [ de. za. zlo. 93 ] 10 1 A. B. surAdezasya 20 Page #337 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [108) a. 5 sU. 4 he devi, yato nirmalA / sabhAsu / zobhanatA / tiSThati / stavAt / tava / sadA sAdhoH / tathA vistIrNA / vidyamAnatA / eti dIrghAyurbhavatItyarthaH / kSiptA ItisUtirupadravaprabhavo yasyAmastitAyAm / tato hetoH zobhanA UtiH surakSA | sA prasiddhA bhavasi tvam / yakSaraH / khadAjJayA jagatsarva bhAsitaM malanudyataH / sadA tvayA sagandharvasasiddhamarinuttitaH // 516 // [ de. za. zlo. 94 ] he malanut AvaraNanivAriNi, tvacchAsanena trailokya vartate / yato ripukSepaNAttvayA prakAzitam / ardhagomUtrikAbandhaH / yato yAti tato'tyeti yayA tA tAyatAM yateH / / mAtAmitottamatamA tamotItAM matiM mama // 51 // [de. za. zlo. 95.] yayA matyA yato nivartate tato vimucyate tAM mama matiM vigatatamaskAM tAyatAM pAlayatAm / bhavatItyarthaH / yA matizcaturthAzramasthasya jnnii| aparicchinnA / ata eva prakRSTatamA / tryakSaraH / ete SoDaza zlokAzcake nemerArabhya nAbhiM yAvat anulomato likhitAH SoDazArAH / ata eva ca nAbherArabhya 15 punaranulomato likhitA anye SoDaza / itthaM dvAtriMzadarAH / mahattAM tvaM zritA dAsajanaM mohacchidAvasa / yaH zuddhatvaM gataH pApamanyasya prasabhaM jaya // 518 // [de. za. 'lo. 96] mAhAtmyam / he mohacchidajJAnanAzini / Avasa adhitiSTha / iti dvividho hi janaH, apApaH sapApazca / aTavarga: tvaM sAkSAsu jaganmAtaH spaSTajJAtA suvartmasu / prajJA mukhyA samudbhAsi tatpRthutvaM pradarzaya // 519 // de. za. zlo. 97] he jaganmAtara, viviktaM viditA satI tvaM zobhanavartmasu sanmArgeSu viSaye AjJAsu nirUpaNAsu sA mukhyA prajJA vartate / tasyAH prajJAyAH pRthutvaM samudrAsanazIlaM prakaTIkuru / asmAdeva ceyamAryA prAdurbhavati AjJAsu jaganmAtaH spaSTajJAtA suvatmasu prajJA / bhAsi tvaM sA mukhyA samutpRthutvaM pradarzaya tat // 520 // [de. za. *lo. 98] zobhanaM vartma yeSAM tadviSayAsu rAjase / spaSTaM samutprakaTamAnandarUpaM mahimAnaM tasmAt / zeSaM tathaiva / hanyo ruSaH kSamA etAH sadakSobhAstvamunnataH / satehitaH sevate tAH satataM yaH sa te hitaH // 521 // de. za. lo. 99] 1. C. degsasiddhimadeg 2 A. drops ata 3. A. drops vamasu Page #338 -------------------------------------------------------------------------- ________________ 108) a. 5 sU. 4] kAvyAnuzAsanam 321 ____ krodhasya vinAzinya etAH kSamAH zobhanA avikArAzca tvamasi / ato hetorya unnataH prakRSTaH satA zobhanena mArgeNa Ihito vyApAritaH satataM tAH sevate sa te'nukUlaH / karoSi tAstvamutkhAtamohasthAne sthirA matIH / padaM yatiH sutapasA labhate'taH sazuklima // 522 // [de. za. zlo. 100] 5 he unmUlitAjJAnapade yatastA matImaitrIpramuditAdikA acalAstvaM karoSi, ato hetoH yatirmumukSuH saha zuklimnA vartate yattatpadam / tmomlhiinmityrthH| acaTavargaH / catvAra ete nemizlokAH / ebhyazca prathamaM prathama trINi trINyakSarANi likhyante / caturtha cArazlokaprArambhAkSaraM bhavati / itthaM nemyanimaulanam / punaranulomalikhitAra lokaSoDazakAccaivamevAntyamakSaraM triSu triSu 10 likhiteSu caturtha bhavatIti nemedvitIyamadhe mIlitaM bhavati / evameva cAntalikhitaistaireva nemizlokai bhinimIlanaM bhavati / ata eva cAradvAtriMzate / nemisthAnAnnAbhito vA tRtIyaM tRtIyaM cAkSaramAdAya varNadvAtriMzataH zloko'yamutpAdyate / devyA svapnodgamAdiSTadevIzatakasaMjJayA / dezitAnupamAmAdhAdetAM noNasuto nutim // 523 // [de. za. 101] 15 devyA vAgIzvaryA svapnAvirbhAva AdiSTA yA devIzatakamiti saMjJA tayA dezo nirdezo vidyate'syAstasyA bhAvo dezitA tayAnupamAM devIstotratayA sarvAtizAyinI noNasutaH zrImAnAnandavardhananAmA stutimimAmakArSIditi / padmaM yathAbhAsate pratibhAsAra rasAbhAtAhatAvibhA / bhAvitAtmA zubhA vAde devAbhA bata te sabhA // 524 // [ ] he prajJAtizayotkRSTa, vAde rasena samantAd dIptA hatA azobhA yayA / ekAgrIkRtahRdayA vAde eva / devairvijigISubhiH paNDitairAbhA yasyAH / bate. tyAzcarye nipAtaH / eSo'STadalapadmabandhaH / tathA hi-bhAzabdaH karNikAsthAne / tato'kSaradvayenaikaM digdalaM niHsaraNakrameNa vidigdalaM cAkSaradvayena pravezakrameNa / 25 tataH sa eva bhAzabdaH / tato'kSaradvayena digdalaM nirgamapravezAbhyAM bhAzabda yAvat / tato'kSaradvayena vidigdalaM nirgameNa tAvataiva digdalaM pravezena bhAzabda yAvat / punarbhAzabdo nirgameNa ca tadevAkSaradvayamityAdinA krameNa dalASTakamutpAdyamiti digdalavarNAnAM dvirbhAzabdasya cAkRSTatva AvRttiH / / AdigrahaNAt hala -zakti-sthUla-svastika-nAgapAzAdayo jJeyAH / ___ 1. A. degrbhAtsAno 2. A. drops nirgameNa ca tadevA and repeats digdalanirgama etc 41 Page #339 -------------------------------------------------------------------------- ________________ 322 kAvyAnuzAsanam [108) a. 5 sU. 4 atra 'indu' ityatra nakAro vyaJjanaM cyutam / binducyutaM yathA sahasA nalinI tArAzAritA gaganAvaniH / zobhate bhUmipAlAnAM sabhA ca vibudhAzritA // 472 // saha hasena vikAsenetyapi / varNacyutaM yathAsitanRziraHsrajA racitamauliziromaNimauktikaistathA zikhirucirordhvadRk pRthulalATataTe tilakakriyA ca sA / sphuTavikaTAhAsalalitaM vadanaM smitapezalaM ca tad abhinavamIzvaro vahati veSamaho tuhinAdrijArdhayuk // 473 // atra gaurIzvaravarNane siddhicchandasi pratipAdamAdyAkSaradvayapAte'ntyAkSarasaptakacyutau cezvararUpavarNanameva pramitAkSarAvRttena / yadi vA AdyAkSarasaptakacyutau antyAkSaradvayapAte ca gaurIvarNanaM drutavilambitavRttena / gUDhaM kriyAkArakasaMbandhapAdaviSayatvena caturdhA / kriyAgUDhaM yathA stanagurujaghanAbhirAmamandaM gamanamidaM madirAruNekSaNAyAH / kathamiva sahasA vilokayanto madanazarajvarajarjarA yuvAnaH // 474 // he yuvAnaH kathamiva yUyaM na sta iti kriyAgUDham / kArakagUDhaM yathA-- kenemo durvidagdhena hRdaye vinivezitau / pibataste zarAveNa vArikalhArazItalam // 475 // [ 1. I. sabandhapAda ] Page #340 -------------------------------------------------------------------------- ________________ 108) a. 5 sU. 4 ] kAvyAnuzAsanam 353 atra 'zarau' iti karmaNo gUDhatvam / saMbandhagUDhaM yathAna mayA gorasAbhijJaM cetaH kasmAtprakupyasi / asthAnaruditairebhiralamAlohitekSaNe // 476 // [ kA. da. pari. 3. zlo. 108 ] atra na me ceta AgorasAbhijJamiti saMbandhagUDham / pAdagUDhaM ythaadyuviydgaaminiitaarsNraavvihtshrutiH| haimeSumAlA zuzubhe // 477 // atra - vidyutAmiva saMhatiH' ityasya gUDhatvAd gUDhatvam / gUDhAdItyAdipadena prshnottrprhelikaadurvckaadigrhH| etaca kaSTakAvya- 10 tvAtkrIDAmAtraphalatvAcca na kAvyarUpatAM dadhAtIti na pratanyate / praznottareti / tathA cAha(136) yastu paryanuyogasya nirbhedaH kriyate budhaiH / vidagdhagoSThayAM vAkyairvA taddhi praznottaraM viduH // [ sarasvatIkaNThAbharaNa pari. 2. zlo. 148] 15 yathA kAhamasmi guhA vakti prazne'muSmin kimuttaram / kathamuktaM na jAnAsi kadarthayasi yatsakhe // 525 // atra kadarthayasItyetat kathavarNAbhyAM muktaM daryasItyuttaram / etacca antaHpraznabahiHpraznajAtipraznAdibhedairanekaprakAraM prakRtAnupayogAtkavizaktikhyApanaphalatvAnna 2. pratanyate / prahelikA yathApayasvinInAM dhenUnAM brAhmaNaH prApya viMzatim / tAbhyo'STAdaza vikrIya gRhItvaikAM gRhaM gataH // 526 // [ 1. I deggUDhatvaM 2. I drops na 3. I cetasA go0, L ce sA go #. A. drops jAtipraznA 5 A. B. gRhe Page #341 -------------------------------------------------------------------------- ________________ 324 5 10 15 20 zleSaH ||5|| kAvyAnuzAsanam [109) a. 5 sU. 5 2 109) arthabhedabhinnAnAM zabdAnAM bhaGgAbhaGgAbhyAM yugapaduktiH 1 ' arthabhedAcchanda bhedaH' iti naye vAcyabhedena bhinnAnAmapi zabdAnAM tantreNa yugapaduccAraNaM bhinnasvarUpApahvanam / zliSyanti zabdA atreti zleSaH / sa ca varNapadaliGgabhASAprakRtipratyayavibhaktivacanarUpANAM zabdAnAM bhaGgAdabhaGgAcca dvedhA bhavati / yathA alaGkAraH zaGkAkaranarakapAlaM parijano vizIrNAGgo bhRGgI vasu ca vRSa eko bahuvayAH / avastheyaM sthANorapi bhavati sarvAmaraguro vidhau vakre mUrdhni sthitavati vayaM ke punaramI || 478 || atra vidhurvidhizceti ukAra - ikArayorvarNayorbhaGgaH / te gacchanti mahApadaM bhuvi parA bhUtiH samutpadyate teSAM taiH samalaGkRtaM nijakulaM taireva labdhA kSitiH / teSAM dvAri nadanti vAjinivahAste bhUSitA nityazo ye dRSTAH paramezvareNa bhavatA tuSTena ruSTena vA // 479 // [ subhA. lo. 2587 ] atra mahatImApadaM mahatpadaM cetyAdipadAnAM bhaGgaH / bhaktiprahnavilokanapraNayinI nIlotpalaspardhinI dhyAnAlambanatAM samAdhiniratairnIte hitaprAptaye / - dhenvA UnAm / evamanye'pi prahelikAprakArA abhyUyAH / tathA durvacaM duHzra durbodhamapi krIDAyAM na virudhyate / yathA nAstvArirASTre na bhrASTre nAdaMSTriNo janAH / dhArtarASTrAH surASTre na mahArASTre tu noSTriNaH // 527 // nAMSTrA rAkSasAH / tvaSTurapatyamiti tvASTro vRtrastasyAririndrastasya rASTre svarge / 1. bhinnAMga 2. I. drops zabdAnAM 3. I nayena 4. I. vacanavibhakti Page #342 -------------------------------------------------------------------------- ________________ 10 109) a.5 sa. 5] kAvyAnuzAsanam 325 lAvaNyasya mahAnidhI rasikatAM lakSmIdRzostanvatI yuSmAkaM kurutAM bhavArtiyamanaM netre tanurvA hareH // 480 // [subhA. zlo. 43 amRtadattasya ] - atra nItA IhitaprAptaye iti ca strInapuMsakaliGgayoH zleSaH / kuru lAlasabhUlehe mahimohahare tuhArivicchinne / hariNArisAradehe vare varaM hara ume bhAvam // 48 // [ ] kazcidyuyutsuAnAnItAM bhavAnI svakAntAM ca saMskRtaprAkRtayA vAcA tuSTuve / he ume, hare rudre bhAvaM zraddhAM vidhehi / arthAnmama / . kIdRze hare ? lAlasamarthAnmanastadbhavaM kAmaM leDhi sma yastatra / mahimnaiva vitarkahartari harasannidhau hi sarvAjJAnAbhibhava iti shrutiH| tohantyardanti ye'rayastairvirahite siMhabalazarIre pariNetari zreSTham / umAyA eva vA imAni saMbodhanapadAni / prAkRte tu-he vare kAnte tu tava sambandhini / kuru lAlasabhralekhe mahomohagRhe hAriNi vicchinne ca tanumadhyatvAt / haripriyApradhAnavapuSi yadvaraM nayanAnanastanajaghanAdi tanme'bhilASaM haratu kAmaM pUrayatu / evaM bhASAntarabhaGge'pyudAhAryam / bhASAntarabhaGge'pIti / saMskRtabhASAyA mAgadhyA samAvezo yathAkulalAlilAvalole zalileze zAlazAlilavazUle / kamalAzavalAlibale'mAle dizamantake'vizame // 524 // [ru. kA. laM. a. 4 zlo. 12 ] kazcijAtasaMsArabhayo vakti-kulalAlino mahApuruSAn lunAtIti / krmnnynn| 20 se cAsau lampaTazca tasmin / zalaM vadhraH tadupalakSitaH khaDo yeSAM tAn lizatyalpIkaroti yastasmin / gRhazAlinAM chedanazale / lakSmyAH zavAni aspRSTatayA darikhAstallAlanazIlaM balaM yasya / kssmaarhite| malana mAlo dhAraNaM kSameti yAvat / yame evaMbhUte sati e viSNau dizamavizam viSNuviSaya mArgamahamAsthita ityarthaH / aparo'thoM mAgadhyAm / kurarapaGkiralola vyAptam / ravazabdasya 55 - - - - - - - -- - -- 1. A. drops facut Page #343 -------------------------------------------------------------------------- ________________ 326 10 15 20 25 kAvyAnuzAsanam 109 ) a. 5. sU. 5 ] prAkRte dIrghaH / salilaM tat / sArasazreNikUjitena zUraM virahiNAM mAraNasamartha - tvAt / kamalamadhugrAhakairalibhiH zreSTham | mArayati zAmyato munInapItyarthaH / viSamaM viyogibhISaNam / anekapakSisaMkulaM salilaM dRSTvA munayo'pi kSubhyanti kimu virahiNa ityarthaH / saMskRtasya paizAcyA yathA kamanekatamAdAnaM suratanarajatu cchalaM tadAsInam / appatimAnaM khamate so'ganikAnaM naraM jetum // 529 // [ ru. kA. laM. a. 4. lo. 13 ] kasyacitkenacitpauruSe stute'nyo'sahamAna Aha- he surate pradhAnapuruSa, na tu raNe / khamate zUnyabuddhe sa tvayA varNyamAno rAjAdiH kaM naraM jetumajatu gacchatu / nAstyevAsau yaM so'bhibhavati / kIdRzaM bahutamotpattisthAnam / mAyAM prasiddhAmAzrayamANam / arthAntaravRttitvena sakarmakatA / yadvA mUrtacchadmarUpaM labdhapadaM ca / apAM patyurvaruNasyeva mAno yasya / parvatasyeva nikAnaH kAntiyasya / ( 137 ) ' kanI dIptikAntigatiSu ' iti hi paThyate / athavA na gacchatItyago'nazvaraH / abhraSTakAntimityarthaH / evaMvidhA yadA narAH santi tadA sa tvaduktaH kamiva jayatviti vAkyArthaH / athavA evaMvidhA yadA na santi sarve tena yato jitamataH sa kaM naraM jetumajatviti / stutirevAtrAparo'rthaH pizAcabhASAyAH / kAme kRtamadAH suratnarajatocchaladdAsIH / apratimAH kSamate sa gaNikA na raJjayitum ||530 // [ 1 atra hi dvitIyArthe SaSThI / kenacidvezyAnAmupacAraH kRtaH, tAbhistu tasya na kRta iti so'tra varNyate / " saMskRtasya zaurasenyA yathAsaMvAdisArasampattI sadAgorijaye'sude / 3 tavasatIrade satte saMsAre susamAnade // 531 // [ de. za. zlo. 78 ] he devi prANadAyini tava sambandhinyau satte sato vidyamAnasya zobhanasya ca bhAva iti dvau bhAvau vidyamAnatojjvalatAlakSaNau vidyamAnAparAdharipujayaviSaye vijJAyamAnA balasya samRddhiryayoH te tathAvidhe vartata ityarthaH / arivijaye janasya tava sAnnidhyamaujjvalyaM ca lakSyata iti bhAvaH / anyatte satte bhavasAgare 1. A. B. degtiriva 2. A. B. zUrasenyA 3. A. B. vijaye Page #344 -------------------------------------------------------------------------- ________________ 109) a. 5 sU. 5] kAvyAnuzAsanam Atmanazca pareSAM ca pratApastava kIrtinut / bhayakRdbhUpate bAhurdviSAM ca suhRrdA ca te // 482 // atranauti nudatyoH karotikRntatyozca prakRtyorbhaGgaH / tvaduddhatAmayasthAnarUDhavaNakiNAkRtiH / vibhAti hariNIbhUtA zazino lAJchanacchaviH // 483 // [ ] hariNIbhUteti mRgIbhUtA, zyAmA saMpanneti ca / atra cviDIpratyayayorbhaGgaH / zobhanapArade tvayi satyAM tvatprabhAvena saMsArasAgarAduttIryata ityarthaH / tathA susamamanapabhraMzamAnaM zabdaM yadi vA brahmastambaparyantacaturdazavidhabhUtasarge nityoditatayA susamaM sAdhAraNatvenAvasthitaM zabdabrahma datto ye te tAdRzyau / aparo'rthaH zUrasenyAH - ' he gauri, jagatsu sarvadA de tava tapaH zaktirvajravadatidRDhalabdhiH / anapAyinI vartata ityarthaH / kIdRzi / rade Asate / kva / saMsAre / satte zreyaHpradhAne sattve suzamaizcittodre kajayibhirmumukSubhiH praNate cittajaya eva hi mokSaH / tathA ca - (138) cittameva hi saMsAro rAgAdiklezadUSitam / tadeva tadvinirmuktaM mokSa ityabhidhIyate // [ saMskRtasyApabhraMzena yathA--- AgamamaNisudama himasamasaMmadakRdaparajastu / kira savibhayavaditosamaya ujjalabhAvasahassu // 5-32 // [ de. za. zlo. 79] he devi, aparajassu vigalitamoheSu utkrAntajaDatAyAM satyAM balaM yeSAM teSu puruSeSvanavasare AgamA eva prakAzakatvAnmaNayastathA zobhano damazcittopazama eva nirvApakatvAt himaM tayoH saMbandhI yo'sau samo'nAkulo harSastaM kRntati yat tadarthAdajJAnam / itaH saMsArAt kira kSipa / savibhayavat yajvinAM bhayaM yathA kirasi tadvadajJAnaM kiretyarthaH / paro'rthaH jassu para yasya kevalamAgamAcetasi tathAzrutamahimA zAstrAvabodhazamAdiviSayanigrahAH ete ca sarve sAmyamanAkulatvaM dadAnAH kRtAH / kila sApi bhagavatI toSamaya nirmalapadArthasahasraM sahasrazabdo bAhulyArthe / devIprasAdavilasitaM tattasyeti vAkyArthaH / 1 2 1. A. B. dhastathAsamAvi. C. dhastathAsamAdhi In C. the readings in the whole line are very corrupt. 2. A. B. C. so ] 327 10 15 20 25 Page #345 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [109) a. 5. sU. 5 viSaM nijagale yena babhre ca bhujagaprabhuH / dehe yenAGgajo dadhe jAyA ca sa jayatyajaH // 484 // [ ] atra gilitaM, nije gale ca dagdho vapuSi ceti syaadityaadivibhktyorbhnggH| prAjyaprabhAvaH prabhavo dharmasyAstarajastamAH / dadatAM nirvatAtmAna Ayo'nye'pi mudaM jinAH // 485 // . [ti. maM. zlo. 2.] atraikavacanabahuvacanayorbhaGgaH / eSAmeva varNAdInAmabhaGgAdyathAasAvudayamArUDhaH kAntimAn raktamaNDalaH / rAjA harati lokasya hRdayaM mRdubhiH karaiH // 486 // [kA. da. pari. 2. zlo. 311] udayaH zaktyupacayo girivizeSazca / raktamaNDalo'nuraktaprakRtiraruNabimbazca / rAjA nRpatizcandrazca / mRdubhirakhedAvahaiH karairdaNDAdibhiH kiraNaizcetyabhaGgaH zabdazleSaH / atra prakaraNAdiniyamAbhAvAd dvAvapyarthI vaacyau| na cAyamarthAlaGkAra iti vAcyam / anvayavyatirekAbhyAM zabdagatatvena pratIyamAnatvAt / tathA hi udayAdizabdaprayoge'laGkArastadarthazaktyupacayagiryAdiprayoge tu neti tadbhAvatadabhAvAnuvidhAyitvAcchabdAlaGkAra evAyam / svayaM ca pallavAtAmrabhAsvatkaravirAjinI / prabhAtasaMdhyevAsvApaphalalubdhehitapradA // 487 // [udbhaTAlaMkAra pR. 55] nanu svaritAdiguNabhedAdbhinnaprayatnocAryANAM tadabhedAdabhinnaprayatnoccAryANAM ca zabdAnAM bandho'laGkArAntarapratibhotpattihetuH zabdazleSo'rtha leSazceti dvividho'. pyayamarthAlaGkAramadhye gaNito'nyairityAzaGkayAha-na cAyamarthAlaGkAra iti / svayaM ceti / gaurIpakSe-kisalayavaddIpyamAnAbhyAM karAbhyAM zobhate / 20 25 1. A. B. put after RTOGTETI Page #346 -------------------------------------------------------------------------- ________________ 329 109) a. 1 sU. 5] kAvyAnuzAsanam ityAdau tu saGkaratvameva yuktam / athavA nyAyaparIkSAyAmupamAtvameva / tathA hi-yathA guNakriyAsAmya upamA, tathA zabdamAtrasAmye'pi dRzyate / ' sakalakalaM purametajAtaM saMprati sitAMzubimbamiva' ityAdau / na ca tatra zleSatvaM vaktuMyuktam / pUrNopamAyA nirvissytvaaptteH| guNakriyAsAmye sA bhaviSyatIti cet, na / arthazleSasya nirviSayatvaprasaGgAt / atha 'dizaH prasAdayanneSaH' ityAdau vakSyamANa upamAvirahito'rthazleSasya viSayaH kalpyate / tad dvayorapyanyatra labdhasattAkayorakatra saMnipAte saMkarataiva prAmoti / guNakriyAsAmyamupamA zabdasAmyaM tu zleSa iti vizeSasyAnabhidhAnAcchabdasAmyamapyupamAyA vissyH| zleSasya tUpamayA virahita iti 'svayaM ca pallavA-'. ityAdAvupamaiva nyAyyA / 10 evaM ca-'abindusundarI nityaM galallAvaNyabindukA' ityAdau na virodhapratibhotpattihetuH zlaSo'pi tu zleSapratibhotpattiheturvirodha eva / atra hi zleSasya pratibhAmAtraM na tu prrohH| na ca virodhAbhAsa iva virodhaH zleSAbhAsaH zleSaH / tasmAdevamAdiSu vAkyeSu zleSapratibhotpattiheturalaGkArAntarameva / 4 sukhenAptuM yanna zakyaM phalaM tatra lubdhAnAmIhitaM pradadAti / sandhyApaze-ujjvalasUryamarIcibhiH zobhitA, svApaphale vizrAnto yo na lubdhastadviSaye hita pradadAti / alakArAntaramiti / samAsoktyAdirUpam , na tu zveSa ityarthaH / tathA ca-- anurAgavatI sandhyA divasastatpuraHsaraH / maho daivagatizcitrA tathApi na samAgamaH // 533 // [ 1. I drops vaktuM 2. I. drops vAkyeSu, ra poSu 3. I. drops hetu 4. A. B. phalaiH Page #347 -------------------------------------------------------------------------- ________________ - 330 , kAvyAnuzAsanam [110) a. 5 saH / 110) arthaikye byAdibhASANAM ca // 6 // dvitricatuSpaJcaSaNNAM bhASANAmarthAbhede yugapadukticAdibhASAzleSaH / tatra saMskRtaprAkRtamAgadhapizAcasUrasenApabhraMzabhASANAM dviyoge pazcadaza, triyoge viMzatiH, caturyoge paJcadaza, paJcayoge SaT, SaDyoge ekaH / ityatra samAsoktitvam / tatpuraHsara iti AgacchantyA iva sandhyAyAH kAmukavad divasaH puraHsaraH saMmukhaM saratIti vyAkhyeyam / na tu padAtinyAyenAgre divasI gacchati sandhyA ca pazcAditi / evaM hi varSazatairapi samAgamo na bhavatIti kiM citram / 'nAlasya prasaraH' ityAdau anyoktitvam / yo gopIjanavallabhaH stanataTavyAsaGgAlabdhAspada- . zchAyAvAnavaraktako bahugaNazcitrazcaturhastakaH / / kRSNaH so'pi hatAzayA vyapahRtaH kAntaH kayApyadya mai kiM rAdhe madhusUdano na hi na hi prANAdhikazcolakaH / / 53 // [ ] ityatra sasandehatvam / yadi vAnyokteH sArUpyAdiH, sasandehasya ca 15 sAdRzyAdiH, zleSavyatirekeNa vivikto'pyasti viSayastadAtrApi zleSasyAnyoktisasandehAnuprAhakatvena pravRttatvAtsaMkaratvaM bhavatu, na tu leSatvamiti / alaukikamahAloka-prakAzitajagatraya / stUyate deva sadvaMzamuktAralaM na kairbhavAn // 535 // [ AdAya cApamacalaM kRtvA hInaM guNaM viSamadRSTiH / / 20 yazcitramAcyutazaro lakSyamabhAhInnamastasmai // 536 // [ . ] acala parvataM nizcalaM ca / ahInAM sarpANAminaM svAmina hIna ca / viSamA trirUpA asthirA ca / acyutaH kRSNaH gatizUnyatra / __ akhaNDamaNDala: zrImAn pazyaiSa pRthivIpatiH / na nizAkaravajAtu kalAvaikalyamAgataH // 537 // ityAdau ca ekaviSayarUpakavirodhavyatirekAnuprAhakaH zleSa iti sakara evAyam / evamanyatrApyUyamiti / / 1. A. B. divasapuraHsaraH C. N. drop saraH 2. A. drops viSayarUpaka Page #348 -------------------------------------------------------------------------- ________________ 110) a. 5. sU. 6] kAvyAnuzAsanam 331 sarvamIlane bhASAzleSasya saptapaJcAzadbhedAH / ete ca pUrvoktabhASAzleSabhede bhinnArthatve'pi draSTavyAH / saMskRtaprAkRtayooMge yathA sarale sAhasarAgaM parihara rambhoru muzca saMrambham / virasaM virahAyAsa voDhuM tava cittamasahaM me // 48 // [mA. mA. aM. 6. zlo 10 ] 5 saMskRtamAgadhyoryathAzUlaM zalantu zaM vA vizantu zavalA vazaM vizaGkA vaa| . azamadazaM duHzIlA dizanti kAle khalA azivam // 489 // [ rudraTa kAvyAlaMkAra a. 4 zlo. 18 ] zalantu gcchntvdhirohnvityrthH| zaM zubhaM vA yAntu / saMkIrNAH 1. pApakAriNa iti yAvat / vizaGkAH santo vazaM bandhanaM vA vizantu / yato'vidyamAnopazamAvasthaM yathA bhavatyevamete khalA akalyANaM dizantyeva / saMskRtapaizAcyoryathAcampakakalikAkomala-kAntikalApAtha dIpikAnaGgI / icchati gajapatigamanAcapalAyatalocanA lapitum // 49 // 15 [rudraTa kA. laM. a. 4. zlo. 19] saMskRtasaurasenyoryathAadharadalaM te taruNA madirAmadamadhuravANi sAmodam / sAdhu pibantu supIvarapariNAhipayodharArambhe // 491 // . - [rudraTa. kA. laM. a. 4 zlo. 10] 20 supIvaretyAdhapi saMbodhanapadam / saMskRtApabhraMzayoryathA1. I. zabalA 2. I. sUrasenyo. L zUrasainyo / 3. I. pariNAha Page #349 -------------------------------------------------------------------------- ________________ 332 10 15 kAvyAnuzAsanam [ 111) a. 5 sU. 7. krIDanti prasaranti madhu kamalapraNayi lihanti / bhramarA mitrasuvibhramA mattA bhUri rasanti // 492 // [ rudraTa. kA. laM. a. 4 sU. 21 ] evaM dviyogAntare tricatuH paJca yogeSu codAharyam / SaDyoge yathA alolakamale cittalalAmakamalAlaye / pAhi caNDi mahAmohabhaGgabhImabalAmale ||493 // kiM gauri mAM pratiruSA nanu gaurahaM kiM 1 he caNDi devi, rakSa / acapalalakSmi, manaHpradhAnapadmAlaye / mahAmohasya janmalakSAbhyastAyA aviSAyA bhaJjane ugraM yad balaM tena akalaGke / 111) uktasyAnyenAnyathA zleSAduktirvakroktiH ||7|| anyena vaktrAnyathoktasyAnyena prativaktrA leSAdbhaGgAbhaGgarUpAdanyathAbhidhAnaM vakroktiH / bhaGgAdyathA [ de. za. zlo. 74. kupyAmi kAM prati mayItyanumAnato'ham / jAnAmyatastvamanumAnata eva satya mitthaM giro giribhuvaH kuTilA jayanti // 494 // ----- abhaGgAdyathA ko'yaM dvAri, hariH prayAhyupavanaM zAkhAmRgasyAtra kiM kRSNo'haM dayite vibhemi sutarAM kRSNAdahaM vAnarAt / .] [ rudraTa kA. laM. a. 2. zlo. 15 ] 1. I. haraH ata iti / asmAdanumAnAt / na umA anumA arthAtsandhyA tasyA nata ityapi 1. I. manaH prasAdhana Page #350 -------------------------------------------------------------------------- ________________ - 111) a. 5. sU. 7 ] kAvyAnuzAsanam kAnte'haM madhusUdano vraja latAM tAmeva madhvanvitA-.. mitthaM nirvacanIkRto dayitayA hIto hariH pAtu vaH // 495 // [ su. zlo. 104 ] kAkuvakroktistvalaGkAratvena na vAcyA / pAThadharmatvAt ! tathA ca (34) * abhiprAyavAn pAThadharmaH kAkuH sa kathamalakArIsyAditi yaayaavriiyH|' [kA. mI. a. 7 pR. 31] guNIbhUtavyAcaprabheda eva caayN| zabdaspRSTatvenArthAntarapratItihetutvAt / yadAha dhvanikAraH (35) antaragatiH kAkvA yA caiSA paridRzyate / sA vyaGgayasya guNIbhAve prakAramimamAzritA // - [dhvanyA. u. 3. kA. 39 ] kAkuvakroktiriti / 'kaphi laulye' ityasya dhAtoH kaakushbdH| tatra hi sAkAMkanirAkAjhyAdikameNa paThyamAno'sau zabdaH prakRtArthAtiriktamapi vAJchatIti laulyamasyAbhidhIyate / yadi vA ISadarthe kuzabdastasya kAdezaH, tena hRdayasthavastupratIterISabhUmiH kAku: / kAkuLa jihvA tdvyaapaarsmpaadytvaatkaakuH| 15 tadrapA vakroktiH kAkuvakroktiriti / pAThadharmatvAditi / tathA ca bharataH (139) sapta svarAstrINi sthAnAni catvAro varNA dvividhA kAkuH SaDamahArAH SaDajhAnIti paatthygunnaaH| [nA. zA. a. 19 zlo. 37 anantaraM (c. S. S.) 20 a. 17 zlo. 99 anantaraM (N. S.)] tatra kAko svarA eva vastuta upakAriNaH / tatparikarabhUtaM tu sthAnAdi / svareSu prakRtibhUteSu kAkurUpatA janyate / tatra sthAnazabdenaiSAM svarUpaniSpatterAzrayo darzitaH / udAttAnudAttasvaritakampitarUpatayA svarANAM yadraktipradhAnatvamanuraNanamaya tattyAgenoccanIcamadhyamasthAnasparzitvamAtraM pAThayopayogIti darzitam / 25 yadi hi svaragatA raktiH pAThaye prAdhAnyenAvalambyeta tadA gAnakriyAso 1. A. B. drop nirAkAGkSA 2 A. drops anudAtta 3. A. B. yadvayakti 4. N. degvalambyate Page #351 -------------------------------------------------------------------------- ________________ 334 kAvyAnuzAsanam [111) a. 5 sUM. 7 syAt, na pAThaH / ata eva gAnavailakSaNye sampanne bAhyArthasamarpaNena cittavRttisamarpaNayA vAbhinayAnubhAvarUpatAlAbhAya kAkurartharasabhedenAbhidhIyate / tata eva kAkurUpatvameva sarvatrAnuyAyi, aminayatve tu mukhyopayogAt / tathA cothvavIptA laGkAreSvapi kAkuzabdenaiva munirvyavaharati / kAkoreva hi prakArasaMpAdakAH 5 paripUrNatAdhAyino'laGkArAH / alamiti paryAptyartha iha, na bhUSaNArthaH / aGgAni tu vicchedAdIni rasamartha zobhAdikaM ca poSayituM kAkorevopakArINItyevaM paramArthataH kAkurekyaM paJcabhI rUpAntaraiH pUrNIkriyate / kAkvA ca pacyamAnasya svocitacijjaDarUpArthAbhimukhyanayanenAbhinayatAdIyata iti kAkurevAtra pradhAnamiti / 2 10 15 20 25 tatra ca sapta svarA: SaDjaRSabhagAndhAramadhyamapazca madhaivataniSAdavantaH / ete raseSUpapAdyAH [ nA. zA. a. 19. zlo. 37 anantara (CS. ) a. 17 zlo. 99 anantaram ( N. S.) ] (140) hAsyazRGgArayoH kAyA svarau madhyamapaJcamau / SaDjarSabhau tu kartavyau vIraraudrAdbhuteSvatha // (141) niSAdavAn sagAndhAraH karuNe saMvidhIyate / dhaivatacApi kartavyo bIbhatse sabhayAnake // [ nA. zA. a. 19. zlo. 38-39. (C. S.). bha. 17 27.900-909 ] (N. S.) 3 ( 142 ) trINi sthAnAni -uraH kaNThaH zira iti / ayamarthaH --- zArIrye vINAryA kevalamuraH ziraH kaNThalakSaNebhyastribhyaH eva sthAnebhyo na tu SaDuSTeH ?) svaraH parityaktaraJjanAtmakagAno payogitvabyApAraH kAkubhUtaH saMpravartate / bAhyAyAM hi vINAyAM pratibimbAtmikAyAM raJjanAtmakasvasvararUpavyatirekeNa na kAkusaMpattiH / yadAha (143) zArIryAmatha vINAyAM tribhyaH sthAnebhya eva tu / urasaH zirasaH kaNThAtsvaraH kAkuH pravartate // [ } [ nA. zA. a. 19 zlo. 40 (C. S.), a. 17 zlo. 102 ( N. S ) ] tatra uroniSpanne mandranAdena samIpasthAnAM kaNThaniSpannena madhyanAdena nAtidUrasthAnAM zironiSpannena tAreNa dUrasthAnAmAbhASaNavidhiH kAryaH / yadvA mandra2. A. B omit kAkureveya; C. revAyaM 1. N. samartha 3. N. SaDjaSTaH Page #352 -------------------------------------------------------------------------- ________________ 111) a. 5 sU. 7 ] kAvyAnuzAsanam svareNa pAThamArabhya krameNa tAraM gatvA madhyena parisamApnuyAdityabhiprAyaH / udAtAnudAttasvaritakampitA varNAH / tatra hAsyazRGgArayoH svaritodAttairvarNaiH pAThyamupapAdyam / vIraraudrAdbhuteSUdAttakampitaiH karuNabIbhatsabhayAnakeSvanudAttasvaritakampitairiti / dvividhA tu kAkuH sAkSAdatraiva pratipAdayiSyate / (144) ucca dIptazca mandrazca nIco drutavilambitau / pAThayasyaite alaGkArAH - iti / [ nA. zA. a. 19. zlo. 45 (C. S.) a. 37 vo. 107 ( N. S.) ] 1 3 umco nAma ziraH sthAnagatastAraH svaraH / sa ca dUrasthAbhASaNavismayotarottarasaMjalpabAdhA trAsanAdyeSu / dIpto nAma ziraH sthAnagatastArataraH / sa cAkSepakalahavivAdAmarSotkuSTA dharSaNako dhazauryadarpa tIkSNarukSAbhidhAnanirbhartsanAkrandAdiSu / mandro nAmoraHsthAnasthaH / nirvedaglAnacintautsukya dainyavyAdhigADhazastrakSatamUrchAmadAdiSu / nIco nAmoraH sthAnastho mandrataraH / sa svabhAvAbhASaNavyAdhitayaHzAntatrastapatitamUrcchitAdiSu / druto nAma kaNThagatastvaritaH lallamanmanabhayazIta. jvarArta trastAyastAtyayikakAryAvedanAdiSu / [ nA. zA. a. 19. zlo. 45 anantaram (C. S.), a. 37 zro. 107 anantaram ] lalla savilAsam / manmanamavyaktam / ahameva mano mantA yatretyanenAzrUyamANam / lalasammanau nAyikA tAveva bAlavinodana sAntvanAdau / muJca muzcetyevaMprAyaparAbhiyomAnaGgIkaraNAdau veti / AtyayikaM zIghrasampAdyaM yatkArya tasyAvedanam / vilambito nAma kaNThasthAnastho mandraH / zRGgAravita kavicArAmarSA sUyitAnyakArthapravAdayAcintA tarjitavismitadIrgharoganipIDanAdiSu / * [nA. zA. a. 19 zlo. 45 anantaram (C. S.) a. 17 zlo. 107 anantaram ( N. S.) ] hAsyazRGgArakaruNeSviSTA kAkurvilambitA / raudrAdbhuteSUmbA dIsA cApi prazasyate // 335 bhayAnake sabIbhatse drutA nIcA ca kIrtitA / evaM bhAvarasopetA kAkuH kAryA prayoktRbhiH // [nA.zA. a. 19. zro. 57-58 ( C. S.) a. 17 zlo. 116-117 ( N. S.)] aGgAni vicchedosrpaNaM visargo'nubandhoM dIpanaM prazamanamiti / tatra vi cchedo nAma virAmakRtaH / arpaNa nAma lIlAyamAnamadhuravalgusvareNa pUrayateka ra 1. Bharata has dUrAhvAna after saMjalpa - 2. C. dainyAvyAdhiH Bharata has dainyAnezavyAMdhi 3 - Bhatata has lajjita 10 15 20 25 Page #353 -------------------------------------------------------------------------- ________________ 336 5 kAvyAnuzAsanam [111) a. 5 sU: 7 sA ca kAkurdvividhA-sAkAGkA nirAkADA ca / vAkyasya sAkAnirAkAkatvAt / yasmAdvAkyAdyAdRzaH saGketabalenArthaH pratIyate, na tAdRza eva kintu nyUnAdhikaH pramANabalena nirNayayogyastadvAkyaM sAkAGkam / tadviparItaM nirAkAm / vaktRgatA hyAkAGkSA vAkya upacaryate / sA ca prakaraNabalAnnizcIyate / viziSTaviSayatvaM ca tasyAstata evAvasIyate / viSayo'pi trividho'rthAntaram, tadarthagata eva vizeSaH, tadarthAbhAvo vA / yathA-'dezaH so'yamarAtizoNitajalaiH' iti / atra sAkAGakAkuprabhAvAt 'tato'bhyadhikaM kurute' ityarthAntare gatiH / yatpaThyate / visoM nAma vAkyanyAsaH / anubandho nAma padAntareSvavicchedo'nucchrasanam / dIpanaM nAma tristhAnazobhi vardhamAnasvaraM ca / prazamanaM nAma tAragatAnAM svarANAmavaisvaryeNAvataraNam / tatra hAsyazRGgArayorarpaNavicchedadIpanaprazamanasaMyuktaM pAThayaM kArya vicchedaprazamanayuktaM karuNe / vicchedaprazamanArpaNadIpanAnubandhabahulaM vIraraudrAdbhuteSu / visargavicchedArpaNayuktaM bIbhatsamayAnakayoriti / sarveSAmapyeteSAM mandamadhyatArakRtaH prayogatristhAnastho bhavati / tatra dUrasthAbhASaNe tAraM risA, nAtidUre madhya kaNThena, pArzvato mantramurasA prayojayetpAThayamiti / mandrAttAraM gacchettArAdvA mandramiti / [nA. zA. a. 19. zlo. 58 anantaram (C. S. S.) a. 17. *lo. 117 anantaram (N. S.)] tadevaM dhvanidharmavizaSasya kAkoH pAThadharmatvamavasthitam / sAkAmiti / mandrAditArAntamaparisamAptavarNAlaGkAraM kaNThoraHsthAnagata yathA bhavati tathaitatpaThanIyam / tadviparItamiti / yAdRzo vAkyAtsaMketabalenAryaH pratIyate tAdRza eva yatrAnyUnAdhikaH pramANabalena nirNayayogyastaditi / nirAkADumiti / mandrAditArAnta parisamAptavarNAlaGkAra ziraHsthAnagataM yathA bhavati tathedaM paThanIyamityarthaH / kAkuprabhASAditi / udAttakampitavarNasyocavIptAladvArasya vAsamAptyA 20 Page #354 -------------------------------------------------------------------------- ________________ 337 111) a. 5 sU. 7 ] kAvyAnuzAsanam sa yasya dazakandharaM kRtavato'pi kakSAntare gataH sphuTamavandhyatAmadhipayodhi sAndhyo vidhiH| tadAtmaja ihAGgadaH prahita eSa saumitriNA / kva sa kva sa dazAnano nanu nivedyatAM rAkSasAH // 496 // atra 'tadAtmaja ihAGgada' iti sAkAGyA kAkvA svagatA vAliputrocitA vizeSA arghyante / 'nirvANavairidahanAH 'iti / atra bhavantIti sAkAkA kAkurbhavanAbhAvamAha-bhavantviti / vacanoccAraNaM tvarthe'saMbhAvanAM vidadhadabhAvasya niSedhAtmano viSayaM bhavana- 10 lakSaNamarpayanti / na bhavantyevetyarthaH / yA kAkupaThitistatprabhAvAdityarthaH / evamuttaratrApi sAkAGkakAkUdAharaNadvaye vyAkhyeyam / nanu zrutamarthamanAdRtya kathaM kAkurarthAntaraM pratipAdayet / tatroktamanyaiHvastusvabhAvo'tra draSTavyaH, na hi dRSTe'nupapanna nAma' iti / vayaM tu brUmaH-iha 15 yeya prathamena saMvitsyandena prANollAsanayA varNAdivizeSarUpahInA vAgjanyate sA nAdarUpA satI harSotkAdicittavRtti vidhiniSedhAdyabhiprAya vA tatkAryaliGgatayA vA tAdAtmyena vA gamayatIti tAvasthitam / tathA ca prANyantarasya mRgasArameyAderapi nAdamAkaNye bhayaroSazokAdi pratipadyate tadayaM nAdAccittavRttyAdyavagamo'. numAna tAvat / ye tvete varNavizeSAste tannAdarUpasAmAnyAtmakavAktantupranthimayA 20 iva prAcyaprayatnAtiriktanimittAntarApekSastata evAnyatrApyabhiprete'nyathApi prayoktuM zakyAH / ata eva dRSTavyabhicArAH / nAdastu jhaTityudbhinamukharAgapulakasthAnIyo nAnyathAkartuM pAryata ityananyathAsiddho'nyathAsiddhaM zabdArtha bAdhata eva vA yathoktaM bhIruna me bhayamiti / anyaprakAratAM vA vAkyArthasya vizeSArpaNena vidhatte / vacanocAraNamiti / vacanasya bhavantIti rUpasya // iti / AcAryazrIhemacandraviracite viveke pshcmo'dhyaayH|| 1. A. B. dRSTivya Page #355 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [112) a. 5 sU. 8 112) bhinnAkRteH zabdasyaikArthateva punruktaabhaasH||8|| bhinnarUpANAM sArthakAnarthakAnAM zabdAnAM ekArthatvamivAmukhe, na punaH paramArthataH, punaruktavadAbhAsanaM punaruktAbhAsaH / yathA sattvaM samyaksamunmIlya hRdi bhAsi viraajse| dviSAmarINAM tvaM senAM vAhinImudakampayaH // 497 // [de. za. zlo. 55] he devi vigatarajovikAre hRdi sattvAkhyaM guNaM prakAzya shobhse| arINAmakhinnAM sanAyakAM camUmutkampitavatI / atra 'bhAsi virAjase' ityAdayaH zabdAH sArthakAH / udakaMpayaHzabdau nirrthko| iti / AcAryazrIhemacandraviracitAyAmalaGkAracUDAmaNisaMzasvopakSa kAvyAnuzAsanavRttau zabdAlaGkAravarNamaH paJcamo'dhyAyaH // 5 // Page #356 -------------------------------------------------------------------------- ________________ SaSTho'dhyAyaH arthAlaGkArANAmekonatriMzatamAha 193) hRdhaM sAdharmyamupamA // 1 // kAryakAraNAdikayorasaMbhAvAdupamAnopameyayoreva sAdharmya bhavatIti tayoreva samAnena dharmeNa sambandha upamA / hRdyaM shRdyhRdyaahlaadkaari| 5 bena sattvajJeyatvaprameyatvAdisAdhamrthe nopamA, tathA -- kumbha iva mukham ' ityAdi zaGgArAdau ca / hAsyAdau tu na doSaH / hRdyagrahaNaM ca pratyalaGkAramupatiSThate / sAdhayaM ca dezAdibhirminAnAM guNAkriyAdvisAdhAraNadharmatvam / abhede Tekatvameva syAt / tena 'puruSa iva puruSaH' iti satyapi puruSadvayasya puruSatvAnugamalakSaNe sAmye nopamA...yadA tu, dvitIyaH puruSazabdaH zabdazaktimUlavyaGgyaparatayAkdAtakarmavacanastadAnIM bhinnatvAdbhavatyeva / yathA nighnannabhimukhaH zUro'nekazo bahuzaH parAn / ' saGkAme vicaratyeSa puruSaH puruSo yathA // 498 // [ ] evaM yatrAsAdhAraNatApratipAdanArthamekasyApi bhedaH kalpyate tatrA. 15 pyupamA bhavati, yathA ekonatriyatamiti / upamotprekSArUpakanidarzanadIpukAnyoktipUryAyoktAtizayoktyAkSepavirodhasahoktisamAsoSitajAtivyAjastativyatikazAntara nyAsasasandehApaDatiparivRttyanumAnasmRtibhrAntiviSamasamasamuccayaparisaMkhyAkAraNamAlAsaMkarANAm / asAdhAraNatApratipAdanArthamiti / etatsadRzamanyad nAstItyasAdhAraNatA tatpratipAdanArthamityarthaH / yathA 'ubhau yadi vyomni pRthakpravAho' 1. I. kAryakAraNayorasaMdeg 2. I. drops hRdaya 3. I. puruSatvAnugamanalakSaNe 4 I. drops zabda - dvitIyapuruSazabdazaktiH 5. P. L rAneka.. 6. P. drops yathA 7. A. drops thaimitya Page #357 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam 113) a. 6. sU. 1] na kevalaM bhAti nitAntakAntirnitambinI saiva nitambinIva / yAvadvilAsAyudhalAsavAsAste tadvilAsA iva tadvilAsAH // 499 // 5 tatra dezenopamAnopameyayorbhedaH, yathA-'mathureva paattliputrmaaddhyjnpdm| kAlena, yathA- 'vasanta iva hemantaH kAminA sukhhetuH'| kriyayA, yathA-'nRttamiva gamanamasyAH savilAsam' / guNena, yathA'gaurIva zyAmA subhgaa'| jAtyA, yathA-'vipra iva kSatriyaH shrotriyH| dravyeNa, yathA-'tIrthakara iva gaNadharaH pUjyaH' / samavAyena, yathA'viSANitvamiva daMSTitvaM hinnam' / abhAvena, yathA-'mekSi iva samAdhau duHkhAbhAvaH' / ityAdau kalpitopamAyAmanyairutpAdyopametyaparairatizayoktiriti ca vyapadezyAyAM varNanIyasya vastunaH prAptotkarSasya dharmasya ca sAmyasamanvayasamudbhavasAtizayatvavirahAtsarveSAM purANAnAM sadbhatAnAM padArthAnAM nUtanamasadbhataM kimapi kAlpanikamupamAnaM dharmAntaraM vA vivakSitasAtizayatvasaMpattaye kavayaH samullikhanti / tathAnanvaye'pi varNyamAnasaukumAryamAhAtmyAt kAlpanikamapyupamAnamupapannam / . nanu vAstavasya dvitvasyAvidyamAnatvAt , ubhayaniSThatvAccopamAnopameyabhAvavyavasthitarupamayA saha lakSaNAnanyatvamananvayasya na saMbhavatItyAzaGkayAhapakasyApi bhedaH kalpyata iti / ayamabhiprAyaH-samAropitarUpasya dvitvasyAbhyupagamAyupamAnopameyabhAvasaMbandhanibandhanatvamupamAyA lakSaNaM vidyata eveti nAnanvayaH pRthagalakAratvena vAcya iti / vilAsAyudhaH kAmaH / atra saiva nitambinIvetyetattadvilAsA ivetyetacopamAnatayA vizrAntimalabhamAnamanyavyAvRttau lakSaNayAvatiSThate / / viSANitvamiva daMSTritvamiti / atra (145) 'samAsakRttaddhiteSu saMbandhAbhidhAnam' iti vacanAtsaMyogasya cAbhAvAdarthAtsamavAyasya saMbhavAdyasya guNasya hi bhAvAd dravye zabdanivezastadabhidhAne (146) tvatalo' iti tvapratyayena samavAyasyAbhidhAnam / tasya ca satyapyekatve upAdhinibandhanaM bheda. kalpanai nAnyAyyam / tatazca viSANopAdhikaH samavAya upamAna daMSTropAdhikastUpameya iti / mokSa iveti / mokSe duHkhAbhAva iva samAdhau duHkhAbhAva ityarthaH / 1. I. kAminIsukhadeg 2 A. B. drop hi 20 Page #358 -------------------------------------------------------------------------- ________________ 114) a. 6 sU. 2 ] kAvyAnuzAsanam 114) sopamAnopameyadharmopamAvAcakAnAmupAdAne pUrNA vAkye vRttau ca // 2 // setyupmaa| prasiddhamupamAnamaprasiddhamupameyam / prasiddhayaprasiddhI ca kavivivakSAvazAdeva / dharmo manojJatvAdiH / upamAvAcakA iva-vAyathA-zabdAH sadRzasannibhAdayazca / amISAmupAdAne pUrNA / sA ca vAkye vRttau ca bhavati / vAkye, yathA kSaNaM kAmajvarocchittyai bhUyaH santApavRddhaye / viyoginAmabhUccAndrI candrikA candanaM yathA // 500 // 5 - prasiddhamiti / indumukhI kanyA ityAdI prasiddhaM candrAyupamAnam, 10 aprasiddhaM tu mukhAdyupameyam / nanu tataH kumudanAthena kAminIgaNDapANDunA / netrAnandena candreNa mAhendrI digalaGkRtA // 538 // [ma. bhA. dro. pa. a. 8 zlo. 408] ityAdI kAminIgaNDAderupamAnatvaM candrAdezvopameyatvamupalabhyate, tatkathamucyate 15 prasiddhamupamAnamaprasiddhamupameyamityAzaGkayAha prasiddhayaprasiddhI ceti / tathA hi strImAtrasya gaNDapANDutAyAH kalpanAnupapatteH / kAmayate priyatamamiti yaugikatvAzrayaNe kAminIzabdAtpratIyamAnahRdayasthitadurlabhamanohAripriyatamAyA gaNDacandrAdapyadhikacamatkAradAyitvena pradhAnatayA prasiddha iti kavivivakSAvazAdeva prasiddhayaprasiddhI aGgIkriyete / na sarvalokaprasiddhayetyarthaH / yairapi prAkaraNikamupameyamaprAkaraNikamupamAnamiti pakSaH samAzriyate, tairapi kaviprasiddhiravazyamaGgIkartavyaiva / tathA hi-candrakAminIgaNDAdinA prasiddhaguNenAprAkaraNikena prAkaraNikaM mukhacandrAdyaprasiddhaguNamupamIyate / upa samIpe mIyate kSipyate svasAdRzyapariprApaNAdupameyaM yena tadupamAnam / yattu tena samIpe kSipyate saundaryAdiguNayogitvena tatra prAkaraNike'prasiddhaM vadanacandrAdi 25 tadupameyam / 1. I. prasiddhAprasiddhI 2 A. B. tatra prakaraNe C. tatra prakaraNo Page #359 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanameM [115) a. 6. sU. 3 parArthAbhidhAnaM vRttiH| sA ca yadyapi samAsa-taddhita-nAmadhAtubhedena trividhA luptAyAmudAhariSyate tathApIha samAsataddhitayoreva saMbhavati / yathA nerivotpalaiH paurmukhairiva sara:zriyaH / taruNyaiva bhAnti sma cakravAkaiH stanairiva // 501 // [ ] atra ivena nityasamAsaH / gAmbhIryamahimA tasya satyaM gaGgA bhujaGgavat / durAlokaH sa samare nidAghAmbararatnavat // 502 // [ ] atrevArthe tulyArthe ca vatistaddhitaH / 115) ekadvitrilope luptA // 3 // upamAnAdInAM madhyAdekasya dvayostrayANAM vA yathAsaMbhavaM lope luptopamA / sA ca vAkye vRttau ca / ekalope vAkyagatA yathA-- .. anAdhivyAdhisaMbAdhamamandAnandakAraNam / na kizcidanyadastIha samAdheH sadRzaM sakhe // 603 // [ ] atra yadyapi sadRzazabdAbhidheyasyotkRSTataraguNatvenAprApyatApratipAdanAdupamAnatvaM balAdAyAtam , tathApi tasya sAkSAdanirdezAdupamAnasya lopaH / tathA dhanyasyAnanyasAmAnyasaujanyotkarSazAlinaH / karaNIyaM vacazcetaH satyaM tasyAmRtaM yathA // 504 // [ ] atrAhlAdakatvAdidharmalopaH / upameyopamAvAcakayostu vAkye lopo na saMbhavati / dvilope, yathA nityasamAsa iti / ye tu ivena samAsa necchanti, tanmate vAkyopamAyAmidamudAharaNam / samAsopamAyAM tu avitathamanorathapathaprathaneSu praguNagarimagItazrIH / suratarutadRzaH sa bhavAnamilaSaNIyaH kSitIzvara na kasya // 539 // [ ] ityudAhAryam / 25 Page #360 -------------------------------------------------------------------------- ________________ 115) a. 6 sU. 3 ] kAvyAnuzAsanam duhi kaMTaka AI ke avaNAI / kusumeNa samaM bhabhara bhamato na pAvihisi ||505 || atra dharmopamAnayorlopaH / vRttau ekalope, yathA anAdhivyAdhisaMbAdhamamandAnandakAraNam / na kiJcidanyadastIha samAdhisadRzaM sakhe || 506 // [ ] 5 atra samAse upamAnasyAnirdezaH / tathA- rAjIvamiva te vaktraM netre nIlotpale iva / rambhAstabhAvivorU ca karikumbhAviva stanau ||507 // [ atrevena nityasamAse dharmalopaH / tathA zaradindusundaramukhI kuvalayadaladIrghalocanA sA me / dahati manaH kathamanizaM rambhAgarbhAbhirAmorUH // 508 // [ atra bahuvrIhA upamAvAcakalopaH / tathAmRdhe nidAghadharmAzuM darza pazyanti te pare / sa punaH pArthasaMcAraM saMcaratyavanIpatiH // 109 // [ atra nityasamAse 'karmakatrarNami' havalopaH / tathAhaMso dhvAGkavirAvI syAduSTrakrozI ca kokilaH / 143 ] 1 tr kharanAdI mayUro'pi tvaM cedasi vAgmini // 110 // atra nityasamAse kartari Nini copamAvAcakalopaH / yathApUrNendukalpavadanA mRNAlI dezyadolatA / cakradezIyajaghanA sA svapne'pi na dRzyate // 111 // [ ] 3 atra taddhitavRttau dharmalopaH / ivArthazca kalpabAdibhiH sAkSAdabhihitaH ISadaparisamAptaH / pUrNenduriti pUrNendusadRzamityartho na tu 1. I. marIhisi 4. I. tvAM 3. P. kalpatvAdiH ] 15 10 20 Page #361 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [115) a. 6 sU. 3 pUrNendureveti ISadaparisamAptiviziSTe'rthe kalpabAdInAM smaraNAt / ISadaparisamAptaH pUrNenduriti vacanavRttyA yadyapi rUpakacchAyA bhajate tathApi prAtItikena rUpeNopamaiva / tathA hyatra pUrNendusadRzaM vadanamityayamarthaH pratIyate, na tvISadaparisamAptaH pUrNenduriti / yathA vA sUryAyati sudhArazmimanAthati mRtAyate / mRtastu kAntAvirahe svarge'pi narakIyati // 512 // [ ] atra nAmadhAtuvRttau karmAdhArAbhyAM kyanikartuH kipikyaDi ca ivalopa: / dvilope, yathA DhaMDhulliMtu marIhasi kaMTayakaliAI keaivaNAI / mAlaikusumasaricchaM bhamara bhamaMto na pAvihisi // 513 // atra kusumasadRkSamiti samAse dharmasyopamAnasya ca lopaH / tathAparipanthimanorAjyazatairapi duraakrmH| saMparAyapravRtto'sau rAjate rAjakuJjaraH // 514 // [ ] vacanavRttyeti / sAmAnAdhikaraNyarUpayA / nanu kathamISadaparisamAptirghaTate yAvatA pUrNenduzabdena pUrNendujAtirucyate tadAdhAro vA dravyam / tatra jAtistAvadekA niravayavA ceti sarvasminnAzraye samAptA / dravyamapi yattayA saMbaddhaM tatsarvataH saMpUrNatvAtsamAptameva / tasmAdasaMbhava evAsyAH / sAmAnAdhi. karaNyamapi pUrNendukalpaM vadanarmiti vadanazabdena prApnoti tasyArthAntaravAcitvA. bhaiSa doSaH / iha zabdAducaritAd dvayaM pratIyate / zabdAthoM jAtivyaM vA / abhidheyasaMbandhena vA azabdArthabhUtA api guNAH / yatra caitadubhayamasti tatra parisamAptiH / yatra tvanyataranAsti ttressdprismaaptiH| tatreha pUrNendujAtihIne AhvAdanAdiguNahIne vA dravye vartata ityupapadyate / ISadaparisamAptiH / sAmAnAdhikaraNyamupapadyata eva kayaM yadA tAvatpUrNendujAtihIne kenacitsAdhayeNa vadanazabdAbhidheye'rthe vartitvAtpUrNenduzabdaH kalpapratyayamutpAdayati tadA vadanazabdena sAmAnAdhikaraNyaM bhavati / ubhayorekArthavRttitvAt / yadA tu guNahIne pUrNendujAtIya eSa pUrNenduzabdastadApi yathA gaurvAhIka iti / sAmAnAdhikaraNyaM tathA bhaviSyati / guNahIno hi pUrNenduH pUrNendukalpazabdenocyate tena ca tulyaM vadanamiti tadapi pUrNendukalpazabdenAbhidhAyiSyate / 1. I karmadhArayoH 2. I. marIhisi 3. P. mAlaya L mAlaI 4. A. drops agafalat 15 Page #362 -------------------------------------------------------------------------- ________________ 115) a. 6 sU. 3 ] kAvyAnuzAsanam atra samAse dharmasyevasya ca lopaH / yathA vAarAtivikramAloka-vikasvaravilocanaH / kRpANodagradordaNDaH sa sahasrAyudhIyati // 515 // atra nAmadhAtuvRttau shsraayudhmivaatmaanmaacrtiityaatmaa-upmeyH| sa cevAdizca luptaH / AcAralakSaNazca dhrmH| kyanpratyayena sAkSAdabhi- 5 hitaH / tathA savitA vidhavati vidhurapi savitarati tathA dinanti yAminyaH / yAminayanti dinAnyapi sukhaduHkhavazIkRte manasi // 516 // atra nAmadhAtuvRttau dharmasyopamAvAcakasya ca lopH| trilope 10 yathA-mRganayaneti / mRgasya nayane iti prathamaM tatpuruSastato mRganayane iva nayane yasyA iti-uSTamukhAditvAd bahuvrIhiH / atra guNadhotakopamAnazabdAnAM lopaH / yadA tu mRgazabda eva lakSaNayA mRganayanavRttistadA mRga eva nayane yasyA iti rUpakasamAsasyaiSa viSayo na tvasyopamAsamAsasyeti nAsti sthAnamupamAyAstrilopinyAH / kecittu 15.. ayaHzUlenAnvicchatyAyaHzUlika ityAdau krUrAcAropameye taiSNyadharme vA-AdInAM lope trilopinImupamAmudAharanti,tana yuktam! krUrasyAcArasyArthAnveSaNopAyAderayAzUlatayAdhyavasAnAdatizayoktireveyam / evaM dANDA- .. jinika ityAdiSvapi draSTavyam / karAcAropameyeti / tathA yatrAyaHzUlamupamAnam , arthAnveSaNopAyaH 20 kazcidupameyaH, tIkSNatvAdiH sAdhAraNo dharmaH, upamAnopameyabhAvazceti catuSTayamava- . gamyate / tanmadhyAca zabdaspRSTamupamAnamayaHzUleneti ziSTasya tu tritayasyArthasAmAdavagatiriti / dANDAninika ityAdiSvapIti / tathA hi dambhasya daNDAjina. tayAdhyavatitasya jIvanakriyAkaraNatvaM daNDAjinenArthAnanvicchati. dambhena jIvatIti .. dANDAjinikaH / dAmbhika ityarthaH / evaM pAvenArthAnanvicchati-az2apAyena .. 1.I..kayapratyayaH 2. I,. revAyam Page #363 -------------------------------------------------------------------------- ________________ kAnyAnusAsanam [115) a. 6 sU 3 . mAlopamAdayastUpamAyA nAtiricyanta iti va pRthaga lkssitaaH| tathA hi sohavvalakkhaNamuhaM vaNamAla vva vijhaDaM harivahassa uraM / kitti vva pavaNataNayaM ANa vva balAi se valAgae ditttthii||517|| iyamabhinne sAdhAraNe dhrme| jyotsneva nayanAnandaH sureva madakAraNam / prabhuteva samAkRSTasarvalokA nitasbilI // 518|| [ ] iti bhinne vA / tasminnekasyaiva bahUpamAnopAdAne maalopmaa| tathAyAma iva yAti divaso dinamiva mAso'tha mAsavarSam / varSa iva yauvanamidaM yauvanamiva jIvitaM jagataH // 19 // nabha iva vimalaM salilaM malilamivAnandakAri zazibimbam / zazibimbamiva lasadyuti taruNIvadvanaM zaratkurute // 520 // [ru. kA. 8-28] jIvatIti pArzvakaH / kausRtiko jAlika ityarthaH / tathA zItaka uSNaka ityatrApyalasatvazIghratvayoH zItoSNatvAbhyAmadhyavasitayoH karaNakriyAM prati vizeSaNatvaM karmatvaM ca / zItaM karoti shiitko'lsH| jar3a ityarthaH / evamuSNakaH zIghrakArI dakSa ityarthaH / tathaiva ca 'zvA mumUrSati', 'azmA luluThiSati ', 'kUlaM pipatiSati' ityAdi / bhASyakArasyApi caivamAdAvatizayoktibhedatvameveSTam / yadAha-(147) na tiintenopAnamasti / AtyAtaM nopamAnaM bhavatItyarthaH / evaM vartamAnasAmIpyAdAvatizayoktibhedatvaM yathApratIti yojayam / tathA ca-1148) satsAmIpye sadadvA' (si0. 5-4-1) iti vartamAnasamIpe bhUte bhaviSyati ca varta, mAnavatpratyayA bhavanti / kadA devadatta Agato'si, ayamAmacchAmi, Agacchantameva mAM viddhi, ayamAgamam , eSo 'smyAgataH, kadA devadatta gamiSyasi, eSa gacchAmi, gacchantameva mAM viddhi, eSa gamiSyAmi, eSa gantAsmi / evamanyadapi / haripateH suprIvasya / se iti, samasya / 25 Page #364 -------------------------------------------------------------------------- ________________ 115) aM. 6 sU. 3] kAvyAnuzAsanam atra yathottaramupameyasyopamAnatvai pUrvavadabhinnabhinnadharmatve rsnopmaa| yathA alivalayairalakairiva kusumastabakaiH stanairiva vasante / bhAnti latA lalanA iva pANibhiriva kisalayaiH sapadi // 521 // [ ru. kA. 8-30] 5 tathAkamaladalairadhariva dazanairiva kesarairvirAjante / alivalayairalakairiva kamalairvadanairiva nalinyaH // 522 // [ru. kA. 8-31] - atropamAnopameyayoravayavinoH smstvissyaa| avayavAnAM caika- 10 dezaviSayA / tavAnanamivAmbhojamambhojamiva te mukham / nilInAM nalinISaNDe kathaM nu tvAM labhemahi // 523 / / atrobhayorupameyatve upamAnatve copameyopamA / . tvanmukhaM tvanmukhamiva tvadRzau tvadRzAviva / 15 tvanmUrtiriva mUrtiste tvamiva tvaM kRzodari // 524 // atraikasyaivopamAnatvoMpameyatve'nanvayaH / ubhau yadi vyomni pRthakpravAhA-vAkAzagaGgApayasaH patetAm / tenopamIyeta tamAlanIlamAmuktamuktAlatamasya vakSaH // 525 // [zi: va. sa. 3. zlo. 8 ] . atrAsadbhUtasyopamAnasambhAvanAdutpAdhopamA / tA tu pazcAtkanakaprabhANoM kAlI kapAlAbharaNI cakAze / balAkinI nIlapayodarAjiH puraHparikSiptazatahadeva // 126 // . [ku. saM. sa. 7. zlo. 39 ] 1. P. L. drop thA 2. I. tu 3. 1. pamonopamayatve Page #365 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [116) a. 6. sU. 4 atra yatheSTaM vizeSaNairupameyaM parikalpya tAdRzameva siddhamupamAnamupAttamiti kalpitopametyAdau / AsAM hi prathallakSaNakaraNa evaMvidha. vaicitryasahasrasaMbhavAdatiprasaGgaH syAditi / 116) asaddharmasaMbhAvanamivAdidyotyotprekSA // 4 // prAkaraNike'rthe'santo ye dharmA guNakriyAlakSaNAstadabhAvalakSaNA vA teSAM sambhAvanaM tadyogotprekSaNamutprekSA / sA ca iva-manye-zaGke-dhruvaM prAyo nUnam , ityAdibhiH zandaiotyate / yathA balaM jagaddhaMsanarakSaNakSama kSamA ca kiM saMgamake kRtAgasi / itIva saMcitya vimucya mAnasaM ruSevaroSastava nAtha niryayo / 527 ] atra roSalakSaNasya guNasyotprekSA / asantoSAdivAkRSTakarNayoH prAptazAsanaH / svadhAma kAminonetre prasArayati manmathaH // 528 // [ atra saMtoSaguNAbhAvasya / viyati visarpatIva kumudeSu bahUbhavatIva yoSitAm / pratiphalatIva jaraThazarakANDavipANDuSu gaNDabhittiSu // ambhasi vikasatIva hasatIva sudhAdhavaleSu dhAmasu dhvajapaTapallaveSu lalatIva samIracaleSu candrikA // 529 // atra kriyAyAH / tadabhAvalakSaNA iti / guNakriyAbhAvalakSaNAH / - tadyogotprekSaNamiti / anyadharmANAM svadharmIbhUtAdvastuna utkalitAnAM rasabhAvAdyamivyaktyanumuNatayA vastvantarAdhyastatvena labdhaprakarSANAmIkSaNamityarthaH / hRdyagrahaNAnuvRtteloMkAtikrAntagocaratvamasyA abhyanujJAtameva / tena yatra kutazcinimittAllaukikyeva dharmANAM saMbhAvanA, na tatrotprekSA / na hi 'bhAraM vahatIva puMgavaH', 'payo dadAtIva strIgavI' ityutprekSA pravartate, lokAtikrAntagocarAyA eva saMbhAvanAyA utprekSAgocaratvAt / - 1. I. degmetyAdi 2. I. omits asantaH 25 Page #366 -------------------------------------------------------------------------- ________________ 117) aM. 6. sU. 5] kAvyAnuzAsanam kapolaphalakAvasyAH kaSTaM bhUtvA tathAvidhau / apazyantAvivAnyonyamIdRkSAM kSAmatAM gatau // 530 // atra darzana kriyAbhAvasya / evaM ca - hiraNmayI sAlalateva jaGgamA cyutA divaH sthAsnurivAciraprabhA / zazAGkakAnteradhidevatAkRtiH sutA dade tasya sutAya maithilI / 131 / [ bha. kA. sa. 2. zlo. 47 ] tathA- ' akAlasandhyAmiva dhAtumattAm // 532 | [ u. laM. la. vR. varga 3. ] --- tathA AvarjitA kiMcidiva stanAbhyAM vAso vasAnA taruNArkarAgam / sujAtapuSpastabakAvanamrA saMcAriNI pallavinI lateva // 533 // [ ku. saM. sa. 3. lo. 54 ] tathA Page #367 -------------------------------------------------------------------------- ________________ 350 kAvyAnuzAsanam [117) a. 6 sa. 5 'tathAbhUte'pi tathAtvenAdhyavasAyoM rUpayatyekatAM nayatIti rUpakam / AropyamANarUpeNAropaviSayasya rUpavataH kriyamANatvAt / sAdRzyagrahaNa kAryakAraNabhAvAdinimittAntaravyudAsArtham / tenAyuzrutamityAdau na rUpakam / bhedagrahaNamabhedAropanirAsArtham / tatra hyatizayoktirvakSyate / tacca-ekamanekaM cAropasya viSayo yatra tattathA / tatraikaviSayam , yathAkuraGgIvAGgAni stimitayati gItadhvaniSu yat sakhIH kAntodantaM zrutamapi punaH praznayati yat / tathAtvenAdhyavasAya iti / 'mukhaM candraH' ityAdau gauNIvRttiviSaya. 10 tayetyarthaH / tathA hi-upameyazabdo dharmivAcI / dvitIyenopamAnazabdena tathAbhUte nAnupapadyamAnasAmAnAdhikaraNyastasyaivopamAnapadasya svAmidheyAvinAbhUtaguNavRttitA niyamayati / tatazca sAmAnAdhikaraNyamapyupapadyate / ata eva ca bhede'pyabhedapratItiriya nApanyAyaH / tathA yajJAte bhede kilAbhedapratItireva yatra, tanmithyA jJAnam / yathA zuktikAyAM rajatapratItiH / tathA bhede jJAte'pi yatrAbhedapratI5 tiriva sopamA / bhede jJAte'pyAmukhe kilAMbhedapratIto saMjAtAyAmapi pazcAd yatraivaMvidhe viziSTe sAdRzye vizrAntistadrapakam / anyathA bhede'pyamedapratItAvanyAya eva syAt / tatazca mithyAjJAnasyAlakSArarUpatvaM kathamucyeta / atra ca kecicchandAropapUrvakamAropaM bruvate / apare viparyayam / anye yogaparchanobhayam / eSa eva ca yuktaH pakSa ityAhuH / tathA hi(149) zabdopacArAttAdrapyaM rUpake kaizciducyate / tApyAropatastvanyaiH zabdAropo'tra kathyate // [ ] (150) upamAnaguNaistulyAnupameyagatAn guNAn / pazyatAM yugapadbhAti tatra tacchabdarUpatA // [ tatretyupamaiye / tacchabdeti / upamAnazabdAropa upamAnarUpAropazca / 1. N. stvanyAnu 2. N. guNAn 3. A. drops mAnazabdAropa Page #368 -------------------------------------------------------------------------- ________________ 117) a. 6. sU.] kAmAvalasatam 351 vinidraM yaccAntaH svapiti tadaho vetyabhinavAM pravRtto'syAH sektuM hRdi manasijaH premalatikAm // 536 // yatra caikasmin viSaye'nekAnyAropyANi, tadapyekaviSayam / yathA-- saundaryasya taraGgiNI taruNimotkarSasya harSodgamaH kAnteH kArmaNakarma tarsarahasAmullAsanAvAsabhUH / premalatiketi / premaiva latiketi / mayUravyaMsakAditvAd ekzandalopI samAsaH / nanu vyAghrAdidvAreNa ikzandralokI samAso luptopamAyAM dRzyate / tatayobhayaprApteravazyaM bhAvitvAdvakSyamANasandehasaGkaraH prApnoti / ucyate yatrAnyatara- 1. parigrahe sAdhakapramANAbhAvastaditarasya vA parihAre na syAdvAdhakaM pramANa tatraivobhayaprasaktiranivAryeti sa eva sandehasaMkarAlaGkArasya viSayo vakSyate / iha tu latAyAH secanamAnukUlyAdAropitadharma eveti rUpakaparigrahe sAdhakamasti tatsaMkarAzaGkA na kAryA / evaM bAdhakenApi pramANena sandehAMzAparvatanAdaparAMzapratiSThAyAM niravakAzataiva sandehasya / yathA madhusurabhiNi SaTpadena puSpe mukha iva saalltaavdhuucucumbe| 540 [ ] atra sAlalatA vadhUriva, mukha iva puSpe madhukareNa cumbyate sma, iti vivakSAyAmivazabdadvayena vAkyArthAsaMgatirbAdhakaM pramANaM samAse luptopamAyAH, na tu sAlalatA vadhUguNayoginI mukha iva SaTpadena cucumbe iti rUpakasya / tathA hi mukha iva puSpa ityatra sadRzasya puSpasya pratipattau mukhAdhIyamAnavizeSatA 20 puSpAzritA pUrvameva pratIto rasyatayopArohati / tena mukhasAmarthyAkSiptayA vadhvA kayApi bhavitavyamiti / sAtra ltaamidhiiyte| tasmAlataiva vadhUrityAjasI rUpake pratipattiH / upamApratipattestvanAjasatvaM mukhopamitisAmarthyAkSiptapuSpagatarUpavizeSAnupayogitvAt / tathA cAtropameye puSpavizeSa mukhopamitisAmarthyAkSipte cumbanAdhAratvAdau na sAlalatAyA upayogo'sti, vadhvA eva tatropayogitvAt / tena vadhUratra pradhAnam, tadupayoginI tu sAlalataiva vadhUrityanayA rUpakacchAyayA saMgatiH pratipadyata iti / tasmAdyatra vizeSAvasAye nimittamasti, tatra rUparka samAsAbhihitopasA vAnyatra saMkara iti / ___ saundaryasyeti / atra taraGgiNyAderAropyasya priyalakSaNa eka eva viSayaH / rahasAmiti hAsthAnAm / ____ 1. A, drops masti tat 2. A. drops na tu sA 25 . Page #369 -------------------------------------------------------------------------- ________________ 352 kAvyAnuzAsanam [197) a. 6 saH 5. vidyA vagirAM vidheranavadhiprAvINyasAkSAtkriyA prANAH paJcazilImukhasya lalanAcUDAmaNiH sA priyA // 537 // 5 . yatra caikatraviSaye AropyaM zrautaM viSayAntare tu gamyaM tadapyekaviSayam / yathA jassa raNaMteurae kare kuNaMtassa maMDalAgalayaM / rasasaMmuhI vi sahasA parammuhI hoi riuseNA // 538 // atra raNasyAntaHpuratvAropaH zrautaH, maNDalAmalatAyA nAyikAtvaM ripusenAyAzca pratinAyikAtvamarthasAmarthyAdavasIyate / anekaviSayam , yathA-- yasyA bIjamahaMkRtirgurutaro mUlaM mameti graho nityatvasmRtirakuraH sutasudRjjAtyAdayaH pallavAH / skandho dAraparigrahaH paribhavaH puSpaM phalaM durgatiH sA me tvaccaraNArhaNAparazunA tRSNAlatA lyatAm // 539 // 10 yathA vAindrastvaM tava bAhU jayalakSmIdvAratoraNastambhau / khaDDaH kRtAntarasanA rasanA ca sarasvatI rAjan // 540 // evaM ca ye'nye rUpakaprabhedA varNyante / yathAlalanA: saroruhiNyaH kamalAni mukhAni kesarairdazanaiH / adharadailaizca tAsAM navabisanAlAni bAhulatAH // 541 // [ru. kA. 8-43] idaM sahajAvayavaM rUpakam / gajo nagaH kuthA meghAH zRGkhalAH pannagA api / yantA siMho'bhizobhante bhramarA hariNAstathA // 542 // [ vA . ] idamAhAryAvayavam / 1. I. pi 2. I. adds ca 25 Page #370 -------------------------------------------------------------------------- ________________ 118) bha. 6 sU. 6] kAvyAnuzAsanam 353 alikulakuntalabhArAH sarasijavadanAzca cakravAkakucAH / rAjanti haMsavasanAH samprati vApIvilAsinyaH // 543 // [ru. 8-45.] idamubhayAvayavamityAdi / te na lkssitaaH| uktalakSaNenaiva saMgRhItatvAt / evaMvidhavaicitryasahasrasaMbhavAccAtiprasaGgaH syAt / yadAha(36) na paryanto vikalpAnAM rUpakopamayorataH / diDAnaM darzitaM dhIrairanuktamanumIyatAmiti // [kA. da. pari. 2. zlo. 96] 118) iSTArthasiddhayai dRSTAnto nidarzanam // 6 // iSTasya sAmAnyarUpasya vizeSarUpasya vA prAkaraNikasyArthasya 10 siddhayai yo dRSTAntaH sa nidarzyate / prAkaraNiko'rtho'treti nidarzanam / yathA hoi na guNANurAo jaDANa NavaraM pasiddhisaraNANa / kira paNhuvai sasimaNI caMde Na piyAmuhe dive // 544 // 3 ... iSTasyeti / uttaratra vizeSasya sAmAnyena samarthane'rthAntaranyAsatvaM vakSyata ityatrArthAdarthasya sAmAnyarUpasya vizeSarUpasya ceti labhyate / nanu cArthAntaranyAso'pi nidarzanalakSaNena saMgrahISyate / kiM tasya pRthaglakSaNakaraNenetyAzaGkayAha-yo dRSTAnta iti / dRSTo'nto nizcayo yatra sa dRSTAntaH / nizcayazca vizeSAdeva saMbhavatIti vizeSarUpa evAsau / tena (151) 20 'yatra sAmAnyasya vizeSasya vA vizeSeNa samarthanaM tanidarzanam / yatra tu vizeSasya sAmAnyena samarthanaM so'rthAntaranyAsaH' iti viveka upapadyate / hoi na guNANurAo iti / atra sAmAnya vizeSeNa sAdhyate / I. I.. grahaNenaiva 2. L. Na 3. L. degvaI 4. N. utpadyate Page #371 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [118) a. 6 sU. 6 yathA vAupari ghanaM ghanapaTalaM dUre dayitA tadetadApatitam / himavati divyauSadhayaH kopAviSTaH phaNI zirasi // 545 // 15 yathA vAdevIbhAvaM gamitA parivArapadaM kathaM bhajatyeSA / na khalu paribhogayogyaM daivatarUpAGkitaM ratnam // 546 // [ ratnAvalI ? ] yathA vA kva sUryaprabhavo vaMzaH kva cAlpaviSayA matiH / titIrghardustaraM mohAduDupenAsmi sAgaram // 547 // [ ra. vaM. sa. 1. zlo. 2] yathA vA atyuccapadAdhyAsaH patanAyetyarthazAlinAM zaMsat / ApANDu patati patraM taroridaM bandhanagrantheH // 548 // [ ] uparIti / atra vizeSo vizeSeNa sAdhyate / devIbhAvamiti , kva sUryeti, atyuccapadAdhyAsa iti| udAharaNatrayasyAyamabhiprAyaH / yathA kaizcitprativastUpamA, prakAradvayena nidarzanA ca pathaga lakSitA tathA na lakSyata ityarthaH / nidarzanalakSaNe naiva vyAptatvAt / tathA hi -- devIbhAvaM'-iti 'kva sUrya'-ityudAharaNadvaye vizeSa eva dRSTAntena sAdhyamAna upalabhyate / nanu prativastUpamAntarbhavatu nidrshne| nidarzanAvizeSastu kathamantarbhaviSyati / tasya 'abhavadvastusambandha upamAparikalpakaH' [ kA. pra. u. 10. kA. 17] +Compare-uvari ghaNaM ghaNaraDiaM, dUre daidA kimedadAvaDiam / himavadi divvosahio sIse sappo samAviTro // [mu. rA. aM. 1. zlo. 22 ] 1. A. drops degnAvize0 20 Page #372 -------------------------------------------------------------------------- ________________ 355 119) a. 6 sa. 7] kAvyAnuzAsanam ete sAdharyeNa nidarzanaprakArAH / vaivaryeNa yathAguNAnAmeva daurAtmyAdhuri dhuryo niyujyate / / asaMjAtakiNaskandhaH sukhaM jIvati gaurgaliH // 549 // [ ] tavAhave sAhasakarmanarmaNaH pANiM kRpANAntikamAninISataH / 5 bhaTAH pareSAM vizarArutAmagurdadhatyavAte sthiratAM hi paasvH||550|| iti / 119) prakRtApakRtAnAM dharmaikyaM dIpakam // 7 // bahuvacanaM samastavyastaparigrahArtham / tena prakRtAprakRtAnAM prAkaraNikAprAkaraNikAnAmarthAdupamAnopameyatvena prakRtAnAmaprakRtAnAM ca 10 kevalAnAM dharmakriyAdiryadaika eva prayujyate tadA dIpavadekasthAnasthamanekadIpanAddIpakam / yathA caMdamaUhehiM nisA NaliNI kamalehiM kusumagucchehiM layA / haMsehiM sarayasohA kavvakahA sajjaNehiM koraI garuI // 551 // ] 15 ityevaM lakSaNatvAt / atrocyate-kva sUryetyAdau dArTAntike vastusaMbandhasya asaMbhavaH dRSTAnte vA, alpaviSayamatyA sUryavaMzasya varNanamasaMbhavaditi dAntike vastusaMbandhasyAsaMbhava iti cet, na yatra vAkye'saMbhanevArthaH pratipAdyate, tatra kthmbhvdvstusNbndhtaa| syAdevaM yadi pratipAdyamAnasyArthasya vAkye kazcidasaMbandhaH syAt / tasmAna dAntike vastusaMbandhasyAsaMbhavaH dArTAntikapratibimbarUpatvAca dRSTAntasya dRSTAnte'pyayameva nyAyaH / 'udayati vitatolarazmirajjau'ityAdau tu atizayoktibhedatvaM vakSyate / 'atyuccapadAdhyAsaH' ityatra tu sAmAnya dRSTAntena samarthyate / sAkSAkriyApi tadarthAnvayakhyApanaM kurvatI na dRSTAntAtpracyavata iti / candamaUhehiM iti / candramayUkhAdInAmapi na nizAdinA vinA ko'pi 25 parabhAgalAbhaH / tataH sajjanAnAmapi kAvyakA vinA kIdazI saadhujntaa| candra1. I. yadeka 2. I. L. degmaUehiM 3. L nalinIkama 4. A. drops. dArzantike vastusaMvandhasyAbhAvaH Page #373 -------------------------------------------------------------------------- ________________ 356 5 10 15 25 kAvyAnuzAsanam 119) a. 6. sU. 7 ] atra kAvyakathA prakRtA zeSANyaprakRtAni / gurukIkaraNamekA kriyA / yathA vA mayUkhaizca nizAyA gurukIkaraNaM bhAsvaratvasevyatAdi yatkriyate, kamalairnalinyAH zobhA parimalalakSmyAdi, kusumagucchairlatAyA abhigamyatvamanoharatvAdi, haMsaiH zAradazobhAyAH zrutisukhakaratvamanoharatvAdi, tatsarva kAvyakathAyAH sajjanairatyetAvAnayamatha gurukIkriyate ityetadIpakabalAccakAsti / kathAzabda idamAha - AsatAM tAvatkAvyasya kecana sUkSmA vizeSAH, sajjanairvinA kAvyakathA kAvyamityeSa zabdo'pi vidhvaMsate | teSu tu satsu AstAM subhagaM kAvya kAvyazabdasya vyapadezabhAgapi zabdasandarbhamAtraM tathA tathA taiH kriyate yathAdaraNIyatAM pratipadyate / nanu yadi kriyApadopanibandho dIpakam tarhi na tadalaGkAraH / kriyApade hi sati vAkyaparisamAptiH pratIyate, na punararthAtizayaH, vinA kriyApadaM vAkyameva kiMcinnAsti yadavocAma ' savizeSaNamAkhyAtaM vAkyam' iti / AkhyAtazabdena cAtrAkhyAtAntaM padamucyate, tasyaiva kriyAvAcakatvAt / tenAtra kutaH kasyAtizayaH zAstrArambhavaiyarthyAcca / tathA hi-alaGkArazUnyaM kAvyaM mA bhUditi kavInAmalaGkAravyutpattiH kriyate / kriyApadasya ca dIpakatve sarva kAvyaM sAlaGkAramiti nArtho'nena granthena / alaGkArabhedaprajJApanArtho'yaM grantha iti cet, tenaiva tAvajjJApitena ko 'rthaH sarvathA sAlaGkAraM kAvyaM vidheyam / tatra yadya - laGkArAntaraM kAkatAlIyena bhavati tadA zobhanameva, no ceddIpakamacasthitameva / kiM va saMkarasyocchedaprasaGgAnna kriyApadaM dIpakAlaGkAraH / pRthak pRthag labdhAtmanAmalaGkArANAmekavAkyasaMsarge saMkaraH / na ca kriyApadasya dIpakatve rUpakAdayoSlaGkArA dIpakAtpRthagAtmAnaM labdhumutsahate / tasmAnna kriyApadaM dIpakam / satyam / na kriyApadamAtramasmAkaM dIpakam / kiM tu bahubhiH samAnajAtIyaiH kArakavizeSaira misaMbadhyamAnam / tasya cAnekeSvartheSvabhisaMbadhyamAnasyArthAdanvayirUpaM yattatsAmyamucyate / prAkaraNikAprAkAraNikatvAbhyAM ca teSAmarthAnAmupamAnopameyabhAvo gamyamAno na zrautaH ata eva ca dIpakamupamAto bhidyate / yatrApi prAkaraNikA eva aprAkaraNikA eva vA padArthA ekadharmAnugatA varNyante, tatrApi teSAM parasparaM kiJcitsAmyaM vijJeyameva / 3 1 1. A. B. saMkaro cheda 2. A. B. drop from dIpakAlaMkAra to kriyApadaM Page #374 -------------------------------------------------------------------------- ________________ 357 119) a. 6 sU. 7 ] kAvyAnuzAsanam mado janayati prItiM sAnaGgaM mAnabhaGguram / sa priyAsaGgamotkaNThAM sAsahyAM manasaH zucam // 552 // atra madAdau yatprAkaraNikatayA vivakSyate tadupameyaM zeSANyupamAnAni / na ca kramikatvamupamA ruNaddhIti vAcyam / rAma iva dazaratho'bhUdazaratha iva raghurajo'pi raghusadRzaH / aja iva dilIpavaMzazcitraM rAmasya kIrtiriyam // 553 // 10 ityAdau Rmikatve'pyupamAdarzanAt / prakRtAnAM dharmaikyaM yathA'pANDukSAmaM vadanam' iti / yathA vA haMsANa sarehiM sirI sArijai aha sarANa haMsehiM / aNNoNNaM cia ee appANaM navara garuetti // 554 // [sa. za. 953 ] nanu rudraTaprabhRtibhirvAstavabhedatayApi dIpakaM pratipAditam , tatra ca kathamaupamyaM syAdityAzaGkatha nidarzayati-mada iti / madaH surAdipAnavikAra- 15 vizeSaH / mAnabhara mAnabhajanazIlam / yadvA mAno bhaGguro yatreti samAsaH / kriyAderdharmasyaikasyaiva vAkyArtheSvanekeSvapi sAdhAraNatayopAdIyamAnatvAdatraupamya balAdApatati / tatrApi yadvivakSitaM tadupameyamittarattapamAnamiti / ata eva rudraTokta aupamyasamuccayo'pi dIpakameva tulyasvabhAvatvAditi / haMsANeti / atra haMsAnAM zrIH sarobhiH sarasAM ca haMsaiH sAryata iti 20 sAraNakriyayA ekayaiva haMsasarasoH prAkaraNikayoH saMbandha iti anyonyanAmAlavAro na dIpakatAmatikAmati / yathA vA kaNThastha tasyAH stanabandhurasya muktAkalApasya ca nistalastya / anyonyazobhAjananAdbabhUva sAdhAraNo bhUSaNabhUSyabhAvaH // 541 // iti / [ ku. saM. sa. 1. lo. 42 ] 25 atra kaNThamuktAkalApayoH prAkaraNikayoranyonyaM bhUSyabhUSaNabhAva iti / 1. I. kramaikatvaM 2. I. garuanti Page #375 -------------------------------------------------------------------------- ________________ 358 kAvyAnuzAsanam [120) a. 6 sU. 8 aprakRtAnAM yathAkumudakamalanIlanIrajAlilalitavilAsajuSodRzoH puraH kaa| amRtamamRtarazmirambujanmapratihatamekapade tvadAnanasya // 555 // svidyati kUNati vellati vicalati nimiSati vilokayati tiryak / antarnandati cumbitumicchati navapariNayA vadhUH zayane // 573 / ityAdau tu jAtereva camatkAro na dIpakasyeti kArakadIpakaM na lkssyte| 120) sAmAnyavizeSa kArye kAraNe prastute tadanyasya 10 tulye tulyasya coktiranyoktiH // 8 // ___sAmAnye prastute tadanyasya vizeSasya, vizeSe sAmAnyasya, kArye kAraNasya, kAraNe kAryastha, sadRze sadRzasya cAnyasyAprastutasyoktirabhidhAnamanyoktiH / aprAkaraNikasyAbhidhAnena prAkaraNikasyAkSepa ityarthaH / yathA kumudeti / atra kumudAdIni amRtAdIni cAprAkaraNikAni dRzorAnanasya ca prakRtasya varNyamAnatvAt / yathA vA dRSTA sA navA dRSTA muSitAH samameva te / / hRtaM hRdayamekeSAmanyeSAM janmanaH phalam // 542 // [ atra priyatamA prAkaraNikI prati avalokayitRRNAmanavalokayitRNAM cAprAka2. raNikAnAM muSitatvameko dharma iti / evaM ca tulyayogitA pRthaGa na vAcyA iti / nanu ca kArakadIpakamanyairuktaM tatki nocyate-ityAzaGkayAha-svidyatItyAdi / aprastutasyeti / upamAnasya varNanAvasarAdapetatvAdaprAkaraNikasyetyarthaH / abhidhAnamiti / stutinindobhayAnubhayarUpam / ___ nanu cAprastutapadArthasvarUpoktAvasaMbaddhabhASitA nAlaGkAragandho'pi / tathA hiparvatopavarNanAyAM kaH samudrasvarUpamupavarNayet / upavarNane vA ziSTavigarhaNamavazyaM bhAvItyAzaya, anyoktizabdArtha prakaTIcikIrSurAha-aprAkaraNikasyAbhi 1. A. drops hRtaM 2. N. ca prA. Page #376 -------------------------------------------------------------------------- ________________ 120) a. 6 sU. 8 ] kAvyAnuzAsanam dhAnenetyAdi / sAntareNa zabdavyApAreNa gocarIkriyamANaH prAkaraNiko yo'rthastena sahAprastutasya kAryakAraNabhAvAdau sabandhe sati sahRdayahRdayAvarjakamalaGkArarUpatvametasyA ityarthaH / tulye prastute yatra tulyasyAprastutasyAbhidhAnaM tatra vizeSo vizeSeNa pratIyata iti pUrvAbhyo bhedaH / anyoktau ca yadAcyaM tasya / kadAcidvivakSitatvaM kadAcidavivakSitatvaM kadAcidvivakSitAvivakSitatvamiti trayI 5 bandhacchAyA / tatra vivakSitatvaM yathA parArthe yaH pIDAmanubhavati bhaje'pi madhuro yadIyaH sarveSAmiha khalu vikAro'pyabhimataH / na saMprApto vRddhiM yadi sa bhRzamakSetrapatitaH kimikSodoSo'sau na punaraguNAyA marubhuSaH // 543 / / 10 [ bhAlaTazataka. zlo. 56 ] ikSau pIDanaM pIDA, satpuruSe tu parAthoMdyate tadartha klezaH / bhaGgo'pIkSI pranthitroTanam , satpuruSe tu dhanAbhAvanimitto viplavaH / ikSormAdhuryamAsvAdhalakSaNo guNaH, satpuruSe tvanulbaNatvam / ikSorvikAraH zarkarAguDakhaNDAdi satpuruSe tu cittavikriyA / na hi satpuruSA vikRtyvsthaayaampysevyaaH| ulbaNatvAbhAvAt / 15 ikSArakSetramUSaram, satpuruSe nirvivekasvAmyAdisthAnam / yathA vA amI ye dRzyante nanu subhagarUpAH saphalatA bhavatyeSAM yasya kSaNamupagatAnAM viSayatAm / nirAloke dene kathamidamaho cakSuraghunA samaM jAtaM sarvairna samamathavAnyairavayavaiH // 54 // [ ] 20 nanviti / yairjagadidaM bhUSitamityarthaH / yasya cakSuSo viSayatAM kSaNaM gatAnAmeSAM saphalatA bhavati tadidaM cakSuriti sambandhaH / Aloko viveko'pi / na samamiti / hasto hi varaM sprshaadaanaadaavpyupyogii| avayavairiti / atitucchaprAyarityarthaH / atra avicArakajanAkule kAle kazcinmahApuruSaH kusvAmibhiritarajanasamasatkAratayA tato'pi cAprayojanatayA nyUnasatkAratayA khalIkriyamANaH 25 prastutaH / yathA ca prANA yena samarpitAstava balAyena tvmutthaapitH| skandhe yasya ciraM sthito'si vidadhe yaste sapA puraH / / I. A. B. drop zabdavyApAreNa 2. A. drops one hRdaya 3. A. anyobhedaH after bhedaH Only : Page #377 -------------------------------------------------------------------------- ________________ 360 10 15 20 25 kAvyAnuzAsanam [ 120) a. 6. sU. 8 tasyAsya smitamAtrakeNa janayajIvApahArakriyAM bhrAtaH pratyupakAriNAM dhuri paraM vetAla lIlAyase // 545 // [ bhallaTaza cho. 102 ] atra yadyapi sArUpyavazena kRtaghnaH kazcidanyaH prastuta AkSipyate, tathApyaprastutasya vetAlavRttAntasyApi camatkArakAritvaM na hyacetanopAlambhavadasaMbhAvyamAno'yamartha iti / eSu vAcye vivakSitasvarUpameva, na ca prastutam / yata AdyayordvayormahA guNasyAviSayapatitatvAdaprAptaparabhAgasya tRtIye ca kRtaghnasya kasyacitsvarUpaM varNayituM tAtparyeNa prastutamiti / avivakSitatvaM yathA-- 1 " zraya kastvaM bhoH kathayAmi daivahatakaM mAM viddhi zAkhoTakaM vairAgyAdiva vakSi sAdhu viditaM kasmAdidaM kathyate / vAmenAtra vaTastamadhvagajanaH sarvAtmanA sevate na cchAyApi paropakArakaraNe mArgasthitasyApi me // 546 // [ kathayAmItyAdi pratyuktiH / anena padenedamAha - 'akathanIyametat, mANaM hi nirvedAya bhavati, tathApi tu yadyanubandhastatkathayAmi / vairAgyAditi / kAvavA daivahatakamityAdinA ca sUcitaM te vairAgyamiti yAvat / sAdhu viditamityuttaram / kasmAditi vairAgye hetupraznaH / idaM kathyata ityAdi sanirvedasmaraNopakramaM kathaM kathamapi nirUpaNIyatayottaram / vAmeneti / anucitena kulAdinopalakSita ityarthaH / vaTa iti / chAyAmAtrakaraNAdeva phaladAnazUnyAdudurakandhara ityarthaH / chAyApIti / zAkhoTako hi zmazAnAgnijvAlAlIDhalatApallavAditaruvizeSaH / na hi vRkSavizeSeNa sahoktipratyuktI saMbhavata iti avivakSitAbhidheyenaivAnena zlokena samRddhAsatpuruSasamIpavAsino nirdhanasya kasyacinmanasvinaH paridevitaM tAtparyeNa vAkyArthIkRtamiti pratIyate / vivakSitatvaM yathAupajAyAeN asohirIeN phalakusumapattarahiAe / borIe~ vaI dento pAmara ho ho hasijjihasi // 547 // [ 1 3 atra vAcyo'rtho nAtyantaM saMbhavI na cAsaMbhavIti vA vaktuM zakyam, vyaGgayasyApi bhAvAt / tathA hi-utpathajAtAyA iti na tathA kulodgatAyAH / azobhanAyA iti lAvaNyarahitAyAH / phalakusumapatrarahitAyA iti / evaMbhUtApi kAcitputriNI vA bhrAtrAdipakSaparipUrNatayA saMbandhivargapoSikA vA parirakSyate / badaryA vRttiM dadatpAmara bho bho hasiSyase / sakalalokairiti bhAvaH / yathA vA 1. C. drops ca 24. N. samIpe vA 3. N. vA na vaktuM 1 Page #378 -------------------------------------------------------------------------- ________________ 120) a. 6. sU. 8] kAvyAnuzAsanam 361 so'pUrvo rasanAviparyayavidhistatkarNayozcApalaM dRSTiH sA madavismRtasvaparadik kiM bhUyasoktena vA / sarva vismRtavAnasi bhramara he yadvAraNo'dyApyasAvantaHzUnyakaro niSevyata iti bhrAtaH ka eSa grahaH // 548 // [ bhallaTazataka. 'lo. 18 ] 5 rasanAviparyayo'satyabhASitvamapi / cApalamazrotavyazravaNamapi / mado goM'pi / zUnyakaratvamapi / atra rasanAviparyAsaH zUnyakaratvaM ca bhramarasyAsevane na hetuH karNacApalaM tu hetuH, madaH pratyuta sevane nimittamiti / / nanu yatrAprastutaM vastu prastutArthAnubandhi kathyate, tatra yadyanyoktitvamabhidhIyate, tadA sahasramAyaprayANe bhaTInAM priyavirahotkaNThitAnAmanekavidhavyApAropa- 10 varNane bhUtakAlasaMbandhini prastute autsukyagarbhA bhramatIva dRSTiH paryAkulA kvApi matiH prayAti / niratyayapremanibandhanaM ca viyogakAle dravatIva cetaH // 549 // [ ] ityaprastutArthAbhidhAyini shlokaantre| tathA samudreNa rAma prati tvayaiva matyamiya sthitirdattA / yAmanupAlayatA mayA bhvaanvissnnuraarossitH| 15 iti prastutyopanyasteviasantaraakkhauraM maarandarasuddhamAyamuhalamahuaram / uuNA dumANa dijjai hIrai na uNAi appaNa ccia kusumam // 550 // ] 20 ityaprastutArthapratipAdake chandontare ca anyoktitvaprasaGgaH / atra hi vRttadvaye upavarNyamAnenAprastutenArthena vRttAntaropanibaddhaH prastuto'rtho'nusaMbadhyate / naivam / yatra hi tasminnaiva vAkye'bhidhIyamAnenAprastutenArthena zabdAnurUpArUDhasyApi prastutasyArthasya sArUpyAdimirAkSepaH so'nyokteviSayaH, yatra tvekasminneva vAkye vAkyadvaye vA samarthyasamarthakatayA bimbapratibimbabhAvena vA prastutAprastutayorabhidhayaiva saMsparzoM vAkyaikavAkyatA ca so'rthAntaranyAsasya nidarzanasya vA viSayaH / evaM ca autsukyagarbhA '-ityAdau, yadyapi zlokAntare samarthyasya vastuna upakrAntatvAcchokAntareNa tathAbhUtamaprastutameva prastutArthAbhisaMbandhi vastUpanibadhyate, tathApi nAnyoktiriti vaktavyam / api tvarthAntaranyAsa evaasau| atra hi vRttAntareNopakSipto yo'sau bhaTInAM viyogajanito vyApAro bhUtakAlasaMbandhI 30 1. A. B. drop. priya 25 Page #379 -------------------------------------------------------------------------- ________________ 362 10 15 25 kAvyAnuzAsanam [ 120 ) a. 6. sU. 8 vizeSabhUtaH sa kAlamAtra saMbandhinA sakalaviyoginIvyApAreNa sAmAnyarUpeNa samarthitaH / yadyapyutprekSApyatrAste, tathApi ' pradhAnena vyapadezA bhavanti ' iti nyAyo'trAnusartavyaH / yadvA saMkara evAstu na tAvadanyoktiriyam / tathA viasantaraakkhauraM ' ityatrApi vRttAntaropanibandhanopasthite'rthe rAmasamudravyApArarUpe vRttAntareNa RtumavyApArAtmanastatpratibimbasya nidarzitatvAnnidarzanAlaGkArava / 8 vikasadrajaH karburaM makarandarasamitamukharamadhukaram / 1 RtunA drumANAM dIyate hriyate na punarAtmanaiva kusumam // 551 // [ ityarthaH / Rturatra vasantaH / kusumamiti jAtAvekavacanam / athAtra ko'laGkAraH lAvaNyadraviNavyayo na gaNitaH klezo mahAnsvIkRta: svacchandasya sukhaM janasya vasatazcintAnalo dIpitaH / eSApi svayameva tulyaramaNAbhAvAdvarA kI hatA atsafe vedhasA vinihitastannyAstanuM tanvatA // 552 // [ subhA zlo. 1472 dharmakIrteH ] draviNazabdena sarvasvaprAyatvamanekasvakRtyopayogitvamuktam / gaNita iti / cireNa hi yo vyayaH saMpadyate na tu vidyudiva jhaTiti tatrAvazyaM gaNanayA bhavitavyam / anantakAlanirmANakAriNo'pi tu vidherna vivekalezo'pyudabhUditi paramasyAprekSAvattvam / ata evAha -klezo mahAniti / anena pratyutAnarthaprAptiruktA / evamapi yadi parasyopakAraH syAttadA ko doSa ityAzaGkayAha-svaccha ndasyeti / parArtho'pi na kazcit yato vizRGkhalasya janasyaitadabhilASajananena prathame'bhilASo dvitIye cintanam' iti cintAnalo dIpitaH / yena sarvamanyatparityajyaitatprAptyupAyAnveSaNaparaH saMjAtaH / na cApyasyAH kazcitsvArtho'narthalAvaNyasundarataratanulatAnirmANe pratyuta samucitavallabhalAbhAbhAvA saMprAptasaMbhogaviphalamanorathA vaJcitaiveyaM varAkItyAha - eSApIti / yatsvayaM nirbhIyate tadetadeva ca nihanyata iti mahadvaizasamapizabdenaivakAreNa coktam / ko'rtha iti / na svAtmano na 2 + 4 1. B. drops from na punarAtmA to mahadvaizaMsazabdena. 2. A. drops. pratyutAnartha. 3. A drops tara. + B. resumes from naivakAreNa coktaM, 4. A. B. na tvAtmano ] Page #380 -------------------------------------------------------------------------- ________________ 120) aM. 6 sUM. 8 ] kAvyAnuzAsanam lokasya na nirmitasyetyarthaH / nindAdvArikA stutiratra pratIyata iti vyAjastutiriti kecit / taca na caturasram / yato'syAbhidheyasyaitadalaMkArasvarUpamAtraparyavasAyitvena zliSTatA / tathA hi-na tAvadayaM rAgiNaH kasyacidvikalpastasya eSApi ityevaMvidhoktyanupapatteH / rAgiNo hi varAkI hRtA iti kRpAliGgitamamaGgalopahataM cAnucitaM vacanam / tulyaramaNAbhAvAditi svAtmanyatyantamanucitam / Atmanyapi hi tadrUpAsaMbhAvanAyAM rAgitAyAM ca pazuprAyatvaM syAt / nApi nIrAgasya, tasyaivaMvidhavikalpaparihAraikavyApAratvAt / nanu ca rAgiNo'pi kutazcitkAraNAt parigRhItakatipayakAlavratasya vA, rAvaNaprAyasya vA sItAdiviSaye, duSyantaprAyasya vA'nirjJAtajAtivizeSe zakuntalAdau kimiyaM svasaubhAgyAbhimAnagarbhA tatstutigarbhA coktirna bhavati / vItarAgasyApi bAnAdikAlAbhyastarAgavAsanAvAsitatayA madhyasthatvenApi tAM vastutastathA pazyato neyamuktirna saMbhAvyA / na hi vItarAgo viparyastAn bhAvAn pazyati / na hyasya vINAkvaNitaM kAkaraTitakalpaM pratibhAti / tasmAtprastutAnusAreNa ubhayasyApIyamuktirupapadyate / anyoktAvapi prastutaH saMbhavannevArtho vaktavyaH / na hi tejasItthamanyoktirbhavati - ' aho dhik te kArNyam' iti / sa paraM prastutaparatayeti nAtrAsaMbhavaH, 15 kiM tarhi suzciSTataiveti / satyametat / kiM tu na yayaM zlokaH kvacitprabandha iti zrUyate yena tatprakaraNAnuguNArthatAsya parikalpayate tasmAdanyoktireveyam / yasmAdanena vAcyena guNIkRtAtmanA ni:sAmAnyaguNAvalepAdhmAtasya nijamahimotkarSajanita samatsara janajvarasya vizeSajJamAtmano na kiMcidevAparaM pazyata: paridevitametaditi prakAzyate / niHsAmAnyeti nijamahimeti vizeSajJamiti - abhISAM catuNI vAkyakhaNDAnAmarthasya krameNa pAdacatuSTayatAtparyatayA pratIyamAnatvAt / tathA cAyaM vinizcayavRttyante dharmakIrtyAcAryasya loka iti prasiddhiH / etadarthasaMsUcakacAparo'pi hi sphuTa eva tasya loko vidvadbhiH paripaThyate / 3 yathA--- 363 ] anadhyavasitAvagAhanamanalpadhIza ktinApyadRSTaparamArthatattvamadhikAbhiyogairapi / mataM mama jagatyalabdhasadRzapratigrAhRkaM prayAsyati payonidheH paya iva svadehe jraam|553|| [ dharmakIrte: avagAhanamadhyavasitamapi na yatra, AstAM tasya saMpAdanam / paramaM yada1. A. B. parikalpate 2. A. B. vinizcitavRtya * C. vinizveyavRtya * 3. C. drops yathA. 4. A. drops payoni C. payonidhiH . 10 20 25 Page #381 -------------------------------------------------------------------------- ________________ 10 kAvyAnuzAsanam [120) a. 6 sU. 8 airAvaNaM spRzati mantrayate marudbhi vajraM parAmRzati pazyati yodhasArthAn / merostaTAni viSamIkurute mahendra svacchaGkayA nizi na yAti narendranidrAma // 557 / / atra tvayyudyukte na kazcit sukhaM zeta iti sAmAnye prastute vizeSa uktH| aho saMsAranaipuNyamaho daurAtmyamApadAm / aho nisargajihmasya durantA gatayo vidheH // 558 // [ ] atra kvApi vastuni vinaSTe vizeSAtmani prastute daivasvAtantryaM .. sarvatra sAmAnyarUpamaprastutaM varNitam / / rthatattvaM kaustubhAdibhyo'pyuttamam / alabdhaM prayatnaparIkSitamapi na prAptaM sadRzaM yasya tathAbhUtaM pratigrAham , ekaiko prAho jalacaraH prANI, airAvaNoccaiHzravodhanvantariprAyo yatra tadalabdhasadRzapratigrAhakam / iyati cArthe sAmyAdupamAlaGkAro'nantaraM tu svAtmani vismayadhAmatayAdbhute vizrAntiH, parasya ca zrotRjanasyAtyAdarAspadatayA prayatnagrAhyatayA cotsAhajananenaivaMbhUtamatyantopAdeyaM sat katipayasamucitajanAnuprAhaka kRtamiti khAtmani kuzalakAritAdarzanayA dharmavIrasparzanena vIrarase vizrAntiriti mantavyam / anyathA paridevitamAtreNa kiM kRtaM syAt / aprekSApUrvakAritvamAtmanyAveditaM cetkiM tataH, svArthaparArthAsaMbhavAditi / tadanena nirvivAdatadIyazlokenaiva tadabhiprAyasya paridevitaviSayasya saMvAdyamAnatvAtpUrvatrApyanyoktireva saMbhAvyate / tatrApi cAdbhutAkhAdapuraHsarA vIrarasavidhAntiparatAnusandheyeti / tarhi yatra prakaraNameva kiMcinnAsti tatra ko'laGkAraH / yathA'niggaNDadurAroham-' iti ucyate / yatrobhayoralaGkArayoranyataraparigrahe na doSaH, nApi sAdhakaM pramANam , tatra saMkarAlaGkAro vakSyate / atra ca. zaThatarapoTApATalayoranyatarasyAH prAkaraNikatvAbhAvAna jJAyate kimiyaM samAsoktirutAnyoktiriti saMkarAlaGkAra eva / anye tvAhuH--yata evaM prakaraNAparijJAnamata evAtra prAdhAnyena pATalopavarNane ka iva vastuparipoSa ityanyaparatve pravRttinivRttI pratyupadezAya zAstramiva zlokAH kalpanta iti samAsoktiparigrahe kuto doSAbhAvaH / tasmAdanyoktireveyamiti / 1. A. B. evaM 2. A. B. pAdalopavarNane 25 Page #382 -------------------------------------------------------------------------- ________________ 120 ) a. 6 sU. 8 ] kAvyAnuzAsanam ye yAntyabhyudaye prItiM nojjhanti vyasaneSu ca / te bAndhavAste suhRdo lokaH svArthaparo'paraH || 559 // [ atra jarAsaMdha H kAryarUpAM zraddheyavacanatAM prastutAmAtmano'bhi vyaGaGktuM suhRdvAndhavarUpatvakAraNamaprastutaM varNayati / 2 saggaM apAriAyaM kutthuhalacchivirahiaM mahumahassa uraM / sumarAmi mahaNapurao amuddhayaMdaM ca harajaDApa-bhAraM // 160 // [ se. ba. 4-20 ] atra jAmbavAn vRddhasevA cirajIvitvavyavahArakauzalAdau mantritAkAraNe prastute kaustubhalakSmIvirahitaharivakSaHsmaraNAdikamaprastutaM kAryaM varNayati / tulye prastute tulyasyAbhidhAne dvau prakArau zliSTavizeSaNatAM sAdRzyamAtraM vA tulyAntarasyAkSepahetuH / yathA nAlasya prasaro jaDeSvapi kRtAvAsasya koze ruci - rdaNDe karkazatA mukhe ca mRdutA mitre mahAn prazrayaH / AmUlaM guNasaMgrahavyasanitA dveSazca doSA kare yasyaiSA sthitirambujasya vasatiryuktaiva tatra zriyaH // 561 // [ zArGgadharapaddhatau ] atrAprastutenAmbujena tulyavizeSaNa balAttulyaH satpuruSa AkSipyate / AdAya vAri paritaH saritAM mukhebhyaH kiM tAvadarjitamanena duraNavena / kSArIkRtaM ca vaDavAvadane hutaM ca pAtAlakukSikuhare vinivezitaM ca // 562 || [ au. vi. ca. kA. 20 1. I. suhRdvAndhava rUpatvamaprastuta kAraNaM 3. 1. rahiyaM 4. I. harajaTA 3 ] pR. 139 bhaTTendurAjasya ] 2. I. appa riyAyaM 365 10 15 20 25 Page #383 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [120) a. 6 sU. 8 atrArNavasya garhaNayA'nyAyopArjitadhanatvAdipratIyamAnasAdRzyaH kazcitpuruSavizeSa AkSipyate / vizeSyazliSTatA tu anyoktiprayojakatayA na vAcyA / yathApuMstvAdapi pravicaledyadi yadyadho'pi yAyAdyadi praNayanena mahAnapi syAt / abhyuddharettadapi vizvamitIdRzIyaM kenApi dik prakaTitA puruSottamena // 163 // [ bhallaTa. za. zlo. 79 ] atra puruSottamazabdasyArthadvayavAcakatve'pi satpuruSacaritasya prastutatvAdabhidhA ekatra niyantriteti satpuruSa eva vAcyo na viSNustaccaritasyAprakRtatvAt / tatpratipattistu zabdazaktimUlAd dhvanereva / yadyapi ca satpuruSasya viSNoriva vizvoddharaNe zaktirnAsti tathApi guNavRttyA saMbhavatIti na doSaH / anyoktizca kvacitstutirUpA, yathA-'nAlasya prasaraH' iti / 15 kvacinindArUpA, yathA-'AdAya vAri' iti / kvacidubhayarUpA, yathAniSkandAmaravindinI sthapuTitodezAM sthalI palvale jambAlAvilamambu kartumitarA sUte varAkI sutAn / daMSTrAyAM caturarNavormipaTalairAplAvitAyAmiyaM yasyA eva zizoH sthitA vipadi bhUH sA putriNI potriNI // 16 // atra pUrvArdhe nindA, uttarArdhe tu stutiH / kvacidanubhayarUpA yathA1. N. tatpratItistu 2. I. kazerusthalI, L. sthalI drops palvale3. I. varAhI 4. I. vasumatI Page #384 -------------------------------------------------------------------------- ________________ 121) a. 6 sU. 9 ] kAvyAnuzAsanam ito vasati kezavaH puramitastadIyadviSA 1 2 mito'pi zaraNAgatAH zikharipakSiNaH zerate / ito'pi vaDavAnalaH saha samastasaMvartakai - raho vitatamUrjitaM bharasahaM ca sindhorvapuH || 565 // [ bha. nI. za. zlo. 67 ] atra nindA stutirvA vismayoktAvevAstamayata ityanubhayarUpA / 121) vyayasyoktiH paryAyoktam ||9|| vyaGgyasya pratIyamAnasyArthasyAbhidhAnaM yattatparyAyeNa bhaGgayantareNa kathanaM paryAyoktam / ata eva cAnyokterasya bhedaH / na hi tatra gamyamAnasyArthasya bhaGgayantareNAbhidhAnamapi tvaprastutadvAreNa tasyAkSepa iti / yathA 3 zatrucchedadRDhecchasya munerutpathagAminaH / rAmasyAnena dhanuSA dezitA dharmadezanA // 166 // [ ] atra bhISmeNa bhArgavo jita iti vyaGgayasya 'dezitA dharmadezanA ' ityanayA bhaGgayA bhaNanam / vyaGgyasyeti / yogyatayA nirdezaH / anayA bhaGganyA bhaNanamiti / dezitA dharmadezaneti bhaGgayantararacitazabdairityarthaH / tena yadbhaGgayantareNocyate tadvayaGgayam / yathA tvekaghanarUpatAtmakaprakAreNa vyayaM pratIyate, na tathA vaktuM zakyate / kramabhAvi vikalpaprabhavAnAM zabdAnAM tathAbhidhAnazakterabhAvAt / yathA gavi zukle calati dRSTe gauH zuklavala iti vikalpo yadeva dRSTamabhyAsapATavApekSI tadeva vikalpayati na tu yathAdRSTam / azeSavizeSAvacchinnasvalakSaNAkAratayAnubhavasyotpatteH / tathA - abhinAsaMsRSTatvena dRSTaM bhedasaMsargAbhyAM vikalpayati / niraMzasya vastuno bhedasaMsargayorabhAvAt / tau hi vikalpasyaiva vyApAraH / sa bhinnamapi vastu gauH zuklazcala ityevaM bhinatti / bhinnamapi padArthajAtamayaM gaurayamapi gaurityevaM saMsRjati / 0 1. L NAbhinaH 2. L. patriNaH 3. L Dhe kasya 4. A. drops zabdAnAM 367 10 15 20 25 Page #385 -------------------------------------------------------------------------- ________________ 368 kAvyAnuzAsanam 122) a. 6. sU. 10] 122) vizeSavivakSayA bhedAbhedayogAyogavyatyayo'tizayoktiH // 10 // prakRtasyArthasya vizeSavarNanecchayA bhedasya vyatyayo'bhedAbhidhAnaM yattadatizayAbhidhAnAdekAtizayoktiH / yathAsudhAbaddhagrAsairupavanacakorairanusRtAM kiraJ jyotsnAmacchAM lavalaphalapAkapraNayinIm / upaprAkArAgraM prahiNu nayane tarkaya manAga anAkAze ko'yaM galitahariNaH zItakiraNaH // 967 // [vi. zA. bhaM. aM. 1. zlo. 31) atra mukhacandrayo de'pyabhedaH / yathA vAai diara kinna picchasi AyAsaM kiM muhA puloesi / jAyAe bAhumUlammi addhayaMdANa parivADi 1568 // [sa. za. 571; gA. sa. za. 6, 70] atra nakhArdhacandrANAm / abhedasya vyatyayo bhedo dvitIyA / yathAannaM laDahattaNaya aNNa ciya kAvi vattaNacchAyA / sAmA sAmaNNapayAvaissa reha ciya na hoI // 569 // 20 atra laTabhatvAderabhinnasyaiva bhedenAbhidhAnam / yogasya saMbandhasya vyatyayo'sambandhastRtIyA, yathA abhedAbhidhAnamiti / goNyA vRttyetyarthaH / + In the edition of Jivanapanda Vidyasagara the last two lines occur first. 1. I. ayi diyara, L ai diyara 2. I. pacchasi 3. I. L. paloesi 4. I. aNNaM Page #386 -------------------------------------------------------------------------- ________________ 122) bha. 6 sa. 10] phAmAnuzAsanam malikAmAlamAriNyaH sarvAGgINAIcandanAH / kSomavatyo na lakSyante jyotsnAyAmabhisArikAH // 570 // [kA. da. pa. 2. zlo. 215 ] atrAbhisArikANAM lakSaNakriyAyoge'pi jyotsnAbAhulyotkarSavivakSayA'yoga uktaH / yathA vA apAGgatarale dRzau madhuravakravaNAM giro vilAsabharamantharA gatiratIva kAntaM mukham / / iti sphuritamaGgake mRgadRzAM svato lIlayA tatra na mahodayaH kRtapado'pi saMlakSyate // 571 // atra mahodayasya lakSaNe'pi svAbhAvikavibhramANAmutkarSavivakSayA 10 lakSaNasyAyoga uktaH / evam etto vi Na saJcavio jIse psrNtpllvaarunnraao| majaNataMbesu mao taha mayataMbesu loaNesu shrmriso||572||iti ayogasya vyatyayo yogazcaturthI, yathApazcAtparyasya kiraNAnudorNa candramaNDalam / prAgeva hariNAkSINAmudIrNo rAgasAgaraH // 573 // [kA. da. pari. 2. zlo. 257 ] atrAnudgate candre rAgasAgaravRddherayoge'pi candrasyoddIpanavibhAvatAtizayapratipAdanArthaM yoga uktaH / yathA vA evamiti / mjjnaataamryolocnyormdraage madAtAmayoH kopoparAge ca 200 lakSyamANe'pi lakSaNAyogo darzanIyaH / / 1. I. eso 2. I. murAtabesu 3. I. loyaNesu +. I. zamariyo 5. L. ayogyasya 6. L. yogya 7. I. degNAmudIrNa & I. vibhAvanA - - Page #387 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [122) a. 6 sU. 10 purANi yasyAM savarAGganAni varAGganArUpapuraskRtAGgayaH / rUpaM samunmIlitasadvilAsamastraM vilAsAH kusumAyudhasya // 574 // [ navasA. ca. sa. 1.] tathAna tajjalaM yanna sucArupaGkajaM na paGkajaM tathadalInaSaTpadam / na SaTpado'sau kalagukhito na yo na guJjitaM tanna jahAra yanmanaH // 575 // [bhaTTikA. sa. ra. zlo. 19] atra varAGganAdInAM paGkajAdInAM ca niHzeSatayA purajalAdivyArayoge'pi yoga uktaH / yathA vA udayati vitatordhvarazmirajjAvahimarucau himadhAmni yAti cAstam / vahati girirayaM vilambighaNTAdvayaparivAritavAraNendralIlAm // 976 / [zi. va. sa. 1. zlo. 20 ] atra vAraNendralIlAM girirvahatItyasaMbandhe'pi sNbndhH| yadvA girivAraNendragatayolIlayo de'pyaikyamadhyavasitamiti / yathA vA divamapyupayAtAnAmAkalpamanalpaguNagaNA yeSAm / ramayanti jaganti ciraM kathamiva kavayo na te vanyAH // 977 // [ru. kA. 7. 6. atra divaMgatakaviguNAnAM ramaNAyoge'pi yoga uktaH / tathAhRdaye cakSuSi vAci ca tava saivAbhinavayauvanA vasati / vayamatra niravakAzA virama kRtaM pAdapatanena // 578 // [ru. kA. 7. 8.] 1. I. drops gefa Page #388 -------------------------------------------------------------------------- ________________ 5 123) a. 6 saM. 11 ] kAvyAnuzAsanam atraikasya yugapadanekavRttitvAyoge'pi yoga uktaH / evaMvidhe ca sarvatra viSaye'tizayoktireva prANatvenAvatiSThate / tAM vinA prAyeNAlakaraNatvAyogAditi na sAmAnyamIlitaikAvalInidarzanAvizeSAdyalaGkAropanyAsaH zreyAn / 123) vivakSitasya niSedha ivopamAnasyAkSepazcAkSepaH / 11 / vizeSavivakSayetyanuvartate / vaktumiSTasya prAkaraNikatvAtpradhAnasyAzakyavaktavyatvamatisiddhatvaM vA vizeSaM vaktuM niSedha iva na tu niSedha eva niSedhamukhena vizeSa eva tAtparyAdityeka AkSepaH / upamAnasya ca ya AkSepastiraskAraH so'nyH| niSedho yathA ahaM tvAM yadi nekSeya kSaNamapyutsukA ttH| iyadevAstvato'nyena kimuktenApriyeNa te // 579 // ayaM vakSyamANamaraNaviSayo niSedhAtmAkSepaH / alAraNatvAyogAditi / tathA cAha(152) saiSA sarvaiva vakroktiranayAthoM vibhAvyate / / yano'syA kavinA kAryaH ko'lAro'nayA vinA // iti // [ bhAmaha. kA. laM. pari. 2. 'lo. 85] sAmAnyeti / 'mallikA-' ityAdI sAmAnyam , 'apAGgatarale' iti 'entovi' ityanayomIlitam , 'purANi' iti 'na tajjalam' ityanayorekAvalI, 'udayati' ityAdau nidarzanA, "divamapyupayAtAnAm' iti 'hRdaye cakSuSi' itya- nayorvizeSacAladhAro yathAnyaiH pradarzitastathA na darzanIya iti / azakyavaktavyatvamiti / vakSyamANaviSayatAmAha atisiddharavamiti / atiprasiddhatvam / anenoktaviSayatAmAha / 'kimuktenApriyeNa te' iti tvadadarzanAttAstA avasthA yA vaktumapi na zakyanta ityasyArthasya pratipattaye / / 1. I. tyA 2. I. pakSyamAye praraNayo which is meaningless. It is a corruption of vakSyamANamaraNaviSayo 2. Page #389 -------------------------------------------------------------------------- ________________ kAcyAnuzAsanam [123) a. 6. sU. 11 uktaviSayo'pi yathAjyotsnA mauktikadAma candanarasaH zItAMzukAntadravaH karpUraM kadalI mRNAlavalayAnyambhojinIpallavanaH / antarmAnasamAstvayA prabhavatA tasyAH sphuliGgotkaravyApArAya bhavanti hanta kimanenoktena na brUmahe // 580 // upamAnAkSepo yathAtasyAstanmukhamasti saumya subhagaM kiM pArvaNenendunA saundaryasya padaM dRzau yadi ca te kiM nAma nIlotpalaiH / kiM vA komalakAntibhiH kisalayaiH satyeva tatrAdhare hA dhAtuH punaruktavasturacanArambheSvapUrvo grahaH // 581 // yA vAgarvamasaMvAhyamimaM locanayugalena vahasi kiM bhagne / santIdRzAni dizi dizi sarassu nanu nIlanalinAni // 582 // [ru. kA. 8. 78 ] atra locanayugalasyopamAnIkRtasyAkSepaH / yathA vAahameva guruH sudAruNAnAmiti hAlAhala tAla mA sma dRpyaH / nanusanti bhavAdRzAni bhUyo bhuvane'smin vacanAni durjanAnAm583 atra hAlAhalasyopamAnasyAkSepa iti na pratIpamalaGkArAntaram / 20 ..kimameneti / tvadaprAptau jyotsnAdayaH sphuliGgavyApArahetavastasyA bhava ntItyaprasiddho'yamartha ityasya pratipAdanAtha / ___1. I. degzau ca yadi te 2. I. L kizalayaiH 3. P. I hI + bhadre in Rudrata's Kavayalamkara, which seems to be the correct reading. Page #390 -------------------------------------------------------------------------- ________________ 124) a. 6 sU: 12] kAvyAnuzAsanam 124) arthAnAM virodhAbhAso virodhaH // 12 // jAtiguNakriyAdravyarUpANAM padArthAnAM sajAtIyena vijAtIyena vA vastuvRttyA'virodhe'pi parasparapratibandhalakSaNo vyAghAtalakSaNo vA yo virodhastadvadAbhAsamAno virodhaH / tatra jAterjAtyA yathA ekasyAmeva tanau bibharti yugapannaratvasiMhatve / manujatvavarAhatve tathaiva yo vibhurasau jayati // 584 // [ru. kA. 9. 37 ] guNena yathAdroNAzvatthAmarAmeSu zrutvA zrutvA dvayaM sthitam / brAhmaNyamatha zaurya ca ko na citrIyate pumAn // 585 // kriyayA yathA-'siMho'pi paribhUyate' / dravyeNa yathA-- sajati ca jagadidamavati ca saMharati ca helacaiva yo niyatam / avasaravazataH zapharo janArdanaH so'pi citramidam // 586 // 1. 15 2. guNasya guNena yathA-- satyaM tvameva saralo jagati jarAjanitakubjabhAso'pi / brahman paramasi vimalo vitatAdhvaraghUmamalino'pi // 587 // [ ru. kA. 9-35] vyAghAta iti / ekatarapratibandharUpaH / sadAbhAsamAna iti / ayaM bhAvaH-vizeSavivakSayetvatrApyanuvartamAnatvAt , yatra bhAvAntarebhyo vaiziSTayaM khyApayitumAmukhe virodhapratItikAri ma tu virodhaparyavasAyi vacastatrAyaM virodhAlahAraH, yatra punaH parihArAsaMbhavastatra dhyAhatatvadoSa iti / satyaM tvameveti / atra saralavimalazabdayorekArthatvAt , liSTatA na samastIti saMkarAzaGkA na kAryA / cetaso hi saralavAdvimalasvAJca so'pi saralavimalaH / 1. I. vAyo 2. I. degyamedha 3. I. 4. N bhAvo Page #391 -------------------------------------------------------------------------- ________________ 234 kAvyAnuzAsanam [ 124) me. 6. sU. 12 kriyayA yathA- . pezalamapi khalavacanaM dahatitarAM mAnasaM satatvavidAm / paruSamapi sujanavAkyaM malayajarasavat pramodayati // 588 // 5 dravyeNa yathA krauzcAdriddAmadRSadRDho'sau yanmArgaNAnargalazAtapAte / abhUnavAmbhojadalAbhijAtaH sa bhArgavaH satyamapUrvasargaH // 589 / / kriyAyAH kriyayA yathA bAlamRgalocanAyAzcaritamidaM citramatra yadasau mAm / jaDayati santApayati ca dUre hadaye ca me vasati // 590 // [ rudraTa. 9. 36 ] dravyeNa yathAsItAM dadAha naivAmihimaM dahati bhUruhaH / tApyante zazinA citraM virahe kAmino yazam // 591 // dranyasya dravyeNa yathA samadamataGgajamadajalani:syandataraGgiNIpariSvaGgAt / kSititilaka tvayi taTajuSi zaMkarajaTAphgApi kaalindii||592|| evaM daza bhedAH / eSu parasparapratibandho virodhaH / vyAghAto yathA apyasajanasAMgatye na vasatyeva vaikRtam / akSAlitavizuddheSu hRdayeSu manISiNAm // 593|| [ atra kSAlanAmAve vizuddhiAhanyate / yathA vA- 1. I. niHsaGga 2. I. taTa ] Page #392 -------------------------------------------------------------------------- ________________ 124) a. 6 sU. 12 ] kAvyAnuzAsanam mahardhini kule janma rUpaM smarasuhRdvayaH / tathApi na sukhaprAptiH kasya citrIyate na dhIH // 594 // [ tathA sa ekatrINi jayati jaganti kusumAyudhaH / haratApi tanuM yasya zaMbhunA na hRtaM balam // 595 // [ tathA - atrAnyadezasthena kAraNenAnyadezastha kAryotpAdo yathA vA karpUra iva dagdho'pi zaktimAn yo jane jane / namossvavAryavIryAya tasmai kusumadhanvane // 596 // [ bA. rA. aM. 3. lo. 11 ] eSu kAraNasAmadhye phalAbhAvo vyAhanyate / yathA vAsA bAlA vayamapragalbhamanasaH sA strI vayaM kAtarAH sA pInaM pariNAhinaM stanabharaM dhatte sakhedA vayam / sAkrAntA jaghanasthalena guruNA gantuM na zaktA vayaM doSairanyajanAzritairapaTavo jAtAH sma ityadbhutam // 597 // [ a. za. zlI. 34 ] vyAhanyate / ertra malImasena zuklatarIkaraNaM vyAhanyate / tathAAnandamamandamimaM kuvalayadalalocane dadAsi tvam / virahastvayaiva janitastApayatitarAM zarIraM me || 599 // atrAnandadAnaM zarIratApena vyAhanyate / 4. I. sthitena 375 ] 1 dizAmalIkAlakabhaGgatAM gatastrayIvadhUkarNatamAlapallavaH / cakAra yasyAdhvaradhUmasaMcayo malImasaH zuklataraM nijaM yazaH / 598 / 10 [ kAdambarI zlo. 18. ] [ ru. kA. 9-47. ] 10 15 25 Page #393 -------------------------------------------------------------------------- ________________ 10 15 20 kAmpAnuzAsanam [ 124) a. 6. sU. 12 zirISAdapi mRdvaGgI kveyamAyatalocanA / ayaM kva ca kukUlAgnikarkazo madanAnalaH // 600 || [ navasA. ca. sa. 16. lo. 18 ] atra mArdavaM kArkazyena vyAhanyate / tathA--- vipulena sAgarazayasya kukSiNA bhuvanAni yasya papire yugakSaye / madavibhramAsakalayA pape punaH sa purastriyaikatamayaikayA dRzA // 601 // [ zi. va. sa. 13. zlo. 40 ] atra hIneta gurukAryakaraNaM vyAhanyate / tathAkiM dadAtu kimaznAtu bhartavyabharaNAkulaH / udAramatirAte'pi jagatritayamAtrake // 602 // [ atrAdhikena svalpakAryAkaraNaM vyAhanyate / yathA bAaho bizAla bhUpAla bhuvanatritayodaram / mAti mAtumazakyo'pi yazorAziryadatra te ||603 // [ kA. da. pari. 2. zlo. 219 ] atra mAnAzakyatvena mArna vyAhanyate / tathAbhavatsaMbhAvanotthAya paritoSAya mUrcchate / api vyAptadimantAni nAGgAni prabhavanti me // 604 // [ ku. saM. sa. 6. zlo. 19] atrAjJAnAmativipulatayA paritoSAmAnaM vyAhanyate / yathA vAdRzA dagdhaM manasijaM jIvayanti dRzaiva yAH virUpAkSasya jayinIstAH stuve vAmalocanAH || 605 || [vi. zA. bha. aM. 1. zlo. 2] atra dRzaiva dAho jIvanaM ca vyAhanyate / yathA vA Comple 1. I. keyamA } Page #394 -------------------------------------------------------------------------- ________________ 125) a. 1 sU. 13 ] kAvyAnuzAsanam 377 dhavalosi jai vi suMdara tahavi tae majjha raMjiaM hiayaM / rAyabharie vi hiae suhaya nihitto na rattosi // 606 // [sa. za. 667: gA. sa za. 7. 65 ] atra dhavalena rakhanaM rAgabhRtahRdayenAraJjanaM ca vyAhanyate / evaM ca vibhAvanAvizeSoktyagativiSamAdhikavyAghAtAtadguNAH pRthagalakAratvena na 5 vAcyAH / virodha evAntarbhAvAt / uktavaicitryamAtrAdbhede ca lkssnnkrnne'lngkaaraanntyprsnggH| 125) sahAvalAddharmasyAnvayaH sahoktiH // 13 // dharmatya kriyAguNalakSaNasya sahArthasAmarthyAyo'nvayaH pratipAdyate'dinekeSu vastuSu sA sahamAvasyoktiH sahoktiH / yathA- 10 raghu zaM vakSasi tena tADitaH papAta bhUmau saha sainikAzrubhiH / nimeSamAtrAdayadhUya ca vyathAM sahotthitaH sainikhrssniHsvnaiH||607 . [ ra. vaM. sa. 3 ko. 61] vibhAvame'pi / 'apyasajjanasAMgatye' ityAdI vibhAvanA, 'maharSini' iti 'sa ekaH' iti 'kara iva' iti ca triSu vizeSoktiH, 'sA bAlA' 15 ityAdAksaGgatiH, 'dizAmalIlAka-' iti Anandamamandamimam' iti 'zirISAdapi' iti 'vipulena' iti kiM dadAtu' iti ca paJcasu viSamam , 'aho vizAlam' iti 'bhavatsaMbhAvanotyAyaM iti ca dvayoradhikam , 'dRzA dagdham' iti vyAghAtaH, 'dhavalo'si' ityatrAtahuNaveti pRthagalabArA na vAcyA iti / raghurbhazamiti / matra raghugatA patanakriyA zAbdI / azrugatA tu sahA- 20 sAmadivasIyate / evaM guNodAharaNe'pyanyUyam / bhatra cAbhidhAvyApArAd dharmA nobhayAnvayinaH pratIcante, prAkaraNikatvAprAkAraNikatvAbhyAM copamAnopameyabhAvaH, tenAsyAH sahoktenopamAdAvantarbhAvaH / tathA chupamAyAmubhayorupamAnopameya1. I. drops sahomitaH, N. drops sahabhAvasyoktiH 2 In A. B. C. N. 'zirISAdapi' precedes 'Anandamamandamimam' I have changed the order to suit the order of verses in the original. - Page #395 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [ 126) a. 6. sU. 14 saha dIrghA mama zvAsairimAH saMprati rAtrayaH / pANDurAzca mamaivAjhaiH sArdha tAzcandrabhUSaNAH // 608 // [.kA. da. pari 3. zlo. 352] 126) zliSTavizeSaNairupamAnadhIH samAsoktiH // 14 // zleSavadbhipameyavizeSaNairyopamAnasya pratItiH sA samAsena saMkSe. peNArthadvayakathanAt samAsoktiH / yathAupoDharAgeNa vilolatArakaM tathA gRhItaM zazinA nizAmukham / yathA samastaM timirAMzukaM tayA puro'pi rAgAdgalitaM na lakSitam / 609 / [dhva. u. 1. pR. 35 (pANineH) ] yoranuyAyitvaM dharmANAmivavatyAyabhidhAvyApArAtpratIyate, iha tu tAdRzo'bhidhAnyApAro nopalabhyata tenAtropamAtvAbhAvaH / kazcittu(153) samAsoktiH sahoktizca nAlaGkAratayA mtaa| alaGkArAntaratvena zobhAzUnyatayA tathA // [ ] iti sahoktiralaGkAro na bhavatIti pratipAdayati / tatra zobhAzUnyatvaM ahRdyatvaM, tatra copamAdayo'pyalakArA na bhavantIti sarvasammatameva / ahRyatve ca 'viSyeNa sahopAdhyAyaH paThati,' 'putreNa saha pitA tiSThati'ityAdau sahoktirmA bhavatu / saha diasanisAhiM dIharA sAsadaNDA saha maNivalaehiM vAhadhArA galanti / tuha suhaa vioe tIe ubvevirie, saha ya taNuladAe dubbalA jIvidAsA / 548 // [ka. ma. javanikA. 2. lo. 9 ] ityAdau tu hRdyatve kimiti neSyate / atha tatra parasparasAmyasamanvayo manohAritAnibandhanamiti pratIyamAnopamAsvarUpaM nAtivartata ityupamaiveSyate / hanta tarhi rUpakApaDatyaprastutaprazaMsAdayo'pi pRthaG na vaktavyAH / tatrApyupamAnopameyabhAvapratIterupamaivaikAlaGkAro vAcyo nAlaGkArAntaram / yadAha vAmanaH(154) 'prativastupramRtirupamAprapazcaH' iti / [ kAvyAlaMkAra sU. adhi. 4. a. 3. sU. 1. ] ___atha rUpakAdiSu tattvAropAdilakSaNaM vizeSamajIkRtya rUpakAdivyavahAraH prava. yete, tarhi sahoktyAdAvapi sahArthasAmarthyAvasitasAmyasamanvayalakSaNo vizeSaH samastIti sahoktyAdibhiH kimaparAddhamityalaM bahunA / upoDharAgaNeti / upoDho bhUto rAgaH sAndhyo'ruNimA, prema ca yena / 1. I. drops yathA 2. C. drops adyatvaM 25 Page #396 -------------------------------------------------------------------------- ________________ 137) aM. 6. sU. 15 ] kAvyAnuzasAnam 379 __ atra nizAzazinorupameyayorupoDharAgAdizliSTavizeSaNabalAnnAya. kayorupamAnayoH pratItiH / 127) svabhAvAkhyAnaM jAtiH // 15 // arthasya tAdavasthyaM svabhAvaH / sa ca saMsthAnasthAnakavyApArAdistasya varNanaM jaatiH| vilolAstArakA jyotIMSi, netravibhAgAzca yatra / tatheti jhaTityeva, premarabhasena cAgrahItamAbhAsitam , paricumbitumAkAntaM ca / nizAyA mukhaM prArambhaH, vadanakokanadaM ca / yatheti / jhaTitigrahaNena, premarabhasena ca / timiraM ca aMzukAzca sUkSmA aMzavastimirAMzukaM razmizabalIkRtaM tamaHpaTalam , timiraM vAMzukaM nIlajAlikA navoDhA prauddhvdhuucitaa| na tu timiramevAMzukamiti vyAkhyeyam / eka- 10 viSayarUpakatvApatteH / rAgAdraktatvAtsandhyAkRtAt , tadanantaraM premarUpAca hetoH / puro'pi pUrvasyAM dizi, agre ca / galitaM prazAntaM, patitaM ca / tayA rAtryA karaNabhUtayA samasta mizritamupalakSaNatvena vA / na lakSitaM rAtriprArambho'sau iti na jJAtam / timirazabalitAMzudarzane hi rAtrimukhamiti lokena lakSyate, na tu sphuTa Aloke / nAyikApakSe tu tayeti kartapadaM rAtripakSe'pizabdo / lakSitamityasyAnantaram / atra ca nAyakena pazcAdgatena cumbanopakrame puro nIlAMzukasya galanaM patanam / yadi vA puro'pre tathAgRhItaM nAyakena mukhamiti saMbandhaH / etasyAzca samAsokterna zleSamantareNa viviktaviSayatopalabhyata iti leSeNa saha sakarAzaGkA na kAryA / yeSAM hyalaGkArANAM viviktaviSayatayApyAmalAbhaH saMbhavati teSAmeva parasparasaMkIryamANatAyAM saMkaratA yuktA / yathA virodha. 20 vyatirekayoH zleSasya ca / zleSAbhAve'pi hi 'ekasyAmeva tanau-' ityAdI virodho, 'yasyAvarjayato nityam' ityAdau vyatirekazca dRzyate / virodhavyatirekAbhAve ca ' asAvudayamArUDhaH' ityAdau zleSazceti / bhavatu virodhaleSayoH zleSavyatirekayozca saMkaratvam / samAsoktistu samAnavizeSaNAbhidhAyibhiH zleSa. padairevAtmAnaM pratilabhata iti nAsyA vivikto viSaya upalabhyate / zleSApa- 25 vAdenevAsyAH pravRtteriti / nAyakayoriti / nAyakazca nAyikA cetyekazeSaH / / tAdavasthyamiti / sAnubhavaikagocarA avasthA yasya sa tasya 1. C. paricumbitta 2. A. B. drop degkRtAdanantaraM C. kRnaMtara The reading of N. adopted in the text.. , 3. A. drops na Page #397 -------------------------------------------------------------------------- ________________ kAnyAnuzAsanam [197) bha. 6 sa 15 tatra saMsthAnaM yathA-- paryANaskhalitasphijaH karatalorikSaptotarIyAzcalA valgadbhisturagairgatA vidhuratAmajJAtavalgAgrahAH / nepathyaiH kathayanti bhUpatanayA du:zliSTasaMpAditainirlakSyArpitacakSuSaH paricayopAttAM zriyaM zrotriyAH // 610 // 15 sthAnakaM yathAsa dakSiNApAGganiviSTamuSTiM natAMsamAkuzcitasavyapAdam / dadarza cakrIkRtacAracApa, prahartumabhyudyatamAtmayomim // 611 // [ku. saM. sa. 3 zlo. 70 ] bhAvastAdavasyamiti / ayamarthaH-kavipratibhayA nirvikalpakapratyakSakalpayA viSayIkRtA vastusvabhAvA yatropavarNyante sa jAteviSayaH / evaM ca(155) bhalahArakRtA yeSAM svabhAvoktiralahatiH / alahAryatayA teSAM kimanyadavadhijyate // [ iti yatkaicitpratyapAdi tanirastameva / vastuno hi sAmAnyasvabhAvo laukiko'thoDaladhAryaH / kavipratibhAsaMrambhavizeSaviSayastu lokottaro'rthAlaGkaraNamiti / tathA cAha(156) ucyate vastunastAvadvaikapyamiha vidyate / tatraikamanyasAmAnyaM yadvikalpaikagocaraH // [ (157) sa eva sarvazabdAnAM viSayaH parikIrtitaH / ata evAbhidhIyante dhyAmalaM bodhayantyalam // (158) viviSTamasya yadrUpaM tatpratyakSasya gocaraH / sa eva satkavigirI gocaraH pratibhAbhuvAm // yata:(159) svaganuguNazabdArthacintAstimitacetasaH / kSaNaM svarUpaspazotthA prajJaiva pratibhA kaveH // (160) sA hi cakSurbhagavatastRtIyamiti gIyate / vena sAkSAtkarotveSa bhASA~skAlyavartinaH // (161) asya svabhAvasyoktiryA sAlaMkAratayA matA / yataH sAkSAdivAbhAnti tatvArthAH pratibhArpitAH // Page #398 -------------------------------------------------------------------------- ________________ 128) a. 6 sU. 16 ] kAvyAnuzAsanam 381 vyApAro yathARjutAM nayataH smarAmi te zaramutsaGganiSaNNadhanvanaH / madhunA saha sasmitAH kathA nayanopAntavilokitaM ca tat / 612 / [ ku. saM. sa. 4 zlo. 23. ] 128) stutinindayoranyaparatA vyAjastutiH // 16 // 5 stutenindAparatA / nindAyAzca stutiparatA yatrocyate sA vyAjarUpA vyAjena vA stutiAjastutiH / yathA dinamavasitaM vizrAntAH smastvayA marukUpa he paramupakRtaM zeSaM vaktuM hiyA vayamakSamAH / bhavatu sukRtairadhvanyAnAmazoSajalo bhavAn / iyamapi ghanacchAyA bhUyAttavopataTaM zamI // 613 // [ ] yathA / RjutAmityAdi / (162) sAmAnyastu svabhAvo yaH so'nyAlaGkAragocaraH / zliSTamarthamalaMkartumanyathA ko hi zaknuyAt // .. (163) vastumAtrAnuvAdastu pUraNakaphalo hi yaH / / arthadoSaH sa doSaharapuSTa iti gIyate // vyAjarUpeti / chadmarUpA nindAdvAriketyarthaH / vyAjeneti / paramArthena tu nindaivetyarthaH / yattu nindApUrvikAyAM khatau / / kenacidudAhRtamAsInAtha pitAmahI tava mahI mAtA tato'nantaraM 20 jAtA saMprati sAmburAzirazanA jAyA kulodbhataye / pUrNa varSazate bhaviSyati punaH saivAnavayA snuSA yuktaM nAma samapranItividuSAM kiM bhUpatImA kule // 554 // iti / tadasmAkaM prAmya pratibhAti / atyantAsabhyasmRtihetutvAt / kA cAnena stutiH, sahRdayagoSThISu ninditetyupekSyaiva / 1 I. sammitA 2. I. 'mazeSa 3. A. drops tava mahI 15 . 25 Page #399 -------------------------------------------------------------------------- ________________ 382 kAvyAnuzAsanam [ 129-30) a. 6sU.17-18 kiM vRttAntaiH paragRhagataiH kintu nAhaM samartha stUSNI sthAtuM prakRtimukharo dAkSiNAtyasvabhAvaH / gehe gehe vipaNiSu tathA catvare pAnagoSThayAmunmatteva bhramati bhavato vallabhA hanta kIrtiH // 614 // [subhA. 2544 mAtaGgadivAkarasya ] 129) vAkyasyAnekArthatA zleSaH // 17 // padAnAmekArthatve'pi yatra vAkyasyAnekArthatA sa zleSaH / yathAdizaH prasAdayaneSa tejobhiH prasRtaiH sadA / na kasyAnandamasamaM vidadhAti vibhAkaraH // 615 // [ ] 10 . atrAbhidhAyA aniyantraNAd dvAvapyakabhUpau vAcyau / 130) utkarSApakarSahetvoH sAmyasya coktAvanuktau copameyasyAdhikyaM vyatirekaH // 18 // upameyasya prAkaraNikasya yadAdhikyamarthAdupamAnAt sa vyatirekaH / sa cotkarSApakarSahetvoH krameNa yugapadvopAdAne trividhAyAmuktau yugapada anekArthateti / vibhAM karotItyekameva hi yaugikamartha pratipAdayan vibhAkarazabdaH sAdhAraNArkabhUpalakSaNArthadvayapratipAdako bhavatIti digAdizabdA apyekArthapratipAdakA eva santo'nekArthAH / tathA hi-diglakSaNa eka evArtha ekatra kakubho'nyatra tatsthAH prajAH / prasAdanaM prakAzanam , harSAdhAnaM ca / tejo jyotiH pratApazca / / __ abhidhAyA aniyantraNAditi / dvayorapyarthayoH prAkaraNikatayA vivakSitatvAditi bhAvaH / upameyasyAdhikya miti / na tUpamAnasya / yattukSINaH kSINo'pi zazI bhUyo bhUyo'bhivardhate satyam / virama prasIda sundari yauvanamanivarti yAtaM tu // 555 // [ru. kA. a. 7. zlo. 9. ] ityAdAvupamAnasyopameyAdAdhikyamiti kenaciduktam , tadayuktam / yauvanagatAsthairyasya hAtrAdhikyaM vivakSitamiti yathoktameva zreyaH / 1. A. C. drop one bhUyo; Rudrata has vivardhate Page #400 -------------------------------------------------------------------------- ________________ 130) a. 6. sU. 18] kAvyAnuzAsanam 383 nupAdAne'nuktau caikavidhAyAM caturvidhaH / punazca sAmyavAcakasyoktAvanuktau vaassttmedH| yathA yasyAvarjayato nityaM ripUnapyujjvalairguNaiH / lakSyate netarasyeva gAmbhIryakanidheH smayaH // 616 // atra gAmbhIryaikanidhitvamupameyotkarSaheturuktaH / 'tucchasyAnyajanasyeva na smayo hanta lkssyte| ityatraiva evaM pAThe tucchatvamupamAnApakarSaheturbhavati / asimAtrasahAyo'yaM prabhUtAriparAbhave / naivAnyatucchajanavatsagarvo'yaM dhRtenidhiH // 617 // atropamAnopameyagatau yugapadutkarSApakarSahetU uktau / zIrNaparNAmbuvAtAzakaSTe'pi tapasi sthitAm / samudvahantI nApUrva garvamanyatapasvivat // 618 // [u. laM. va. ra. pR. 37.] atrotkarSApakarSahetvoyorapyanuktiH / evaM sAmyoktau catvAro bhedaaH| sAmyAnuktau yathAnavInavibhramodbhedataraGgitagatiH sdaa| . mukhena smitamugdhena jayatyeSA saroruham // 619 // [ ] atropameyotkarSaH / ivAdipadavirahAttu sAmyasyAnuktiH / atraiva 'viDambayati vaktreNa nizyeva smitamambujam ' iti pAThapariNAme upmaanaapkrssH| 'AnanenAkalaGkena jayantInduM kalaGkitam ' 620 / atra yugapadutkarSApakauM / 1. I. yugapadapAdAne There are marks of dropping like this over pAdAne. I. drops evaM 20 - Page #401 -------------------------------------------------------------------------- ________________ 384 10 15 20 25 kAvyAnuzAsanam [ 131) a. 6 sU 19 aho viDambayatyeSA vadanena saroraham / 621| atrotkarSApakarSahetvoranuktiH / sAmyaM tvAkSepAtsarvatra pratIyate / zleSavyatirekastu saGkarAlaGkAraviSaya iti tatraivodAhariSyate / 131) vizeSasya sAmAnyena sAdharmyavaidhamrmyAbhyAM samarthanamarthAntaranyAsaH || 19 // sAdharmyeNa vaidharmyeNa vA vizeSo yatra sAmAnyena samarthyate so'rthAntarasyeva nyasanamarthAntaranyAsaH / tatra sAdharmyeNa yathA saMkarAlaGkAraviSaya iti iti / keSavyatirekayoranyatrApi labdhasatAkatvAditi bhAvaH / tatazca tadbhedA atra na pradarzayitumucitAH / yadyapyanupamacaritastathApi tava mAcyutastulAM labhate / sa harirnAnA devaH sa irirvarasturaganivahena // 556 // ityAdayastu zliSToktiyogyasya padasya pRthagupAdAne ye bhedAH saMbhavanti ta uktalakSaNenaiva saMgRtahItAH, tatra hyekasya padasya dvirupAdAnAtra zleSaH / upamAnAttUpameyasyAdhikyamastIti vyatireko bhaktyeva / marthAntarasyeveti / yatra hetorhetumatA saha vyApti gUDhatvAtkathaJcitpratIyate, na tu spaSTamavabhAsate, tatrArthAntarasyevAsamAnajAtIyasyeva vastuno yakrayasanamasAvarthAntaranyAsaH / tattu yadyatkRtakaM tattadanityamityevaM prAyamityarthaH / nanvanyoktinidarzanAbhyAM nAyaM bhidyate / tathA hi-' airAvaNaM spRzati '- ityAdAvanyoktau vizeSeNa mahendravRttAntena vAcyena tvapyudyukte na kacitsukhaM zete iti sAmAnyaM gamyamAnaM samarthyate / tathA ' hoi na guNANurAo' ityAdau nidarzane dRSTAntena hAntikaM samarthyate, tenAsya lakSaNAsyAtivyAptiH / satyam / ubhayatrApi tatra samayaisamarthaka bhAvo'vagamye kiM tu yathArthAntaranyAse na tathA tayoH / arthAntaranyAse hi samarthyasya svakaNThenopAttasya samarthanam / anyoktau tu na tattathA / nidarzane ca yadyapi svakaNThenopAdAnaM samarthyasya tathApi na tatra vizeSaM prati sAmAnyasya samarthaka bhAvaH / api tu sAmAnyavizeSau prati vizeSasya / yato dRSTAntasya vizeSarUpatayeva pratibimbabhAvaH saMgacchata iti pRthagavasthita evAyam / 1. A. B. yuktena 2. A. B. sAmarthya samarthaka Page #402 -------------------------------------------------------------------------- ________________ 132) a. 6 sU. 20] kAvyAnuzAsanam 385 rathasthamAlokya rathAGgapANiM sthAne sthitA zrIriti so'bhidadhyau / vairANi kAryopanibandhanAni nirmatsarA eva guNeSu santaH // 622 // [ ] vaidharmyeNa yathA anyayAnyavanitAgatacittaM cittanAthamabhizaGkitavatyA / pItabhUrisurayApi na mede nirvRtirhi manaso madahetuH // 623 // J 132) stutyai saMzayoktiH sasandehaH // 20 // stutyA alaGkArAntaragarbhIkAreNa prastutavastuvarNanArtha saMzayasyoktinirNayAntA'nirNayAntA vA bhedakasyAnuktAvuktau vA sasandehaH / yathA stutyai iti / stutaye yatsaMzayayadvacaH prayujyate tatra sasandehAlaGkArasaMjJA / saha sandehena anizcayena vartata iti kRtvA / tridhA khalu sandehavadvaco bhavati / sandehasya pratipAdakatvena utpAdakatvena alaGkArAntaracchAyAM garbhIkRtyAsandehe'pi sandehasyeva jananena ceti / saMzayazca zuddhasaMkIrNamUDhabhedAzredhA / tatra zuddhaH pratipAdyo yathA vAmekSaNe sphurati dhIH puruSasya kaSTaM syAdvA na veti vidadhAti gatAgatAni / nAryAH punaH pramadanirbhararUpamAste tannAsti yadvinibhayAdazubhaM zubhaM vA // 55 // [ atra sandehaniSThatvameveti zuddhaH sandehaH / saMkIrNo yathA girirayamamarendreNAdya nirlanapakSaH kSatagarudasurezaiH kiM kRto vainateyaH / aparamiha mano me yaH pituH prANabhUtaH kimuta bata sa eSa vyAtatAyurjaTAyuH // 558 // [ ] 1 atra sthANurvA puruSo vetivatpazcAtpAramArthike'pi vastuni parAmarza udetIti saMkIrNaH sandehaH / yathA kimeSa jaTAyuriti / pUrvatra tu kaSTasya bhaviSyattvena bhAvAbhAvAvubhAvapi sandigdhau | kadAcana tRtIyasyApyupakSepaNIyanyAyena madhyarUpasya prAdurbhAva saMbhAvanamityanayorvivekaH / 1. A. drops saMdehabadvaco bhavati 49 10 15 20 25 Page #403 -------------------------------------------------------------------------- ________________ 386 kAvyAnuzAsanam [132) ma. 6. sU. 20 sarojapatre parilInaSaTpade vizAladRSTeH svidam vilocane / ziroruhAH syunatapakSasaMtatevirephavRndaM nu nizabdanizcalam / / 624 // agUDhahAsasphuTadantakesaraM mukhaM svidetadvikacaM nu paGkajam / iti pralInAM nalinIvane sakhI vidAMbabhUvuH sucireNa yossitH||621| [ki. sa. 8. zlo. 35-36 ] mUDho yathAspandate dakSiNaM cakSuH phalakAkA na me kvacit / / na ca mithyA munivacaH kathayiSyati kiM tvidam // 559 // atra na sandehaniSThatA nApi vidyamAnasya vastunoM'zena parAmarza iti mUDhaH sandehaH / yathA yagRhItasaMketasyApUrvapadArthadarzane sati kimidaM syAditi padArthAnadhyavasAnamityevaMrUpa ityarthaH / tadevaM pratipAyaH sandeho nidarzitaH / utpAdyo yathAvyAlavanto durArohA ratnavantaH phalAnvitAH / viSamA bhUbhRtastebhyo bhayamAzu pramAdinAm // 560 // [ ] vyAlAH sarpAH durjanAzca / durArohA duHkhokalanIyAH cirakAlapratyAsattilAbhAzca / ratnAnyupalavizeSAH, guNavantazca / bhUmRtaH parvatAH, rAjAnazca / ityetasmAdvacasaH pratipattuH parvatarAjaviSayaH sandeha upajAyate / alaGkArAntaracchAyAgI kAreNa janyastu ' sarojapatre' ityAdinodAhRtaH / eteSu sandehavatsu vacaneSu bahudhA pravRtteSu prathamasya pratipAdyasandehapakSasya rasabhAvatadAbhAsAlaGkArevantarbhAvaH / vitarkasya hi vyabhicAriNaH sadbhAvAdavazya kvacidrase'GgatA bhavatyata eva rasAdisadbhAve nAntarIyakatvena tadAbhAsatApi bhavatIti / dvitIyasya tu janyasandehapakSasya pratiniyataprakaraNAbhAvAtprakRtasya kasyacidabhAvAtkasya stutirutkarSAbhidhAyiketi sandeho doSa eveti doSarUpateti / tRtIyastu janyasandehAbhAsalakSaNaH pakSo'sya sasandehAlaGkArasya viSayo'vagantavyaH / sarojapatre ityAdi / atra prakRtaM vilocanAdi vaktrA nizcitameva, yadi paraM rUpakAlaGkArApAdanamAhAtmyAtsandehasyeva zAbdena rUpeNAvagatiH / tAtparyaparyAlocanAvazena tUpamAdAveva vizrAntiH / sandehavarNanabhaGga thA tu tasyaivAlaGkAratA / ___1. N. degpadArthAdarzane 2. A. Very corrupt readings of some words after thisa 3. A. B. saMdehAlakAra Page #404 -------------------------------------------------------------------------- ________________ 133) a. 6. sU. 21 ] kAvyAnuzAsanam atra rUpakagarbhIkAreNa nirNayAntaH saMzayaH / yathA vAatha jayAya nu merumahIbhRto rabhasayA nu digantadidRkSayA / abhiyayau sa himAcalamucchritaM samuditaM nu vilaGghayituM nbhH||626|| [ ki. sa. 5, zlo. 1.] atrAtizayokti garbhIkAreNAnirNayAntaH / yathA vAayaM mArtaNDaH kiM sa khalu turagaiH saptabhiritaH kRzAnuH kiM sarvAH prasarati dizo naiSa niyatam / kRtAntaH kiM sAkSAnmahiSavahano'sAviti ciraM samAlokyAja tvAM vidadhati vikalpAn prati bhaTAH // 627 // atra rUpakagarbhIkAreNa bhedakasyoktau saMzayaH / 133) prakRtAprakRtAbhyAM prakRtApalApo'pahutiH // 21 // 280 atha jayAyeti / pratikonyAyena merujayasaMbhAvanA | rabhasayeti / tvaritayA / anyathA digvijayenottarakAlaM sarvadigavalokanamarjunasya bhaviSyatyeva | himAcalamiti | himAcalaikadezamindraprasthAkhyai tapo'rthamiti tAtparyam / samuditamiti / piNDIbhUtam / athavA jayAdivyApArakartRtva himAcalasya vyAkhyeyam / atizayoktigarbhIkAreNeti / tathA hi yo'sau pauruSeyavyApAratiraskAreNa nuzabdatritayAvadyotyamAnatayA koTitrayollekhenAvAstavaH saMzayaH pratipAditaH sa svasiddhinirvAhAya tathAvidhotkaTocchrAyazUnye'pi parvate merujayAdivyApAratraya saMpAdanakSamatayocchrAyAtizayamAkSipannasaMbandhe'pi saMbandhAtmikAmatizayoktimavagamayati / ayaM mArtaNDaH kimiti / atropameyasya tadbhAvamupamAnenoktvA pazcAdbhede ucyamAne yadyapyAmukhe rUpakAvabhAsaH paJcAdyatirekAkAratA, tathApi nAsminnalaGkAradvaye vizrAntiH / api tu kimityAdizandopAdAnAtsandeha eva vAkyArthatayA paryavasyati / tasya parikarabandhArtha rUpakavyatirekAvAmukhe pratibhAsete iti tatsaMkarAzaGkA na kAryA / bhedakasyoktAviti / pUrvodAharaNadvaye tu bhedakasyAnuktirityarthaH / 1. I. vaiSa 2. I. bhedasyo 10 15 20 25 Page #405 -------------------------------------------------------------------------- ________________ 388 kAvyAnuzAsanam [133) a. 6. sU. 21 prakRtena prakRtasyApalApa ekA apahnatiH / aprakRtena prakRtasyApalApo'nyA / tatrAdyA yathA zailendrapratipAdyamAnagirijAhastopagUDhollasa___ dromAJcAdivisaMsthulAkhilavidhivyAsaGgabhaGgAkulaH / hA zaityaM tuhinAcalasya karayorityUcivAnsasmitaM zailAntaHpuramAtRmaNDalagaNaidRSTo'vatAdvaH zivaH // 628 // atra girijAkarasparzakAraNau pulakavepathU sAttvikarUpau prakRto prakRtenaiva tuhinAcalazaityenApahRtau / 10 dvitIyA yathA neyaM virauti bhRGgAlI madena mukharA muhuH / ayamAkRSyamANasya kandarpadhanuSo dhvaniH // 629 // .. [ bhAmahAlakAra pari. 3. zlo. 12 ] aprakRtena prakRtasyApalApo'nyeti / atra pAramArthikasyAsatya15 karaNamapAramArthikasya satyatayA sthApanaM sthUladRSTyA boddhavyam / tAtparya tu vAkyasya sAdRzye eva / tathA yatra padArthasvarUpaviparyAso'bhidhIyate / na ca tatra svecchayA puruSANAM sAmarthyamasti tenonmattavAkyatA, dazadADimAdizlokavadeva prApnoti / yadA tvanena vAkyenAbhidheyayorarthayorasatyasatyatvayoravivakSayA sAdRzya lakSaNAtmanA vyApAreNa pratipAdyate tadAsya nonmattavAkyatA, pratyuta saundaryazAlitayA sahRdayahRdayacamatkAritA bhavati / so'yaM vAcyArthApekSayApalutyalaGkAro lAkSaNikAryaparigrahaH / upameyasyApahnu tatvAnna sphuTena rUpeNopamAnopameyabhAvazcakAstIti rUpakAzaGkA na kAryA / vyAsaGgo nirodhastasmAdbhaGgo bhayam / neya virautIti / atra madamukharamadhukarAvalIvirutaM virahiNAM hRdaya25 bheditvAvizeSeNa kAmakArmukaddhRtena samAnamadhyavasAya tadaikyAdhyAropeNa tenaivApar3hayata iti / 1. A. B. sAdRzyA 2. B. drops from dhasta to tIti 3 A. drops. neyaM Page #406 -------------------------------------------------------------------------- ________________ 189 5 134) a. 6. sU. 22 ] kAvyAnuzAsanam yathA vAvilasadamaranArInetralIlAbjaSaNDA nyadhivasati sadA yaH saMyamAdhaHkRtAni / na tu lalitakalApe vartate yo mayUre ___ vitaratu sa kumAro brahmacaryazriyaM vaH // 630 // [ ] yathA vA-' idaM te kena' iti / evamiyaM bhaGgayantarairapyUhyA / , 134) paryAyavinimayau parivRttiH // 22 // ekasyAnekatrAnekasya vaikatra krameNa vRttiH paryAyaH / samena samasyotkRSTena nikRSTasya nikRSTenotkRSTasya vA vyatihAro vinimayaH / tAvetau parivRttiH / yathA jo tIeN ahararAo rati uvvAsio piayameNa / so ccia dIsai gose savattinayaNesu saMkaMto // 631 // [sa. za. 106, gA. sa. za. 2. 6. ] atraikasyAnekatra vRttiH / rAgasya ca vastuto bhede'pi ekatayAdhyavasitatvAdekatvamaviruddham / 'tadnehaM natabhitti' iti / atrAnekagRhAyekatra dvije vartate / vinimayaH samena samasya / yathAAdAya karNakisalayamiyamasmAdatra caraNamarpayati / ubhayoH sadRzavinimayAdanyonyamavazcitaM manye // 632 // ___] ___ jo tIe iti / atra sa eveti tAmbUlAdijanitarAgakopanivRttarAgayorabhedopacAraH / yathA vAnanvAzrayasthitiriyaM tava kAlakUTa kenottarottaraviziSTapadopaviSTA / prAgarNavasya hRdaye vRSalakSmaNo'tha kaNThe'dhunA vasasi vAci punaH khalAnAm // 561 // [bhallaTa. za. zlo. 4 ] 20 25 Page #407 -------------------------------------------------------------------------- ________________ 390 10 15 15 yo balau vyAptabhUsIni makhena yAM jigISati / abhayaM svargasadmabhyo dattvA jagrAha kharvatAm // 633 // [ atrotkRSTenAbhayena nikRSTasya kharvatvasya / tasya ca pravayaso jaTAyuSaH svargiNaH kimiva zocyate'dhunA / yena jarjarakalevaravyayAtkrItamindu kiraNojjvalaM yazaH // 634 // [ ] kAvyAnuzAsanam 135) aM. 6. sU. 23 ] tiryatra varNyate tadanumAnam, yathA atra nikRSTenotkRSTasya / 135) hetoH sAdhyAvagamo 'numAnam // 23 // anyathAnupapattyaikalakSaNAddhetoH sAdhyasya jijJAsitasyArthasya pratI 6 sAnujJamAgamiSyantUnaM patito'si pAdayostasyAH / yathA vA nirNetuM zakyamastIti madhyaM tava nitambini / anyathAnupapattyaiva payodharabharasthiteH // 636 || kathamanyathA lalATe yAvakarasatilakapaktiriyam ||635 // [ ] kharvatAmiti / vAmanatAm / svargiNa iti / yazaH zeSatAM gatasyetyarthaH / 1 arthasyeti / bhAvarUpasyAbhAvarUpasya vA / tatra bhAvarUpasAdhyArthapratItiH 2 sAnujJam ' - ityatra nidarzitA / abhAvarUpasAdhyArthapratItistu yathA 5 vaNavasia va acchasi sacaM via so tae Na sacavio / [ kA. da. pari. 2. zlo. 218] Na hu honti tammi dihe satthAvatthAI aMgAI // 562 // atrAdarzanaM sAdhyate / 1. atra bhAva 3. N. paNNavasi 1 [ sa. za. gA. 478. gA. sa. za. 5. 78.] 2. C. drops sAnujJe to 4. C. drops accha tItistu 5. C. drops ta Page #408 -------------------------------------------------------------------------- ________________ 136-38)a. 6. sU. 26-28] kAvyAnuzAsanam 391 yathA vA--- saGketakAlamanasaM viTaM jJAtvA vidgdhyaa| hasannetrArpitAkRtaM lIlApamaM nimIlitam // 637 / / [ ] atra kamalanimIlanena nizAsamayaH pratipAdyata ityanumAnamevedam / 136) sahazadarzanAtsmaraNaM smRtiH // 24 // pUrvopalabdhasyArthasya tAdRzadarzanAsaMskArobodhe sati yatsmaraNaM sA smRtiH / yathA adRzyanta purastena khelAH khaJjanapaGktaya / asmaryanta ca niHzvasya priyAnayanavibhramAH // 638 // [ ] 137) viparyayo bhrAntiH // 35 // sadRzadarzanAd viparyayajJAnaM bhrAntiH / yathAnIlendIvarazaGkayA nayanayorbandhUkabuddhayAdhare pANau padmadhiyA madhUkakusumabhrAntyA tathA gaNDayoH / lIyante kabarISu bAndhavakulavyAmohajAtaspRhA durvArA madhupAH kiyanti bhavatI sthAnAni rakSiSyati // 639 // 15 na caitadrpakaM prathamA vaatishyoktiH| tatra vastuto bhrmsyaabhaavaat| 138) kriyAphalAbhAvo'narthazca viSamam // 26 // nirNatuM zakyamastIti / atra stanabharanitambayormadhye madhyaM nopalabhyate, stanabharAvasthAnaM ca dRzyate, tatra yeyaM payodharabharasthitiH sAnyathA- 20 nupapadyamAnAdhArakaM madhyamanupalabhyamAnaM bodhayati / udAharaNAntarasya cAsyAyamabhiprAyaH / yathA kenacidarthApattilakSaNo'laGkAraH pRthaglakSitastathA na lakSaNIyo'rthApattilakSaNatvAdanumAnasyeti / ___ anumAnamevedamiti / na tu sUkSmam, anumAnAntarbhUtatvAtsUkSmasyeti bhAvaH / 1. I kUlaM Page #409 -------------------------------------------------------------------------- ________________ 392 kAvyAnuzAsanam [139-40) a. 6 sU. 27-28 na kevalaM kriyAphalAbhAve'rthAtkarturyAvadanarthazca bhavati yatra tidvaSamam / yathA utkaNThA paritApo raNaraNako jAgarastanostanutA / phalamidamaho mayAptaM sukhAya mRgalocanAM dRSTA // 640 // [rudraTa. kA. laM. a. 7. zlo. 55 ] atra mRgalocanAdarzanena kevalaM sukhaM na prAptam , yAvattadvicchede utkaNThAdiranarthaH prAptaH / 139) yogyatayA yogaH samam / / 27 // utkRSTaM utkRSTasya nikRSTaM nikRSTasya yogyamiti yogyatayA yogaH 10 samam / yathA dhAtuH zilpAtizayanikaSasthAnameSA mRgAkSI devo rUpe'pyayamanupame dattapatraH smarasya / jAtaM daivAducitamanayoH saMgataM yattadasmin zRGgArasyopanatamadhunA rAjyamekAtapatram // 641 // [ ] yathA vA citraM citraM bata bata mahaccitrametadvicitraM jAto daivAducitaracanAsaMvidhAtA vidhAtA / yannimbAnAM pariNataphalasphAtirAsvAdanIyA yaccaitasyAH kavalanakalAkovidaH kAkalokaH // 642 // 140) hetau kArye caikatra hetukAryAntaroktiyugapadguNakriyAzca samuccayaH // 28 // kasyacitkAryasya ekasmin hetau sAdhake sati hetvantarAbhidhAnaM kArye caikasmin prastute kutazcinnimittAt kAryAntarAbhidhAnaM ca smuccyH| yugapadguNau ca kriye ca guNakriyAzca samuccayaH / bahuvacanaM vyAptyartham / hetau hetvantaram , yathA- samucaya iti / atra tulyakakSatAmanapekSyaiva samuccayana samuccaya iti sAmAnyena vyutpattiH karaNIyA / evaM hi 'samAdhiH sukara kArya kAraNAntara - 1 guNakiye Page #410 -------------------------------------------------------------------------- ________________ 140) a. 6 sU. 28 ] kAvyAnuzAsanam durvArAH smaramArgaNAH priyatamo dUre mano'tyutsukaM gADhaM prema navaM vayo'tikaThinAH prANAH kulaM nirmalam / strItvaM dhairyavirodhi manmathasuhRtkAlaH kRtAnto'kSamI no sakhyazcaturAH kathaM nu virahaH soDhavya itthaM mayA // 643 // [subhA. 1156. bhaTTazaGkukasya ] 5 yogataH' ityevaM lakSaNalakSitaH samAdhirapi samuccaya evAntarbhavati / anyathA 'mAnamasyA nirAkartum' ityudAhariSyamANe tulyakakSatvAbhAvAnna samuccayaH syAditi / eSa eva ca samupayaH sadyoge'sadyoge ca paryavasyatIti na pRthaglakSyate / tathA hi kulamamalinaM bhadrA mUrtirmatiH zrutazAlinI bhujabalamalaM sphItA lakSmIH prabhutvamakhaNDitam / prakRtisubhagA lete bhAvA amImirayaM jano vrajati sutarAM darpa rAjasta eva tavADazAH // 563 // [ atra satAM yogH| 'durvArAH' ityAdau tvasatAM yogaH / navavayaprabhRtehi satyapi zobhanatve sarveSAmapyazobhanatvakathanam , azobhanatvenaiva virahiNyA bhAvitatvAt / 15 zazI divasadhUsaro galitayauvanA kAminI saro vigatavArijaM mukhamanakSaraM svaakRteH| prabhurdhanaparAyaNaH satatargataH sajjano nRpAGgaNagataHkhalo manasi sapta zalyAni me|564| [bha. nI za. zlo. 45. ] ___ atra zazini dhUsare zalye zalyAntarANIti zobhanAzobhanayogaH / tathA hizazinaH zobhanatvaM prakRtisaundaryAt , azobhanatvaM ca dhUsaratvotpAdAt / evaM 20 cAsya sadasadrUpasya tAdRzenaivApareNa yogAdiha sadasadyogaH / guNakriyAzcetyatra ca yathA rudraTena (164) 'vyadhikaraNe vA yasmin' [ ru. kA. laM. a. 7 sU. 22-25. ] ityAdinA vyadhikaraNe ityekasmin deza iti ca pratipAditam , na tathA pratipAdanIyam / 'dhunoti cAsiM tanute ca kIrtim ' // 565 // ityAdeH kRpANapANizca bhavAn raNakSitau sasAdhuvAdAzca surAH surAlaye // 566 // ityAdevAnyathApi darzanAditi / 1. A. has ca between ta and naiva 3. raNe Page #411 -------------------------------------------------------------------------- ________________ 394 10 15 20 kAvyAnuzAsanam [ 140) a. 6. sU. 28 atra virahAsahatvaM smaramArgaNA eva kurvanti / teSu satsu priyatama dUrasthityAdyupAttam / yathA vA mAnamasyA nirAkartuM pAdayorme patiSyataH / upakArAya diSTayedamudIrNa ghanagarjitam ||644 // kArye kAryAntaraM yathA - ------------ sphuradadbhutarUpamutpratApajvalanaM tvAM sunatAnavarSAvidham / vidhinA sasaje navo manobhUrbhuvi satyaM savitA bRhaspatizca // 645 // ] [ kA. da. pari. 2. lo. 299. ] [ atra tvAM sajatetyekasmin kArye prastute manobhavAdInAM kAryA 1 ntarANAmupanibandhaH / yugapadguNau yathA-- vidalitasakalArikulaM tava balamidamabhavadAzu vimalaM ca / prakhalamukhAni narAdhipa madinAni ca tAni jAtAni // 146 // [ ru. kA. laM. a. 7. zlo. 28 ] kriye yathA pratigrahItuM praNayipriyatvAtrilocanastAmupacakrame ca / saMmohanaM nAma ca puSpadhanvA dhanuSyamoghaM samadhatta bANam // 647 // [ ku. saM. sa. 3. zlo. 66 ] guNakriye yathA kaluSaM ca tavAhiteSvakasmAtsitapaGkeruhasodarazri cakSuH / patitaM ca mahIpatIndra teSAM vapuSi prasphuTamApadAM kaTAkSaiH ||648 || [ ] 1. L. degNAmanubandhaH 2 L. guNairyathA www.p Page #412 -------------------------------------------------------------------------- ________________ 395 141) a. 6. sU. 29] kAvyAnuzAsanam 141) pRSTe'pRSTe vA anyApohaparoktiH parisaMkhyA // 29 // pRSTe'pRSTe vA satyanyavyavacchedaparA yoktiH sA parisaMkhyAnAtparisaMkhyA / ubhayatropamAnasya vAcyatvaM pratIyamAnatA ceti catvAro'syA bhedaaH| pRSTe yathA-- ko'laGkAraH satAM zolaM na tu kAJcananirmitam / kimAdeyaM prayatnena dharmo na tu dhanAdikam // 649 // [ ] kA visamA divvagaI kiM laTuM jaM jaNo guNaggAhI / kiM sukkhaM sukalattaM kiM duggejjhaM khalo loo||650||[ ] atra 'daivamatireva viSamA' ityAdiranyApohaH pratIyate / apRSTe yathAdhehi dharme dhanadhiyaM mA dhaneSu kadAcana / sevasva sadgurUpajJAM zikSA mA tu nitambinIm // 651 // kauTilyaM kacanicaye karacaraNAdharadaleSu rAgaste / kAThinyaM kucayugale taralatvaM nayanayorvasati // 652 // [ rudraTa. kA. laM. a. 7 zlo. 81 ] yathA vArAjye sAraM vasudhA vasuMdharAyAM puraM pure saudham / saudhe talpaM talpe varAGganAnaGgasarvasvam // 653 // [ rudraTa. kA. laM. a. 7 zlo. 97] dAnaM vittAdRtaM vAcaH kIrtidhau tathAyuSaH / / paropakaraNaM kAyAdasArAtsAramuddharet // 654 // [ ] poDhamahilANa jaM suTu sikkhiraM taM rae suhAvei / rAjye sAramiti / atra sArAlaGkAraH kaizciduktaH, sa cAnyApohamanta- 25 reNa na camatkArakArIti parisaMkhyaiva yukto'laGkAraH / dAna vittAditi, poDhamahilANetyatrApi kenacitsArAlaGkAra uktastatrApi anyApohakRtaM cArutvamitIyamapi parisaMkhyaiva yukteti / / Page #413 -------------------------------------------------------------------------- ________________ 396 10 15 10 kAvyAnuzAsanam [ 142) a. 6 sU. 30 jaM jaM asikkhioM navavahUNa taM taM dihiM dei // 155 // [ 1 eSu kauTilyaM kacanicaya eva ityAdi, rAjye sAraM vasudhA eva ityAdi, vittAtsAraM dAnamevetyAdi, prauDhamahilAnAM suzikSitamevetyAdyapodyamAnasya pratIyamAnatvam / anyApohAbhAve praznottaroktau na vaicitryaM kiJciditi nottaraM pRthaglakSitam / uttarAtpraznAdipratipattistvanumAnameva / yathA 2 ' vANiaya hatthidaMtA' // 656 // iti / atra viziSTottarAnyathAnupapattyA praznAnumAnam / tathA jaM bhaNaha taM sahIo Ama karehAmi taM tahA savvaM 3 jai taraha ruMbhiuM me dhIraM samuhAgae tammi ||657 // [ sa. za. 897. ] 4 atra ' bhrukuTayAdibhirmAnaM kuru ' iti sakhyAH pUrvavAkyamanumIyate / 142) yathottaraM pUrvasya hetutve kAraNamAlA ||30|| uttaramuttaraM prati pUrvasya pUrvasya kAraNatve kAraNamAlA / yathA anumAnameveti / na tu rudraToktaH - (165) ' praznAdapyuttaraM yatra ' [ ru. kA. la. a. 7. 93] ityuttarAlaGkAraH / evaM jaM bhaNahetyatrApi vAcyam / 1. I. *kkhiyaM 2. I. vANiyaya I gives the whole line vANiyaya hatthidaMte karato amhANa vagdhakattIo tti | The second line as given in N. is jAna luliyAlayamuhI gharammi parisukate suNhA | 3. I. saraha 4. I tatra Page #414 -------------------------------------------------------------------------- ________________ 142) a. 6. sU. 30] kAvyAnuzAsanam nirdravyo hriyameti hrIparigataH prabhrazyate tejaso nistejAH paribhUyate paribhavAnnirvedamAgacchati / nirviNNaH zucameti zokavivazo buddhayA parityajyate nirbuddhiH kSayametyaho nidhanatA sarvApadAmAspadam || 658 // [ mR. ka. aM. 1. zlo. 14 ] kAraNamAtraM tu na vaicitryapAtramiti na heturalaGkArAntaram / kAraNamAtraM tviti / amedhUma ityevaMrUpamityarthaH / nanvIdRzasya hetorhRdyatvAbhAvAdalaMkAratvaM mA bhavatu / yatra tuvapuHprAdurbhAvAdanumitamidaM janmani purA pure naivAsmi kSaNamapi bhavantaM praNatavAn / namanmuktaH saMpratyatanurahamagre'pi bhavitA maheza kSantavyaM tadidamaparAddhadvayamapi // 567 // [ bhasmoddhalana bhadramastu bhavate rudrAkSamAle zubham hA sopAnaparamparAM girisutAkAntAlayAlaMkRtim / adyArAdhanaroSitena vibhunA yuSmatsaparyA sukhA lokocchedini mokSanAmani mahAmohe nidhIyAmahe // 568 // [ ityAdau cAparAdhadvaye pUrvAparajanmanoranumAnalakSaNo heturvAkyArthI bhUto mahAmohe sukhAlokoccheditvalakSaNazca padArthIbhUto hRdyatayAvasIyate tatra kathaM nAlaGkAratvamiti / satyam asti hRdyatA, paraM na hetoH, kiM tarhi, alaGkArAntarasya / tathA hi prathama udAharaNe'numAnasya rAmaNIyakam dvitIye tu mokSasya mahAmohatayA rUpaNamiti rUpakasyeti heturnAlaGkAraH / tannirAkaraNena tadrUpaM kAvyaliGgamapi nirAkRtameveti / evaM ca (166) hetumatA saha hetorabhidhAnamabhedato hetu:' / [ bhaTTodbhaTa ] ityevaMrUpo'pi heturna vAcyaH / , AyurvRtaM nadI puNyaM bhayaM cauraH sukhaM priyA / vairaM dyUtaM gururjJAnaM zreyo brAhmaNabhojanam // 569 // [ ] ityevaMrUpo hyeSa na bhUSaNatAM kadAcidarhati vaicitryAbhAvAt / gauNe chupacAre sAdRzyasaMpratyayAdvaicitryam / yatra tu na sAdRzyasaMpratyayastatra neti / aviralakamalavikAsaH sakalAlimadazca kokilAnandaH / ramyo'yameti saMprati lokotkaNThAbharaH kAlaH // 570 || [ 9 397 ] J 10 15 20 25 Page #415 -------------------------------------------------------------------------- ________________ 398 10 15 20 25 kAvyAnuzAsanam [ 143) a. 1 sU 31 143) svAtantryAGgatvasaMzayaikapadyaireSAmekatra sthitiH saMkaraH // 31 // parasparaM nirapekSatvaM svAtantryam / upakArakatvamaGgatvam / ekasya grahe'nyasya tyAge sAdhakabAdhakapramANAbhAvAdanirNayaH saMzayaH / ekasmin pade'rthAcchabdAlaGkArayoH samAveza ekapadyam / ebhireSAM pUrvoktAnAmalaGkArANAmekatra vAkye vAkyArthe vADavasthAnaM saMkIryamANasvarUpatvAtsaMkaraH / svAtantryeNa zabdAlaGkArayoH saMkaro yathA kusumasaurabhalobhaparibhramadbhramarasaMbhramasaMbhRtazobhayA / calitayA vidadhe kalamekhalA kalakalo'lakaloladRzAnyayA / / 659 / / [ zi. va. sa. 6. lo. 14 ] atra yamakAnuprAsayoH / arthAlaGkArayoryathAlimpatIva tamo'GgAni varSatIvAJjanaM nabhaH / asatpuruSaseveva dRSTirniSphalatAM gatA || 660|| 1 atrotprekSopamayoH / zabdArthAlaGkArayoryathA- sonatthi ettha gAme jo eyaM mahamahantalAyaNNam / taruNANa hialaDiM parisakkanti nivArei // 661 // atrAnuprAsarUpakayoH / aGgatvena saMkaro yathA [ mR. ka. aM. 1. zlo. 34 ] ityatra tu kAlarUpatAM komalAnuprAsamahimnaiva samAnAsiSuH na tu hetvalaGkArakalpanayeti / yadyapyavyabhicAritayaiva vikAsAdInAM nairantaryeNa jananamiho - pacAraprayojanaM vyaGgyam, tadasundaramapi kAvyasya madhyamatvanibandhanaM bhavati / tathApyalaGkAracintAyAH prakrAntatvAttadapahnutyaiva hetoralaGkAratvaM nirAkriyata iti / 1. I. drops lobha zi. va. ( N. S. ) vadanasaurabha Page #416 -------------------------------------------------------------------------- ________________ 143) a. 6 sa. 31 ] kAvyAnuzAsanam karkandhUphalamuccinoti zabarI muktAphalAkAsayA kraddholakakadambakasya purataH kAko'pi haMsAyate / koA te dhavalIkRte tribhuvane kSamApAla lakSmIH punaH kRSNaM vIkSya baloyamityupahitavIDaM zanairjalpati // 662 // atrAtizayoktimapekSya bhrAntirudbhUtA / tadAzrayeNa cAtizayoktizcamatkAraheturityetayoraGgAGgibhAvaH / / tvaM samudrazca durvArau mahAsattvau satejasau / iyatA yuvayorbhedaH sa jaDAtmA paTurbhavAn // 663 // [ ] atra zleSo vyatirekasyAGgam / kRSNArjunAnuraktApi dRSTiH karNAvalambinI / yAti vizvasanIyatvaM kasya te kalabhASiNI // 66 // [kA. da. pari. 2. zlo. 339 ] atra zleSo virodhasyAGgam / AkSipantyaravindAni mugdhe tava mukhazriyam / kozadaNDasamagrANAM kimeSAmasti duSkaram // 665 // [kA. da. pari. 2. zlo. 361. ] atra zleSo'rthAntaranyAsasyAGgam / darAviti / durvAro'vyAhataprasaraH, duSTaM kSAraM vArjalaM ca yasya sa durvAH / sattvaM dhairyam, sattvAzca praanninH| tejaH prabhAvaH, vaDavAnalazca / jaDA- 20 tmeti, udakasvabhAvo'pi / kRSNArjuneti / kRSNA asitAH / arjunAH zuklAH / anuraktA lohitAH / karNAvalambinI vipulatayA zrotrasamIpasaMzritA / virodhe tu kRSNo hariH, arjunaH pArthaH, tatra sAnurAgA sA karNa rAdheyaM kathamAlambata iti / anayaiva ca virodhamAyA 'vizvAsyatvaM nibaddham / __ kozadaNDasamaprANAmiti / kozo bhANDAgAro'pi / daNDazcaturthoM. pAyo'pi / Page #417 -------------------------------------------------------------------------- ________________ 400 kAvyAnuzAsanam [143) a. 6 sU. 31 saMzayena saMkaro yathAniggaMDadurArohaM mA puttaya pADalaM samAruhasu / ArUDhanivaDiyA ke imIe na kayA iha ggAme // 666 // atra zaThatarapoTApATalayoranyatarasyAH prAkaraNikatvAbhAvAna jJAyate kimiyaM samAsoktirutAnyoktiriti saMzayaH / tathA nayanAnandadAyIndobimbametatprasIdati / adhunA viniruddhAzamapi zIrNamidaM tamaH // 667 // [ ] atra mukhena sahAbhedAropAkimatizayoktiH, kimetaditi mukhaM 10 nirdizyendusamAropaNAdrUpakam , kiM mukhanairmalyaprastAve'nyoktiH, athai tayoH samuccayavivakSAyAM dIpakam , kiM pradoSavarNane vizeSaNasAmyAt samAsoktiH, kiM madanoddIpakaH kAlo vartata iti tAtparyAtparyAyokta. mityenakAlaGkArasaMzayaH / tathA-- zazivadanA sitasarasijanayanA sitakundadazanapaGktiriyam / gaganajalasthalasaMbhavahRyAkArA kRtA vidhinA // 668 // [ ] atra rUpakamupamA veti saMzayaH / yatra tu mohamahAcaladalane sAzanizitakoTirekApi // 669 // ityAdAvAropitakulizakoTirUpAyA bhaktermohasya mahAcalenopamitamAtrasya dalane katatvaM na hRdayAvarjakaM syAditi rUpakasya / 'jyotsneva hAsyadyutirAnanendoH' / 670 / ityAdau mukhyatayAvagamyamAnA hasitadyutirvaktra evAnukUlyaM bhajata ityupramAyAH sAdhakaM pramANamasti / nirgaNDe ti [ niggaNDeti ] / kaThinadurArohAm / 1. P. samAropaNArUpaka 2. I. sAsunizitavanako 3. N degdurAroham Page #418 -------------------------------------------------------------------------- ________________ 141) a. 6 sU. 31 ] kAvyAnuzAsanam smaranti jyotsnAyAH zazimukhi cakorAstava dRzi / 671 / ityAdau tattvArope smaraNAnupapatte rUpakasya / rAjanArAyaNa lakSmIstvAmAliGgati nirbharam // 172 // ityAdau sadRzaM prati preyasI prayukta syAliGganasyAsaMbhavAdupamAyAzca bAdhakaM pramANamasti na tatra saMzayaH / aikapadena saGkaro yathA - merUrukesaramudAradigantapatra mAmUlalambicalazeSazarIranAlam / 1 yenoddhataM kuvalayaM lasatA salIla 401 muttakArthamiva pAtu savo varAhaH ||673 // 1 apadAnupraviSTau rUpakAnuprAsau / yadyapyanekaviSayamidaM rUpakamakhilavAkyavyApi tathApi pratipadaM rUpakasadbhAvAdekapadAnupravezo na virudhyate / ityuktAH zabdArthAlaGkArAH || kaH punaraGgAzritatvAvizeSe'pyayaM zabdasyAlaGkAro'yamarthasyeti vizeSaH / ucyate - doSaguNAlaGkArANAM zabdArthobhayagatatvavyavasthAyAmanvayavyatirekAveva nimittam / nimittAntarasyAbhAvAt / tatazca yosaGkAro yadIyau bhAvAbhAvAvanuvidhatte sa tadalaGkAro vyavasthApyata iti / yadyapi punaruktavadAbhAsArthAntaranyAsAdayaH kecidubhayAnvayavyatirekAnuvidhAyino'pi dRzyante tatrApi zabdasyArthasya vA vaicitryamutkaTamityubhayAlaGkAratvamanapekSyaiva zabdAlaGkAratvenArthAlaGkAratvena coktAH / iha cApuSTArthatvalakSaNadoSAbhAvamAtraM sAbhiprAyavizeSaNoktirUpaH parikaro sAbhiprAya vizeSaNoktirUpa iti / tathA ca (167) vizeSaNairyatsAkUtairuktiH parikarastu saH [ kA. pra. u. 10. kA. 118 ] iti / yathA -- kartA dyUtacchalAnAM jatumayazaraNoddIpanaH so'bhimAnI kRSNA kezotarIyavyapanayanapaTuH pANDavA yasya dAsAH / I. I. kalatA 51 10 15 20 25 Page #419 -------------------------------------------------------------------------- ________________ 1 kAvyAnuzAsanam [143) ma. 6 sa. 31 bhagnaprakramatAdoSAbhAvamAtraM yathAsaMkhyaM doSAbhidhAnenaiva gatArtham / vinoktistu tathAvidhahRdyatvavirahAt / bhAvikaM tu bhUtabhAvipadArthapratyakSI rAjA duHzAsanAdergururanujazatasyAGgarAjasya mitra - kyAste duyodhano'sau kathayata puruSA draSTumabhyAgato svaH // 51 // ve. saM. a. 5. zlo. 26 ] iti / atra hi dyUtacchalakartRtvAdInAM vizeSaNAnAM krodhoddIpanavibhAvatayA sAmiprAyatvamityapuSTArthatvadoSAbhAva evAyam / yathAsaMkhyamiti / tathA cAha-(168) yathAsaMkhye krameNaiva RmikANAM samanvayaH [ kA. pra. u. 10. kA. 198 ] iti / yathA ekatridhA vacasi cetasi citrametaddeva dviSAM ca viduSAM ca mRgIzAM ca / tApaM ca saMmadarasaM ca ratiM va puSNan zauyoMSmaNA ca vinayena ca lIlayA ca // 52 // iti / [ ] atra na yathAsaMkhyakRtaM kimapi vaicitrya kintu ekatridhA vasasIti-Amukhe 15 virodhapratItikRtameveti / vinoktistviti / tathA bAha--(163) vinoktiH sA vinAnyena yatrAyaH san tapetaraH [kA. pra. u. 10. kA. 113] iti / san zomanaH, itaro'zobhanaH / yathA mRgalocanayA vinA vicitravyavahArapratibhAprabhApragalbhaH / amRtayutisundarAzayo'yaM suhRdA tena vimA narendrasUnuH // 573 // [ ] arucinizayA vinA zazI zazinA sApi vinA mahattamaH / / ubhayena vinA manobhavasphuritaM naiva cakAsti kAminoH // 574 // iti-udAharaNadvaye'pi vadantu sahRdayAH-yadi kimapi vinoktikRta vaici25 tryamavabhAsate, sahoktau tu sahArthabalAtsAmyasamanvayapratIteyuktameva vaicitryamiti / kiM ca-zabdamAtrayogenAlAratvakalpane hA dhigAyuktAvapyalaGkAratvaprasaGgaH prApnotIti / bhaassikmiti| (170) 'bhAvaH kaverabhitrAyaH' [ kA. da. pari. 2. zlo. 364] sa yatrAsti tadbhAvikam / 30 bhUtabhASipadArthapratyakSIkAsAtmakamiti / pracaMsAbhAvaprAgabhAvA. , krAntA api bhAvAH svamahinA vacaHprasAdavazAca yatpuraH sphuranta iva dRzya 1. N. na ruSA 2. N sanna netaraH 3. A. B. kizcit . Page #420 -------------------------------------------------------------------------- ________________ 143) a. 6 sU. 31] kAvyAnuzAsanam kArAtmakamabhineyaprabandha eva bhavati / yadyapi muktakAdAvapi dRzyate tathApi na tatsvadate / udAttaM tu RddhimadvastulakSaNaM atizayokterjAte rvA na bhidyate / mahApuruSavarNanArUpaM ca yadi rasaparaM tadA dhvanerviSayaH / mAnA badhyanta ityarthaH / bhUtabhAvizabdasya parokSopalakSaNaparatve parokSANAM puraHsphuradrUpatva hetuvarNanamiti tu vyAkhyAne svabhAvokterna bhidyate / 1. abhineyaprabandha eveti / pravezakaviSkambhakAdibhistathaiva taMtra varNyamAnatvAditi bhAvaH / nanu-- AsIdajanamatreti pazyAmi tava locane / bhAvibhUSaNasaMbhArAM sAkSAtkurve tavAkRtim ||575 // [ 1 atrAdye'rdhe bhUtasya, dvitIye bhAvino darzanamiti muktakaviSayamapi bhAvikaM dRzyate, tataH kuto na lakSyata ityAzaGkayAha - yadyapIti / 403 iti / yathA RddhimadvastulakSaNamiti / yadAha (171) udAttaM vastunaH sampat [ kA. pra. u. 10 kA 115 ] muktAH kelivisUtrahAragalitAH saMmArjanI mirhatAH prAtaH prAGgaNasImni mantharacaladvAlAGghrilAkSAruNAH / dUrAddADimabIjazaGkitadhiyaH karSanti kelIzukAH yadvidvadbhavaneSu bhojanRpatestattyAgalIlAyitam // 576 // na hyatizayaizvarye'pi muktAratnAnAmavakara prAyatvena puJjIkaraNaM saMbhavati / uktaM ca- (172) asambandhe sambandhAtmikAmatizayoktimavagamayati / tadAhaatizayokteriti / atizayokteralaGkArAnna bhiyata ityarthaH / atha yatra Rddhimadvastu saMbhavadeva varNayiSyate tatrodAttaM bhaviSyatItyAzaGkayAha svabhAvokte [jAte] vaiti / kiM ca / yadi RddhimadvastuvarNanamalaGkArastadA Rddhirahitaca stuvarNanamapyalaGkAraH kaJcitprasajatIti / 10 ..15 2 iti / yathA--- mahApuruSavarNanArUpamiti / yadAha - (173) mahatAM copalakSaNam 25 [ kA. pra. u. 10. kA. 115 ] tadidamaraNyaM yasmin dazarathavacanAnupAlanavyasanI / nivasan bAhusahAyazcakAra rakSaHkSayaM rAmaH // 577 // 1. A. B. nAmidyeta 2. A drops maha 20 Page #421 -------------------------------------------------------------------------- ________________ 404 kAmyAnuzAsanam [143) a. 6. sU. 31 atha tathAvidhavarNanIyavastuparaM tadA guNIbhUtavyaGgayasyeti naalngkaarH| rasava preyasI UrjasvibhAvasamAhitAni guNIbhUtavyaGgyaprakArA eva / AzIstu priyoktimAtra, bhAvajJApanena guNIbhUtavyaGgyasya vA viSayaH / ___rAmo hi pitRvacanamanutiSThannayaparAkramAdidharmayogAdutsAhayogAzca vIrarasapAneveti rasadhvanirevAyam / nanu-upalakSaNamaGgabhAvo'rthAdupalakSaNIye'rthe, tatazcopalakSaNIbhUtasya rAmacaritasya vAkyArthIbhAvAbhAvAdakatvameva / daNDakAraNyotkarSapratipatihiM vAkyArthaH saiva pradhAnaM tataH kathaM dhvaniviSayatetyAzayAha-atheti / guNIbhUtavyaGgayaprakArA paveti / madhyamakAvyaprabhedaviSayatvena ye pratipAditAH / mAzIstviti / AzAsanamaprAptaprAptIcchArUpamAzIH prayoktRdharmaH / athavA AzAsyamAno yo'sAvoM'rthaprAptyanarthoparamAtmakaH sa eva prAptakAlatayAbhyanujJAta AzIviSayatvAdAzIriti / tatra pakSadvaye'pi snehAbhAve lokavyavahAramAtrAnusaraNArthatvenAzIyedi prayujyate tadA 'gato'stamarkaH' ityAdivadvArtAvarNanamAtratvAddarApetaivAlaGkAratetyAha priyoktimAtramiti / sahRdayAnAM kimapyetaditi camatkArAbhAvAdityarthaH / atha snehAtizayenocyate, tadA dhvaneviSayaH / tathA hi-kazcitkasmaicitsnehanirbharahRdayatayA AziSaM prayuGkte tatra ca tasya cetovRttivizeSaH snehAtmA ratibhAvavizeSarUpa AzIreNa pratIyata iti bhAvadhvanirevAyam / yathA asmijahIhi suhRdi praNayAbhyasUyAmAzliSya gADhamamumAnatamAdareNa / vindhya mahAniva dhanaH samaye'bhivarSanAnandajainayanavAribhirukSatu tvAm // 578 // [bhAmahAlaMkAra. pari. 3. zlo. 56 ] kayozcinmaitrIsaMbandhe pizunajanAnupravezena vicchAyIkRte sati kasyacitrAyakasya tatsnehadADharthasaMpAdanAyeyamuktiH / atha ca sauhRdamapyarthaprAptirUpaM maitrI saMbandhasya pravardhamAnatayopanibaddham / jahIhIti AzliSyeti ca prArthanApaJcamyantau / 25 ukSatviti prAptakAlatAyAM paJcamI / tenAtrAzAsyamAnasya maitrIsambandhasyopani bandho na tvaprAptaprAptIcchAtmikAyA AziSaH / tathA madAndhamAtAvibhinnazAlA hatapravIrAdbhutabhItapaurAH / tvattejasA dagdhasamastalIlA dviSAM purIH pazyatu rAjalokaH // 579 // [bhA. laM. pari. 3. zlo. 57] 1 1 gives af but has maked it with the sign of dropping Page #422 -------------------------------------------------------------------------- ________________ 143) a. 6 sa. 31 ] kAvyAnuzAsanam 405 pratyanIkaM ca pratIyamAnotprekSAprakAra eveti nAlaGkArAntaratayA vAcyam / iti / AcAryazrIhemacandraviracitAyAmalaGkAracUDAmaNisaMjJasvopajJa kAvyAnuzAsanavRttau arthAlaGkAravarNana: SaSTho'dhyAyaH samAptaH // 10 atra zatrunagarIvinAzopanibaddhadvAreNAnarthoparamasya darzitatvAdAzAsyamAnArthoMpanibandha eva / na tvidaM bhUyAdityevamAlmikAyAH prayoktRdharmatvenAvasthitAyA AziSo'tropadarzanam / tathA vividhAH zatrunagarI rAjaloko dRzyAditi nAyamatrArthaH saMpannatvAdetasyArthasya, kintu tathAvidhAnAM zatrunagarINAM darzanamatra prAptakAlatayAbhyanujJAyate / atrApi zatruvinAzalakSaNavibhAvadvAreNa harSAtmano bhAvasyopanibandhAtpUrvavadbhAvadhvanireveti / tadAha-bhAvajJApaneneti / pratyanokamiti / anIkapratinidhitulyatvAtpratyanIkam / yathAnIke'bhiyojye tatpratinidhibhUtamaparaM mUDhatayA kenacidabhiyujyate tatheha pratiyogini vijeye tadIyo'nyo vijIyata ityarthaH / tathA cAha(174) pratipakSamazaktena pratikartu tiraskriyA / yA tadIyasya tatstutyai pratyanIkaM taducyate // [kA. pra. u. 10. kA. 1291 1 yathAkhaM vinirjitamanobhavarUpaH sA ca sundara bhavatyanuraktA / . pazcabhiryugapadeva zaraistAM tADayatyanuzayAdatha kAmaH // 580 // [ ] tAM tvayyanuraktA manobhavaH zaraistADayatIti vAstavo'rthaH / tatra ca manobhavasya tvadrUpeNa vinirjitatvAdyo'sAvanuzayaH sa kAraNatvenotprekSita ityutprekSA / sA ca pratIyamAnA ivAdizabdAprayogAt / jAtigatirItivRtticchAyAmudroktiyuktibhaNitigumphanAzayyApaThitivAkyavAkyAdhyeyaprekSyageyAbhineyAni zabdAlaGkArAH saMbhavapratyakSAgamopamAnArthApattyabhAvalakSaNAzcArthAlaGkArA ye bhojarAjena pratipAditAH [ sa. kaM. pari. 2, 3. ] te kecidukteSvevAntarbhavanti, kecica 25 kaMcanApi camatkAraM nAvahanti, kecicca kAvyazarIrasvabhAvA eveti na sUtritAH // // iti AcAryazrIhemacandraviracite viveke SaSTho'dhyAyaH // 1. A B. zatrumArI. + vAkovAkya. saM. ka. Page #423 -------------------------------------------------------------------------- ________________ // saptamo'dhyAyaH // iha ca kAvyaM nAyakAdipratibaddhaM bhavatIti nAyakAdilakSaNamucyate / tatra tAvaduttamamadhyamAdhamabhedena puMsAM strINAM ca tinaH prakRtayo bhavanti / tatra kevalaguNamayyuttamA / svalpadoSA bahuguNA madhyamA / dopavatyadhamA / tatrAdhamaprakRtayo nAyakayoranucarA viTaceTIvidUSakAdayo bhavanti / uttamamadhyamaprakRtiyuktastu-- 144) samagraguNaH kathAvyApI nAyakaH // 1 // samagraguNo netRtvAdiguNayogI vakSyamANazobhAdiguNAnvitazca / tatra netRtvAdiguNabAhulyAnmadhyamaprakRtAvapi samagraguNatA / netR 10 guNAzceme 15 (17) netA vinIto madhurastyAgI dakSaH priyaMvadaH / raktalokaH zucirvAgmI vyUDhavaMzaH sthiro yuvA / / buddhayutsAhasmRtiprajJAkalAmAnasamanvitaH / zUro dRDhazca tejasvI zAstracakSuzca dhArmikaH // [da. rU. pra. 2. kA. 1-2] kathA prbndhstdyaapii| nayati vyAnoti-itivRttaM phalaM ceti nAyakaH / tasya sAttvikAn guNAnAha 145) zobhAvilAsalalitamAdhuryasthairyagAmbhIryaudAryatejAM20 syaSTau sattvajAstadguNAH // 2 // iha sattvaM dehavikArastasmAjAtAH / krameNa lakSayati - 146) dAkSyazauryotsAhanIcajugupsottamaspardhAgamikAzobhA // 3 // ___ 1. P. prApnoti 2. I. adds mapura 3. I. drops iha Page #424 -------------------------------------------------------------------------- ________________ . 146) a. 7 sa. 3] kAvyAnuzAsanam yataH zarIravikArAdAkSyAdi gamyate sA zobhetyarthaH / dAbhyaM yathAsphUrjadvajrasahasranirmitamiva prAdurbhavatyagrato rAmasya tripurAntakRddiviSadAM tejobhiridaM dhanuH / zuNDAraH kalabhena yadvadacale vatsena dordaNDakastasminnAhita eva garjitaguNaM kRSTaM ca bhagnaM ca tat // 674 // 5 [ma. ca. aM. 1. zlo. 53.] zaurya yathAkhareNa khaNDitAzeSagAtreNa raNamUrdhani rAmavyAjena lokeSu zauryamutsAritaM nRNAm // 675 // [ ] utsAho yathA-- mUrdhA jAmbavato'bhivAya caraNAnApRcchaya senApatInAzcAsyAzrumukhAnmuhuH priyasakhAn preSyAn samAdizya ca / ArambhaM jagRhe mahendrazikharAdambhonidherlaGghane raMhasvI raghunAthapAdarajasAmuccaiH smaranmArutiH // 676 // . [ ] 15 nIcajugupsA yathA uttAlatADakotpAtadarzane'pyaprakampitaH / prayuktastat pramAthAya straiNena vicikitsati // 677 // [ma. ca. aM. 1. zlo. 37] uttamaspardhA yathA 2. etAM pazya purastaTImiha kila krIDAkirAto haraH kodaNDena kirITinA sarabhasaM cUDAntare tADitaH / ityAkarNya kathAdbhutaM himaniSAvadrau subhadrApate. mandaM mandamakAri yena nijayordordaNDayormaNDanam // 678 // .] 25 Page #425 -------------------------------------------------------------------------- ________________ kAvyAnuzAsamam [147-48-49-50)a. 7. sU.1-5-6-7 147) dhIre gatiSTisasmitaM vaco vilaasH|||| yathAdRSTistRNIkRtajagattrayasattvasArA dhoroddhatA namayatIva gatirdharitrIm / kaumArake'pi girivadrutAM dadhAno vIro rasaH kimayametyuta darpa eva // 679 // [u. rA. ca. aM. 6. zlo. 19.] 148) mRduH zRGgAraceSTA kitam // 5 // yathAkazcitkarAbhyAmupagUDhanAlamAlolapatrAbhihatadvirepham / rajobhirantaHpariveSabandhi lIlAravindaM bhramayAMcakAra // 680 // [ra. vaM. sa. 6. zlo. 13 ] 149) kSobhe'pyanulbaNatvaM mAdhuryam // 6 // mahatyapi yuddhaniyuddhavyAyAmAdau kSobhahetA anulbaNatvaM madhurA ceSTA mAdhuryam / yathA kapole jAnakyAH karikalabhadantadyutimuSi smarasmeraM gaNDoDDamarapulakaM vaktrakamalam / muhuH pazyaJ zRNvan rajanicarasenAkalakalaM jaTAjUTagranthi draDhayati raghUNAM parivRDhaH // 681 // [hanumannATaka aM. 3. zlo. 50 ] 150) vighne'pyacalanaM sthairyam // 7 // satyapi vighne udyamAdaparibhraMzaH sthairyam / yathA yathA yathA samArambho daivAtsiddhiM na gacchati / tathA tathAdhikotsAho dhIrANAM hRdi vardhate // 682 // [ ] 11. L mRduza0 2. I. degtrAbhihitadvirepham 3. I. svarNa 15 Page #426 -------------------------------------------------------------------------- ________________ 151-52) a. 7 sU. 8-9] kAvyAnuzAsanam 151) harSAdivikArAnupakSambhadrAmbhIryam // 8 // yasya prabhAvAd bahiharSakrodhAdInAM vikArA dRSTivikAsamukharAgAdayo nopalabhyante tannistimitadehasvabhAvaM gAmbhIryam / yathA AhUtasyAbhiSekAya visRSTasya vanAya ca / na mayA lakSitastasya svalpo'pyAkAravibhramaH // 18 // 152) svapareSu dAnAbhyupapattisaMbhASaNAnyaudAryam // 1 // bhabhyupapattiH paritrANAyarthino'GgIkaraNam / parajanaviSayaM dAnAdiceSTAtmakamevaudAryam / svagrahaNaM tu dRSTAntArtham / sveSviva pareSvapItyarthaH / 10 dAnaM yathA zirAmukhaiH syandata eva raktamadyApi dehe mama mAMsamasti / tRptiM na pazyAmi tavaiva tAvat kiM bhakSaNAttvaM virato garutman 184 // [ nA. aM. 5. zlo. 15 / abhyupapattiryavAete vayamamI dArAH kanyeyaM kulajIvitam / ata yenAtra vaH kAryamanAsthA bAhyavastuSu // 18 // [ ku. saM. sa. 6. zlo. 63 ] saMbhASaNaM yathA utpattirjamadagnitaH sa bhagavAn devaH pinAkI guruH zaurya yatu na tadrAiM pathi na tu vyaktaM yataH karmabhiH / tyAgaH saptasamudramudritamahIniAnadAnAvaSiH satyabrahmatapomidherbhagavataH kiM vA na lokottaram // 28 // . [ma. ca. aM. 2. zlo. 36] . 1. I. mAna 2. I. kenAtra Page #427 -------------------------------------------------------------------------- ________________ 410 10 15 20 25 kAvyAnuzAsanam [ 153-58) a. 7. sU. 10-15 153) parAdhikSepAdya sahanaM tejaH ||10|| parAcchatrorna tu gurormitrAdervAdhikSepApamAnAderasahanaM tejaH / yathAvrata nUtana kuSmANDaphalAnAM ke bhavantyamI / aGgulIdarzanAdyena na jIvanti manasvinaH // 687 // [ nAyakabhedAnAha-- ] 154) dhIrodAttalalitazAntoddhatabhedAtsa caturdhA // 11 // sa iti nAyakaH / dhIrazabdaH pratyekamabhisaMbadhyate / tena dhIrodAtto dhIralalito dhIrazAnto dhIroddhata iti / dakSiNadhRSTAnukUlazaThabhedAdekaizcaturdhA / ete zRGgArarasAzrayiNo bhedAH / iti SoDazabhedA nAyakasya / dhIrodAttAdI lakSayati--- 155) gUDhagarvaH sthiro dhIra: kSamAvAnavikatthano mahAsavo dRDhavrato dhIrodAttaH ||12|| gUDhagarvo vinayacchannAvalepo 'vikatthano'nAtmazlAghAparaH / mahAsattvaH krodhAdyanabhibhUtAntastattvaH dRDhavrato'GgIkRtanirvAhakaH, yathA rAmAdiH / 156) kalAsaktaH sukhI zRGgArI mRdurnizcinto dhIrakalitaH // 13 // kalAsu gItAyAsvAsaktaH / sukhI bhogapravaNaH zRGgArapradhAnaH sukumArAkAraH / sacivAdisaMvihitayogakSematvAccintArahitaH, yathA vatsarAjaH / 157) vinayopazamavAn dhIrazAntaH || 14 || 1 yathA mAlatImAdhavamRcchakaTikAdau mAdhavacArudattAdiH / 158) zUro matsarI mAyI vikatthanazchadmavAn raudro'valipto dhIroddhataH // 15 // 1. I. ntaH sattvaH Page #428 -------------------------------------------------------------------------- ________________ 158) a. 7. sU. 15 ] kAvyAnuzAsanam matsarI asahanaH / mantrAdibalenAvidyamAnavastuprakAzako maayii| chama vaJcanamAtram / raudrazcaNDaH / avaliptaH zauryAdimadavAn , yathA jaamdgnyraavnnaadiH| (18) devA dhIroddhatA jJeyAH syu/ralalitA nRpAH / / senApatiramAtyazca dhIrodAttau prakIrtitau // dhoraprazAntA vijJeyA brAhmaNA vaNijastathA / iti catvAra eveha nAyakAH samudAhRtAH // [nA. zA. a. 34. zlo. 18-19 (C. S. S.); a. 24 zlo. 4-5 ( N. S.)] devA dhIroddhatA iti / atra hi / dhIrodAttaM jayati caritaM rAmanAmnazca viSNoH // 581 // ityAderdarzanAjanakaprabhRtInAM rAmAdInAM ca na dhIralalitatvamucitamiti dhIralalitatvaM rAjJa eva varNanIya nAnyasya / senApatyamAtyayodhIrodAttatvameva / devAnAM dhIrodbhatatvameva / dvijAdInAM dhIraprazAntatvamevetyevaM paraM vyAkhyeyam / dhIroddhatAdizabdAca yathoktaguNasamAropitAvasthAbhidhAyino vatsavRSamahokSAdivanna jAtyA kazcidavasthitarUpo dhIroddhatAdirasti / tattve hi mahAkaviprabandheSu viruddhAnekarUpAbhidhAnamasaGgatameva syAt / jAteranapAyitvAt / tathA ca bhavabhUtinA eka eva jAmadagnyaH 'kailAsoddhArasAra-'ityAdibhI rAmAdIn prati prathamaM dhIroddhatatvena, punaH 'brAhmaNAtikramatyAgo bhavatAmeva bhUtaye' ityAdinA rAvaNa prati dhIrodAttatvena, 'puNyA brAhmaNajAti:-' ityAdimizca dhIrazAntatveno- 20 pavarNitaH / na cAvasthAntarAbhidhAnamanucitam / aGgabhUtanAyakAnAM nAyakAntarA. pekSayA mahAsatvAderavyavasthitatvAt / aGginastu rAmAderekaprabandhopAttAvasthAto. 'vasthAntaropAdAnamanyAyyam / yathodAttAbhimatasya rAmasya chadmanA vAlivadhAdamahAsattvatayA svAvasthAparityAga iti / vakSyamANAnAM ca dakSiNAdyavasthAnAM 'pUrvI pratyanyayA hRtaH' iti nityasApekSatvenAvirbhAvAdupAsAvasthAto'vasthAntarAbhi. 25 / dhAnamaGgAGginorapyaviruddhamiti / +This whole passage is taken with a few variations from the Avaloka of Dhanika on the Dasarupaka of Dhananjaya. See p. 58-59. da. rU. Guj. Press-Edition. Page #429 -------------------------------------------------------------------------- ________________ ___12 kAvyAnuzAsanam [159-61) a. 7. sU. 16-18 ityantara zlokau / matha nAyakasya zaGgAritve'vasthAmedAnAha 159) jyeSThAyAmapi sahadayo dakSiNaH // 13 // kaniSThAyAM rakto jyeSThAyAmapi samAnahRdayo dAkSiNyazIlatvAda 5 dakSiNaH / yathA prasIdatyAloke kimapi kimapi premaguravo ratakrIDAH ko'pi pratidinamapUrvo'sya binyH| savizrambhaH kazcitkathayati ca kizcitparijano na cAhaM pratyemi priyasakhi kimapyasya vikRtam // 688 // [dhanikasya, dazarUpakAvaloka. pra. 2. sU.7] 160) vyaktAparAdho dhRSTaH // 17 // yathA lagakSAlakSma lalATapaTTamabhitaH keyUramudrA gale vaktre kajalakAlimA nayanayottAmbUlasago'paraH / dRSTA kopavidhAyi maNDanamidaM prAtazciraM preyaso lIlAtAmarasodare mRgadRzaH zvAsAH samAptiM gatAH // 18 // [a. za. zlo. 10] 161) ekabhAryo'nukUlaH // 18 // yathA iyaM gehe lakSmIriyamamRtavartinayanayorasAvasyAH spoM vapuSi bahalazcandarasaH / antaramIkAviti / antare madhye vaktavyazeSAbhidhAyako lokAvantaraloko / 1. P. kAlikA 2. I. degtaSTi - - - - - - - Page #430 -------------------------------------------------------------------------- ________________ 162-66) a. 7. sU. 19 - 22] kAvyAnuzAsanam ayaM kaNThe bAhuH ziziramasRNo mauktikasaraH kimasyA na preyo yadi paramasAstu virahaH // 690 // [ u. rA. ca. aM. 1. lo. 38 ] 162) gUDhAparAdhaH zaThaH ||19|| yathA 'ekatrAsanasaMgate priyatame / iti / 691 / [ a. za. zlo. 19(1) ] nAyaka SimeyaM pratinAyakamAha 163) vyasamI pApakRllubdhaH stabdho dhIroddhataH prati nAyakaH // 20 // yathA - rAmayudhiSThirayo rAvaNaduryodhanau / nAyikAlakSaNamAha 164) guNA svaparasAmAnyA nAyikA'pi tredhA // 21 // tadgaNA yathoktasaMbhavinAyaka guNayoginI nAyikA / sA ca svakIyA, parakIyA, sAmAnyA ceti tredhA / svastrIlakSaNamAha 165) svayamUDhA zILAdimatI svA ||22| AdigrahaNAdArjavalajjAgRhAcAra naipuNAdiparigrahaH / zIlaM yathA ---- 1 kulabAliAe pecchaha jonvaNalAyanavinbhamavilAsA | pasaMti vva pavasie enti vva pie gharamaIte // 692 // [ 166) vayaH kozalAbhyAM mugdhA madhyA prauDheti sA tredhA // 23 // vayaH zarIrAvasthAvizeSaH, kauzalaM kAmopacAranaipuNam, tAbhyAM 1 mugdhA / evaM madhyA prauDhA ceti / tatra vayasA mugdhA yathA vayasA mugdheti / vathasA'sampUrNetyarthaH / evaM kauzalenApi / 1. I. L. liyAe 2. L lAyaNa vet 0 15 20 Page #431 -------------------------------------------------------------------------- ________________ kAvyAMnuzAsanam [ 166) aM. 7. sU. 23 dormUlAvadhisUtritastanamuraH snihyatkaTAkSe dRzau . kizcittANDavapaNDite smitasudhAsiktoktiSu bhralate / cetaH kandalitaM smaravyatikarairlAvaNyamaGgaidhRtaM tanvaGgayastaruNimni sarpati zanairanyaiva kAcid gatiH // 693 // kauzalena yathA-- uditorusAdamativepathumatsudRzo'bhibhartR vidhuraM trapayA / vapurAdarAtizayazaMsi pureH pratipattimUDhamapi bADhamabhUt // 694 // [ zi. va. sa. 9. zlo. 77 ] vayasA madhyA yathA tarantIvAGgAni skhaladamalalAvaNyajaladhau prathimnaH prAgalbhyaM stanajaghanamunmudrayati ca / dRzorlIlArambhAH sphuTamapavadante saralatAmaho sAraGgAkSyAstaruNimani gADhaH paricayaH // 695 // kauzalena yathA-- svedAmbhaHkaNikAcite'pi vadane jAte'pi romodgame visrambhe'pi gurau payodharabharotkampe ca vRddhiMgate / durvArasmaranirbhare'pi hRdaye naivAbhiyuktaH priyastanvaGgayA haThakezakarSaNaghanazleSAmRte lubdhayA // 696 // [subhA. zlo. 2079 ] vayasA pragalbhA yathASayasA madhyeti / kiJcidasampUrNetyarthaH / yasA pragalabhaiti / sampUrNetyarthaH / 1. punaH zi. va. N. S. 2. N. prauDhA. 3. N. vayasA prauDheti Page #432 -------------------------------------------------------------------------- ________________ 167-69) a. 7 sU. 24-27 ] kAvyAnuzAsanam nitambo mandatvaM janayati gurutvAd drutagatemehattvAdudvattastanakalazabhAraH zramayati / vikAsinyA kAntyA prakaTayati rUpaM mukhazazI mamAGgAnImAni prasabhamabhisAre hi ripavaH // 697 // [ ] kauzalena yathA uddhatairnibhRtamekamanekai chedavanmRgadRzAmavirAmaiH / zrUyate sma maNitaM kalakAzcInUpuradhvanibhirakSatameva // 698 // [zi. va. sa. 10 zlo. 76 ] 167) dhIrAdhIrAdhIrA'dhIrAbhedAdantye tredhA // 24 // antye madhyAprauDhe / tredhA-dhIrA madhyA, dhorAdhIrAmadhyA, adhIrA 10 madhyA / evaM prauDhApi tredhaa| 168) SoDhApi jyeSThAkaniSThAbhedAd dvAdazadhA // 26 // madhyAproDhayoH pratyekaM tribhedatvAtpar3idhApi jyeSThAkaniSThAbhedAdvAdazadhA svastrI bhavati / tatra prathamamUDhA jyeSThA pazcAdUDhA kaniSThA / athAsAM krodhaceSTAmAha 169) sotmAsavakroktyA savASpayA vAkpAruSyeNa kroghinyo madhyA dhIrAdyAH // 27 // - madhyA dhIrAdyAstisro'pi yathAsaMkhyaM sotprAsavakroktyAdibhiH krodhaM kurvanti / tatra sotprAsavakroktyA madhyA dhIrA, yathAna khalu vayamamuSya dAnayogyAH pibati ca pAti ca yAsako rahastvAm / vraja viTapamamuM dadasva tasyai bhavatu yataH sadRzozcirAya yogaH // 699 // [zi. va. sa. 7. zlo. 53.] 25 ___ 1. P. L. I. udvatai0 The reading taken in the text is that of zi. va. N. S. Page #433 -------------------------------------------------------------------------- ________________ 416 10 15 20 kAvyAnuzAsanam [ 170) a. 7 sU. 28 sabASpayA sotprAsavakroktyA dhIrAdhIrA, yathA ' bAle nAtha' iti / 700 / [ a. za. 57 ] vAkpAruSyeNAdhIrA, yathA dhiG mAM kiM samupetya cumbasi balAnnirlaja lajjA kva te vastrAntaM zaTha muzca muzca zapathaiH kiM dhUrta nirbAdhase / khinnAhaM tava rAtrijAgaratayA tAmeva yA ca priyAM nirmAlyojjhitapuSpadAmanikare kA SaTpadAnAM ratiH // 701 // [ 170) upacArAvahityAbhyAmAnukUlyaudAsinyAbhyAM saMtanAghAtAbhyAM prauDhA dhIrAdyAH ||28|| ] prauDhA dhIrAdhAstino'pi yathAsaMkhyamupacArAvahitthAdidvikatrayeNa krodhinyo bhavanti / tatra dhIrA prauDhA sopacArA, yathAekatrAsanasaMgatiH parihRtA pratyudgamAddUratastAmbUlAnayanacchalena rabhasAzleSo'pi saMvinnitaH / AlApo'pi na mizritaH parijanaM vyApArayantyAntike kAntaM pratyupacAratazcaturayA kopaH kRtArthIkRtaH // 702 || [ a. za. lo. 18 ] saiva sAvahitthA yathA varaM bhrUbhaGgAste prakaTitaguru krodhavibhavA varaM sopAlambhAH praNayamadhurA gaGgadagiraH / varaM mAnATopaprasabhajanito'nAdaravidhi / gUDhAntaH kopA kaThinahRdaye saMvRtiriyam // 703 // [ subhA. lo. 1623 ] prauDhA dhIrAdhIrAnukUlA yathA- yatpANirna nivArito nivasanagranthi samudra nya bhrabhedo na kRto manAgapi muhuryatkhaNDayamAne'dhare / Page #434 -------------------------------------------------------------------------- ________________ 171) a. 7. sa. 28] . kaavyaanushaasnm| yaniHzaGkamihArpitaM vapuraho patyuH samAliGgane ......... mAninyAH kathito'nukUlavidhinA tenaiva manyurmahAn // 704 // saivodAsInA yathA- [... AyastA kalahaM pureva kurute na aMsane vAsaso bhanmabhraratikhaNDyamAnamadharaM dhatte na kezagrahe / aGgAnyarpayati svayaM bhavati no vAmA haThAliGgane tanvyA zikSita eSa samprati kutaH kopaprakAro'paraH // 706 // [a. sa. zlo. 106 ] prauDhA 'dhIrA saMtarjanena yathA-.. tathA'bhUdasmAkaM prathamamavibhinnA tanuriyaM tato'nu tvaM preyAnahamapi hatAzA priyatamA / idAnIM tvaM nAtho vayamapi kalatraM kimaparaM mayAptaM prANAnAM kulizakaThinAnAM phalamidam // 706 // [a. za. zlo. 53 ] saiva sAdhAtA yathA-- __ 'kopAtkomalabAhulola - // 707 // iti / / parastrIlakSaNamAha 171) paroDhA parastrI kanyA ca // 28 // pareNoDhA parasya strI parastrI / sA ca nAGgini rase upakAriNIti nAsyAH prapaJcaH kRtaH / UDhetyupalakSaNam / avaruddhApi parastrItyucyate / 20 paroDhA yathA 'dRSTiM he prativezini' / 708 / iti / kanyA tu pitrAvAyattatvAdanuDhApi parastrI / yathA dRSTiH zaizavamaNDanA pratikalaM prAgalbhyamabhyasyate pUrvAkAramurastathApi kucayoH zobhAM navAmIhate / no dhatte gurutAM tathApyupacitAbhogA nitambasthalI / ' tannyAH svIkRtamanmathaM vijayate netraikapeyaM vapuH // 709 // Page #435 -------------------------------------------------------------------------- ________________ 418 kAvyAnuzAsanam [172-73) bha.7. sU. 29-30 sAmAnyAM lakSayati 172) gaNikA sAmAnyA // 29 // kalAprAgalbhyadhAbhyAM gaNayati kalayati gnnikaa| sAmAnyA nirguNasya saguNasya ca saadhaarnnii| kevaladhanalAbhAlambanena kRtrima5 prematvAt / yathA gADhAliGgitapIDitastanataTa svidyatkapolasthalaM saMdaSTAdharamuktasItkRtalasadvAntabhru nRtyatkaram / cATuprAyavaco vicitramaNitaM ghAtai rutaizcAGkitaM vezyAnAM dhRtidhAma puSpadhanuSaH prAmoti dhanyo ratam // 710 // . [zRM. ti. pari. 1. kA. 6 anantaram ] svaparastrINAmavasthA Aha 173) svAdhInapatikA proSitabhartRkA khaNDitA kalahAntaritA vAsakasajjA virahotkaNThitA vipralabdhAbhisArikA ceti svastrINAmaSTAvasthAH // 30 // 15 ratiguNAkRSTatvena pArthasthitatvAtsvAdhIna AyattaH patiryasyAH sA tathA / yathA sAloe ciya sUre ghariNI gharasAmiyassa ghettUNa / necchaMtassa ya calaNe dhuyai hasantI hasaMtassa // 711 // [sa. za. 130 gA. sa. za. 2. 30.] iti / 20 kAryataH proSito dezAntaraM gato bhartA yasyAH sA tathA / yathA zvAsA bASpanalaM giraH sakaruNA mArge ca netrArpaNaM kenedaM na kRtaM priyasya virahe kasyAsavo nirgatAH / 1. I, liGgana 2. I. lasabhrAnta 3. I. gecchatassa Page #436 -------------------------------------------------------------------------- ________________ 173) a. 7 sa. 30 ] kAvyAnuzAsanam sakhyevaM yadi tena nAsmi kalitA pAnthaH kathaM propitaH prANAH saMprati me kalaGkamalinAstiSThantu vA yAntu vA // 712 // [ vanitAntaravyAsaGgAdanAgate priye duHkhasaMtaptA khaNDitA / yathAnavanakhapadamaGgaM gopayasyaMzukena sthagayasi muhuroSThaM pANinA dantadaSTam / pratidizamaparastrIsaGgazaMsI visarpan navaparimalagandhaH kena zakyo varItum // 713 // [zi. va. sa. 11, zlo. 34. ] IrSyAkalahena niSkrAntabhartRkatvAttatsaMgamasukhenAntaritA kalahAnta- 10 ritA / yathA niHzvAsA vadanaM dahanti hRdayaM nirmUlamunmathyate nidrA naiti na dRzyate priyamukhaM naktaM dinaM rughate / aGga zoSamupaiti pAdapatitaH preyastithopekSitaH sakhyaH kaM guNamAkalayya dayite mAnaM vayaM kAritAH // 714 // 15 [a. za, zlo. 92] (39) paripATayAM phalArthe vA nave prasava eva vA duHkhe caiva pramode ca SaDete vAsakAH smRtAH / / paripATyAmiti / paripATiryathAkalpitAnupUrvI / asyA ekena dinena vAraH, asyA dvAbhyAmityAdiH / tadapavAdamAha-phalAthai iti / RtA... viti yAvat / nava iti / navatve prasave vRtte ciravirahakhinA sukhayitum / duHkhe tadIyabanlyApattyAdau duHkhitA AzvasanIyeti / pramoda iti / tadIyaputrotsavAdau / utsavo hi mAnanIya ityuktam / 1. I. degdi nAsmi tena 2. I. degdamakaM 3. I. degmunmUlyate + In P. this verse is written on the margin which is broken in parts; so some letters cannot be made out. 4. A. B. drop cira Page #437 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [ 173) a. 6. sU. 30 ucite vAsake strINAmRtukAle'pi vA budhaiH| dveSyANAmathaveSTAnAM kartavyamupasarpaNam // [ ] iti nayena vAsake ratisaMbhogalAlasatayAGgarAgAdinA sajA praguNA vaasksjaa| yathA---- talpakalpanavidheranantaraM bhartamArgamavalokate muhuH| darpaNe kSaNamudIkSate vapurharSabhUSaNamanindhabhUSaNA // 715 // priyaMmanyA cirayati bhari virahotkaNThitA, yathA anyatra vrajatIti kA khallu kathA nApyasya tAdRk suhRd yo mAM necchati nAgatazca sa hahA ko'yaM vidheH prakramaH / ityalpetarakalpanAkavalitasvAntA nizAntAntare bAlA vRttavivartanavyatikarA nAmoti nidrAM nizi // 716 // 20 - dUtImukhena svayaM vA saMketaM kRtvA kenApi kAraNena vazcitA vipralabdhA / yathAvAsayanti tatra sthAne rAtrimiti vAsakA rAjyucitAH kAmopacArAH / phalArtha ityasya hetoH sarvApavAdakatvaM darzayitu dharmavRttinA rAjJA paripATayA durbhagApi sevyeti ca nirUpayitumAha-ucite vAsake iti / ArtavaH kAlo hi bhUyAnapi phalataH parimitIbhavati / yathoktam (175) RtuH SoDaza tatrAyAzcatasro dazamAtparAH / / .. trayodazI ca ninyAH syurayugmAH kanyakodbhavAH // (176) SaSThyaSTamI ca dazamI dvAbhyAM varNezca sAdhikA / yugmA putrAya rAtriH syAt ' [ ] iti / tatrApi nakSatravizeSaparivarjanam / putrazca rAjJAM mukhyaM phalam / yathAha-- (177) 'prajAyai gRhamedhinAm ' iti // [ ra. vaM. sa. 1. zlo. 7.] Page #438 -------------------------------------------------------------------------- ________________ 174-75) a. 7. sU. 31 - 32] kAvyAnuzAsanam yatsaMketagRhaM priyeNa kathitaM saMpreSya dUta svayaM tacchUnyaM suciraM niSevya sudRzA pazcAcca bhagnAzayA / sthAnopAsanasucanAya vigalatsAndrAJjanairazrubhiH bhUmAvakSaramAlikeva likhitA dIrgha rudatyA zanaiH // 717 // . abhisaratyabhisArayati vA kAmArtA kAntamityabhisArikA / yathAurasi nihitastAro hAraH kRtA jaghane ghane kalakalavatI kAcI pAdau raNanmaNinUpurau / priyamabhisarasyevaM mugdhe tvamAhataDiNDimA yadi kimaparaM trAsoddhAntA dizo muhurIkSase // 718 // [ a. za. zlo. 31 ] tathA - na ca me'vagacchati yathA laghutAM karuNAM yathA sa kurute ca mayi / nipuNaM tathainamabhigamya vaderabhidUti kAciditi saMdidize // 719 // [ zi. va. sa. 9. zlo. 56 ] anvartha evAsAM lakSaNamityAhatya lakSaNaM na kRtam / 174) antyavyavasthA parastrI // 31 // parastriyau tu kanyoDhe / saMketAtpUrvaM virahotkaNThite, pazcAdvidUSakAdinA sahAbhisaranyAvabhisArike / kuto'pi kAraNAtsaGketasthAnamaprApte nAyake vipralabdhe iti vyavasthataivAnayoriti / nAyikAnAM pratinAyikAmAha -- 175) IrSyA hetuH sapatnI pratinAyikA || 12 || yathA rukmiNyAH satyabhAmA / dUtyazca nAyikAnAM lokasiddhA eveti noktAH / atha: strINAmalaGkArAnAha 421 1 L. rudatyA 10 15 10 25 Page #439 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [ 176) a. 7 sa. 13 176) sattvajA viMzatiH strINAmalaGkArAH // 33 // saMvedanarUpAtprasRtaM yattato'nyadehadharmatvenaiva sthitaM sattvam / yadAha (40) 'dehAtmakaM bhavetsattvam ' [ nA. zA. a. 24 zlo. 7. (C.S.S.), a. 22. zlo. 7 (N.S.)] iti / tato jAtAH sttvjaaH| rAjasatAmasazarIreNvasaMbhavAt / cANDAlInAmapi hi rUpalAvaNyasampado dRzyante na tu ceSTAlaGkArAH / tAsAmapi vA bhavanta uttamatAmeva sUcayanti / alaGkArA dehamAtraniSThA na tu cittavRttirUpAH / te yauvana udriktA dRzyante bAlye'nudbhinnA vA ke tirobhUtAH / yadyapi caite puruSasyApi santi tathApi yoSitAM ta evAlaGkArA iti tadgatatvenaiva varNitAH / puMsastUtsAhavRttAnta eva paro'laGkAraH / tathA ca sarveSveva nAyakabhedeSu dhIratvameva vizeSaNatayoktam / tadAcchAditAstu zaGgArAdayo dhIralalita ityAdau / alaGkArAzca kecana kriyAtmakAH kecidguNasvabhAvAH / kriyAtmakA api kecana prAgjanmAbhyastaratibhAvamAtreNa sattvobuddhena dehamAne sati bhavanti / te'GgajA ityucyante / anye tvadyatanajanmasamucitavibhAvavazasphuTIbhavadratibhAvAnuviddhe dehe parisphuranti te svAbhAvikAH, svasmAdatibhAvAd hRdayagocarIbhUtAdbhavanti-iti / tathA hi kasyAzcinnAyikAyAH kazcideva svabhAvabalAdbhavati, anyasyA anyaH, kasyAzcid dvau traya ityAghato'pi svAbhAvikAH / bhAvahAvahelAstu sarvA eva sarvAsveva sattvAdhikAstUttamAGganAsu bhavanti / tathA zobhAdayaH sapta / evamaGgajAH svAbhAvikAca kriyAtmAnaH / zobhAdayastu guNAtmAnaste cAyanajAH / yatnAjAtAH kriyAtmakAH / icchAto yatnastato dehe kriyeti padArthavidaH / tato'nye'yatnajAH / tAn krameNa lakSayati--- __ 1. P. drops hi Page #440 -------------------------------------------------------------------------- ________________ 177) a. 7 sU. 34 ] kAvyAnuzAsanam 177) bhAvahAvahelAstrayo'GgajA alpabahubhUyovikArA tmakAH // 34 // yadyapi - ( 41 ) dehAtmakaM bhavetsattvaM sattvAdbhAvaH samutthitaH / bhAvAtsamutthito hAvo hAvAlA samutthitA // 2 : [ nA. zA. a. 24. lo. 7 (C, S. S.) a. 22 zlo. 7 (N. S. ) ] iti bharatavacanAtkrameNaiSAM hetubhAvaH, tathApi paramparayA tIvratamasattvasyAGgasyaiva kAraNatvAdaGgajA ityuktAH / evaM ca parasparasamutthi - tatve'pyamISAmaGgajatvameva / tathA hi -- kumArIzarIre prauDhatama kumAryantaragatahelAvalokane hAvodbhavo bhAvazcedullAsitapUrvaH / anyathA tu bhAvasyaivodbhavaH / evaM bhAve'pi dRSTe hAvo helA vA / yadA tu hAvAvasthodbhinnapUrvA paratra ca helA dRzyate tadA helAto'pi helA / evaM hAvAd hAvaH bhAvAdbhAva ityapi vAcyam / evaM parakIyabhAvAdizravaNAtsarasakAvyAderapi helAdInAM prayogo bhavatIti mantavyam / etadanyonyasamutthitatvam / tatrAGgasyAlpo vikAro'ntargatavAsanAtmatayA vartamAnaM ratyAkhyaM bhAvaM bhAvayan sUcayan bhAvaH / yathA dRSTiH sAlasatAM bibharti na zizukrIDAsu baddhAdarA zrotraM preSayati pravartitasakhIsaMbhogavArtAsvapi / puMsAmaGkamapetazaGkamadhunA nArohati prAgyathA bAlA nutanayauvanavyatikarAvaSTabhyamAnA zanaiH // 720 // ] [ bahuvikArAHmA tArakacibukaprIvAderdharmaH svacittavRttiM paratra jutIM dadartI kumArI hAvayatIti hAvaH / sA cAdyApi svayaM rateH prabodha 1. I. drops bahu 2. I. karaNatvA 423. 10 15 20 Page #441 -------------------------------------------------------------------------- ________________ 424 kAvyAnuzAsanam [178-79) a. 6 sU. 35-36 na manyate kevalaM tatsaMskArabalatastathA vikArAn karoti yaiISTA tathA kalpayati / yathA smitaM kizcinmugdhaM taralamadhuro dRSTivibhavaH parispando vAcAmabhinavavilAsoktisarasaH / gatInAmArambhaH kisalayitalIlAparikaraH spRzantyAstAruNya kimiva hi na ramyaM mRgadRzaH // 72 // [subhA. zlo. 2236 ] __yadA tu rativAsanA prabodhArtA prabuddhAM ratimabhimanyate kevalaM samucitavibhAvopagrahavirahAnirviSayatayA sphuTobhAvaM pratipadyate tadA 10 tajanitabahutarAGgavikArAtmA helA, hAvasya sambandhinI kriyA / prasarattA vegavAhitvamityarthaH / vegena hi gacchan helatItyucyate loke iti / evaM codbhidyodbhidya vizrAmyan hAvaH / sa eva prasaraNaikasvabhAvo heleti / yathA 'kuraGgIvAGgAni' / 722 / iti / atra hyantargataratiprabodhamAtramuktaM na tvabhilASazRGgAra iti mntvym| tadetadrAhmaNasyopanayanamiva bhaviSyatpuruSArthasaapIThabandhatvena yoSitA. mAmananti / 178) lIlAdayo daza svAbhAvikAH // 35 // viziSTavibhAvalAme ratau saviSayatvena sphuTIbhUtAyAM tadupabRMhaNakRtA dehavikArA lIlAvilAsavicchittibibbokavibhramakilikiMzcitamoTTAyitakuTTamitalalitavihRtanAmAnaH / ete ca prAptasaMbhogatve 'prAptasaMbhogatve ca bhavanti / zobhAdayazca sapta vakSyamANAH prAptasaMbhogatAyAmeva / lIlAdIla~kSayati179) vAgveSaceSTitaiH priyasyAnukRtiIlA // 36 // 1. I. kimiva na hi, L kimiha na hi 2. I. places bilboka after vibhrama 3. I, P. kuTuM mita 15 20 Page #442 -------------------------------------------------------------------------- ________________ 180-82) a..7 sU. 37-39 ] kAvyAnuzAsanam 425 priyagatAnAM vAgveSaceSTAnAM. priyabahumAnAtizayena na tUddhaTTakarUpeNAtmani yojanamanukRtiIlA / yathA jaM jaM karesi je. jaM ca jaMpase z2aha tuma niyaMsesi / .. taM tamaNu sikkhirIe diaho diaho na saMvaDai // 723 // [sa. za. 378; gA. sa. za. 4. 78.] 5 180) sthAnAdInAM vaiziSTayaM vilAsaH // 37 // sthAnamUrvatA / AdizabdAdupavezanagamanahastabhranetrakarmaparigrahaH / teSAM vaiziSTayaM vilAsaH / yathA atrAntare kimapi vAgvibhavAtivRttaM vaicitryamullasitavibhramamAyatAkSyAH / tadbharisAttvikavikAravizeSaramyamAcAryakaM vijayi mAnmathamAvirAsIt // 724 // [ mA. mA. aM. 1, zlo. 29. ] 181) garvAdalpAkalpanyAsaH zobhAkRdvicchittiH // 38 // saubhAgyagarvAdanAdareNa kRto mAlyAcchAdanabhUSaNavilepanarUpasyA- 15 lpasyAkalpasya nyAsaH saubhAgyamahinA zobhAheturvicchittiH / yathA sihipicchakaNNaUrA jAyA vAhassa gamvirI bhamai / muttAhalaraiapasAhaNANa majjhe savattINa // 725 // [sa. za. 173; gA. sa. za. 2. zlo. 73. ] 182) iSTe'pyavajJA bibbokaH // 39 // saubhAgyagarvAdiSTe'pi vastunyanAdaro vibbokaH / yathAnirvibhujya dazanacchadaM tato vAci bharturavadhAraNAparA / zailarAjatanayA samIpagAmAlalApa vijayAmahetukam // 726 // ... [ ku. saM. sa. 8 zlo. 49.] 1. I. diyaho diyaho ' Page #443 -------------------------------------------------------------------------- ________________ + 426 kAvyAnuzAsanam [ 183-85) a. 7 sU. 40-42 183) vAgaGgabhUSaNAnAM vyatyAso vibhramaH // 40 // saubhAgyagarvAdvacanAdInAmanyathA nivezo vyatyAso vibhramaH / vacane'nyathA vaktavye'nyathA bhASaNam / hastenAdAtavye pAdenAdAnam / rasanAyAH kaNThe nyAsaH / yathA cakAra kAcitsitacandanAGke kAzcIkalApaM stanabhArapRSThe / priyaM prati preSitacittavRtti nitambabimbe ca babandha hAram // 727 // [ ] 184) smitahasitaruditabhayaroSagarvaduHkhazramAbhilASasaGkaraH 10 kilikizcitam // 41 // saubhAgyagarvAsmitAdInAM saGkaraH kilikizcitam / yathA ratikrIDAyate kathamapi samAsAdya samayaM mayA labdhe tasyAH kvaNitakalakaNThArdhamadhare / kRtabhrUbhaGgAsau prakaTitavilakSArdharuditasmitakruddhodrAntaM punarapi vidadhyAnmayi sukham // 728 // [dhanikasya. dazarUpakAvaloka. pra. 2. sa. 39. ] 185) miyakayAdau tadbhAvabhAvanotthA ceSTA mohAyitam // 42 // priyasya kathAyAM darzane vA tadbhAvabhAvanaM tanmayatvam / tato yodbhatA ceSTA lIlAdikA sA madanAGgaparyantAGgamoTanAnmoDAyitam / yathAsmaradavathunimittaM gUDhamanvetumasyAH subhaga tava kathAyAM prastutAyAM sakhIbhiH / harati vinatapRSThodaprapInastanAgrA natavalayitabAhuz2ambhitaiH sAGgabhaGgaiH // 729 // [dhanikasya. dazarUpakAvaloka. pra. 2, sa. 40.] + In I. etapa to Farsta: is written on the margin which is much soiled. 1. L drops from tato to nimittaM. 2. P. tapa0 . Page #444 -------------------------------------------------------------------------- ________________ 186-89) aM. 7 saM. 43-46 ] kAvyAnuzAsanam 427 186) adharAdigrahAd duHkhe'pi harSaH kuddumitam // 43 // adharastanakezAdInAM grahaNAt / priyatameneti zeSaH / duHkhe'pi harSaH kuTumitam / yathA ISanmIlitalolalocamayugaM vyAvartitabhUlataM saMdaSTAdharavedanApralapitaM mA meti mandAkSaram / tanvaGgayAH suratAvasAnasamaye dRSTaM mayA yanmukham svedArdIkRtapANDugaNDapulakaM tatkena vismAryate // 730 // 187) masRNo'GganyAso lalitam // 44 // aGgAnAM hastapAdabhranetrAgharAdInAM masRNaH sukumAro vinyAso 10 chalitam / yathA sabhrUbhaGgaM karakisalayAvarjanairAlapantI sA pazyantI lalitalalitaM locanasyAJcalena / vinyasyantI caraNakamale lIlayA svairapAtainiHsaMgItaM prathamavayasA nartitA paGkajAkSI // 731 // 15 1 [dhanikasya. dazarUpakAvaloka pra. 2. sU. 42.] 188) kartavyavazAdAyAte eva istAdikarmaNi yadvaicitryaM sa vilAsaH // 45 // yatra tu bAhyavyApArayoga eva na kazcidasti nAdAtavyabuddhiratha ca / sukumArakarAdivyApAraNaM tallalitam / anye tu (42) 'laDa vilAse' iti pAThaM pramANayanto vilAsameva sAtizayaM lalitasaMjJamAhuH [ ] / 189) vyAjAdeH prAptakAlasyApyavacanaM vihRtam // 46 // ghyAjo maugdhyAdiprakhyApanAzayaH / AdigrahaNAnmaugdhyalajjAdiparigrahaH / tato bhASaNAvasare'pyabhASaNaM vihRtam / yathA 1. P. khedA Page #445 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [190-91) a. 7 sa. 47-48 patyuH zirazcandrakalAmanena spRzeti sakhyA parihAsapUrvam / sA raJjayitvA caraNaM kRtAzIrmAlyena tAM nirvacanaM jaghAna // 732 // [ku. saM. sa. 7. lo. 19. ] kecit (43) bAlayakumArayauvanasAdhAraNavihAravizeSa krIDitam , 5 krIDitameva ca priyatamaviSayaM keliM cAlaGkArau AhuH [ ] yathA mandAkinIsaikatavedikAbhiH sA kandukaiH kRtrimaputrakaizca / reme muhurmadhyagatA sakhInAM krIDArasaM nirvizatIva bAlye // 733 // [ku. saM. sa. 1. zlo. 29 ] vyapohituM locanato mukhAnilairapArayantaM kila puSpajaM rajaH / payodhareNorasi kAcidunmanAH priyaM jghaanonntpiivrstnii||734|| [ki. sa. 8. zlo. 19] 190) zobhAdayaH saptAyatnajAH // 47 // zobhAkAntidIptimAdhuryadhairyodAryaprAgalbhyanAmAnaH saptAlaGkArA aytnjaaH| ___ krameNa lakSayati 191) rUpayauvanalAvaNyaiH puMbhogopabRMhitairmandamadhyatIvAicchAyA zobhA kAntiIptizca // 48 // tAnyeva rUpAdIni puruSeNopabhujyamAnAni cchAyAntaraM zrayantIti aneneti / alaktakoparaktasya hi candramasi parabhAgalAbhaH / anavaratapAdapatanaprasAda vinA na patyujhaTiti yatheThAnuvartinyA bhAvyamiti vopadezaH / zirovidhatA ca yA candrakalA tAmapi paribhAvayeti sapatnIlophAvajaya uktaH // // iti bhAcAryazrIhemacandraviracite viveke saptamo'dhyAyaH // 1. I. caraNau 2. I. vyapohita 3 N. paribhaveti 4. N. lokavijaya. Page #446 -------------------------------------------------------------------------- ________________ 192) a. 7 sU. 49] kAvyAnuzAsanam 1 sA cchAyA mandamadhyatItratvaM krameNa saMbhogaparizIlanAdAzrayantI zobhA kAntirdIptizva bhavati / zobhA yathA karakisalayaM dhUtvA dhUtvA vimArgati vAsasI kSipati sumanomAlAzeSaM pradIpazikhAM prati / sthagayati muhUrpatyutre vihasya samAkulA surataviratau ramyA tanvI muhurmuhurIkSituH // 735 // kAntiryathA uttiSThantyA ratAnte bharamuragapatau pANinaikena kRtvA 2 [ a. za. zlo. 90] 429 dhRtvA cAnyena vAso vigalitakabarIbhAramaMsaM vahantyAH / bhUyastatkAlakAntidviguNitasurataprItinA zauriNA vaH zayyAmA liGgaya nItaM vapuralasalasadvAhu lakSmyAH punAtu // 736 // [ . saM. aM. 1. zlo. 3. ] dIptiryathA AlolAmalakAvalI vilulitAM bibhracalatkuNDalaM kiJcinmRSTavizeSakaM tanutaraiH svedAmbunaH zIkaraiH / tanvyA yatsuratAntakAntanayanaM vaktraM rativyatyaye tattvAM pAtu cirAya kiM hariharaskandAdibhirdaivataiH // 737 // ( a. za. zlo. 3. ) 192) ceSTAmasRNatvaM mAdhuryam // 49 // laliteSu brIDAdiSu yathA masRNatvaM ceSTAyAstathA dIpteSvapi krodhAdiSu yattanmAdhuryam / yathA -- 1. L. paribhogazI 2. I. kezama 10 15 20 Page #447 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [193-95) a.7 sU. 50-52, kRto dUrAdeva smitamadhuramabhyudgamavidhiH zirasyAjJA nyastA prativacanamatyA natimati / na dRSTaiH zaithilyaM milata iti ceto dahati me nigUDhAntaHkopA kaThinahRdaye saMvRtiriyam // 738 // [a. za. zlo. 14.] 193) acApalAvikatyanatve dhairyam // 50 // cApalAnupahatatvamAtmaguNAnAkhyAnaM dhairyam / yathAjvalatu gagane rAtrau rAtrAvakhaNDakalaH zazI dahatu madanaH kiM vA mRtyoH pareNa vidhAsyati / mama tu dayitaH zlAghyastAto jananyamalAnvayA kulamamalinaM na tvevAyaM jano na ca jIvitam / / 739 // [mA. mA. aM. 2 zlo. 2] 194) prazraya audAryam // 51 // amarSekriodhAdyavasthAsvapi prazraya audAryam / yathAbhrabhaGge sahasodgate'pi vadanaM nItaM parAM namratAmoSanmAM prati bhedakAri hasitaM noktaM vaco niSThuram / antarbASpajaDIkRtaM prabhutayA cakSurna visphAritaM krodhazca prakaTIkRto dayitayA muktazca na prazrayaH // 740 // [ra. aM. 2. zlo. 20] 195) prayoge niHsAdhvasatvaM prAgalbhyam // 12 // prayoge kAmakalAdau cAtuHSaSThike ityarthaH / yadAha 1. I. natimatiH / prativacanamati: i. e. drops matyAnati 2. I. milita L milati Page #448 -------------------------------------------------------------------------- ________________ 431 parAkramaH 195) a. 7 sU. 52 ] kAvyAnuzAsanam (44) anyadA bhUSaNaM puMsaH zamo lajjeva yoSitaH / parAkramaH paribhave vaiyAtyaM surateSvi // [zi. va. sa. 2. zlo. 44 ] manaHkSobhapUrvako'GgasAdaH sAdhvasaM tadabhAvaH prAgalbhyam / yathA 'Azu lacitavatISTakarAne' / 741 / iti / atra zobhAkAntidIptayo bAhyarUpAdigatA eva vizeSA Avega. cApalAmarSatrAsAnAM tvabhAva eva / mAdhuryAdyA dharmA na cittavRttisvabhAvA iti naiteSu bhAvazaGkAvakAzaH / zAkyAcAryarAhulAdayastu (45) maugdhyamadabhAvikatvaparitapanAdInapyalaGkArAnAcakSate / te'smAbhirbharamamatAnusAribhirupekSitAH / iti // AcAryazrIhemacandraviracitAyAmalaGkAracUDAmaNisaMjJasvopA kAvyAnuzAsanavRttau nAyakavarNanaH saptamo'dhyAyaH samAptaH // - + In P this verse is. written on the margin which is broken in parts. Page #449 -------------------------------------------------------------------------- ________________ // assttmo'dhyaayH|| atha prabandhAtmakakAvyabhedAnAha 196) kAvyaM prekSyaM zravyaM ca // 1 // nAnRSiH kaviriti kavR varNana iti ca darzanAdvarNanAca kavistasya 5 karma kAvyam / evaM ca darzane satyapi varNanAyA abhAvAditihAsAdInAM na kAvyatvamiti tallakSaNaM na vakSyate / tathA cAha bhaTTatotaH ---- (46) nAnRSiH kavirityuktamRSizca kila darzanAt / vicitrabhAvadharmAzatattvaprakhyA ca darzanam // sa tatvadarzanAdeva zAstreSu paThitaH kaviH / darzanAdvarNanAcAtha rUDhA loke kavizrutiH // tathA hi darzane svacche nitye'pyAdikavermuneH / noditA kavitA loke yAvajjAtA na varNanA // iti // prekSyamabhineyam / zravyamanabhineyam / prekSyaM vibhajate 197) prekSyaM pAThayaM geyaM ca // 2 // tatra pAThyaM bhinatti / 198) pAThayaM nATakaprakaraNanATikAsamavakArehAmRgaDimavyAyogotsRSTikAGkamahasanabhANavIthIsaTTakAdi // 3 // tathA ca nATakAdIni vIthyantAni vAkyArthAbhinayasvabhAvAni bharatamuninopadarzitAni, sadRkazcakaizcit / yathA(47) prakhyAtavastuviSayaM prakhyAtodAttanAyakaM caiva / rAjarSivaMzyacaritaM tathaiva divyAzrayopetam // 10 // prakhyAteti / prakhyAtamitihAsAkhyAnAdinA vastuviSayo yasya / tatra hi lokasya kathAparicayAdAdarAtizayo bhavati / yadvA prakarSeNa khyAtaM vastu ceSTitaM I. I. antarbhAvAdi0 2. L. drops neyaM 3. I. drops zravyamanamineyaM 4. A. B. degNAkhyAta Page #450 -------------------------------------------------------------------------- ________________ 198) a. 8 sa. 3] kAvyAnuzAsanam nAnAvibhUtibhiryutamRddhivilAsAdibhirguNaizcApi / aGkapravezakADhyaM bhavati hi tannATakaM nAma // 11 // tathA viSayo mAlavapazcAlAdiryasmin / cakravartino'pi hi vatsarAjasya kauzAmbIvyatirikta viSaye kAryAntaropakSepeNa vinA yannirantaraM nirvarNanaM tadvai. rasyAya bhavati / vastuviSayayoH prakhyAtimuktvA tRtIyAM prakhyAtimAhaprakhyAtodAtteti / udAtta iti vIrarasayogya uktaH / tena dhIralalitadhIraprazAntadhIrodbhatadhIrodAttAzcatvAro'pi gRhyante / rAjarSivaMzyetyanena prakhyAtamapi yadvastu RSitulyAnAM rAjJAM vaMze sAdhu nocitaM tathA' prakhyAtatve'pi devacaritaM varaprabhAvAdibAhulyenopAyopadezAyAyogyamiti naitadubhayaM nibandhanIyamiti phalataH pratiSedho darzitaH / rAjAna RSaya ivetyupamitisamAsaH / tadvaMze sAdhu caritaM yasminniti bahuvrIhiH / na ca sarvathA devacaritaM tatra na varNanIyam, kiM tu divyAnAmAzrayatvenopAyatvena prakarIpatAkAnAyakAdirUpeNopetamupagamo'zIkaraNaM yatra / tathA hi-nAgAnande bhagavatyAH pUrNakaruNAbharanirbharAyAH sAkSAkaraNe vyutpattirjAyate / nirantarabhaktibhAvitAnAmevaM nAma devatAH prasIdanti / tasmAddevatArAdhanapuraHsaramupAyAnuSThAna kAryamiti / nanu divyanAyakAzrayayuktakathAzarIramapi nATakaM bhavatIti kasmAma vyAkhyAyate / vyAkhyAyeta yadyevalakSaNena nATakena kazcidayoM vyutpAdyeta / na caitadevaM, divyAnAM divyaprabhAvaizvaryayogAd durupapAdeSvapyartheSvicchAmAtrameva prayatno naiva siddhau vyAhanyate / tasmAttaccarita matyairvidhAtumazakyamiti naivopadezayogyam / tathA yuktam(178) devAnAM mAnasI siddhiAheSUpavaneSu ca / kriyAyatnAbhiniSpannAH sarve bhAvA hi maanussaaH|| tasmAvikRtairbhAvairna vispardheta mAnuSaH // iti [nA. zA.a.2. 'lo. ___ 22-23 (C. S. S.); a. 2. zlo. 25-26. (N. S). tasmAdiSTAniSTadevamAnuSakamopapAditazubhAzubhaphalabhAjAM mAnAmeva samupabhogavipatpratividhAnavyutpAdakaM caritamAzritya nATaka nivandhanIyamiti napataya 25 eva nATakeSu yujyante / nAyikA tu divyApyavirodhinI / yathorvazI / nAyakacaritenaiva tadvattasyAkSepAt / / prasiddhamapi vastu na niSphalaM vyutpattaye bhavatItyata Aha-nAnAvibhUtibhiryutamiti / dharmArthakAmamokSavibhavaiH phalabhUtairvicitrarUpairyuktam / tatrA. 1. A. B. naMdabhavatyAH 2. A. B. siddho . 3. A. B. vai.spardheta mAnuSa Page #451 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [198) a. 8. sU. 3 (48) atra kavirAtmazaktyA vastu zarIraM ca nAyakaM caiva / autpattikaM prakurute prakaraNamiti tad budhaijJeyam // 13 // yadanArSamathAhArya kAvyaM prakarotyabhUtaguNayuktam / utpannabIjavastu prakaraNamiti tadapi vijJeyam // 9 // - pyarthakAmoM sarvajanAbhilaSaNIyAviti tadvAhulyaM darzanIyamiti / RddhivilAsAdibhiriti / Rddhirarthasya rAjyAdeH sampattiH / vilAsena kAmo lakSyate / AdizabdaH prdhaanvaacii| tatpradhAnAbhiH phalasampattibhiryuktamityarthaH / tena rAjJA sarva rAjya brAhmaNebhyo daravA vAnapratyaM gRhItamityevaMprAyaM phalaM nopanibandravya dharmamokSabahulamiti / dRSTasukhArthI hiM bAhulyena loka iti tatrAsya pratItirvirasIbhavet / / guNairiti / apradhAnabhUtAni yAni ceSTitAni heyAni pratinAyakagatAnyapanayapradhAnAni tairyuktam / teSAM pUrvapakSasthAnIyAnAM pratikSepeNa siddhAntakalpasya nAyakacastisya nirvAhAjjanapadakozAdisampattiddhiH / kaumudImahotsavAdayo vilAsAH / sandhivigrahAdayo guNA iti cANakyaparicayAvedanamAtraphalam / vastuzabdena rAjarSivaMzyacaritazabdena ca sarvasyApyartharAzeH saMgrahAt / avAntaravastusamAptau vizrAntaye ye vicchedA aGkAstaiH pazcAdyairdazAntairye ca nimittabalAdapratyakSadRSTAnAM ceSTitAnAmAvedakAH pravezakAstaizcADhathaM tabATa nAma rUpakam / Atmazaktyeti / itihAsAdiprasiddhiM nirasyati / bastviti / sAdhya phalam / zarIramAta / tadupAyam / nAyakamiti / sAdhayitAram / cakAraH srvsmuccye| dvitIyastvasamaprasamuccaye / evakAraH samuccayAbhAve / utpatto bhavamotpattikaM nirmitam / tadayamarthaH-tritayamapi yatra kavikRta dvayamekaM ca / anyattu pUrvopanibaddhaM tatsarva prakaraNaM bhedasaptakamayam / vastvAdikaM kAvyAmidheyamAtmazaktyA 25 prakurute yatra kAvye tatprakaraNamiti budhayamiti sambandhaH / ___ yatra na samutpAdyaM bhavati tatra yo'nutpAdyo'zaH sa kutrastho grAhya iti darzayitumAha-yadanArSamiti / purANAdivyatiriktavRhatkathAyupanibaddhaM mUladevataccaritAdi / AhAryamiti / pUrvakavikAvyAd vAharaNIyaM samudradattatacceSTitAdi / 1. C. drops kAmausarva 2. N. arthasya rAzeH 3. A. B. drop tadayamarthaH 4. A: drops yaM Page #452 -------------------------------------------------------------------------- ________________ 198) a. 8 sU. 3 ] kAvyAnuzAsanam yatnATake mayoktaM vastu zarIraM ca vRttibhedAzca / tatprakaraNe'pi yojyaM salakSaNaM sarvasaMdhiSu tu // 95 // vipravaNiksacivAnAM purohitAmAtyasArthavAhAnAm / caritaM yatnekavidhaM tajjJeyaM prakaraNaM nAma // 96 // nodAttanAyakakRtaM na divyacaritaM na rAjasaMbhogaH / bAhyajanasaMprayuktaM tajjJeyaM prakaraNaM nAma // 97 // nanu ca tatrAMze kavikRtatvAbhAvAtkathaM prakaraNavAcoyuktirityAha-utpanne pUrvasiddhe bIjaM vastu ca yatra tAdRzamapi tadyaditi yasmAdabhUtairvRhatkathAdau kAvyAntare vA prasiddhairguNairyuktaM prakaroti taditi tasmAddhetoretadapi prakaraNam / tena bRhatkathAdisiddhasya mUladevAderadhikAvApaM kavizaktiryadA vidhatte tadA praka- 10 raNam / evaM pUrvakavisamutprekSitasamudradattaceSTitAdivarNane'pyadhikrAvA. vidadhakaviH prakaraNaM kuryAditi tAtparyam / nanvasyetivRttasya kathaM yojanetyAzaGkaya pUrvoktamevAtidezadvAreNa smArayitumAha-yannATake iti / 'nAnAvibhUtibhiryutamRddhivilAsAdibhiH' ityAdinA yatphalavattvamuktaM tadvastuzarIramityaGkapravezakAvyam / vRttibhedAceti / nAnArasabhAvaceSTitairbahudhA sukhaduHkhotpattikRtamiti / salakSaNamiti / lakSaNamaGkaparimANam / aGkAntarasandhAnahetuSu ca prave. zakeSu yatprayojyamuktaM divasAvasAnakArya yadyakenopapadyata ityAdi tatsarva prakaraNe. 'pi yojyam / atidezAyAtamatiprasaGgaM vArayatyAdvayena-vipretyAdi / amAtyo'dhikRtaH / sArthavAho digantarAtpaNyAnAmAhartA / taddezakrayavikrayakRto vaNijo'nya eva / nekavidhamityanekarasayuktamityarthaH / naikarasAntarayukta iti / / taditi tadatidezamAtramiti sUcitam / prakhyAtodAttetyatiprasaktaM niSedhayati / nodAtteti / tanniSedhe cAnnATakavaiparItyamAyAtam / nATake ca devo nAyakatvena niSiddha iti prakaraNe kartavyatvenApAdyata ityata 15 Aha-na divyacaritamiti / tathA divyAzrayamiti yadatidezAddevAnAmupAyatvena prayojyatvaM prasaktam , tadapyanena niSiddham / nATake devAnAmivehApi 1. A. interpolates 'zvetinArasabhAva' between vAti and deza 2. A. B. notpadyata 3. A. B. prayojyamAprasaktaM 15 20 Page #453 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [198) a. 8. sU. 3 . dAsaviTazreSThiyutaM vezastryupacArakAraNopetam / mandakulastrIcaritaM kAvyaM kArya prakaraNe tu // 98 // ( 49 ) prakaraNanATakabhedAdutpAdya vastu nAyakaM nRpatim / antaHpurasaMgItakakanyAmadhikRtya kartavyA // [ nA. zA. a. 20, zlo. 60-61 ( C. S. S.)] strIprAyA caturaGkA lalitAbhinayAtmikA suvihitAGgI / bahunRttagItavAdyA ratisaMbhogAtmikA caiva // 107 // rAjJaH pravezaM zaGkamAno nirAkaroti-na rAjasaMbhoga iti / yadi vAtrotpa. ttikatve'pi na rAjocitasaMbhogotprekSA viprAdiSu karaNIyetyanena zikSayati / ata eva rAjani ya ucito'ntaHpurajanaH kaJcakiprabhRtistadyatirikto bAhyajano'tra ceTadAsAdiH pravezakAdau kArya ityarthaH / etadeva darzayati-dAsaviTeti / kaJcukisthAne dAsaH, vidUSakasthAne viTaH, amAtyasthAne zreSThItyarthaH / vezyAvATo vezastatra yA strI tasyA upacAro vaizike prasiddhaH sa kAraNaM yasya zRGgArasya tenopetam / kulastrIviSayaM ceSTitaM mandaM yatreti / prakaraNeti / bahuSu prakaraNabhedeSu nATakabhedeSu ca strIprAptiphalAtsaMbhogazRGgAraprAyAt kaizikIpradhAmAcca prakaraNabhedAnATakabhedAca nATikA Ayeti dUreNa sambandhaH / utpAdyaM vastucaritaM nAyakaM ca nRpatimantaHpurakanyAM saMgItakazAlAkanyAM cAdhikRtya prApyatvenAbhisandhAya kartavyA ca / tena strIprAptiH saMbhogazRGgAro'bhyantare kaizikI ca vRttiH / tathA-avasthAsandhyArthaprakRtipatAkAprakarIpatAkAsthAnAGkaviSkambhakapravezakAdInyubhayabhedasAdhAraNAni nATikAyAM prayojyAni / yadapi kizcidasAdhAraNaM tadapi yojyate / atazca 'utpAdyaM vastu' iti prakaraNadharmaH / 'nAyakaM nRpatim' iti nATakadharmaH / 'antaHpurasaMgItakakanyAm' iti kanyAyoge IrSyAvipralambhazca nATakadharma eva / / athAsyA vizeSalakSaNamAha-sroprAyeti / striyaH prAyeNa bAhulyena yatra / 1. J. bahugItanatta 2. A. B. madaM + prakaraNanAyakabhedAdeg (nA. zA. C. S. s.) Page #454 -------------------------------------------------------------------------- ________________ 198) a. 8. sU. 3 ] kAvyAnuzAsanam rAjopacArayuktA prasAdanakrodhadambhasaMyuktA / nAyaka devadUtI saparijanA nATikA jJeyA // 108 // samavakArastu 3 (50) devAsurabIjakRtaH prakhyAtodAttanAyakazcaiva // 109 // batvAro'GkA yasyAm / kasyAzcidavasthAyAH sarase'vasthAntare samAvApaH kartavya iti yAvat / suSTupUrNatayA vihitAni catvAryapi kezikyaGgAni yatra / etena 437 5 troprAyeti laliteti bahunRtteti ca kaizikIvRttibAhulya darzayati / ratipuraHsaraH saMbhogo rAjyaprAtyAdilakSaNa AtmA pradhAnabhUtaM phalaM yasyAm / ata evAharAjagatairupacArairvyavahArairyuktA / anyAM ceduddizya tatra vyavahArastadA pUrvanAyikAgataiH krodhaprasAdanavaJcanairavazyaM bhAvyamiti darzayati -- prasAdaneti / AryAnurodhAtkrodhasya pazcAtpAThaH / 10 nanu yasyAH krodho bhavati sA na kadAciduktetyAzaGkayAha -- nAtha ke ti / nAyakasya yeyaM devI AdyanAyikA tathAbhilaSitanAyikAntaraviSayA yeyaM dUtI tatkRtaM saparijanaM parijanasamRddhiryasyAm / devAsureti / devAsurasya yadvIjaM phalasampAdanopAyastena kRto viracitaH devAsurA api cAprakhyAtA bRhatkathAdau zrUyante svayaM vA kenacita nirAsArthaM prakhyAtapadam / yadyapi devAH puruSApekSayA uddhatAstathApi svApekSayA gAmbhIryapradhAnatayA - udAttA ucyante bhagavatripuraripuprabhRtayaH, prazAntA brahmAdayaH, uddhatA nRsiMhAdayaH / arthatrayasya tAvatyeva samApanA trya ityuktam / paTo vacanA mithyAkalpitaH satyAnukArI prapaJca ityarthaH / sa tridhA - yatrAnaparAddha eva vaJcakena vaJcayate sa ekaH / yatra tu vaJcanIyo'pi sAparAdhaH sa dvitIyaH / yatra tu dvayorapi na kazcidabhisandhidoSaH kAkatAlIyena tu tulyaM * phalAbhisandhAnavatorapyeka upacayenAparastvapacayena yujyate sa daivakRtastRtIyaH / 1. L deva 2. In the Natya Sastra the second line is: prakaraNanATakanATI - lakSaNamuktaM samAsena | 3. L drops from devAsura to deg ArabhaTIvRtti ie about twenty lines of the verses 4. sthAnAntare 5. bahu 15 20 Page #455 -------------------------------------------------------------------------- ________________ 438 kAvyAnuzAsanam [198) a. 8. sU. 3 tryaGkastathA trikapaTastrividravaH syAtrizRGgAraH / dvAdazanAyakabahulo hyaSTAdazanAlikApramANazca // 110 // iti (51) divyapuruSAzrayakRto divyatrIkAraNopagatayuddhaH / suvihitavastunibaddho vipratyayakAraNazcaiva // 124 // udtapuruSaprAyaH strIroSagrathitakAvyabandhazca / saMkSobhavidravakRtaH saMspheTakRtastathA caiva // 12 // strIbhedanApaharaNAvamardanaprAptavastuzRGgAraH / cetanakRtamanyakRtamubhayakRtaM vA yadanAtmaka vastu yato vidravanti janA sa vidrava iti / tatra cetanaM gajendrAdi / acetana jalavAyvAdi / ubhayaM nagaroparodhAdi / tasya yuddhAgnidAnAdisampAdyatvAt / zRGgArastridhA-dharmArthakAmabhedAt / dharmo yatra hetuH sAdhyoM vA nAyikAlAbhe sa dharmazRGgAraH / evamaryakAmayovAcyam / atha nAyakayoga kAryaniSpattikAlavibhAgaM cAha-dvAdazeti / dvAdazanAyakabahula iti pratyaGkamiti kecit / anye tu pratyakaM nAyakapratinAyako tatsahAyau ceti catura AhuH / samudAyApekSayA hi dvAdazeti / bahulagrahaNAnyUnAdhikatve'pyadoSaH / aSTAdazeti / aSTAdazanAlikameva tatra kArya nibandhanIyamityarthaH / divyeti / divyAnAM puruSANAM ca yadAzrayaNaM nAyakatayA tena kRtaH / divyastrInimittamupagataM yuddhaM yatra / divyAnupravezAtsamavakAravadasambaddhArthatA mA prasAkSodityAha-suvihitena saMzliSTena vastunA nibaddhaH vigatAni pratyayakAraNAni vizvAsa. hetavo yatra / madhye cAtra divyAnAmapi pravezo bhavatIti darzayati / uddhateti / uddhatA udvRttAH puruSAH prAyeNa yatra strInimittako roSaH / saMkSobha AvegaH / vidravo vyAkhyAtaH / saMspheTo virodhinAM vidyAvikramasaMgharSajo vyAsaGgaH / tathetyuktasAdRzyArthaH / caH samuccaye / evshbdo'vdhaarnne| etalakSaNayukta evetyarthaH / strInimittaM yAni bhedanApaharaNAvamardanAni yathAyogaM strIviSayANyanyaviSayANi vA taiH prAptaM vastvadhiSThAnaM pramadAlakSaNaM tasya tAdRzaH zRGgAro yasmin / bhedasAmadAnAdinA / anamardanaM daNDaH / 1. I. saMsphoTadeg 2. A. B. medanApraharaNA Page #456 -------------------------------------------------------------------------- ________________ 198) a. 8 sU.. 3 ] kAvyAnuzAsanam 1. IhAmRgastu kAryaH susamAhitakAvyabandhazca // 126 // yadvayAyoge kArya ye puruSA vRttayo rasAzcaiva IhAmRge'pi tatsyAt kevalamatra striyA yogaH // 127 // (52) prakhyAtavastuviSayaH prakhyAtodAttanAyakazcaiva / SaDrasalakSaNayuktazcaturako vai DimaH kAryaH // 130 // zRGgArahAsyavarja zeSairanyai rasaiH samAyuktaH / dIptarasakAvyayonirnAnAbhAvopasaMpannaH // 131 // nirghaatolkaapaatairupraagennendusryyoryuktH| yuddhaniyuddhAdharSaNasaMspheTakRtazca vijJeyaH // 132 // mAyendrajAlabahulo bahupustotthAnayogayuktazca / devabhujagendrarAkSasayakSapizAcAvakIrNazca // 133 // IhA ceSTA mRgasyeva strImAtrArthA yatra / susamAhitakAvyabandha ityanena vIthyaGgAni atra yojyAnIti darzayati / aparimANa nAyakasaMkhyA vRttirasavibhAgaM ca vyAyogAtidezenAha-yaditi / kAryazabdenAGka ucyate / tena eka evAGkaH / nAyakAstu dvAdaza samavakArAtidezena vyAyoge tallAbhAt / 15 bhatra tu samavakArAtidezena sarvAsampattegauravaM syAt / __ prasyAteti / SaDsA yasmin tallakSaNaM SaDrasa tena yuktaH / nATakatulyaM sarvamanyatkevalaM sandhInAM rasAnAM cAsamagratAtra / zaGgArahAsyavarja SaDrasasve ukte paryAyeNa zAntasya prayogaH syAdityAha-dIptaraseti / dIptA rasA vIraraudrAdayaste kaanyyoniyNtr| nAnAvidhA bhAvA vybhicaarinnH| AdharSaNaM 20 balAtkArarUpaH praabhvH| mAyA zabdarUpAdInAmanyathApAdanamasatAM vA prakAzanam / pustaM lepyakilijacarmavastrakASTakRtAni rUpANi / 1. In nA. zA. the latter part is kAryazcaturaGkavibhUSitazcaiva 2. I. saMsphoTadeg 3. N. drops darzayati Page #457 -------------------------------------------------------------------------- ________________ 440 10 15 20 25 kAvyAnuzAsanam [ 198) a. 8 sU. 3 SoDazanAyaka bahulaH sAttvavyArabhaTivRttisaMpannaH / kAryo DimaH prayatnAnnAnAzrayabhAvasaMyuktaH // 134 // 1 ( 53 ) vyAyogastu vidhijJaiH kAryaH prakhyAtanAyakazarIraH / alpastrIjanayuktasvekAhakRtastathA caiva // 135 // 2 bahavazca tatra puruSA vyAyacchante yathA samavakAre na tu tatpramANayuktaH kAryasvekAGka evAyam // 136 // na ca divyanAyakakRtaH kAryoM rAjarSinAyaka nibaddhaH / yuddha niyuddhAgharSaNa saMgharSa kRtazca kartavyaH // 137 // devAdayo bAhulyenAtra / bahulagrahaNaM vyabhicArArtham / tena nyUnAdhikA api nAyakAH prayojyAH / sAvatI cArabhaTo ceti ( 179 ) dvandve'prANipazvAdeH' ityekavadbhAvo (180) 'dvandvaikatvAvyayIbhAvau' iti napuMsakaliGgatA va / vRttisamudAye ca vartamAnena vRttizabdena karmadhArayaH / tayA sampannaH / Dimbho Dimbo vidrava iti paryAyAstadyogAdayaM DimaH / nAnAzrayabhAvasampanna iti / nAnetyekasyAnyo'parasyAnya iti nAnArUpa Azrayeo yeSAM te nAnAzrayA bhAvAstaiH sampannaH / bahUnAM nAyakAnAM vibhAgena hi bhAvA vyavatiSThante / ata eveti vRttavaicitryamatropadizanti / vyAyogastviti / vyAyogaH punarDimasyaiva zeSabhUto divyanAyakAbhAvAt kevalamatrodAttasya rAjodarna nAyakatA, api tvamAtyasenApatiprabhRterdIptarasasya / ata eva prakhyAtanAyaketyatra udAttagrahaNaM na kRtam / zarIramitivRttam, prakhyAto nAyakaH zarIraM ca yatra sa tathA / alpazca strIjanazca tena yuktaH / TayAdinA na tu nAyikAdUtyAdibhiH kaizikIhInatvAt / ekAkRta iti / ekadivasa nirvartya yatkAryaM tatra kRtaH / yathA samavakAra iti / dvAdazetyarthaH / tAvadaGkaparimANAzaGkAmatidezAtpratyAsattyA vA prasaktAM vArayitumAha 3 ekAGka eveti / evakAreNa ekAhacaritaviSayatvAnnyAyaprAptamevAtraikAGkatvamityAha - nanu prakhyAtanAyakazabdena kimatragRhItamityatiprasaGga zamayatina ceti co bhinnakramaH / divyerdevairnRpairRSibhiva nAyakairna nibaddho'yaM bhavatItyarthaH / nanu kasmAdayaM vyAyoga ityAha-yuddha niyuddheti / vyAyAme yuddha niyuddha - 1. I. vyAyAmastu 3. A. B. vArayati 2. L vyAvartate 4. N. vyAyoge Page #458 -------------------------------------------------------------------------- ________________ 198) a. 8 sU. 3 ] kAvyAnuzAsanam evaMvidhastu kAryoM vyAyogo dIptakAvyarasayoniH / (54) vakSyAmyataH paramahaM lakSaNamutsRSTikAGkasya // 138 // prakhyAtavastuviSayastvaprakhyAtaH kadAcideva syAt / divyapuruSairviyuktaH zeSairanyairbhavet puMbhiH // 139 // karuNarasaprAyakRto nivRttayuddhoddhataprahArazca / strIparidevitabahulo nirveditabhASitazcaiva // 14 // nAnAvyAkulaceSTaH sAtvatyArabhaTikaizikIhInaH / kAryaH kAvyavidhijJaiH satataM hyutsRSTikAGkastu // 141 // (55) prahasanamapi vijJeyaM vividhaM zuddhaM tathA ca saMkIrNam / ___ vakSyAmi tayoryuktayA pRthak pRthag lakSaNavizeSam // 14 // 10 prAye yujyante puruSA yatreti vyAyoga ityarthaH / saMgharSaH zauryavidyAkuladhanarUpAdikRtA spardhA / dIptaM kAvyamojoguNayuktam , dIptA rasA vIraraudrAdyAH, tadubhayaM yoniH kAraNamasya / prakhyAteti / prakhyAte bhAratAdiyuddhe viSaye nimitta sati yatra karuNabahulaM ceSTitaM varNyate tatprakhyAtam / zrIparvatavRttAntavadbhavatu mA vA bhUditya- 15 / prakhyAtagrahaNenoktam / tenobhayopAdAnasya parasparaviruddhArthatvAdakiJcitkaratvaM nAzahanIyam / divyapuruSaiviyukta iti / duHkhAtmakatvAt / zeSairanyairiti / arthApattiphalam / karuNo rasaH prAyo yatreti kAvyazarIramucyate tatra kRtaH / nivRttayuddhA uddhatAhArA puruSA yasmin / paridevitaM 20 daivopAlambhAtmanindAdirUpamanuzocanaM yatra / nirveditAni yeSu zruteSu nirvedo jAyate tAzi bhASitAni yatra / vyAkulAzceSTA bhUminipAtavivartitAdyAH / sArakhatyArabhaTikaizikIhIna iti / samAhAradvandvagarbhadvandvAntaragarbhastRtIyAsamAsaH / utkramaNonmukhA sRSTiIvitaM prANA yAsAM tA utsRSTikAH zocantyaH striyastAbhiraDita iti tathoktaH / prahasanamapIti / apizabdo bhinnakramaH / tatheti / sAmAnyalakSaNam / 1. A. B. strIparvata 2. I. drops tAdRzi; C. tAdRzi bhASaNAni 3. A. B. drop dvandvagarbha; C. garbha 4. A. B. C. utkrameNonmukhA www.jainelibrary.or Page #459 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [198) a. 8 sU. 3 bhagavattApasavigairanyairapi hAsavAdasaMbaddham / kApuruSasaMprayuktaM parihAsAbhASaNaprAyam // 147 // avikRtabhASAcAra vizeSabhAvopapannacaritamidam / niyatagativastuviSayaM zuddhaM jJeyaM grahasanaM tu // 14 // vezyAceTanapuMsakaviTadhUrtA bandhakI ca yatra syuH / anibhRtaveSaparicchadaveSTitakaraNaM ca saMkIrNam // 149 // (56) AtmAnubhUtazaMsI parasaMzrayavarNanAprayuktazca / vividhAzrayo hi bhANo vijJeyastvekahAryazva // 152 // paravacanamAtmasaMsthaiH prativacanairuttarottaraprathitaiH / AkAzapuruSakathitairaGgavikArairabhinayecca // 153 // tadayamarthaH / dvividhamapi prahasanarUpaM hAsyarasapradhAnamityarthaH / lakSaNavizeSa vizeSalakSaNam / bhagavattApasaviprA ytivaanprsthgRhsthaaH| anye zAkyAdayastai. rupalakSitaM hAsyapradhAnavacanasambaddhaM zIlAdinA kutsitaiH puruSaiH ata eva prahasya mAnaiH sAmarthyAttareva bhagavadAdibhiryuktam / tathApi ca bhASAcArau yatra na 15 vikRtAvasatyAzlIlarUpI tathA vizeSeNa bhAvairvyabhicAribhirupapannAni padAni kathA khaNDAni yasmin / niyatagati ekaprakAraM yadvastu tadviSayaH prahasanIyalakSaNo'0 yatra tacchuddha prahasanam / atra nirvacanaM yataH parihAsapradhAnAnyAbhASaNAnyatra bAhulyena bhavanti, tena yatraikasyaiva kasyacicaritaM duSTatvAtprAdhAnyena prahasyate tacchuddhamityarthaH / yatra tu vezyAdimiyoMgo'tyulbaNaM cAkalpAdi tadekadvAreNAnekavezyAdicaritena hasanIyena saMkIrNatvAtsaMkIrNam / __AtmAnubhUtazaMsIti / ekena pAtreNa haraNIyaH sAmAjikahRdayaM prA. payitavyo'rtho yatra sa bhANaH / ekamukhenaiva bhaNyante uktimantaH kriyante apraviSTA api pAtravizeSA yatreti sa bhANaH / tatra sa praviSTapAtravizeSa AtmAnubhUtaM vA zaMsati paragataM vA varNayati / tatra ca prayogayuktimAha paravacanamiti / parasambandhi vacanaM svayamaGgavikArairabhinayet / Aha-AkAze yAni puruSakathitAni dRSTAni yatra dhanye te na pazyantyekazya pazyatyAkarNayati ca tatra tadvacanaM sa evAnuvadan sAmAjikAnbodhayati / yathA rAmAbhyudaye-- 1. I. adhikRta 2. I. aniyatadeg 3. I. parasaMzayadeg L parazaMzaya Page #460 -------------------------------------------------------------------------- ________________ 198) a. 8 sa. 3] kAvyAnuzAsanam 443 dhUrtaviTasaMprayojyo nAnAvasthAntarAtmakazcaiva / ekAko bahuceSTaH satataM kAryoM budhairmANaH // 154 // (57) sarvarasalakSaNADhyA yuktA hyaGgaistathA trayodazabhiH / vIthI syAdekAGkA tathaikahAryA dvihAryA vA // 155 // [ nA. zA. a. 18 (N. S.); a. 20. zlo. 10-11, 5 49-54, 10-63, 66-67, 82-100, 106-109, 112-114, 116-117 (C. S. S.)] 'tApasa:-(AkAze / ) bhoH ! vAdvale kvAvakAze rAmabhadrastiSThati / kiM bravISi / tasyA eva pathikajanamanohAriNyAH puSkariNyAH parisare sItayA lakSmaNena ca saha nyagrodhacchAyAyAM sukhopaviSTastiSThati / ' / 582 / iti / [ ] 10 na kevalaM paravacanamabhinayet / kiM tu prativacanaiH svoktaiH saha evottarottaraprathitayojanAbhirupalakSitaiH / nanu yo'sAveko'tra pravizati sa ka ityAhadhUrteti / nAnAprakArAvasthAvizeSA lokopayogivyavahArAtmakA AtmA vAcya yasya / ata eva bahuceSTaH satataM kArya iti / sakalasAmAnyapRthagjanopayogyatra lokavyavahAro vezyAviTAdivRttAntAtmA nirUpyata iti / bAhulyena pRthagjana- 15 vyutpatyupayogirUpakamidam / rAjaputrAdInAmapi zaMbhalIvRttAnto jJeya evAvaJcanArthamiti sa prayojya ityarthaH / __ sarvaraseti / sarve rasaiH zRGgArAdibhirlakSaNaizca vibhUSaNAdibhiH SaTtriMzatA tatsAhacaryAdguNAladvArAdibhirapi sarvairALyA / tadupari cA trayodazabhiryuktA tathA zabdAduktaprakAravyatiriktavakroktyantarasahasrasaMkulApItyarthaH / ekADeti / itivRttasaMkSepamasyAM darzayati-ekahAryeti / AkAzapuruSabhASitarityarthaH / dvihAryeti / uktiprayuktivaicitryeNetyarthaH / / pumaryopayogadhAmISAM pradazyate ! tathA hi-nATake dharmArthakAmAnAmanyatamasya guNIbhUtetarArthadvayavRttarArAdhanaM rAjJAM vRttaM nATaye sAkSAdiva pazyanta upAdeyatayA 15 pratipadyante / tatrApi dharmArAdhane dAnatapoyAgarUpamanuSThAna yazaskaraM dRSTaphalamAmu. 1. A. B. drop puSkariNyAH 2. A. drops payogi, 3. A. drops rA vRttaM nA 4. A. drops dAna Jain Education International Page #461 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [198) a. 8 sU. 3 (58) viSkambhakapravezakarahito yastvekabhASayA bhavati aprAkRtasaMskRtayA sa saTTako nATikApratimaH // iti // mikaphalaM ca vyutpAdyate / aArAdhane tu zatrUcchedapuraHsarA yazovataMsA lAbha. pAlanasamedhanaphalaviniyogaparyantA kapaTAtisandhAnabahulA sandhivigrahAtmikA rAjavRttiryutpAdyate / kAmArAdhane cAnupajAtasaMbhogAsu ca divyAsu kulajAsu kRta. zaucAsu ca svAdhInapatikAdidhvaSTAsu parasparAvalokanAdibhirdivA saMbhogo rAtrau vA sopacAra ityAbhyantaraH kAmopabhogo rAjJastAsAM ca rAjani vyutpaadyte| tathA rAjJAmAbhyantaropabhoge mahAdevIdevIsvAminIsthApitAbhoginIzilpakArikAnATakIyAnartakyanucArikAparicArikAsaMcArikApreSaNakArikAmahattarApratIhArIkumArIsthavirAyuktikAsu yathocitA rAjJo vRttistAsAM ca yathAsvaM rAjani vRttiH / tathA sthApatyakaJcukivarSadharopasthAyikanirmuNDAdInAmantarbhavanakakSAsaJcAraH / tathA yuvarAjasenApatimantrisacivaprADivAkakumArAdhi kRtAnAM bAhyasaMcAriNAM vRttam / tathA vidUSakaza kAraceTAdivRttaM vyutpAdyate / 15 nAyakapratipakSANAM ca rAjJAmuktaguNaviparyayAdazubhodayaM vRttaM tyAjyatayA vyutpaadyte| . prakaraNe tu sacivasArthavAhAdInAM pUrvavatsvocitA trivargaprAptistadarjane sthairyadhai. ryAdi, vyApatsvamUDhatA, kulastriyAM vRttaM kulastriyAzca bhartari vRttirvezyAsu saMbhogo vaizikanAyakalakSaNaM viTasya guNA dUtakarmaNi yojyaviveko dUtakarmasamAgame dezakAlo nAyikAyA rAgAparAgaliGgAni nAyakayoraparAgakAraNAni nAyikAhRdayagrahaNaprayogaH / 20 uttamamadhyamAdhamanAyikAlakSaNayauvanalAbhAH / caturottamamadhyamA nAyakAH sAmadAnabhedadaNDopekSANAmupAyAnAM prayogavibhAga ityAdi prayogato vyutpAdyate / nATikAyAM tu vilAsaparANAM rAjJAM dharmArthAvirodhi ratiphalaM vRttaM nATaka iva vyutpAdyate / samavakAre ca devAsuranimitto yuddhAdisaMbhavo vidravastathA kapaTa: saMkSiptazca zaGgAro hAsyAdi sarvameva laukikIbhirupapattimihInaM divyaprabhAvasAdhyaM vyutpAdyate / pUrvAparAnusandhAnazUnyadhiyAM prahasanakapaTavidravAdirucInAM pustAvaplutalaGkanachedyamA. yendrajAlacitrayuddhAdi bahulayArabhaTyA paritoSa utpAdyate / tathA cAha(181) zUrAstu vIrarodreSu niyuddheSvAhaveSu ca / ___ bAlA mUrkhAH striyazcaiva hAsyazokabhayAdiSu // I. A B. drop ca 2. A. B. drop preSaNakArikA 25 Page #462 -------------------------------------------------------------------------- ________________ 199) a, 8 sU. 4 ] kAvyAnuzAsanam bhajate 1 AdizabdAt kohalAdilakSitAstoTakAdayo grAhyAH / geyaM vi : 199) geyaM DombikAbhANaprasthAnaziMga kabhANikApreraNarAmAkrIDahallI sakarAsakagoSThI zrIgaditarAgakAvyAdi // 4 // padArthAbhinayasvabhAvAni DombikAdIni geyAni rUpakANi ciraMnairuktAni / tadyathA (59) channAnurAgagarbhAbhiruktibhiryatra bhUpateH / Avayate manaH sA tu masRNA DombikA matA / / tuSyantIti gamyate / iSTadevatAkarmaprabhAvAnukIrtanAcca tadbhaktAnAM prItiH / yAtrAjAgarAdiSu prekSApravartana ca / IhAmRgaDimayorapyevameva / vyAyoge tu mantri senApatiprabhRtInAM vRttaM yuddhaniyuddhA gharSaNa saMgharSabahulaM yuspAdyate / utsRSTikAGke cottamAnAM madhyamAnAM ca vairasyArditAnAM strIparidevitabahulaM vRttaM prekSakANAM cittasthairya vidhAtuM vyutpAdyate / evaMvidhavyasanapatitAnAM cittasyairyAtpunarumatirdRzyata iti tatprayogadarzanAtpratipadyamAnA vyasane'pi na viSIdanti / 445 prahasane tu strIbAlamUrkhANAM hAsyaprayogadarzanena nATaye prarocanA kriyate / tataH krameNa nATye pravRttAH zeSarUpakairdharmArthakAmeSu vyutpAdyante / prasaGgatazca bhagavattApasaviprAdInAM vRttacyutAnAM kApuruSANAM vRttaM zuddhaM tathA vezyAceTanapuMsakavidhUrtabandhakIprabhRtInAM pravartakAkhyasya ca kAmino vRttaM saMkIrNa lokavArtA - dambhadhUrta vivAdabahulaM tyAjyatayA vyutpAdyate / bhANe ca dhUrtaviTavezyAzaMbhalInAM parasya vaJcanaparaM prekSakANAmavaJcanIyatva - bodhAdApAdayituM varNyate / atri tu bahuvidhA vakroktivizeSA vyutpAdyante / sahake ca nATikAyAmiva ratiphalaM vRttaM vyutpAdyate / evaM nATakAdInAM svarUpaM tatphalaM ca darzitam / taccharIrabhUtasandhisandhyaGgAdilakSaNavistarastu bharatAdevAvaseyaH / masRNeti / trividho hi geyakAvyasya prayogaH masRNa uddhato mizrazca / 1. I. kolAhalAdi 10 15 20 25 Page #463 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [199) a. 8 sU. 4 (60) nRsiMhasUkarAdInAM varNanaM jalpayedyataH / nartakI tena bhANaH syaaduddhtaanggprvrtitH|| ___(61) gajAdInAM gatiM tulyAM kRtvA pravasanaM tathA / alpAviddhaM sumasRNaM tatprasthAnaM pracakSate // (62) sakhyAH samakSaM patyuryaduddhataM vRttamucyate / masRNaM ca kvacidbhUrtacaritaM ziGgakastu saH / / (63) bAlakrIDAniyuddhAdi tathA sUkarasiMhajA / dhavalAdikRtA krIDA yatra sAmANikA matA // (64) hAsyaprAyaM preraNaM tu syAt prahelikayAnvitam / (65) RtuvarNanasaMyuktaM rAmAkrIDaM tu bhASyate // (66) maNDalena tu yavRttaM hallIsakamiti smRtam / ekastatra tu netA syAdgopastrINAM yathA hriH| anekanartakIyojyaM citratAlalayAnvitam / AcatuHSaSTiyugalAdrAsakaM masRNoddhatam // 15 tathA hi-DombikAsu narapaticATukaprAdhAnyena pravRttAsu sukumArameva zuddhaM rUpam / bhANakeSu nRsiMhAdicaritavarNane uddhatameva / yatpunarmasRNe'pyuddhataM pravizati taducitameva / tatrApyalpatvabahuvakRto bhedaH / pUrvaH prasthAnaprabandhaH / uttaraH ziGgaTakabhedaH / udbhate tu mahaNAnupravezAdbhANikAbhedaH / anyadapi preraNarAmAkrIDarAsakahallIsakAdikamalpatvabahutvavaicitryakRtamihaiva praviSTaM veditavyam / nanu DombikAziGgaTakAdau anyonyAnucitatvaM vAkyAnAM tatazcAnanvaye kathaM rajakatvamiti cet, na, devatAstuteH strIpuMbhAvasamAzrayasya ca zRGgArasya sarvatrAnugamAt / tathA cAha-(132) 'devastulyAzrayakRtaM strIpuMbhAvasamAzrayam / ' iti / tata eva cUDAmaNiDombikAyAM pratijJAtam 1. I. bAlAkrIDA 2. I.. teM i. e. both matra and anusvara 3. A. B. DosthikAsu 2. A. B. kumAra Page #464 -------------------------------------------------------------------------- ________________ 199 ) a. 8 sU. 4] kAvyAnuzAsanam he devi DombI Navvamisahi homi hauM / coriyamihuNahaM vaimahasAru kahemi tau // 583 || [ 1 caturvargopadezasya rAghava vijayAdirAgakAvyeSu dRSTatvAt / DombikAdau tu kAmasyaiva pracchannAnurAgaparamarahasyopadezAt / 'yadvAmA minivezitvam' ityanena mammathasAratvenAbhidhAnAt / siMhazUkaradhavalAdivarNanenApi bhANaka preraNabhANikAdAvaprastutaprazaMsArthAntaranyAsanidarzanAdinA puruSArthasyaivopadezadarzanAt / atha pAThayasya geyasya ca rUpakasya ko vizeSaH / ayamAkhyAyate - pAThaye hi-aGgaM gItaM cetyubhayamapratiSThitam / tathA hi karakaraNacArImaNDalAdi yattatrAGgopayogi tatsvarUpeNa layAdivyavasthayA cAniyatameva yathArasaM prayujyamAnatvena viparyAsAt / geye tu gItamaGgaM ca dvayamapi svapratiSTham / tathA hi-yasya yAdRzaM layayatisvarUpAdikaM nirUpitaM lambhaviparyetimantrAdivat / yadyapi kvaci - dvarNA prAdhAnyaM yathA prasthAnAdau kvacidvAdaprAdhAnyaM yathA bhANakAdiSu bhagnatAlaparikramaNAdau kvacidrIyamAna rUpakAbhidheyaprAdhAnyaM yathA ziGgaTakAdo, kvacittaprAdhAnyaM yathA DombilikAdiprayogAnantaraM huDukkArAdyavasare / ata eva tatra lokabhASayA vahnimArga iti prasiddhiH / tathApi gItAzrayatvena vAdyAdeH prayoga iti geyamiti nirdiSTam / rAgakAvyeSu ca gItenaiva nirvAhaH / tathA hirAghava vijayasya vicitravarNanIyatve'pi DhakkarAgeNaiva nirvAha:, mArIcavadhasya tu kakubhaprAmarAgeNaiveti / kiM ca pAThaye sAkSAtkArakarUpAnuvyavasAyasampratyupayoginaH pAtraM prati bhASAniyamasya niyatasya chandolaGkArAdevAbhidhAnaM dRzyate / gIyamAnaM ca nAbhinIyate asaMgatyApatterapi tu yAdRzA layatAlAdinA yAhagarthasUcanayogyo'minayaH sAttvikAdiH pradhAnarasAnusAritayA prayogayogyastaducitArthaparipUraNaM dhruvAgItena kriyate / geye ca sUdAdekhi vastubhUtarUparasAdimadhyapAtiviSayavizeSayojanayA kRtA prItiH sAdhyA / DombikAderna naTasyevAlaukikarUpaprAdurbhAvanayA / 3 tathA hi- DombikAdo varNacchaTA varNAdiprayoge tAvadaminayakayaiva nAsti, kiM tatra vicAryate, kevala nRttasvabhAvaM hi tat / tadanantaraM tu dhArAparikramapUrvakalayaprayogAvasare / pAbhAla lesesAhiNi hu jaya jaya lacchivacchalamaliA // 571 // ityAdi yadgIyate tatkasyoktirUpam / yadi tAvannartitumAgatAyA laukika yA 1. C. ve. 2. N. huDutkArAdyavasare 3. N. dau ca 2 447 10 15 25 Page #465 -------------------------------------------------------------------------- ________________ 448 kAvyAnuzAsanam [199) a. 8 sa. 4. DombikAprabhRternartakyAstadA saivedAnImevaMbhUtaM vasturUpaM laukikaM vacanamabhidhatte / gAyanAdisaMkramitasvavAkyatayeti kaH sAkSAtkArakalpArthaH / sAkSAtkArakalpatvAdhyavasAyagocarIkAryatvaM ca pAThyasya pradhAnoM'zaH / tena yathA loke kazciskaMcidanyopadezagAnAdikrameNa vastUdbodhanakaraNadvAreNa vA chandonupravezitayA vA kasyacinmanasyAvarjanAtizayaM vidhatte. natyannapi gAyanapi, tadvadeva DombikAkAvyAdau draSTavyam / ... 'he vi DombI' ityAdAvapi / vacasi saiva DombikA narapatiparitoSakArthAbhidhAyivacananiSThena gItena vAyena nRtyena ca rAjAnamanurajayituM gRhItodyamA vakrItvena pUrvasthitA madhye kAcidIdRzI cauryakAmukakelilAlasamAnasA, kAcitpunarevaMvidhA, kazcidevabhUtazcauryakAmukaH, ko'pyevabhUtastatra kAcidevaM prauDhadUtItyevamAdi rAjaputrahRdayAnupravezayogya tatprasAdanena dhanAdyarjanopAyamabhidadhatI tameva rAjaputraM paratvena tathaiva vA samuddizya anyadapi ceSTitamabhidhAyAnte DombikAkRtyamevopasaMharati / guNamAlAyAM--- jAmi tArA anuDia puNu NavvIsami' // 585 // [ ] ityAdau tatra tu sA nRtyantI DombikA bahutaroparakSakagItAdipaTupeTakaparivRtA tvAM pratyevamahamupazlokitavatIti tanmadhyavartigAyanamukhasaMkramitanijavacanA laukikenaiva rUpeNa tadgIyamAnarUpakagatalayatAlasAmyena tAvanatyati / tadgIyamAna. padArthasya ca sAtizayamAvarjanIye rAjAdau hRdayAnupravezitAM darzayituM laukikavyavahAragatahastabhrakarmaromAJcAkSivikAratulyayogakSematayaivAGgavikArAdisaMbhavamapyAkSipati / evaM gItena raJjanaM prAdhAnyena vidhAya tadupayoginaM cAGgavyApAra pradarya nattena punazcittagrahaNaM kurvatI nattaM pradhAnabhAva gItaM ca tadupasarjanabhAva nayantI tata eva tadabhinayamanAdriyamANA tadgIyamAnAGgabhAvAkSiptatatsamucitabhAva mevAGgavikSepaM karoti layapariSvakvaNAdau / tatreyatyaMze laukikamAtrasvabhAva eva 25 rAmanaTAdivyavahAravatkA prayojyaprayojakamAvAzaGkA / tadanantaraM ca yathaiva sA gIta nRttAdi prAyu tathaiva tatsadRzaM nartakI prayute / na tu DombikAM sAkSAtkAra kalpena darzayati tadIyAhAryAdinA svAtmarUpapracchAdanAdyabhAvAt / tata eva na DombikA sAkSAtkArakalpena sA darzayati, api tu tathaiva nRttaM sAbhinayaM kevalaM 1. A. B. gocarIkArya 2. A. B. Dosthi 3. A. B. tathaivA samudeg 4. C. pariSkavaNAdau N. pariSvatkaNAdo . 5. N. tadaiva / Page #466 -------------------------------------------------------------------------- ________________ 200-201) a. 8 saM.5-6] kAvyAnuzAsanam goSThe yatra viharatazceSTitamiha kaiTabhadviSaH / riSTAsurapramathanaprabhRti tadicchanti goSThIti // yasmin kulAGganA patyuH sakhyagre varNayedgaNAn / upAlambhaM ca kurute geye zrIgaditaM tu tat // layAntaraprayogeNa rAsaizcApi vicitritam / .. nAnArasaM sunirvAhyakathaM kAvyamiti smRtam iti|[ ] AdigrahaNAt zampAcchalitadvipadyAdiparigrahaH / prapaJcastu brahmabharatakohalAdizAstrebhyo'vagantavyaH / prekSyamuktvA zravyamAha200) zravyaM mahAkAvyamAkhyAyikA kathA campUranibaddhaM ca // 5 // 10 etAn krameNa lakSayati____201) padhaM prAyaH saMskRtaprAkRtApabhraMzagrAmyabhASAnibaddhaminnAntyavRttasargAzvAsasaMdhyavaskandhakabandhaM satsandhi zabdArthavaicitryopetaM mahAkAvyam // 6 // ___ chandovizeSaracitaM prAyaH saMskRtAdibhASAnibaddhairbhinnAnyavRttairyathA- 15 saMkhyaM sargAdibhirnirmita suzliSTamukhapratimukhagarbhavimarzanirvahaNasaMdhisuMdaraM zabdArthavaicitryopetaM mahAkAvyam / mukhAdayaH saMdhayo bharatoktA imeca pradarzayatIti nAlaukikarUpAntaraprAdurbhAvaneti / vyutpattyabhisandhAnaM ca geyeM nAsti / pAThaye tu tadeva pradhAna bharatamunipramRtInoM tathaiva mUlataH pravRtte- 20 rityalaM bahunA aprastutaprapaJceneti / bhinnAtyavRttariti / upakrAntavRttavyudAsena sargAdInAM vRttAntarairupasaMhAraH kartavya ityarthaH / yathA kumArasaMbhave-.......... 1. 1. patra 2. I. rAgai 3. I. vivecitaM 4. I. kolAhalAdi 5. P. L. nibaINadeg 19::::..: h tandDTD Page #467 -------------------------------------------------------------------------- ________________ 450 10 15 20 25 30 kAvyAnuzAsanam [ 201) a. 8. sU. 6 ( 67 ) yatra bIjasamutpattirnAnArtharasa saMbhavA / kAvye zarIrAnugatA tanmukhaM paricakSate ||37|| atha sa lalitayoSidulatAcAruzRtaM rativalayapadAGke cApamAsajya kaNThe / sahacaramadhuhastanyastacUtAGkurAstraH zatamakhamupatasthe prAJjaliH puSpadhanvA // 586 // ku saM. sa. 3. zlo. 64 ] yathA vA hariprabodhe bhAryAgIticchandobaddhAzvAsakAnte puSpitAtrA - bhagavati zayite vibhAvarINAM dyutimapahRtya yazovibhAvarINAm / gatamazazitayA vibhAvarINAM saghanamahaH samatAM vibhAvarINAm ||587 / / [ ] sandhibandheSu ca nArAcatoTakAdIni vicitrANi chandAMsi dRzyante / yatra bojeti / bIjasya yatra samutpattiH kaviprayatnato nibandhaH / nAnArUpo'rthaH prayojanaM yeSAM te nAnArthAH saMbhavantIti saMbhavaH / nAnArtha rasAH saMbhavo yasyAH sA tathA / kAvye nATakAdau / tatraiva sandhInAM vyaktatayAvabhAsAt / ata eva tatraivodAhariSyate - zarIrAnugatA iti / vRttAnugatA - iti vRttavyApinI / tanmukham / yathA veNIsaMhAre kurupANDavAnAmubhayeSAM kSemapratipAdakaM sthApakasya vacanaM sahadevaH kruddhasya bhImasenasyAnukUlyena zamanAya kurunidhanaparaM vyAcacakSe nirvANavairadahanAH prazamAdarINAm // 588 || [ ve saM. prastAvanA zlo. 7] iti / atra prazamo'vasAnamudayanirodhAt / yathA zAnto vAyuH zAntoSrivasita ityarthaH / tadevamarINAmavasAnena dAhyAbhAvAnnirvANavarAmayaH pANDutanayA nandantu saha mAdhavena / kururAjasutAstu sabhRtyA rudhiraprasAdhitabhuvaH kSatazarIrAH svargasthA bhavantviti zatrukSayapUrvakasya pANDavAnAM samRddhirUpasya phalasya bIjaM kaviprayatnAdutpannam / nAnArtharasasaMbhavA cAsyotpattiH / nATakAnekatvena pAtrAnekatvavivakSayA vA nAnArthatA rasAnAm / tathA hi-atra kurusandhAnamamRSyamANaH pRthulalATataTaghaTitabhISaNabhrukuTirA pivanniva naH sarvAn dRSTipAtena sahadevAnuyAtaH kruddho bhIma ita evAbhivartate // 589 // [ ve. saM. pra. ] 1 eSa iti pAripArzvakavacanAt sUcitakrodhasthAyibhAvAnubhAvo lAkSAgRhAnalaviSAnnasabhApravezerityAdisvavacanaprakAzitasvavibhAvo bhImasenasya raudro rasaH kurukSayaprayo. jano bIjena prakAzitatvAdvIjotpattereva saMbhavanibaddhaH / kurUNAM ca kulakSaya 1. A. B. katvena pAtrAnekatvavivakSAyA Page #468 -------------------------------------------------------------------------- ________________ 301) aM. 8 sU. 6 ]. kAvyAnuzAsanam bIjasyodghATanaM yatra dRSTanaSTamiva kvacit / mukhanyastasya sarvatra taddhi pratimukhaM smRtam // 38 // nimittakaH karuNaH pANDavasiddhiprayojano bIjotpattereva saMbhavagnibadbhaH / yathA duryodhanaH zocanAha adyaivAvAM raNamupagatau tAtamambAM ca dRSTyA ghAtastAbhyAM zirasi vinato hanta duHzAsanazca / tasmin bAle prasabhamariNA prApite tAmavasthA pArzva pitrorapagataghRNaH kiM nu vakSyAmi gatvA // 590 // ve. saM aM. 4. zlo. 15 ] tadevaM bhImasenasyeva krodhAtmakaM ceSTitaM zatrukSayaphalamityupAdeyam / duryo- 10 dhanasyeva ca daurAtmyabhUyiSThaM ceSTitaM zokaphalatvAttyAjyamiti vidhiniSedhaviSayavyutpatte nArthatA pAtrAnekatvAzrayA rasAnAm / / __ nATakAnekatvAdyathA-sAgarikAprAptyarthoM vatsarAjasya zRGgAraH bIjasamutpatti. riti / bIjaM samutpannamuktavizeSaNaviziSTamiSyate / tathA hi bIjameva kAvyazarIravyApi yato mukhasandhau tasyotpattiH / pratimukhe dRSTanaSTamiva tasyodvAhanaM 15 garne codbhadastasya avamarza ca garbhanirbhedaH / nirvahaNe va samAnayanamiti kAvyazarIravyApitA / bIjasyoDATanamiti / ayamarthaH-dRSTanaSTamiva kRtvA tAvanmukhe 'dvIpAdanyasmAt-' ityAdinA nyastaM bhUmAviva bIjam, amAtyena sAgarikAceSTita ghasantotsavakAmadevapUjAdinA tirohitatvAnnaSTamiva, na hi tannaSTameva / sAgarikAceSTitasya hiM bIjasyeva tadAcchAdakamapyutsavAdirUpaM bhUmivatpratyuta kAryajananazaktyudbodhakam , tasya dRSTanaSTatulyaM kRtvA nyastasyAta eva kuGkamabIjasya yadudghATanaM tatkalpa yatrodghATanaM sarvatrava kathAbhAgasamUhe sa pratimukham / pratirAbhimukhye / mukhasyAbhimukhyena yato'tra vRttiH / parAGmukhatA hi dRssttnssttklptaa| tathA hi ratnAvalyAmparapesaNasidaM pi sarIramedassa dasaNeNa ajja me bahumadaM saMpaNNam' // 591 // . [ra. a. 1. pR. 47 (N. S.) 1. I. degsyotpATana 2. A. drops syAbhimukhyena 3. N. karisida 4. A. B. bahumuda Page #469 -------------------------------------------------------------------------- ________________ 752 kAnyAnuzAsanam [201) bha. 8 sU. 6 udbhedastasya bIjasya prAptiraprAptireva vA / punazcAnveSaNaM yatra sa garbha iti saMjJitaH // 39 // ityAdisAgarikokteranantaraM susaMgatAracitarAjatatsamAgamaparyantaM kAvyaM dvitIyAGkagataM pratimukhasandhirudATitatvAtvAdvIjArthasya / ubhedastasyeti / prAptiraprAptiranveSaNamityevaMbhUtAbhiravasthAbhiH punaH punarbhavantIbhiryukto garbhasandhiH / prAptisaMbhavAkhyayAvasthayA yuktatvena phalasya garmIbhAvAt / tathA hi ratnAvalyAM dvitIyAGke susaMgatA 'sahi adakkhiNNA dANi tuvaM jA evaM bhaTiNA. hatyeNa gahidA ajja vi ko na muJcasi // 592 // [ ra. aM. 2. pR. 97 ] iti prAptirUpa udbhedaH / tato'tra / sAgarikA-( sannabham / ) susaMgade iANi pi na viramasi // 593 // [ra. aM. 2. pa. 98 ] iti kumArIbhAvasamucitakRtakakopenApi paripUrNaratiptakAzanAdanveSaNam / tato 'bho esA khu avarA devI vAsavadattA' // 594 // [ ra. aM. 2. pR. 99] iti vidUSakokte rAjani sacakitaM sAgarikA mukhati sAgarikAsusaMgatayozca : 15 niSkramAdvAsavadattApravezAcArabhya tRtIyAGke pravezake sAhu re amaJca vasantaya sAhu / adisaido taha amajoandharAmaNo imAe saMdhiviggahacintAe // 595 // [ ra. aM. 3. pR. 109 ] iti kAzcanamAlayoktaM yAvadaprAptistato'syAH ajjaM kkhu mae rAaulAo paDiNIattantIe cittasAliAduAre vasanta- assa susaMgadAe saha AlAvo sudo' [ ra. . 3 pR. 190 ] iti Arabhya hiyA sarvasyAsau harati viditAsmIti vadanaM dvayodRSTvAlApaM kalayati kathAmAtmaviSayAm / sakhIca smerAsuH prakaTayati vailakSyamiti me ___ priyA prAyeNAste hRdayanihitAtaGkavidhuram // 596 // . [ra. aM. 3. zlo. 4. pR. 115 ] 1. A. B., tumaM 2. A. B. muMcadi. 2. A. drops pUrNara 4. A. B. vasa-tayA 3. B, drops from saMdhi to mae 6. A. B. paDiantIe . 5 Page #470 -------------------------------------------------------------------------- ________________ 201) a. 8. sU. 6 ] kAvyAnuzAsanam .. 153 tadvAnveiSaNAya gataH cirayati vasantakaH [ra. aM. 3. pR. 125 ] iti rAjoktiyAvadanveSaNam / tatazca. hI hI! bho kosambIrajalambheNAvi na tAdiso piavaassassa paridoso Asi, jAdiso mama saAsAdo piyavayaNaM suNima bhavissadi tti' // 597 / / ityAdi vidUSakoktena prAptito'syAM samAgamasaGketasthAnaprAptiM yAvadanveSaNam / tata: priye pazya pazya udayovIMbhRta eSa tvadvadanApahRtakAntisarvasvaH / pUtkartumivordhvakaraH sthitaH purastAnizAnAthaH // 598 // [ra. aM. 3 zlo. 12] 10 iti rAjoktiparyantaM paripUrNA prAptiH / tataHdarpaH syAdamRtena cediha tadapyastyeva bimbAdhare // 599 // [ra. aM. 3. zlo. 13 ] iti vAsavadattAmukhoddhATanAdanantaram kathaM devI vAsavadattA / vayasya kimetat / vidUSakaH-(sabhayaM) amhANaM. 15 jIvidasaMsao // 608 // [ ra. aM. 3. pR. 133-34 ] ityAdinA aprAptiH / asyAM ca 'didviA imiNA viraidabhaTTiNIveseNa aNamiNNAdA keNavi ido ca dussAlA do NikkhaMtamhi // 601 // [ ra. aM. 3. pR. 138 ] iti sAgarikoktyA anveSaNam / tatazca sAgarikayA latApAze kRte 20 .. kahaM esA devI vAsavadattA ubbandhiya NoM vAvAdedi // 602 // [ra. aM. 3. pR. 141 ] iti vidUSakokte rAjani ca samupetya kaNThapAzamapanayati sAgarikA-ajautta, muzca muzca / parAhINo kkhu aaM jaNo Na puNa marida 1. N. vatsarAjo 2. A. drops Asi jAdiso 3. N. nantaraM rAjA 4. N. keNavi imAdo cittasAlAdo NikamantI Na lakkhidami 5. A. drops deggarikayA latApize kRte kahaM 20 6. A. B. drop one ja Page #471 -------------------------------------------------------------------------- ________________ . kAvyAnuzAsanam / 201) a. 8 sU. 6 garbhanirminabIjArthoM vilobhanakRto'pi vA krodhavyasanajo vA'pi sa vimarzaH prakIrtitaH // 40 // IdisaM avasaraM pAvedi / (punaH kaNThe pAzaM dAtumicchati / ) rAjA-(nirvarNya saharSam / ) kathaM priyA meM sAgarikA / alamalamatimAtraM sAhasenAmunA te tvaritamayi vimuzca tvaM latApAzamenaM / . calitamapi niroddhaM jIvitaM jIviteze kSaNamiha mama kaNThe bAhupAzaM nidhehi / 603 / [ra. a. 3. zlo. 97] ityAdinA sphuTameva prAptirityevaM garbhaH / aprAptyazazcAtrAvazyaMbhAvI / anyathA hi saMbhAvanAtmA prAptisaMbhavaH kathaM nizcaya eva hi syAt / vimarza 10 tvaprAptereva pradhAnatA, prAptyaMzasya ca nyUnateti vizeSaH / garbhanibhinneti / bIjazabdena bIjaphalam / arthazabdena nivRttirucyate / tena garbhAnirbhinaM pradarzitamukhaM bahiniHsaraNonmukhaM yadvIjaphalaM tasya yo'thoM nivRttiH punastatraiva ca praveza iva yatra sa vimarzasandhiH / sa iti / tacchabdena yatretyAkSiptam / sA ca nivRttiH krodhena vA . 15 nimittena lobhena vA vyasanena vA zApAdinA vaa| apizabdAdvinnanimittAntarANAM pratipadamazakyanirdezAnAM saMgrahaH / tatra krodhAdyathA ratnAvalyAM tRtIye'he krodhAvezena vAsavadattayA kArAnikSiptAyAM sAgarikAyAm / tathA hi tatra caturthe' pravezakaH sAgarikAprAptisandehena karuNarasAtmakaH / atraiva sAgarikAprAptisandehaM manyamAna Aha rAjA___ ambhojagarbhasukumAratanustadAsau kaNThagrahe prathamarAgaghane vilIya / sadyaH patanmadanamArgaNarandhramAgairmanye mama priyatamA hRdayaM praviSTA // 604 // [ra. aM. 4. zlo. 2] yo'pi me vizvAsasthAnaM vasantakaH so'pi devyA saMyataH / tatkasyAprato bASpamokSaM kariSye' // 605 // punaratraiva'appioM teNa pAremi Acakkhuidum' iti vidUSakokte 'rAjA-(samAzvasya) prANAH parityajata mA nanu satpatho'yaM he dakSiNA bhavata madvavacanaM kurudhvam / zIghraM na yAta yadi tanmuSitAH stha mUDhA yAtA sudUramadhunA gajagAminI sA // 66 // [ra. aM. 4. zlo. 3] 1. A. zeSaH - - Page #472 -------------------------------------------------------------------------- ________________ 201) a. 8 sU. 6 ] kAvyAnuzAsanam samAnayanamarthAnAM mukhAdyAnAM sabIjinAm / 2 nAnAbhAvottarANAM yadbhavennirvahaNaM tu tat // iti // 41 // [nA. zA. a. 19. ( N. S.), a. 21, zlo. 39-43 (C. S. S. ) ] zabdavaicitryaM yathA - asaMkSiptagranthatvaM aviSamabandhatvaM anati iti rAjJaH sAgarikAprAptirne rAzyarUpaiva / 3 'bho, mA aNNahA saMbhAvehi / sA khu devIe ujjeNi pesidA / ado mae appiaM ti bhaNidam' ||607 // iti vidUSakoktyA sandehamAnItA / tathA hi tadvisRSTAM ratnamAlAM hRdaye vinyasya punarAha - ahaha ! kaNThAzleSaM samAsAdya tasyAH prabhraSTayAnayA / tulyAvasthA sakhI ceyaM tanurAzvAsyate mama // 608 // [ra. aM. 4 zro. 4] itIndrajAla prayoga yAvadvighne vAsavadattAkrodho nimitam / evaM lobhAdAhAryam / samAnayanamarthAnAmiti / mukhAdyAnAM catuNI sandhInAM ye'rthAH prArambhayatnapratyAzA [?] prApyAzA ] niyatAptilakSaNAsteSAM saha bIjibhirbIjavikAraH krameNAvasthAcatuSTaye bhavadbhirutpattyudghATanodbhedagarbhanirbhedalakSaNairvartamAnAnAM nAnAvidhaiH sukhaduHkhAmakai ratihAsazokakrodhAdibhirbhAvairuttarANAM camatkArAspadatvena jAtotkarSANAM yatsamAnayanaM yasminnartharAzau samAnIyante phalaniSpattau yojyante tannirvahaNa phalayogAvasthayA vyAptam / tatra yadA sukhaprApteH phalatvaM tadA ratihAsotsAhavismayasthAyibAhulyai dhRtihRrSagarvotsukyamadAdivyabhicAribhAvabAhulyaM ca prArambhAdInAm / duHkhahAnestu phalatve krodhazokabhayajugupsAsthAyibhAva bAhulyam, Alasyonyavyabhi cAribhAvabAhulyaM ca dRSTavyam / udAharaNam - ratnAvalyA maindrajAlikapravezAprabhRtyAsamAptereSAmavasthA sandhyAdInAM nAyakapratinAyakatadamAtyatatparivAranAyikAdimukhenApi niyojanam / na tvekamukhenaiveti / 5 6 asaMkSiptagranthatvamiti / anena granthagauravamAcakSANaH kathArasavicchedazaGkinAM manasyAvarjayati / 1. I. sajIvanA 3. A. B. drop iti 5. C. drops from hAne 2. P. nibarhaNaM L nirvahaNa 4. C. drops va to eSA 4.55 6. A. drops bhAva 10 15 20 25 Page #473 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [201) aM. 8. sU. 6 1 . vistIrNaparasparasaMbaddhasargAditvaM,AzInamaskAravastunirdezopakramatvaM vaktavyArthapratijJAnatatprayojanopanyAsakaviprazaMsAdurjanasujanasvarUpavadAdivA bhvissmbndhtvmiti| anena zabdasandarbhavedinAM mano mudamAdadhAti / antivistiirnnprsprsmbddhsrgaaditvmiti| anena granthavistarabhIrUNAM cittamAkarSati / sargAdInAM parasparamekavAkyatayA mahAvAkyAtmakasya prabandhasyopakAritAM ca darzayati / ___ AzonamaskAravastunirdezopakramatvamiti / tatra AzIryathA haravilAse 1. omityetatparaM brahma zrutInAM mukhamakSaram / prasIdatu satAM svAnteSvekaM tripuruSImayam // 609 // [ haravilAsa. ] namaskAro yathA raghuvaMze'vAgarthAviva ' // 610 // [ra. vaM. sa. 1. zlo. 1] ityAdi / vastunirdezo yathA hayagrIvaSadhe --.. AsII tyo hayagrIvaH // 611 // ityAdi / vaktavyArtha tyAdi / vaktavyArthapratijJAnaM yathA setubandhetaM tiasabandimokkhaM samattaloarasa hiaasalludbharaNam / suMNaha aNurAyaidhaM sIyAdukkhakkhayaM dasamuhassa vaham // 612 // [ se. ba. AzvAsa 1. lo. 12 ] prayojanopanyAso yathA tatraivaparivadRi vinANaM saMbhAvijai jaso viDhappanti guNA / suvai suparisacaribha kittaM jeNa na haranti kahAlAvA // 613 // [se, ba, AzvAsa 1. lo. 1.] kaviprazaMsA yathA rAvaNavijayesayalaM ceva nibandhaM dohiM paNahiM kalusaM pasaNaM ca ThiaM / jANanti kaINa kaI suddhasahAvehiM loaNehiM ca hiaam // 614 // durjanasujanasvarUpaM yathA haravilAse1. N. nibaddha 2. I. . tatprati 3. I. sujanadurjana 4. N. degtyekAkSaraM brahma 5. A. B. muha 6. N. kancAlAvA. Page #474 -------------------------------------------------------------------------- ________________ 201) a. 8 sU. 6] kAvyAnuzAsanam kyatvaM, duSkaracitrAdisargatvaM, svAbhiprAyasvanAmeSTanAmamaGgalAGkitasamAptitvamiti / arthavaicitryaM yathA-caturvagaphalopAyatvaM, caturodAttanAyakatvaM, rasabhAvanirantaratvaM, vidhiniSedhavyutpAdakatvaM, susUtrasaMvidhAnakatvaM, itastato bhaSanbhUri na patet pizunaH zunaH / avadAtatayA kiM ca na bhedo haMsataH sataH // 65 // [ ha. vi. ] duSkaracitrAdisargatvamiti / AdigrahaNena yamaka leSAdayo gRhyante / te ca kirAtArjunIyAdo dRzyanta eva / svAbhiprAyetyAdi / teSvabhiprAyAGkatA yathA-dhairya mAyurAjasya, utsAhaH sarvasenasya, anurAgaH pradharasenasyeti / svanAmAGkatA yathArAjazekharasya haravilAse / iSTanAmAGkatA yathA-lakSmyaGkatA kirAte bhAraveH, dhyakatA zizupAlavadhe mAghasya / maGgalAGkatA yathA-abhyudayaH kRSNacarite, jaya uSAharaNe, AnandaH paJcazikhazUdrakathAyAm iti / catuvargaphalopAyatvamiti / anena catvAro vargA dharmArthakAmamokSAH ta eva vyastAH samastA vA phalaM tasyopAyatayA mahAkAvya jJApayan mukta- 15 kAdibhyo bhedamAcaSTe / canurodAttanAyakatvamiti / anena kathAzarIravyApino nAyakasya dharmArthakAmamokSeSu vaicakSaNyamabhidadhAna AzrayavibhUtyorapyutkarSamamidadhAti / ___ rasabhAvanirantaratvamiti / anena rasagrahaNenApi tatkAraNabhUtAnAM bhAvAnAM parigrahe pRthagbhAvagrahaNena rasabhAvAnAM parasparaM kAryakAraNabhAvamabhidadhadra- 20 sebhyo bhAvA bhAvebhyo rasA rasebhyazca rasA iti nairantaryasya rasabhAvasAdhyatvena bhojanasyevaikarasasya prabandhasyApi vairasyamapAkaroti / vidhinissedhvyutpaadktvmiti| anena guNavato nAyakasyotkarSaprakAzanena doSavatazcocchedapradarzanena jigISuNA guNavataiva bhAvyaM na doSavateti vyutpAdayati / susUtrasaMvidhAnakatvamiti / anena proktalakSaNAH padArthAstathA nibandhanIyA yathA prabandhasya zobhAyai bhavantIti kavIn zikSayati / 1. A. B. sapan / 2. C. degcaritena 3. C. udAhareNa 4. N. zUdrakakathAyAM 5. C. Azaya . Page #475 -------------------------------------------------------------------------- ________________ 458 kAvyAnuzAsanam [201) a. 8 sU 6 nagarAzramazailasainyAvAsArNavAdivarNanaM, RturAtriMdivAstimayacandrodayAdivarNanaM, nAyakanAyikAkumAravAhanAdivarNanaM, mantradUtaprayANasaMgrAmA___ nagarAzrametyAdinA dezaprazaMsAmupadizati / nagaravarNanaM yathA harivijayarAvaNavijaya-zizupAlavadha-kumArasaMbhavAdau / AzramavarNanaM yathA raghuvaMza-kIrAtArjunIyAdau / zailavarNana kirAtArjunIyAdau / sainyAvAsavarNanaM mAghe / arNavavarNanaM setubandhAdau / RtvityAdinA kAlAvasthopavarNanaM lakSayati / tatra RtuvarNane zaradvasantagrISmavarSAdivarNanAni setubandha-harivijaya-raghuvaMza-harivaMzAdau / rAtrivarNanaM kirAtArjunIya-kumArasaMbhava-zizupAlavadha-hayagrIvavadhAdau / divasavarNanaM prabhAtapUrvAhnamadhyAhAparAhnavarNanAni zizupAlavadhakirAtArjunIyAdau / arkAstasamayavarNana kumArasaMbhava-harivijayarAvaNavijaya-setubandhAdau candrodayavarNanaM kumArasaMbhava-kirAtArjunIya-zizupAlavadha-setubandhAdAviti / nAyaketyAdinA pAtravizeSAbhinandanaM sUcayati / tatra nAyakavarNanaM 15 hrivijy-raavnnvijy-jaankiihrnn-rghuvNshaadau| nAyikAvarNanaM kuvalayAzvacarita-kumArasaMbhava-jAnakIharaNa-subhadrAharaNAdau / kumAravarNanaM raghuvaMzAdau / vAhanavarNanetyAdinA hastyazvagarutmatpuSpakAdivarNanAni harivijaya-rAvaNavijayAdau / ___mantretyAdinA arthapradhAnaceSTAnAmupadezAccaturvargaphalatve'pi bhUyasAthoMpa. 20 dezakRnmahAkAvyaM bhavatItyabhidhatte / tatra mantraH paJcAGgaH pratipAditaH / sa yathA kirAtArjunIya-zizupAlavadha-bhaTTikAvya-hayagrISavadhAdau / dUtanidhA-nisRSTArthaH, parimitArthaH, zAsanaharazca / nisRSTArthoM yathA-udyogaparvaNi vAsudevaH, harivijaye vA sAtyakiH / parimitAoM yathA-rAmAyaNe'GgadaH / zAsanaharo yathA-kAdambA keyUraka iti / prayANaM tridhA-svazakyupacaye 25 paravyasane, abhimatArthasiddhaye c| tatra svazaktyupacaye yathA--ragho rghuvNshe| paravyasane yathA-jarAsandhavyasaninaH zizupAlasyocchedAya vAsudevasya zizupAlavadhe / abhimatArthasvasiddhaye yathA-viSNoH pArijAtaharaNAya harivijaye, yathA vA-divyAstralAbhAyArjunasya kirAtArjunIye iti / saMgrAmastridhAsamaH, viSamaH, samaviSama iti / tatra samaH-dvandvayuddhe caturaGgayuddhe ca / dvandva____ 1. A. B. C. satyakiH Page #476 -------------------------------------------------------------------------- ________________ 201) a. 8. sa. 6] kAvyAnuzAsanam . 459 bhyudayAdivarNanaM, vanavihArajalakrIDAmadhupAnamAnApagamaratotsvAdivarNanamiti / ___ ubhayavaicitryaM yathA-rasAnurUpasaMdarbhatvaM, arthAnurUpachandastvaM, samayuddhaM yathA-rAmarAvaNayoH / caturaGgayuddhaM yathA kurupANDavAnAm / viSamo yathArAmasya kharadUSaNatrizirobhiH sh|| caturdazasahasrANi caturdaza ca rAkSasAH / hatAnyekena rAmeNa mAnuSeNa padAtinA // 616 // iti / [ ] samaviSamo yathA-mahezvarArjunayoH kirAtArjunIye, raghumaghonorvA raghuvaMza iti / abhyudayastridhA-arivijayaH, strIlAbhaH, putrotpattiH / tatrArivijayo dvidhA-zatrUcchedena, tadupanatyA ca / sa pUrvo rAvaNavadhAdau 10 dvitIyo harivijayAdau / strIlAbho yathA-indumatIsvayaMvare putralAbho dilIpasya raghuvaMza iti / banavihAretyAdinA soddIpanavibhAvasya saMbhogazRGgArasyopadezAt / mantradUtaprayANasaMgrAmAbhyudayAdibhistAnarthAnadhigamya taistairvilAsavizeSaiH kAmasevayA tadu. payoga: kartavya iti zikSayati / tatra vanavihAro dvidhA - mRgayAdiH, puSpAvacA. 15 yAdizca / tatrAdyo yathA-dazarathasya rghuvNshe| dvitIyo yathA-yadUnAM zizupAlavadhe, apsarasAM vA kirAtArjunIya iti / jalakrIDA dvidhA-ekasya vA bahvImiH svayoSAbhirbahUnAM vA bahvobhiyathAsvamaGganAbhiH / tatrAdyA yathAkArtavIryasya narmadAyAm, kuzasya vA sarayvAm / dvitIyA yathA-apsarasAM siddhasindhau, yadUnAM vA raivatakahada iti / madhupAnaM dvidhA-goSThIgRhe, vAsabhavane 20 ca / tatrAdyaM harivijaye zizupAlavadhe ca / dvitIyaM kirAtArjunIye kumArasaMbhave ca / mAnApagamo dvidhA-prAyanikaH, naimittikazca / prAyaliko harivijaye satyabhAmAyAH / naimittiko rAmAllaGkAnizAcarINAM setubandhe / ratotsavo'pi / dvidhA-sAmAnyata: vizeSatazca / sAmAnyataH kirAtArjunIye zizupAlavadhe c| vizeSataH kumArasaMbhave jAnakI. haraNe ca / rasAnurUpasandarbhavamiti / anena ratiprakarSe komalaH, utsAhaprakarSe prauDhaH, krodhaprakarSe kaThoraH, zokaprakarSe mRduH, vismayaprakarSe tu sphuTaH zabdasandarbho viracanIya ityupadizan___1. A. drops zizupAlavadhe ca / vizeSataH Page #477 -------------------------------------------------------------------------- ________________ 460 kAvyAnuzAsanam [201) a. 8 sU. 6 stalokaraJjakatvaM, sadalaGkAravAkyatvaM, dezakAlapAtraceSTAkathAntarAnuSaJjanaM, mArgadvayAnuvartanaM ceti / (183) naikamojaH prasAdo vA rasabhAvavidaH kaveH [ ] iti khyApayati / arthAnurUpacchandastvamiti / anena zRGgAre drutavilambitAdayaH, vIre vasantatilakAdayaH, karuNe vaitAlIyAdayaH, raudre sragdharAdayaH, sarvatra zArdalavikrIDitAdayo nibandhanIyA ityupadizati / - samastalokaraJjakatvamiti / anenAlaukikatAM pariharan prItinibandhanasya prabandhasya loke pratiSThayA prayAsavaiyarthyamapAkaroti / , sadalaGkAravAkyatvamiti / anena yadyapyupAttalakSaNAnAM guNAnAmalaGkArANAM ca svarUpasAMkaryeNaiva kAvyazobhAkaratvaM tathApyalaGkAravavaina bhAraM bhUyasA udvoDhumalamityetaduparyupadezenopapAdayati / dezetyAdinA paripUrNAGge'pi saMvidhAnake dezakAlAyavirodhena tadvarNanA. dikaM nirdizati / tatra dezAntarAnuSajanaM yathA-- mude murAreramaraiH sumerorAnIya yasyopacitasya zRGkhaH / bhavanti noddAmagirAM kavInAmucchrAyasaundaryaguNA mRSodyAH // 617 // [zi. va. sa. 4. zlo. 30.] kAlAntarAnuSajanaM yathAsapadi harisakhairvadhunidezAddhanitamanoramavallakImRdaGgaiH / yugapadanuguNasya saMnidhAnaM viyati vane ca yathAyathaM vitene // 618 // [ki. a. sa. 10. zlo. 18 ] pAtrAntarAnuSajanaM yathAkariSyase yatra suduSkarANi prasattaye gotrabhidastapAMsi / ziloccayaM cAruziloccayaM tameSa kSaNAnneSyati gukhyakastvAm // 619 // [ki. a. sa. 3. zlo. 29 ] ceSTAntarAnuSaJjanaM yathA-- madasrutizyAmitagaNDalekhAH kAmanti vikrAntanarAdhirUDhAH / sahiSNavo neha yudhAmabhijJA nAgA nagocchrAyamivAkSipantaH // 620 // [ki. a. sa. 16. lo. 2 ] 1. nibandhasya 2. A. B. drop prabandhasya 3. C. drops cAruzilocayaM 4. C. tAmavakSaNAne Page #478 -------------------------------------------------------------------------- ________________ 201) a. 8 sU. 6 ] kAvyAnuzAsanam 461 tatra saMskRtabhASAnibaddhasargabandhaM hayagrIvavadhAdi, prAkRtabhASAnibaddhAzvAsakabandhaM setubandhAdi, apabhraMzabhASAnibaddhasaMdhibandhaM abdhimathanAdi, grAmyApabhraMzabhASAnibaddhAvaskandhakabandhaM bhImakAvyAdi / prAyograhaNAt saMskRtabhASayA'pyAzvAsakabandho harimabodhAdau na duSyati / prAyograhaNAdeva rAvaNavijayaharivijayasetubandheSvAditaH samApti kathAntarAnuSaJjanaM yathAkusumAyudhapali durlabhastava bhartA na cirAdbhaviSyati / zRNu yena gataH sa karmaNA zalabhatvaM haralocanArciSAm // 621 // [ ku. saM. sa. 4. zlo. 40 ] mArgadvayAnupartanamiti / anena mahAkavInAM samayamupalakSayati / tatra- 10 (184) guNataH prAgupanyasya nAyakaM tena vidviSAm / . nirAkaraNamityeSa mArgaH prakRtisundaraH // (185) vaMzavIryazrutAdIni varNayitvA riporapi / tajjayAnAyakotkarSakathanaM ca dhinoti naH // iti / [ kA. da. pari. 1. zlo. 21-22 ] 15 . atha kimetAni nagarArNavavarNanAdIni samuccayaprayojyAni, uta vikalpaprayojyAni / samuccayaprayojyAnIti cet , kirAtArjunIyAdau nagarArNavAkoMdayavivAhakumArAbhyudayAdInAmabhaNanam / atha vikalpena yatheSTakalpanAyAmalakSaNatvaprasaGgaH, tanna, aGgakalpanasyobhayathApISTatvAt , yadA kathAzarIrasya paripUrNAGgasaMbhavastadA samuccayena / yadA tvanyathA tadA vikalpeneti / tatrApi keSAzci- 20 devAjAnAM vikalpo'pareSAM niyamena prayogaH / yAni puruSArthasyArthakAmAderAsanno. pakArINi tAni niyamataH prayujyante / yathA-'mantradUtaprayANAdinAyakAbhyudayAdayaH' [kA. da. pari. 1. 'lo. 17 ] yathA ca zailata'dyAnagamanajalakrIDAcandrodayamadhupAnaratotsavAdayaH / tAni ca yadi kathAzarIre na syustadA kathAntarAnuSa. anenApi kartavyAnIti pracakSate / 25 1. C. gati 2. C. nirAkaramideg 3. A B. te 4 N. hariprabandha 3 .. Page #479 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam [202) a. 8 sa.7 paryantamekameva chando bhavatIti / galitakAni tu tatra kairapi vidagdhamAnibhiH kSiptAnIti tadvido bhASante / 202) nAyakAkhyAtasvavRttA bhAvyarthazaMsivakrAdiH socchavAsA saMskRtA gadyayuktAkhyAyikA // 7 // dhIraprazAntasya gAmbhIryaguNotkarSAtsvayaM svaguNopatrarNanaM na saMbhavatItyarthAdyasyAM dhIroddhatAdinA nAyakena svakIyaM vRttaM sadAcArarUpaM ceSTitaM kanyApahArasaMgrAmasamAgamAbhyudayabhUSitaM mitrAdiSvAkhyAyate, anAgatArthazaMsIni ca vaktrAparavaktrAryAdIni yatra badhyante, yatra cAvAntaraprakaraNa vRttamiti / vRttazabdaH sadAcAra eva vrtte| ata eva manurAha(186) na vidyayA kevalayA tapasA vApi pAtratA / yasya vRttamime cobhe taddhi pAtraM prakIrtitam // [ yA. smR. a. 1. zlo. 200 ] iti tadAha sdaacaarruupmiti| vaktreti / vaktrazabdena vakraprakaraNaM lakSyate / tadyathA-(187) 'anuSTubhi nAdyAtsnau turyAdyo vaktram ' [cha. zA. a. 3. sU. 33 ] ityAdi / (188) nAralgA najajrA aparavakram' [ cha, zA. a. 3. sU. 15 ] (189) go SaSTho jo glau vA pUrve'rdhe pare SaSTho laAryA gAthA' [ cha. zA. a. 4. sU. 1] ityeva chandonuzAsane lakSitAni / vaktraM yathA harSacarite___ nijavarSahitasnehA bahubhaktajanAnvitAH / / sukAlA iva jAyante prajAH puNyena bhUbhRtaH // 622 / / [ ha. ca. u. 3. pR. 83 ] aparavaktraM yathAtaralayasi dRzaM kimutsukAmakaluSamAnasavAsalAlite / avatara kalahaMsi vApikAM punarapi yAsyasi paGkajAlayam // 623 // [ ha. ca. u. 1. pR. 18 ] AryA yathA-- sakalamahIbhRtkampakRdutpadyata eka eva napavaMze / vipule'pi pRthupratimo danta iva gaNAdhipasya mukhe // 624 // [ ha. ca. u. 4 pR. 119 ] 1. I. svakIyavRttaM Page #480 -------------------------------------------------------------------------- ________________ 203) a. 8 sU. 8 ] kAvyAnuzAsanam samAptA vucchavAsA badhyante sA saMskRtabhASAnibaddhA, apAdaH padasaMtAno gadyaM tena yuktA / yuktagrahaNAdantarAntarA praviralapadyanibandhe'pyaduSTA AkhyAyikA / yathA harSacaritAdiH / 203) dhIrazAntanAyakA gadhena padyena vA sarvabhASA kathA ||8|| T AkhyAyikAvanna svacaritavyAvarNako'pi tu dhIrazAnto nAyakaH, 2 tasya tu vRttamanyena kavinA vA yatra vAryate, yA ca kAcid gadyamayI yathA kAdambarI, kAcitpadyamayI yathA lIlAvatI, yA ca sarvabhASA kAcit saMskRtena kAcit prAkRtena kAcinmAgadhyA kAcicchUrasenyA kAcit pizAcyA kAcidapabhraMzena badhyate sA kathA | prabandhamadhye parabodhanArtha nalAdyupAkhyAnamivopAkhyAnamabhinayan 3 paTan gAyan yadeko granthikaH kathayati tagovindavadAkhyAnam / tirazcAmatirazcAM vA ceSTAbhiryatra kAryamakAryaM vA nizcIyate tatpaJcatantrAdivat, dhUrtaviTakuTTanImatamayUra mArjArikAdivacca nidarzanam / upAkhyAnamiti / yadAha (190) nalasAvitrISoDazarAjopakhyAnavatprabandhAntaH / anyaprabodhanArtha yadupAkhyAtaM hyupAkhyAnam // AkhyAnamiti / tathA cAha (191) AkhyAnakasaMjJAM tallabhate yadyabhinayan paThan gAyan / pranthika ekaH kathayati govindavadavahite sadasi // nidarzanamiti / tathA ca(192) niyate tirazvAmatirazcAM vApi yatra ceSTAbhiH / kAryamakArya vA tannidarzanaM paJcatantrAdiH // 2. I. sA 1. P. nAyakasya and drops tasya 3. N . yadaiko 461 10 15 20 Page #481 -------------------------------------------------------------------------- ________________ 464 .. kAvyAnuzAsanam [203) a. 8 sa. 8 - pradhAnamadhikRtya yatra dvayorvivAdaH sArdhaprAkRtaracitA ceTakAdivat prvaahkaa| pretamahArASTrabhASayA kSudrakathA gorocanA-anaGgavatyAdivanmanthallikA / yasyAM purohitAmAtyatApasAdInAM prArabdhAnirvAhe upahAsaH 5 sApi manthallikA / yasyAM pUrva vastu na lakSyate pazcAttu prakAzyate sA mtsyhsitaadivnmnnikulyaa| ekaM dharmAdipuruSArthamuddizya prakAravaicitryeNAnantavRttAntavarNanapradhAnA zUdrakAdivat parikathA / 10 (193) dhUrtaviTakuTTanImatamayUramArjArikAdi yalloke / kAryAkAryanirUpaNarUpamiha nidarzanaM tadapi // pravAhiketi / tathA ca--- (194) yatra dvayovivAdaH pradhAnamadhikRtya jAyate sadasi / sArdhaprAkRtaracitA pravalikA ceTakapramRtiH // manthalliketi / tathA ca(195) kSudrakathA manthallI pretamahArASTrabhASayA bhavati / gorocaneva kAryA sAnaGgavatIva vA kavibhiH // sApIti / tathA ca(196) yasyAmupahAsaH syAtpurohitAmAtyatApasAdInAm / prArabdhAnirvAhe sApi hi manthallikA bhavati // maNikulyeti / tathA ca(197) maNikulyAyAM jalamiva na lakSyate yatra pUrvato vastu / - pazcAtprakAzate sA maNikulyA matsyahasitAdiH // parikatheti / tathA ca(198) paryAyeNa bahUnAM yatra pratiyoginAM kathAH kuzalaiH / zrayante zUdrakavajigISubhiH parikathA sA tu|| 1. L. pravahalikA 2. L. mallikA 3. L. mAnukulyA Page #482 -------------------------------------------------------------------------- ________________ 2045) a. 8 sU. 9-10] kAvyAnuzAsanam 1 madhyAdupAntato vA granthAntaraprasiddhamitivRttaM yasyAM varNyate sA indumatyAdivat khaNDakathA / samastaphalAntetivRttavarNanA samarAdityAdivat sakalakathA | ekataracaritAzrayeNa prasiddha kathAntaropanibandha upakathA / lambhAGkitAdbhUtArthA naravAhanadattAdicaritavad bRhatkathA / ete ca kathAprabhedA eveti na pRthaglakSitA: / 204) gadyapadyamayI sAGkA socchvAsA campUH // 9 // saMskRtAbhyAM gadyapadyAbhyAM racitA, abhiprAyeNa yAnyaGkanAni svanAmnA paranAmnA vA kaviH karoti tairyuktA ucchrAsanibaddhA campUH / yathA vAsavadattA damayantI vA / 205) anibaddhaM muktakAdi // 10 // muktaka saMdAnitakavizeSakakalApaka kulakaparyAkozaprabhRtya nibaddham / aNDakatheti / tathA ca--- (199) granthAntaraprasiddhaM yasyAmitivRttamucyate vibudhaiH / madhyAdupAntato vA sA khaNDakathA yathendumatI // sakalakatheti / caritamityarthaH / upakatheti / tathA ca ( 200 ) yatrAzritya kathAntaramatiprasiddhaM nibadhyate kavibhiH / caritaM vicitramanyatsopakathA citralekhAdiH // bRhatkatheti / tathA ca (201) lambhAGkitAdbhutArthA pizAca bhASAmayI mahAviSayA / naravAhanadattA dezvaritamiva bRhatkathA bhavati // // iti AcArya zrI hemacandraviracite viveke'STamo'dhyAyaH // 1. I. samarAdityavat 59 465 10 15 20 Page #483 -------------------------------------------------------------------------- ________________ kAvyAnuzAsanam 206-8)a.8, sU.11-13] eSAM lakSaNamAha :-- 206) ekadvitricatuzchandobhirmuktakasaMdAnitakAvazeSakakalApakAni // 11 // . ekena cchandasA vAkyArthasamAptau muktakaM yathA-amarukasya zRGgA.. 5 razate rasasyandino muktakAH / dvAbhyAM sandAnitakam / tribhirvizeSa kam / caturbhiH kalApakam / etAni ca vizeSAnabhidhAnAt sarvabhASAbhirbhavanti / 207) pazcAdibhizcaturdazAntaiH kulakam // 12 // chandobhiriti vartate / muktakAnAmekapraghaTTakopanibandhaH paryA / 1. avAntaravAkyasamAptAvapi vasantAyekavarNanIyoddezena muktakAnAmupanibandhaH paryA / sA kozeSu pracuraM dRzyate / 204) svaparakRtamUktisamuccayaH kozaH // 13 // yathA saptazatakAdiH / ekapraghaTTake ekakavikRtaH sUktisamudAyo vRndAvanameghadUtAdiH saMghAtaH / viprakorNavRttAntAnAmekatra sandhAna 15 yaduvaMzadilIpavaMzAdivat sNhitaa| evmnnto'nibddhgnnH| sa AdigrahaNena gRhyate / iha ca satsandhitvaM zabdArthavaicitryayogazca mahAkAvyavadAkhyAyikAkathAcampUSvapi dRSTavyaH / / iti-AcAryazrI hemacandraviracitAyAmalakAracUDAmaNisaMjJasvopajJa. kAvyAnuzAsanavRttA aSTamodhyAyaH samAptaH // 1. I. nAmeva 2. N. does not regard this as a Sutra. P. L "regard it as a Sutra *because it is preceded by a 3. L drops yathA and ta and J. ba.--. Page #484 -------------------------------------------------------------------------- ________________ 467 akArAdyanukrameNa - alaGkAracUDAmaNigatAnAM vivekagatAnAM codAharaNAnAmanukramaNikA / ai diara (a). 568. 368. [sa. za. 571; gA. sa. za. 6.70 ] akalaGkaya zakAMkAM (vi.) 458. 298. akalitatapastejo ( a ) 270.220. | [ ma. ca aM. 2 zlo. 30 ] akAlasandhyAmiva (a.) 532. 349. [ ku. saM. sa. 1. lo. 4 ] akuNThotkaNTha (a.) 423. 290 akhaNDamaNDala (vi.) 537, 330 agastyaculako (vi.) 221. 181. agA gAM gAGga (a.) 465. 309 agUDhahA sasphuTa (a.) 625. 386. [ ki. sa. 8. lo. 36 ] aprAdapi madhyA (vi.) 426. 282. aghaughaM no (a.) 180. 157. aDDAdhiropita (vi.) 102. 29 zi. va. sa. 2 zlo. 53. ] anaM candanapaMka (vi.) 23. 11. [ padyakAdambarI ] aGgarAja senApate (vi.) 360. 249. [ ve. saM. aM. 3. pR. 80 ] aGgAni candana (vi.) 429. 283. aGgulI miriva (a.) 165. 149. [ ku. saM. sa. 8. zlo. 63 ] acirAbhAmiva (a.) 534. 349. acacuracaNDi (a.) 334. 240. ajitvA sArNavA (a.) 113. 118. [ kA. da. pari. 2 zlo. 284 ]. ajja viharI (vi.) 159. 99. ajJAnAdyadi (vi.) 419. 280. [ ha. nA. aM. 7 zlo. 44 ] aTTahAsacchale (vi.) 80. 25. atathyAnyapi (vi.) 31. 13. [ vyAsasya atandracandrA (a.) 63. 68. atithi nAma (a.) 282. 225. [ ra. vaM. sa. 17 zlo. 1] attA ettha (a.) 14. 53. [gA. sa. 7. 67; sa. za. 669 ] anuccapadAbhyAsaH (a.) 548. 354. atrAntare kima (a.) 724. 425. 1 [ mA. mA. aM. 1, zlo. 29.] atrAntare raNita (vi.) 433. 284. [vi. zA. maM. a. 1 cho. 39] annAvadAtadyuti (vi.) 263. 1890 | atropacAraH (vi.) 276. 190. atha jayAya (a.) (26. 387. [ ki. sa. 5, zlo. 1.] atha pathi (vi.) 120. 32. [ra. vaM. sa. 11. lo 93. ] atha bhUtAni (a.) 223. 207. atha sa lalita (vi) 586. 450. [ ku. saM. sa. 3. lo. 64 ] 1. asyAmanukramaNikAryA ( a ) alaGkAracUDAmaNi (vi.) ca vivekaM sUcayati, 2. prathamA saMkhyA zlokAGkaM sUcayati, aparA pRSThAGkam / Page #485 -------------------------------------------------------------------------- ________________ 468 adAdindrAya (a). 396. 266. | bhanyAstA guNa (a.) 252. 114. adRzyanta pura (a.) 638. 391. apaGkilataTA (vi.) 270. 190. adyaivAvAM raNa (vi.) 590. 451. ayamahimaruci (vi.) 454. 288. ... [ve. saM. aM. 4. zlo. 15. . apAGgatarale (a.) 571. 369. adharadalaM te (a.) 491. 331. api kAcicchratA (vi.) 131. 36. [ rudraTa kA. laM. a. 4 zlo. 20] apUrvamadhurA (a.) 391. 266. adhare binduH (vi.) 1. 11. apyavastuni (a.) 55. 66. " [ku. ma. zlo. 403. ] [ku saM. sa. 8 zlo.] adhikaratala (a.) 233. 209. apyasajana (a.) 593. 374. anaGgaH paJcabhiH (a.) 153. 142. abhidhAya tadA (a.) 267. 260. . anaGgamaGgala 333. 240. [zi. va sa. 16. zlo. 2. ]. anAraGga (a.) 430. 295. abhinavakuza (vi.) 330. 198. anaGgalaGghanAlagna (vi.) 484. 309. / abhinavavadhU (vi.) 291. 192. kA. da. pari. 3. lo. 90. [au. vi. ca. pR 133. mAlavandrasya anaNuraNanmaNi (a) 371. 262. su. hArAvalI. bhAsasya ] [rudraTa kA. laM. a. 2. zlo. 23] amI ye dRzyante (vi) 544. 359.. . anadhyavasitA (vi.) 553. 363. amuM kanaka (a.) 80. 81. [dharmakIteH [ma. bhA. zA. pa. a. 152. lo. 65] anavaratanayana (vi.) 427. 282.. | amRtamamRtaM (a.) 251. 214. anAdhivyAdhi (a.) 506. .343. | ayaM janaH (vi.) 348. 221. anuttamAnubhAvasya (a.) 366, 260. [ku. saM. sa. 5. zlo. 40 ] anurAgavatI (vi.) 53.. 329. | ayamapi paTu (a.) 212. 204. antraprotahata (a.) 338. 240. [vi. aM. 4. 'lo. 1] - [ma. ca. aM. 1. *lo. 35 ] | ambhojagarbha (vi.) 604. 454. antraH kalpita (vi.) 189. 168. [ra. aM. 4. lo. 2] [ mA. mA. aM. 5, lo. 18] | / ayamekapade (a.) 86. 85. annattha vacca (a.) 85. 85. [vi. aM. 4. lo. 3.] annaM laDahattaNaya (a.) 569. 368. anyatra yUyaM (a) 33. 61. ayaM padmAsanA (a.) 327. 238. anyatra vraja (a.) 716. 420. aya prasUno (vi.) 297. 193. anyayAnyavanitA (a.) 623. 385. / ayaM mArtaNDaH (a.) 627. 387. Page #486 -------------------------------------------------------------------------- ________________ ayaM sa bhuvanaH (ni.) 124. 33. alivalayairalakai (a.) 521. 347. ayaM sa rasano (a.) 172. 152. [ru. kA. 8-30] . ma. bha. strI. pa. a. 24. zlo. 19] alolakamale (a.) 493. 332. ayi jIvita 111. 116. [de. za. *lo. 74 ] [ku. saM. sa. 4. lo. 3] alaukikamahA (vi.) 535. 330. ayi diyara (a.) 568. 368 avantinAtho (vi.) 356. 249. [sa, za. 571; gA. sa. za. 670 ] avitathamano (vi.) 539. 342. bhayi pazyasi (a.) 248. 214. aviralakamala (vi.) 540. 397. araNye nirjane (vi.) 46. 17. aviralakaravAla (vi.) 181. 153. bharAtivikrama (a.) 515. 345. avInAdau (vi.) 36. 15. bharucinizayA (vi.) 574. 482. asUcyata zarat (vi.) 327. 197. are rAmAhastA (a.) 419, 272. asatAmahito (vi.) 476. 306. athitve prakaTI (a.) 375. 062. asaMtoSAdivAkRSTa (a.) 508. 348. [ma. ca. aM. 2. lo. 9.]| asaMzayaM kSatra (a.) 124. 130. alamalamatimAtraM (vi.) 603. 454. [a. zA. aM. 1 *lo. 19] [ra. aM. 3. *lo. 97] asAvudayamArUDhaH (a.) 486. 328. alasalalita (a.) 143. 137. [ kA. da. pari. 2. lo. 3.11.] [u. rA. ca. aM. 1 zlo. 24] asimAtrasahAyo (a.) 617. 383. bhalasavalita (a) 203. 200. asoDhA tatkAlo (vi.) 183. 153. . [a. za. zlo. 4 asau maruvambita (a.) 357. 247. alaMkAraH zaGkA (a) 478. 324. [ha. nA. aM. 6. ]. alaMkRta jaTA (vi) 127. 35. astyuttarasyA (vi.) 236. 185; 409. alaM sthitvA (a.) 78. 81. 278. [ ku. saM. sa. 1 'lo. 1] [ma.bhA. zA. pa. a. 152lo . 11 (a) | asmadbhAgya (a.) 43. 64. .. 12 (a)] || asmAkamadya (a.) 296. 229. alikulakumtala (a.) 543. 353. | asmAnsAdhu (a.) 142. 536. [ru. kA. 8. 45] [a. zA. aM. 4,lo. 16] bhalinIlAlaka (vi.) 485. 310. asmijahIhi (vi.) 578. 404. [kA. da. pari. 3 'lo. 81] [bhAmahAlaMkAra pari. 3. lo. 56] alimirajana (a.) 226. 205. / asminneva latA (a.) 104. 112. ra. . sa. 9.lo. 41] [u. rA: ca. saM. 3 'lo. 38] Page #487 -------------------------------------------------------------------------- ________________ 200 ahaye ujjua (a.) 175. 155. AdAvaJjanapuJja (a.) 102. 200.. [gA. sa. 2. 27; sa. za. 127 ] | Adityo'yaM ( a ) 79 81. ahameva guru: (a.) 583. 372. ahaMkAreNa ( a ) 410. 270. ahaM tvA yadi (a.) 579. 371. ahiNavamaNahara (a.) 225. 207. aho gItamaho (a.) 190. 163. [ nA. aM. 1. pR. 10 ] aho mahezvarasyAsya ( a ). 48. 65. aho viDambayatyeSA (a.) 621. 384. aho vizAlaM (a.) 603. 376. [ kA. da. pari. 2. 219 ] aho saMsAra ( a ) 558. 364. kampitakSitibhRtA (vi.) 219. 180. AkAzayAnataTa (vi.) 204.175. AkSipantya ra vindAni (a.) 665. 399. [ kA. da. pari 2 zlo. 361] AgacchAgaccha (vi.) 169. 141. [ dhanikasya da rU. pra. 4. sU. 28 ] AgamamaNisudama (vi.) 132. 327. [ de. za. zlo. 79 ] Acchidya priyataH (vi ) 39. 15. AjJA zakrazikhA ( a ) 8. 39. [ bA. rA. aM. 1 zlo. 36 ] AtanvatsarasAM (vi.) 20. 10. AttamAttamadhikAnta (vi.) 160. 104. Atmanazca pareSAM ( a ) 482. 327. AdAya karNa ( a ) 632. 389 AdAya cApamacalaM (vi.) 536. 330. AdAya vAri ( a ) 562. 365. [ au. vi. ca. kA. 20. pR. 139 bhaTTendurAjasya ] [ma. bhA. zA. pa. a. 152. lo. 99 ] AnanenAkalaGkena (a.) 620 383. 4Anandamamanda ( a ) 599. 375. [ ru.kA. 9.47] AnandasaMdoha (vi.) 59. 20. ApAtamAruta (vi.) 105. 29. ApRSTAsi vyathayati (a.) 162. 148. AmUlayaSTeH phaNi (vi.) 224. 181. AyastA kalahaM ( a ) 705. 417. [ a. za. lo. 106 ] AyAte dayite (a.) 137. 134. [ subhASitAvalI 2075 adbhutapuNyasya ] AyurdhRtaM nadI puNyaM (vi.) 569. 397 ArdrAvale vraja (vi.) 208, 175. AryasyAstra (vi.) 32. 13. [ kanakajAnakI ] Alikhya patra 69. 22. AliGgitaH sa tavajayA (a.) 333. 240. AlokamArga (a.) 132. 133; (vi.) 376. 252. [ ra. vaM. sa. 7 zlo.. 6; ku. saM, sa. 7 zlo. 57 ]. AlolAmalakAvalI (a.) 73.7, 429. [ a. za. lo. 3 ] AvarjitA kiMcidiva (a.) 533. 349. [ ku. saM. sa. 3, zlo. 54 ] AvartazobhI (vi.) 26. 12. [ amRtataraGgakAvya ] Azu laGghitavatI (a.) 310. 234... [ ziva. sa. 10, zlo. 64 ] Page #488 -------------------------------------------------------------------------- ________________ azliSTabhUmi (a) 150. 139. iyaM sA lolAkSI (vi.) 188. 168. [zi. va. sa. 3. lo. 72 ] IdRzasya bhavataH (vi.) 415 279. A leSiNaH pRthu (vi.) 285. 192. | [zi. va. sa. 10. lo. 77.] AleSe prathamaM (vi.) 172. 146. | ISanmIlita (a.) 730. 427. . sAsamudrakSitIzAnAM (vi). 382. 253. / IsAkalusassa (vi.) 145. 76. [ra. vaM. sa. 1lo . 5] | uciNasu (a.) 20. 55. . . AsAiyaM (a.) 16. 54. ........ . [ sa. za. 959 ] . [sa. za. 958 ]| utkaNThA paritApo (a.) 640. 392. AsIdasti bhaviSyatIha (vi.) 73. 23. ru. kA. laM. a. 7,'lo. 55] AsIityo hayagrIvaH (vi.) 116. 31. utkampinI bhaya (a.) 89. 83.. ....... [yagrIvavadha . ] | utkRtyotkRtya (a.) 115. 119; 139. AsIdAnamaMtreti (vi.) 575. 403. | 135 [ mA. mA. aM. 5. lo, 16] AsItrAtha pitAmahI (vi.) 554. 381. utkhAtanirmala (vi.) 82. 25. . AstIko'sti (vi.) 210. 176. uttAnocchUna (a.) 304. 231. AsthAnakuhima (vi.) 83. 25. uttAlatADako (a.) 677. 407. . AhataM kacataTe (vi.) 413. 279. [ma. ca. aM. 1.lo. 37] ... ! zi. va. sa. 10. lo. 74] | uttiSThantyA ratAnte (a.) 736. 429. AhUtasyAbhiSekAya (a.) 683. 409. (vi.) 355. 248. AhUteSu vihaMga (a.) 230. 208. [ ve. saM. aM. 1. lo. 3] . [bhallaTa. za. 'lo. 69] | utpakSmaNo (vi.) 171. 145. itastato bhaSan bhUri (vi.) 615. 457 [a. zA. aM. 4. *lo. 14] [ha. vi.] utpattirjamadagnitaH (a.) 686. 409. itaH sa daityaH (a.) 53. 65. [ma. ca. aM. 2. lo. 36] [ku. saM. sa. 2. lo. 55 ] / utphullakamala (a.) 266. 219. iti vikamati (vi.) 203. 174 [nAgAnanda aM. 1. lo. 13] ito vasati kezavaH (a.) 565. 367. | utsitasya tapaH (a.) 120. 128.. - [bha. nI. za. zlo. 67] [ma. ca aM. 2. lo. 22.] iMdaM te kenoktaM (a.) 403. 267. udayati vitatola (a.) 576. 370. ida bhAsAM bhartu (vi.) 242. 185. | [zi va. sa. 4. 'lo. 20] indrastvaM tava bAhU (a.) 548. 352. | udayo:mRta eSa (vi.) 598. 453. iyaM gehe lakSmI (a.) 690. 412. / [ra. aM. 3. *lo. 12] Page #489 -------------------------------------------------------------------------- ________________ 472 udanvacchinnA bhUH (a.) 264. 218. | urasi nihita (a.) 718. 421. [bA. rA. aM. 1,'lo. 8 ] | [a. za. 'lo. 31] udAraracanA (vi.) 457. .298. urvazI hApsarAH (vi.) 4. 7. uditorusAda (vi.) 694.414. [za. prA. kA. 11. a. 5 prA. 1] [zi. va. sa. 9. lo. 77] | uSaHsu vakurAkRSTa (vi.) 271. 190.. udIcyaca DAnila (vi.) 289. 192. | uSNihIva saMsRtau (vi.) 3. 7 udeti savitA (a). 444. 299. . [cha. zA. bha. 2. sU. 48 ] [subhA. 220 ] | pharudvandva sarasa (vi.) 50. 18. uddaNDodara puNDarIka (vi.) 67. 22. rudvayaM kadalI (vi.) 51. 18. uddAmotkalikAM (a.) 5. 38. akSitApa (vi.) 395. 257. [ra. aM. 2. lo. 4] RjutAM nayata (a.) 612. 381. uddezo'yaM sarasa (a.) 30. 60. [ku. saM. sa. 4 'lo. 23 ] uddhatainibhRtameka (a.) 698. 415. / ekatto rubhai (vi.) 187. 168.. [zi. va. sa. 10. *lo. 76] | ekatrAsanasaMgate (a.) 691. 413 udyatA jayini (vi.) 340. 210. [a. za. 'lo. 19 (1)] udyayau dIdhikA (a.) 312. 235. ekaH zaGkAmahikra (vi.) 338. 204. udyAnAnAM mUkapuMskokilatva(vi.)279.191 | ekatridhA vacasi (vi.) 572. 402. unnataH prolasaddhAraH (a.) 62. 68. ekasmiJzayane (a.) 98. 108. ummanjanmakara (a.) 205. 201. [a. za. "lo. 83 ] [ki. sa. 17. lo. 63]/ ekasyAmeva tanau (a) 584. 373. [ru. kA. 9. 37] upapannaM nanu (vi.) 365. 251. | ekaM jyotirdazau (vi.) 231. 184. .. [ra. vaM. sa. 1. lo. 60Je. [su. za. 'lo. 13.] upari ghanaM (a.) 545. 354. ekaM dhyAnanimIlanAd (vi.) 190. 168. upaparisaraM godAvaryA (a) 404. 268. ekAkinyapi (a.) 26. 59. uppaha jAyAe (vi.) 547. 360. [ka. va. sa. 500 vidyAyAH.] upAnayantI kalahaMsa (vi.) 261. 189. ekenAkSNA (vi). 191. 169. upoDharAgeMNa (a.) 609. 378. [subhA. 1316. candrakasya ] [dhva. u. 1. pRSTha 53 (pANinaH)] eNyaH sthalISa (vi.) 3 2. 195. ubhau yadi vyomni (a.) 525. 347. | etatsundari (vi.) 98. 28. [zi. va. sa. 3. 'lo. 8] | etAsAM rAjati (a.) 249, 214. . Page #490 -------------------------------------------------------------------------- ________________ 73. etAsAM rAjati a. 249, 214. | kaNThasya tasyAH (vi.) 541, 357. etAstA malayopakaNTha (vi.) 85, 25: / [ku. saM. sa. 1. lo. 42 ] etAM pazya purastaTIm (a.) 678,487. | kaNThAzleSaM (vi.) 608, 455. ete lakSmaNa (a.) 131, 132. [ra. aM. 4. *lo. 4] [saduktikarNAmRta zubhAGkasya ] | kathamavanipa (vi.) 136, 50. ete vayamamI dArAH (a.) 685, 409; | kadA nau saMgamo (a.) 56, 66. . (vi.) 440, 286. kanakakalaza (a.) 110, 115... [ ku. saM. sa. 6. lo. 63 ] [ka. va. sa. 49 vokasya ] etto viNa saccavio (a.) 572, 369. kapATavistIrNa (a.) 383, 264. edahamittatthaNiyA (a.) 52, 65. [zi. va. sa. 3. lo. 13 ] eme a jaNo (vi.) 342, 216. | kapole jAnakyA (a.) 681, 408. evamAli nigRhItasAdhvasaM (a.)126,130. | | (vi.) 237, 186. [ku. saM. sa. 8. 'lo. 5] [hanumannATaka aM. 3. 'lo. 50 ] evamukto mantrimukhyaiH (a.) 258, 216. | kapolaphalakAM (a.) 530, 349. evaMvAdini devarSoM (a.) 133, 133. [u. laM. la. vR. varga 3. ] [ ku. saM. sa. 6. 'lo. 84 ] | kamanekatamAdAnaM (vi.) 529, 326. eSa kurusandhAnamamRSyamANaH (vi.) 589. [ru. kA. laM. a. 4. zlo. 13] 450. [ve. saM. prastAvanA ] | kamaladalairadharaiH (a.) 532. 347. eSa brahmA saroje (vi.):0, 12. [ru. kA. 8-31.] [ra. aM. 4. lo. 11] | kamalinImalinI dayitaM (vi.) 478,306. ehi gaccha (a.) 195. 165. [ru. kA. a. 3. zlo. 57] [subhASitAvalI 3168 vyAsamuneH ] | kamale iva locanaM a. 206, 201. etyehi vatsa (vi.) 165, 141. karakizalayaM (a.) 735, 429. [ma. ca. aM. 1. 'lo. 55] [a. za. zlo. 90.] airAvaNaM spRzati (a). 557, 364. karabhAH zarabhAH (vi.) 313, 195.. - [ haravilAsa ] | kariSyase yatra (vi.) 619, 460. omityetatparaM (vi.) 609, 456. . [ki. a. sa. 16. zlo. 2] autsukyagarbhA (vi.) 549, 361. karihastena saMbAdha (a.) 303, 231. bhautsukyena kRtatvarA (a.) 185, 160. | kareNa te raNe (a.) 458, 302. [ra. aM. 1. lo. 2] [kA. da. pari 3. zlo. 26 ] kaH kaH kutra (a.) 244. 213. karoSi tAstvam (vi) 522, 321. ka: kSameta tavAnujaH (vi.) 387, 254. / [ deM. za. zlo. 1..] Page #491 -------------------------------------------------------------------------- ________________ 474 kAmaM santu dRDhaM ( a ) 68, 71. kAme kRtamadAH (vi.) 530, 326. kAyaM khAyai (a.) 254, 215. kAra viUNa kharaM ( a ) 379, 264. kA visamA ( a ) 650, 395. kAzmIrIgAtralekhAsu (vi.) 244, 186. kAhamasmi guhA (vi.) 525, 323. kitpratyaya nibhiH kazcidyatra ( a ) 335,240. kiM karomi ka (a.) 151, 140. kiM kiM siMha 152, 142. [ ka. va. sa. 40 ] kiM gauri mAM (a.) 494, 332. [ rudraTa kA. laM. a. 2. o. 15. ] kiMcidvacmi na ( a ) 442, 297. kiM dadAtu kiM (a.) 602, 376. kiM punarIhaze durjAte (a.) 224, 207. kiM lobhena vilaGghita (vi.) 362, 259. kiM vRttAntaiH ( a ) 614, 382. [ subhA. 2544 mAtaGga divAkarasya ] kiM vyApAraiH (vi.) 416, 279, 447, 287. ki sAkSAda (a.) 45, 64. kimaJjanenAyatalocanAyA (vi.) 391,256. kimapi kimapi (a.) 108, 113. [ mA. ma. aM. 8 zlo. 13] kimapi kimiha (vi.) 55, 19, 58, 20. kimIhaH kiMkAyaH (vi.) 19, 10. [ ma. sto. zlo. 5. ] [ ra. vaM. saH 17, 47 ] kimucyate'sya (a.) 317, 236. kiyatApi yatra (vi.) 77. karkandhUnAM nAgaraGgIphalAnAm (vi.) 280, 191. karkandhUphalamucinoti (a.) 662, 399. karkoTaH koTi (vi.) 207, 175. karNAbhyarNa (vi) 25, 11. [ kanakajAnakI ] kartA dyUtacchalAnAM (vi.) 571, 401. [ vai. saM. aM. 5. zlo. 26] kartumakSamayA (vi.) 377, 252. karpUra iva (a.) 596, 375. [ bA. rA. aM. 3, zlo. 11.] karpUracUrNa (vi.) 309, 194. karpUradhUlidhavala (a.) 199, 170. kalikaluSa (vi.) 13, 9. kaluSaM ca tavAhiteSvakasmAt (a.) 648, 394. kallolavellitadRSata (a.) 417, 272. [ bhallaTa, za. lo. 62 ] kazcitkarAbhyAM (a.) 135, 134, 680, 408. [ ra. vaM. sa. 6. lo. 13 / kaSTaM kathaM roditi (a.) 285, 226. kaSTA vaidhavyathA (a.) 242, 212. kastvaM bhoH kathayAmi (vi.) 546, 360 kasminkarmaNi (a.) 320, 237. kassa va na hoi (a.) 25, 57. kAnpulomatanayAstana (vi.) 492, 312. kAJcyAH puro (vi.) 238, 185. kArya kevalA (a.) 354, 246. kAnte talpam (a.) 146, 137. [ a. za. lo. 101 ] kiyanmAtraM jalaM (bi.) 232, 2028 kAmaM bhavantu (vi.) 88, 26. [ bho. pra. lo. 185. Page #492 -------------------------------------------------------------------------- ________________ kisalayamiva (a.) 141, 136. kRSNenAmba (a.) 116, 120. . . . . [u. rA. ca. aM. 3. lo. 5.] | [subhASitAvali 40 ] kIrtipratApau bhavataH (.a) 381, 264. | kedAra eva (vi.) 266, 189. .. kunde mandastamAle (vi.) 329, 198. | kenemo durvidagdhena (a.) 475, 322. kumArIbhAksamucitakRta (vi.) 594, 452. | kelikandalitasya (a.) 93, 104. .. [.. aM. 2. pa. 99] / kailAsagora (vi.) 100, 28. 'kumudakamala (a.) 155, 358. [2, vaM. sa. 2 'lo. 35] kumudavanamapatri (vi.) 57, 19... kodaNDa (a.) 44. 64. [zi. va. sa. 11. lo. 64] kopAtkomalalola (a.) 9, 40. kuraGgAkSINAM (a.) 250, 214. / 707, 417. [ a. za. 9. ] kurazIvAzAni (a.) 722, 424. kopAnmAnini (vi.) 49, 17. kuru lAlasabhUlehe (a.) 481, 325. . . ko'yaM dvAri hariH (a.) 495, 332. kuvA harasyApi (vi.) 337, 204. [su. lo. 104 ] [ku. sa. sa. 3. 'lo. 10] korAviUNa (a.) 379, 264. kulabAliyAe (a.) 692, 413. ko'laMkAraH satAm (a.) 649, 395. kulamamalina (vi.) 563, 393. kauTilya kacanicaye (a.) 652, 395. kulalAlilAvalole (vi.) 528, 325. | [ rudraTa. kA. laM. a. 7. 'lo. 81 ] [ru. kA. laiM. a. 4 lo. 12] krIDanti prasaranti 492, 332. / kuvindastvaM tAvat (a.) 332, 239. - [rudraTa. kA. laM. a. 4. sU. 23 ] kusumasaurabha (a.) 659, 398. krodhaM prabho saMhara (a.) 200, 177 [zi. va. sa. 6. *lo. 14. ] / [ku. saM. sa. 3. lo. 72. ] kusumAyudhapatli (vi.) 621, 461. krauJcAviruvAmadRzad ( a.) 589, 374. . [ku. saM. sa. 4 *lo. 40 ] kraurya kRtAntAdhikam (vi.) 381, 253. kRccheNolyugaM (vi.) 178, 151. . kvacidagreprasaratA (a.) 325, 238. [ra. aM. 2. "lo. 3deg ] | kva saryaprabhavo (a.) 547, 254. kRtakakupiter (vi.) 369, 251. [ra. vaM. sa. 1. 'lo. 2.] kRtavAnasi (a.) 267, 220 1 kvAkArya zazalakSmaNaH (a.) 121, 128. [ku. saM. sa. 4. 'lo. 7.] | . kRto dUgadeva (a.) 738, 430. [subhASitAvalI 1343. kAlidAsasya ] [a. za. 'lo. 14 ] | kSaNaM kAmajvarocchittyai (a.) 500, 341. kRpANapANizca (vi.) 566, 393. kSaNaM sthitAH pakSmasu (vi.) 408, 277. kRSNArjunAnurakta (a.) 664. 399. / .. [ku. saM. sa. 5. 'lo, 24 ] - [kA. da. pari. 2. 'lo. 339] | kSitiM khananto (vi.) 262, 189.... Page #493 -------------------------------------------------------------------------- ________________ d kSitivijita (vi.) 481, 308. kSitisthiti (vi.) 480, 308. kSipto hastAvalagna (a.) 194, 164. [ a. za.. lo. 2 ] kSINaH kSINo'pi (vi.) 555, 382. [ ru. kA. a. 7. zlo. 90] kSudraH kvAyaM tapasvI (vi.) 417, 279. kSemaH stomo (vi.) 79, 24. khamiva jalaM (vi.) 346, 219. khaM ye'bhyujjvalayanti (a.) 65, 69. khaM vaste kalaviGkakaNThamalinaM (vi.) 323, gAmbhIryamahimA (a.) 502, 342. gAhantAM mahiSA (vi.) 448, 288. [ a. zA. aM. 2 zlo. 6 ] girirayamapare (vi.) 558, 385. guNAnAmeva daurAtmyAda (a.) 549, 355. guNAnurAgamizreNa (vi.) 84, 25. gurugarbhabharaklAntAH (a.) 159, 148. guruyaNaparavaza (a.) 34, 61. [sa. za. 851.] gurvarthamatha (vi.) 370, 252. [ ra. vaM. sa. 5 zlo. 24 ] gUvAkAnAM nAlikerI drumANAm (vi.) 302, 194. gRhANi nAma (a.) 97, 107. gRhItaM yenAsI: (a.) 376, 263. [ ve. sa. aM. 3. zlo. 19. ] gehAjireSu (vi.) 267, 189. gehe vAhIka (vi.) 328, 197. gotrAgrahAraM (vi.) 87, 26. gomAyavaH zakunayo (vi.) 402, 274. gaurapi yadvAhanatAm (a.) 363, 260. grathnAmi kAvyazazina (a.) 406, 268. grIvAbhaGgAbhirAmam (a.) 114, 118. [ a. zA. aM. 1 zlo. 7 grISme cInAdavanto (vi.) 316, 195 ghanAghanAyaM na (vi.) 475, 305. ghoraghoratarA (vi.) 12, 9. cakAra kAcit (a.) 727, 426. 196. khareNa khaNDitA (a.) 675, 407. kharjUrajambU (vi.) 305, 194. khyAtikalpana (vi.) 514. 319. [ de. za. lo. 92. ] gaganagamanalIlA (vi.) 72, 23. gaGgAtIre himagirizilA ( a ) 117, 122. [ bha. vai. za. lo. 18. ] gaGgeva pravahatu (a.) 284, 226. gajo nagaH kuthA (a) 542, 352. to'stamarko (vi.) 130, 36. gantavyaM yadi nAma (vi.) 42, 16. [ a. za. 173 ] garbhagranthiSu (vi.) 321, 196. garbhAn balAkAsu (vi.) 249, 187. garva saMvAhyamim (a.) 582, 372. [ ru. kA. 8. 78.] gADhAliGgana (a.) 75, 80; 214, 205. [ a. za. 'lo. 40 ] | cakAze panasaprAyaiH (a.) 209, 202 gADhAliGgitapIDitastana (a.) 710,418. cakAsti vadanasyAntaH (a.) 407, 268. [zRM. ti. pari. 1 kA 6 anantaram ] | cakoraharSI (vi.) 252, 187. Page #494 -------------------------------------------------------------------------- ________________ hava cakre dahatAraM 451, 300. [ ru. kA. 3. 4.] cakrI cakrArapati (a.) 405, 268. [ sU. za. lo. 71 ] caJcadbhujabhramita (a.) 112, 116. [ ve. saM. aM. 3. lo. 21] catasRSvapi (vi.) 230, 184. caturdazasahasrANi (vi.) 616, 459. catuHsamudra (vi.) 220, 180. caturasakhIjana (a.) 329, 239. candanAsakta (vi.) 144, 77. candamaU ehiM 551, 355. cumbakAvanAlI (vi.) 303, 194. cUyaGkurAvayasaM (a.) 74, 79. cUDAprotendubhAga (vi.) 473, 312. | caitre citroM (vi.) 301, 193. catre madadhiH (vi.) 293, 193. cyutasumanasaH kundAH (vi.) 320, 196; | candraM gatA padmaguNAn (a). 377, 263. [ ku. saM. sa. 1. lo. 43] candramiva sundaraM (a.) 280, 225. candrAd budhaH samabhavat (vi.) 5, 7. maDhiyamANaJcaNa (vi.) 150, 79. campakakalikAkomala (a.) 490, 331. [ ruTa kA. laM. a. 4. lo. 19] calazcaTulacAtakaH (vi.) 254, 188. calati kathaMcit (a.) 136, 134. [dhanikasya, dazarUpakAva loka pra. 4. sU. 27] calApAnAM dRSTi ( a ) 2, 36. [a. zA. aM. 1. zlo. 20 ] cApaM puSpamayaM (vi.) 103, 29. cApAcAryastripura vijayI (a.) 308, 232. [ bA. rA. bhaM. 2, zlo. 37] cArutA vapurabhUSayada (a). 268, 220. [ zi. va. sa. 10. lo. 33] citraM citraM bata (a.) 642, 392. citrabhAnur ( a ) 49, 65.. cirakAlapariprApti ( a ). 365, 260. 420, 280. cyutasumanasaH kundAH (vi.) 421, 280. [ au. vi. ca. pR. 146 mAlavakuvalayasya ] cyutAmindorlekhAM (vi.) 435, 284. [ subhA zlo. 66. candrakasya ] chAyAmapAsya (a.) 315, 235; 385, 265. [zi. va. sa. 5 zlo. 14 . ] jagadekaguruyoM (vi.) 469, 304. jaGghAkANDorunAlo (bha.) 307, 232. jaM jaM asivikhaaM (a.) 655, 396. vandanacArava: (vi.) 355, 195. janako janaze (vi.) 364, 251. janasthAne bhrAntaM (a.) 173, 154. [ subhASitAvalI 3264 ] jayati kSuNNatimira: (a.) 234, 209; 437, 296. jayati sitavilola (vi.) 56, 19.. jayanti dhavalavyAlAH (vi.) 35, 14. jayanti nIlakaNThasya (vi.) 34, 14. jayanti bANAsura (vi.) 114, 31. [ kA . pU. bhA. lo. 2. ] jaya madanagajadamana (a.) 463, 307. jayAzA yatra (vi.) 388, 254. [ ku. saM. sa. 2. zlo. 49 ] jalasamayajAyamAnA (vi.) 325, 197. jassa raNanteuradAe (a.) 538, 352. Page #495 -------------------------------------------------------------------------- ________________ jahi zatrukula (vi.) 372, 262. jaM jaM kare si (a.) 723, 425. tataH kumudanAthena (vi.) 538, 341. [ma. bhA. dro. pa. a. 8. lo. 408 ] 17. [sa. za. 378; gA. se. za. 4. 78 ] | tato'ruNaparispanda (a.) 431, 295. jaM bhagaha taM (a.) 657, 396. [subhA. 2153. bhagavadvAlmIkimuneH ] [ sa. za. 897 ] tattAvadeva zazinaH (vi.) 45, jAeja vaNuise (vi.) 149, 78. [sa. za. 230; gA. sa. za. 3. 30] | jAmi tArA anuDia (vi.) 585, 448. jittAmayA yA (vi.) 489, 311. [ de, za. zlo. 25 ] jitendriyatvaM (a.) 236, 210. [ prakAzadattasya ] tatrAgAraM (vi.) 239, 185. [ me. dU. u. lo. 12 ] tattvaM vItAvatatatut (vi.) 510, 318. [ de. za. lo. 89] tattvAM pAtu (a.) 47, 65. tatra drumA (vi.) 226, 182. tathAbhUtAM dRSTvA (a.) 28, 59. * [ subhASitAvalI 2917 bhAraveH ] jIvitAzA (a.) 18, 54. jugopAtmAnamatrasto (a.) 348, 244. [ ra. vaM. sa. 1. lo. 21] | jo tIe ahara (a.) 631, 389. [ sa. za. 106, gA. sa. za. 2. 6.] jyAbandhaniSpanda (a.) 395, 266. jyotIrasAzma (vi.) 341, 212. jyotsnA pUraprasara (vi.) 205, 175. . yotsnAM mauktikadAma (a.) 580, 372. jyotsnAM limpati (a.) 246, 213. jyotsneva nayanAnandaH (a.) 518, 346. jvalaMtu gagane (a.) 739, 430. [ mA. mA. aM, 2 zlo. 2] jyotsneva hAsyadyuti (a.) 670, 400 giti kanakaM (vi.) 153, 84. DhuNDillintu marIhasi (a.) 505, 343, 513, 344. 478 hamuhaparapahio (a.) 24, 56. [sa. za. 937 ] goleI aNolamaNA (a.) 31, 60. [. sa. rA. 875 ]. [ ve. saM. bhaM. 1 zlo. 11] tathAbhate tasmin (vi.) 196, 173. [ tA. va. aM. 5] tathAbhUdasmAkaM (a.) 706, 417. [ a. za. lo. 53 ] tadAnanaM nirjitacandrakAnti ( vi . ) 441, 286. tadidamaraNyaM yasmin (vi.) 577, 403. tadIyamAtaGga (a.) 221, 206. tadnehaM natabhitti (a.) 91, 86. tadvaktraM yadi mudritA (a.) 272, 222. [ bA. rA. bhaM. 2. zlo. 17; vi. zA. bhaM. aM. 1, zlo. 14. ]. tadvakrAbhimukhaM mukhaM 174, 146. tadvaktrenduvilokanena (vi) 192, 172, [ a. za. lo. 11 ] [ tA. va. aM. 1] | tadveSI sadRzI (a.) 281, 225. tanulamA iva (bi) 76, 24. [mi. maM. a. 3. lo. 6] Page #496 -------------------------------------------------------------------------- ________________ tamyahI yadi (vi.) 47, 17 taM zaMbarAsurazarAzani (vi.) 115, 31. tapalibhiyA (aeN) 324, 238. tADIjaco nijadhne (a.) 216, 206. tamabhyanandat (vi.) 373, 252. tAtAjanma vapur (vi.). 380, 253, hara. vaM. sa. 3. lo. 68 ] tApApahAracaturo (vi.) 89, 26, tamAlazyAmalaM (a.) 369, 261. tApI neyaM (a) 71, 74. . tamenamavadhIkRtya (vi.) 223, 181. tAmuttIrya vraja (vi) 122, 32. taM tANa hayacchAyaH (vi.) 170, 145. [me dU pU. me. zlo. 17 ] [vi. bA. lI. ] , tAmbUlabhUtagallo'yaM (a) 287, 227. tarajaya zo (a.) 271, 221. tAmyatyAmajamajjana (vi.) 445, 287. [bA. rA. aM. 3 'lo. 25] tAre zaraNamudyantI (vi.) 511, 319. tara-tIvAjhAni (a.) 695, 414. di. za. 'lo. 98 taralayasi dRzaM (vi.) 623, 462. .. tAlA jAyanti guNA () 235, 209, [ha. ca. u. 1. pR. 18] [vi. bA. lI. ] talpakalpanavidheranantaraM (a.) 715, 420. tAlai:zijavalayasubhamainartitaH (a.) 83, 84 tava kusumazaratvaM (a.) 269, 220. . [me. dU: u. me. 'lo. 16.] [a. zA. aM. 3. *lo. 3] tAsAM tu pazcAtkanakaprabhANAM (a.) 526, tava navanavanItapiNDagore (vi.)246,186. 347. [ku. saM. sa. 7, lo. 39] tava prasAdAtkusumAyudho'pi (a.) 387, tAsAM mAdhavapatnInAM (vi.) 248, 187, 265. [ku. saM. sa. 3. zlo. 10] tiSThantyAH janasaMkule'pi (vi.) 119, 32. tava zatapatrapatramRdu (vi.) 179, 153. tiSThetkopavazAtprabhAvapihitA (a.), 117, tavAnanamivAmbhoja (a.) 523, 347. 127. [vi. a. 4. lo. 2] tavAhave sAhasa (a.) 550, 355. tIkSNa ravistapati (vi) 268, 189 tavottarauSThe (a.) 411, 270. [subhA. zlo. 1821 bhAsasya] tasya ca pravayaste (a.) 634, 390. tIkSNena dAruNatayA (a.) 81, 83. tasyAdhimAtropAyastha (a.) 295, 229. tIrthAntareSu snAnena (a) 291, 228. tasthArijAtaM (a.) 445, 299. tIrthe tadIye gajasetubandhAt (a.) 141, tasyAstanmukhamasti (a.) 581, 372. 211. [ra. vaM. sa. 16 zlo. 13 ] te kRpAmUduravekSya (a.) 345, 242. tIrthe toyavyatikarabhave (a). 156, 144, [ra. ke. sa. 11. lo. 86] [ra. vaM. sa. 8 zlo. 95] taM tANa (a.) 70, 74. viSamabANalIlA. ] tIvAmiSAprabhaveNa vRtti (ma.) 105,135, taMtiasavandimokrava (vi.) 112, 456. ku. saM. sa. 4. 'lo. 73] . -[ AzvAsa 1: lo. 12] taha vAlahassa gosasmi. (ma.) wr80, . Page #497 -------------------------------------------------------------------------- ________________ te kAkutsthapRSatkajarjara (vi.) 418, 280 | tvaM sAjJAsu jaganmAtaH (vi.) 519, 320. te gacchanti mahApadaM (a.) 479, 324. | [de. za. *lo. 97 ] [subhA. 'lo. 2587.] tvameva deva (vi.) 213, 179. te dRSTimAtrapatitA (a.) 181, 157. lamevaM saundaryA sa ca (vi.) 434, 284. tenAvarodhapramadAsakhena (vi.) 350, 224. | tvayi nibaddharateH (a.) 211, 203. [ra. vaM. sa. 16. lo. 71] [vi. aM. 4. lo. 29] te'nyairvAntaM samaznanti (a ) 301, 230. dakSAtmajAdayitavallabhavedikAnAM (a.) te pAntu vaH pazupater (vi.) 33, 14. 341, 241. te himAlayamAmantrya (a.) 259, 217. dakSiNo dakSiNAmAzAM (vi) 234, 184. [ ku. saM. sa. 6. zlo. 94] dado saraH (a.) 161, 148. tyaja karikalabha premabandhaM(a.) 394, 266 [ku. saM. sa. 3. zlo. 37] trAsAkula: paripatanparito (vi.) 146, | dadRzAte janastatra (vi.) 64, 21. 76. [zi. va. sa. 5. zlo. 26] | dadRzuridezasthAM (vi.) 438, 286. tvaka tAravI nivasanaM (a.) 350, 245. dantakSatAni (a.) 196, 167. tvaguttarAsaGgavatImadhItinIm (a.) 219, | dampatyoH zanakarapAGga (a) 98, 189. ___206. [ku. saM. sa. 5. lo. 16] [a. za. lo. 19] tvaskaTAkSAvalIlIlA (a.) 164, 149. | darpaNe ca paribhogadarzinI (a.) 125, tvatsamprAptivilomitena (vi.) 197,173. 130 [ku. saM. sa. 8. 'lo. 11] [ tA. va. aM. 6 ] | darpaH syAdamRtena cediha (vi.) 599, tvadAjJayA jagatsarve (vi.) 516, 320. 453. [ ra. aM. 3. *lo. 93 ] [de. za. 'lo. 94] dalatkandalabhAgbhUmiH (a.) 217, 206. tvadIyaM mukhamAlokya (a.) 166, 149. | dalatkuTajakuGmalaH (vi.) 255, 188. tvaduddhatAmayasthAna (a.) 483, 327. darzAdikkuTaparyanta (vi.) 232. 184. tvadviprayoge kiraNaistatho (vi.) 70, 22. | dazarazmizatopamadyutiM (a.)436, 29.6. svanmukhaM tvanmukhamiva (a.) 524, 347. [ra. vaM. sa. 8. lo. 29] evaM pAde zAstrasaGginyAM (vi.) 499, 316. dAtAro yadi (a.) 427, 292. [de. za. 'lo. 80] | dAna vittAhataM vAcaH (a.)654, 395. tvaM vinijitamanobhavarUpaH (vi) 580, | dAnavAdhipate (vi.) 117, 31. 405. [ha. va. ] tvaM sadgatiH sitApArA (vi.) 505, 318. | dAruNaraNe raNantaM (a.) 422, 290. [. za. zlo. 9.] dikhAtaGgaghaTAvibhakta (a.) 257, 216. vaM samudrazca durvArau (a.) 663, 399, / [au vi. ca. pR. 138 bhaTTaprabhAkarasya] Page #498 -------------------------------------------------------------------------- ________________ 481 dihimA imiNA (vi.) 601, 453. devIsvIkRtamAnasasya (vi.) 195, 172. [ra. aM. 3. pR. 138 ] [tA. va. aM. 4 ] dinamavasitaM vizrAntAH (a.)613, 381. | deve varSatyazanapacana (vi.) 163, 140. divamapyupayAtAnAm (a.) 577, 370. | devyA svapnodgamAdiSTadevI (vi.) 533,321 [ru. kA. 7. 6.] [de. za. 101] divAkarAdrakSati (a.) 331, 239. | dezaH soyamarAtizoNitajalair (a) 426, [ku. saM. sa. 1. lo. 12] 291; (vi.) 267, 251 dizaH prasAdayanneSa (a.) 615, 382. [ ve. saM. a. 3, zlo 33] dizAmalokAlakabhaGgatAM (a.) 598, 375. daivAdahamadya tayA (vi.) 155, 92. kAdambarI 'lo. 18] | daivAyatte hi phale (vi) 62, 21. diIkurvan (vi.) 71, 23.. daive parAGmukhe kaSTam (vi.) 52, 19. [me. dU. pU me. 'lo. 31] dormandIritamandareNa (vi.) 110, 30. durvArAH smaramArgaNAH (a.) 643, 393. | dormalAvadhisUtritastanamuraH(a.)693,414. [subhA. 1156. bhaTTazaGkukasya dolAvilAseSu vilAsinInAM (a.) 389, dussAlA do NikkhaMtamhi (vi.) 601, 265. 453. [ ra. aM. 3. pR. 138 ] | dyAmAlokayatAM (vi.) 24, 11... dUrAkarSaNamohamantra (a.) 167, 149.. [ vidyAnandasya ] dUrAkRSTazilImukhavyatikarAn (vi.) dyuviyadgAminItArasaMrAva (a.) 477,323. 40, 16... dyotitAntaHprabhaiH (vi.) 66, 21. dUrAdutsukamAgate (a.) 95, 104. [a. za. *lo. 49 / / [zi. va. sa. 2 zlo. 7] dRrAd davIyo (a.) 134, 133. draviNamApadi (a.) 231, 208. [ma. ca. saM. 2. 'lo. 1) [bhallaTa, za. zlo. 4 ] daroddaNDataDitkarAla (vi.) 404, 275. droNAzvatthAmarAmeSu (a.) 585, 373. de A pasia (a.) 22, 55. | dRDhataranibaddhamuSTeH (a.) 274, 223. deyAnazcaNDadhAmA (vi.) 495, 313. dRzA dagdhaM manasija (a.) 605, 376; deva svasti vayaM (a.) 286, 227. . (vi.) 339, 204. devAnAM nandano devo (vi.) 183, 307. [vi. zA. bha. aM. 1, zlo. 2 ] [kA. da. pari. 3. lo. 93 ] / dRSTA yUyaM nirjitA (vi) 198, 173. devatAbhaktito muktina (a.) 412, 270. [tA. va.] devi tvAye girAjasraM (vi.) 470, 304. dRSTiM he prativezini (a.) 708, 417. devIbhAvaM gamitA (a.) 546, 354. . dRSTinoMmRtavarSiNI (vi.) 196, 172. [ ratnAvalI ? ] [tA. va. aM. 2 Page #499 -------------------------------------------------------------------------- ________________ 482 dRSTiHsAlasatAM bibharti (a.) 720, 423. na khalu veyamamuSya (a.) 699, 415. dRSThistRNIkRta (a.) 679, 408. [zi. va. sa. 7 zlo. 53 ] [u. rA. ca. aM. 6. zlo. 19] na ca me'vagacchati (a.) 719, 421. dRSTiH zaizavamaNDanA (a.) 709, 417. | [zi. va. sa. 9. lo. 56] dRSTe locanavanmanAG (a.) 119, 128. | na tajjalaM yana (a.) 575, 370. [a. za. zlo. 160 ] dvayaM gataM saMprati (a.) 238, 210; bhaTTikA. sa. 2. zlo. 19] (vi.) 135, 50; 335, 203; | nadI tUrNa kaNoM (vi.) 96, 27. 385, 254. nadyo vahanti (vi.) 269, 190. [ ku. saM. sa. 5 zlo. 71] | nanonunano (a.) 464, 308. dvAropAntanirantare mayi tvayA (a.) 35,62 [ki. sa. 15. 'lo. 14 ] dvigurapi sadvandvo'haM gRhe ca me (vi) 2, 7. | nabha iva vimalaM (a.) 520, 346. dvitramucukundakalikaH (vi.) 272, 190. [ru. kA. 8-28] dviyomni (vi.) 233, 184. | na bhavati bhavati ca (a.) 440, 297. [vi. zA. bha. aM. 1, 'lo. 11] [subhA. 236. raviguptasya ] dviSatAM mUlamucchettuM (a.) 499, 300. | na mayA gorasAbhijJaM (a.) 476, 323. dvIpAnyaSTAdazAtra (vi.) 218, 180. | [kA. da. pari. 3. lo. 108 ] dvau vajravargoM jagatIpatInAM (vi.)27, 12.. namastribhuvanAbhoga (vi.) 214, 179. dhanurvyAkiNacihnana (a.) 388, 265. dhanurmAlA maurvI (vi.) 125, 33. nayanAnandadAyIndor (a.) 667, 400. [subhASitAvalI ghaNTakasya ] navajalaMdharaH (a.) 212, 203-4. dhanyasyAnanyasAmAnyasaujanyo (a.) navanakhapadamaGgaM (a.) 713, 419. 504, 342. [zi. va. sa. 11, 'lo. 34.] dhammilasya na kasya (a.) 342, 242. navInavibhramo (a.) 619, 383. dhavalosi jai (a.) 606, 377. [sa. zaM. 667. sa. za. 765 1 na sa saMkucita (vi.) 10, 8. dhAtuH zilpAtizaya (a.) 641, 392. [rA. ki. 34, 18) dhAtrA svahastalikhitAni (vi.) 378,253/ nAnAkAreNa kAntabhUH (vi.) 456, 298. dhIrANa ramai (a.) 72, 75. nAgAvAsaH 74, 23. dhIrodAttaM jayati (vi.) 581, 411. nAntarvartayati (a.) 163, 148, na kevalaM bhAti (a.) 499, 340. nAbhivAdanaprasAdyo (vi.) 347, 221. nakhadalita (vi.) 28, 12... nArINAmalasaM (vi.) 471, 305. [vi. zA. bha. aM. 3 'lo. 15] [rubaTa kA. laM. a. 3. zlo. 24] Page #500 -------------------------------------------------------------------------- ________________ 483 nAlasya prasaro (vi.) 534, 330. | niHzeSacyuta (a.) 27, 59. nAliGgitaH kurabakaH (vi.) 300, 193. . [a. za. 105] nAzcarya yadi (vi.) 48, 17. | niHzvAsA vadanaM (a.) 714, 419. nAsato vidyate (vi.) 17, 10. [a. za. 'lo. 92] [bha. gI. a. 2. lo. 16 ] | niSkandAmaravindinI (a.) 564, 366.. nAMSTrA tvASTrAri (vi.) 527, 324. / nihuyaramaNammi (a.) 187, 161. niyadaiya (a.) 19, 55. nIlAzmarazmipaTalAni (vi.) 129, 36; [sa. za. 957 ] 750, 240. niggaDadurArohaM (a.) 666, 400. | nIlendIvara (a.) 639, 391. nigrahAtsvasur (vi.) 366, 251. netrarivotpalaiH (a) 501, 342. [ra. vaM. sa. 12, "lo. 52] | neya virauti (a.) 629, 388. nidhanabhimukhaH (a.) 498, 339. [bhAmahAlaMkAra pari 3. lo. 12] nitambaguvIM (a.) 432, 295. | nyakAro ayameva (vi.) 396, 257. [ra. vaM. sa. 7. lo. 25] [ hanumannATaka aM. 14 ] nitambo mandatvaM (a.) 697, 415. nyaJcakaJcita (a.) 12. 41. nidrAnimIlitadRzo (a.) 130, 132. nyastAkSarA (vi.) 90, 26. [subhASitAvalI 3280 kalazakasya] [ku. saM. sa. 1. lo. ] niravadhi ca (vi.) 216, 180. nirghAtograiH kuJjalInAn (a.)275,223. | po vizantu (a.) 176, 157. [ra. va. sa. 3. lo. 64 ] | pacyanta iva (vi.) 311, 195. nirNatuM zakyaH (a.) 636, 390. paNayakuviyANa (a.) 105, 112. _ [kA, da. pari. 2. zlo. 218 ] / [gA. sa. za. 27, sa. za. 27] nidravyo hiyameti (a.) 658, 397. patite pataGgamRgarAji (a.) 311, 234. [ mR. ka. a. 1. lo. 14 ] [zi. va. sa. 9. zlo. 18] nirmAlya nayanazriyaH (a.) 169, 150. pattaniamba (a.) 243, 212. nirmAkamuktamiva (a.) 228, 208. / [gA. sa. 6-55. sa. za. 556 / nirvANavairadahanA: (a.) 305, 231,588, patyuH zirazcandrakalAM (a.) 732, 428. 450. [ ve. saM. aM. 1 zlo. 7 ] [ku. saM. sa. 7, zlo. 19.] niveditaM niHzvasitena (a) 57, 66. padadvayaM kapAlinaH (a.) 462, 303. [ku. saM. sa. 5 zlo. 46] [". ti. pari. 3. udA. 'lo. 9] nidhitAsirato (vi.) 487, 310. | panthiya na ettha (a.) 59, 67. [ ki. sa. 15, lo. 22 ] | [sa. za. 879] Page #501 -------------------------------------------------------------------------- ________________ payasvinInAM dhenUnAM (vi.) 526, 323. payodharabharAkrAnte (a.) 471, 315. payodharAvA : (vi.) 467, 304. parapesaNadUsidaM (vi.) 599, 451. 38ra pANDornandananandanaM (vi.) 202, 174. [ ra. (aM.) 1 pR. 47 ] | pANDayoyamaMsArpita (a.) 397, 266. paramA yA tapovRttir (vi.) 506, 318. [ de. za. zlo. 85.] paramA yA samRddhi: (vi.) 463, 303. parAgatarurAjIva ( a ) 460, 303. | [ kA. da. pari. 3. zlo. 257 ] parApakA ranipuNa (a.) 256, 215. parArthe yaH pIDAM (vi.) 543, 359. [ bhalaTazataka zlo. 56 ] pariNatazarakANDacchAyaM (vi.) 222,281. paripanthimanorAjyazatair (a.) 514, 344. paribhramanmUrdhaja (vi.) 331, 199. [ ki. sa. 4. lo. 14 ] parivada vinnANaM (vi.) 613, 456. [ se. ba. AzvAsa 1. lo. 10] parisphuranmInavighaTTitokha : (a.) 149, 139. [ ki. sa. 8. zlo. 45] pariharati ratiM ( a ) 198, 169. paryANaskhalita sphija: (a.) 610, 380. paryAptapuSpastabaka (a.) 157, 147. pazcAtparyasya (a.) 380, 264,573, 369. [ kA. da. pari. 2, zlo. 257 ] pazyAmi tAm (a.) 147, 138. [ mA. mA. aM. 1 zlo. 43] pazya pazcimadigantalambinA (vi.) pazyAmyaGga (a.) 321, 237. pazyetkazcit (vi.) 184, 153. pANau kaGkaNam (a.) 109, 115. pAtayAzu rathaM (a.) 448, 300. pAtAlamiva (a.) 328, 238. pAtu vo bhagavAn (a.) 461, 303. [ kA. da. pari. 3 zlo. 28 ] pAdanyAsakvaNitarazanA (vi.) 121, 32. [ meghadUta pU. me zlo. 35 ] pAne'mbhaso: (vi.) 286, 192. pAyAdvazcandradhArI (vi.) 494, 313. pAyAt sa zItakiraNAbharaNo (a.) 386, 265. pitRvasatimahaM (a.) 302, 230. pinaddhamAhAra (vi.) 296, 193. pinAkine namaH (vi.) 472, 305. pihite kArAgAre (vi.) 77, 24. putrakSayendhana (a.) 73, 77. punnAgarodha (vi.) 273, 190. purANi yasyAM (a.) 574, 370. [ navasA. ca. sa. 1.] puSpakriyA marubake (vi.) 287, 192. puSpaM pravAlopahitaM (vi.) 92, 27. [ ku. saM. sa. 1. lo. 44 ] puMskokilaH kUjati (vi.) 295, 193. puMstvAdapi pravicaled (a.) 563, 366. [ bhallaTa. za. zlo. 79 ] 235, 184 [ ku. saM. sa. 8, zlo, 14] pUrNendukalpa vadanA (a.) 511, 343. Page #502 -------------------------------------------------------------------------- ________________ pRthukArtasvarapAtraM (a.) 323, 238. prasAdhitasyAtha (a.) 382, 264. pRthuzAstrakanyA (vi.) 22, 11. [ve. saM. aM. 5. *lo. 25] citrabhArata ] prasIdatyAloke (a.) 688, 412. pRthvI sthirIbhava (vi.) 344, 218. | [dhanikasya, dazarUpakAvaloka. pra. 2. sU.5] paSTeSu zaGkhazakalacchaviSu (vi.) 437,285 | prasnigdhAH kvacidigudI (a.) 87, 85. pezalamapi (a.) 588, 374. [a. zA. aM. 1. zlo. 13 ] poDhamahilANa jaM. (a.) 655, 395. prAgaprApta (a.) 245, 213. paurastyastoyadoM: (vi.) 257, 188. | [ma. ca. aM. 2 zlo. 33 ] [sU. za. 'lo. 55 ] | prAjyaprabhAvaH (a.) 485, 328. paulastyaH svayameva (vi.) 379, 253. [ti. ma. lo. 2.] [bA. rA. aM. 2. lo. 2.] | prANAH parityajata (vi.) 606. 454. praNamAmi surArighnaM (vi.) 465. 304. [ra. aM. 4. lo. 3 ] praNayakupitAM (a.) 103, 112. prANAyAmairdahed doSAn (vi.)502,317. [ vAkpatirAjamuJja ] / [ma. smR. a. 6. zlo. 72 ] pratigRhamupalAnAm (vi.) 37, 15. prANezvarapariSvaMga (a.) 392, 266. pratigrahItuM praNayipriyatvAt (a.) 647, prAptazrIreSa (a.) 29, 60. [ku. saM. sa. 1. *lo. 66 ] prAptAvekarathArUDhau (vi.) 393, 256. pratIcchatyAzokI (vi.) 425, 281. [zi. va. sa. 3 *lo. 12] pratyagramajjana (a.) 283, 225. prAptAH zriyaH (a.) 400, 267. [ra. aM. 1. *lo. 20] [bha. vai. za. 'lo. 67] pradakSiNakriyAtItaH (vi.) 372, 250. prAyazaH puSpamAleva (a.) 393, 266. prabhAvato nAmana (a.) 453, 301 . prAvRSyambhobhRtAmbhoda (vi.) 256, 188. prayatnaparibodhitaH (a.) 420, 273. priyaGgazyAmam (vi.) 68, 22. . [ve. saM. aM. 3 'lo. 34 ] priyeNa saMgrathya (a.) 237, 210. pravaNaH praNavo (a.) 450, 300. [ki. sa. 8. 'lo. 37] pravartate kokila (vi.) 229, 182. sAmaniTAna (vi.) 110 278. pravAdimatabhede (vi.) 507, 318. [de. za. lo. 83 ] preyAnso'yaM 444, 287. prasaranti kIrtayaste (vi.) 81, 25. pronmAdayantI (vi.) 258, 188. [ 1629 subhASitAvalI candrakasya ] | prauDhacchedAnurUpo (a.) 429, 293. prasAde vartasva (a.) 186, 161. [cha. rA. Page #503 -------------------------------------------------------------------------- ________________ phulakara (a.) 288, 227. bhavAni ye (a.) 446, 299. [ka. maM. javanikA. 1, *lo. 19] [de. za. lo. 59 ] babhUva bhasmaiva (a.) 261, 217. bhavAni zaM (a.) 459, 302. [ku. saM. sa. 7, zlo. 32] bhasmavarma phaNinaH (vi.) 405, 275. bahalatamAyarAiM (a.) 15, 53. bhasmoddhalana (vi.) 568, 397. [gA. sa. za. 4, 35; sa. za. 335] | bhAti patito (vi) 158, 92. bahuvidhamiha (vi.) 16, 10. [ra. aM. 2 'lo. 11] bahvartheSvabhiyuktena (vi.) 6, 8. bhAsate pratibhAsAra (vi.) 524, 321. bhUtiyojita (a.) 470, 315. bAlamRgalocanA (a.) 590, 374. [rudraTa. 9. 33] bhUpaterupasarpantI (a.) 300, 230. bAle nAtha vimuJca (a.) 255, 215; / bhUyastatprakRtaM (a.) 118, 128. [a. za. *lo. 151] 700, 436. a. za. zlo. 57] bhUribhibhAribhir (vi.) 482, 308. bAle mAleyamuccair (a.) 424, 290. bhUreNudigdhAn (a.) 191, 163. [subhA. 1716. dhArAkadambasya ] bhramara drumapuSpANi (vi.) 460, 298. bisakisalaya (a.) 218, 206. bhrabhimaratim (a.) 174, 154. [ me. da. zlo. 19] bhrabhaGge sahasodgate (a.) 740, 130. bibhrANaH zakti (vi.) 399. 258. [ra. a. 2. *lo. 20 ] [sU. za. lo. 25 / / mAyudgamagarbhAste (a.) 210, 202. budho bhaumazca (a.) 40, 64. | maNDalIkRtya (vi.) 95, 27. brahmacaryopatapto (vi.) 528, 282. [ kA. da. pari 1. zlo. 70 ] brAhmaNAtikama (a.) 138, 135 mathnAmi kauravazataM (a.) 51, 65; [ma. ca. aM. 2 'lo. 10 ] 179, 157. - brUta nUtanakUSmANDa (a.) 687, 410. ve. saM. aM. 1. zlo. 15] bhagavan kulapate (vi.) 166, 141. madatizyAmita (vi.) 620, 460 / / bhaJjanbhUrjadramAlI: (vi.) 283, 191. [ki. a. sa. 16. zlo. 2] bhaNa taruNi (a.) 370, 261. madAndhamAtaGga (vi.) 11, 9. bhama dhammia (a.) 13, 47. [jA. ha. sa. 12 zlo. 36 ] [gA. sa 2, 76 ] madAndhamAtaGgavibhinna (vi.) 579, 404. bhartRdArike (a.) 54, 65. [bhA. laM. pari. 3. zlo. 57] bhavatu viditaM (vi.) 15, 9. mado janayati (a.) 552, 357. bhavatsaMbhAvanotthAya (a.) 604, 376. madhudvirephaH (a.) 160, 148.. [ku. saM. sa. 6. lo, 59] [ku. saM. sa. 3. zlo. 36] Page #504 -------------------------------------------------------------------------- ________________ . 47 madhusuramiNi (vi.) 540, 351. mAtaGgAH kimu (a.) 327, 240. madhye jambUdvIpam (vi.) 222, 181. mAtA natAnAM (a.) 468, . 314. madhyevyoma trizaGkoH (a.) 346, 243. [ru. kA. 5. 6-7] manuSyavRttyA (a.) 89, 86. mAdyadiggaja (vi.) 397, 258. mano'dhikaM cAtra (vi.) 294, 193. mAdyanmataGga (vi.) 290, 192. manorogastIvaM (a.) 129, 132. mAdhavAya namaH (vi) 468, 304. [mA. mA. aM. 2. 'lo. 1] mA dhAkSInmA (vi.) 334, 203. manthAyastArNavAmbhaH (a.) 428, 292. / mAnanAparuSaM (vi.) 498, 316. [ve. saM. aM. 1. lo. 22] [ra. kA. laM. a. 5, zlo. 10] mandAkinIsakata 733, 428. mAnamasyA nirAkartu (a.) 644, 394. [ ku. saM. sa. 1. 'lo. 29] [kA. da. pari. 2, "lo. 299 ] mama dRSTasya rAjendra (vi.) 442, 286.. mA paMtha (a.) 82, 84. marubakadamana (vi.) 97, 28. [sa. za. 961] mallikAmAlabhAriNyaH (a.) 570, 369, mA bhavantamanalaH (vi.) 147, 76; [ kA. da. pa. 2 'lo. 215 ] 333, 202. mahattAM tvaM zritA (vi.) 518, 320, mA bhaiH zazAGka (vi.) 101, 28. [ de. za. lo. 96] mAmabhIdA zaraNyA (vi.) 497, 315. mahardhini (a.) 594, 375. [ru. kA. laM. a. 5, 'lo. 9] mahAnavamyAM (vi.) 264, 189. mAyAvinaM mahAhAvA (vi.) 496, 315. mahApralayamAruta (a.) 309, 232. [ru. kA. laM. a. 5, lo. 8] [ve. saM. aM. 3 zlo. 4] mArArizaka (a.) 467, 313. mahAsurasamAje (vi.) 118, 32. mAlatIvimukhaH (vi.) 61, 21. mahilAsahassa (a.) 177, 155. mAlAkAra ivArAmaH (a.) 398, 266. [gA. sa. 2. 82 sa. za. 182] mAlAyamAnAmarasindhuhaMsaH (vi.)123,33. mahuehim (a.) 17, 54. mAsi mAsi (vi.) 35, 21. [sa. za. 877 ] mitraM hantitarAM (a.) 50, 65. mahezvarai vA (vi.) 436, 285. mInadhvajastvam (vi.) 104, 29. mA garvamudraha (vi.) 175, 146. | muktAH kelivisUtra (vi.) 576, 403. mA gAH pAtAla (vi) 206, 175. muktAlatAzca (vi.) 310, 194. . mA gAH pAntha (vi.) 41, 16. muktibhuktikRd (a.) 58, 67. mAtaGgagAminyaH (a.) 64, 68. mude murAreramaraiH (vi.) 185, 155; [hai. ca. u. 3. pR. 98]] 615,460. [zi. 4. sa. 4. zlo. 30] Page #505 -------------------------------------------------------------------------- ________________ mumUrSo: kiM tavAdyApi (vi.) 54, 19. yadyapyanupamacaritaM (vi.) 556, 384. yaJcanAhitamatir (a.) 232, 208. [ subhASitAvalI lo. 271 bhagavattarArogyasya ] yadvizramya vilokitaM (a.) 94 104. yazo'dhigantuM (a.) 263, 218. [ ki. sa. 3. lo. 40 ] yasya na savidhe a.) 441, 297. yasya prakopazikhinAM (a.) 358, 247. yasyAdhosdha: ( vi . ) 108, 30. yasyA bIjamahaM (a.) 539, 352. yasyArAtini taMbinIbhir (vi.) 38, 15. yasyAvamatya gurudattaM (vi.) 368, 251. yasyAvarjayato (a.) 616, 382. yasyAhu (vi.) 407, 276. yasyottamAM (vi.) 225, 182. yaH sarva kaSati (vi.) 390, 255. yaH sthalIkRtaH (vi.) 362, 250. yA keliyAtrA (vi.) 253, 188. yA candrikAcandana (vi.) 308, 194. yAte dvAravatIM (a.) 107, 113. yA damAnavamAnanda (a.) 469, 314. yAdAMsi he (vi.) 237, 184. [ bA. rA. aM. 7 zlo. 47 ] yAni trINi (a.) 154, 143. [ u. rA. ca. aM. 5. zlo. 35 ] 388 munmuhur (a.) 201, 199. mUrdhnA jAmbavato (a.) 676, 407. mUrdhnAmuttakRttA ( a ) 425, 291. mRgarUpaM parityajya (vi.) 167, 141. mRgalocanayA (vi.) 573, 402. mRdupavanavibhinno (a.) 299, 230. [ vi. aM. 4. lo. 10.] mRdhe nidAghadharmAzuM (a.) 509, 343. meghazyAmena (vi.) 93, 27. merUrukesara (a.) 673, 401. mainAka: kimayaM (a.) 123, 130. [ hanu. aM. 4 zlo. 9] mohamahAcaladalane ( a ) 669, 400. ya ete yajvAnaH (vi.) 16, 10. yazzreSTayA tava (vi.) 508, 318, [ de. za. lo. 87 ] yato yAMti tato (vi.) 517, 3200 [ de. za. zlo. 95 ] yatkAyamAneSu (vi.) 307, 194. yatkAlAguru (vi.) 148, 77. yatrAnullikhitAkSam (a.) 415, 271. yatrAnekaH (vi) 29, 12. [ candrakasya ] yatpANirna nivArito (a.) 704, 416. yathA yathA puSyati (vi.) 274, 190. yathAyaM dAruNAcAraH (a.) 289, 227. yadA tvAmaham ( a ) 336, 240. yadAdityagataM (vi.) 504, 317. yadindoranveti (vi.) 107, 19. [ bha.gI. a. 15 zlo. 13 ] yA nizA sarvabhUtAnAM (a.) 67, 69. [ma. bhA. bhISmaparva. gI. a. 2 zlo. 69 ] yAntyA muhurvalitakandharaM (vi.) 392, 256. [ mA. mA. aM. 1. lo. 32 ] yAma iva yAti (a.) 519, 346. yaduvAca na tanmithyA (a.) 352, 246. yadyapi candanaviTapI (vi.) 62, 21. [ zA. pa. bhaTTAdityasya ] Page #506 -------------------------------------------------------------------------- ________________ yAvadarthapadAM (a.) 314, 235. [ zi. va. sa. 2 zlo. 12] yudhiSThirakrodhava: (vi.) 245, 186. yena dhvastamanobhavena (a.) 294, 228; (vi.) 109, 30 [ subhA. lo. 44 ] | yena sthalIkRto (vi.) 361,250. ye nAma kecidiha (a.) 356, 246. [ mA. mA. aM. 1. zlo. 8 ] ye pUrva yavasUci (vi.) 432, 284. ye yAntyabhyudaye ( a ) 559, 365. yeSAM tAstridazebha (a.) 276, 223. yeSAM madhye mandiraM (vi.) 281, 191. ye saMtoSasukha (vi.) 403, 275. TA sA na ( bi . ) 542, 358. yaiH zAntarAgarucibhiH (a.) 96, 107. [ bha. sto. "lo. 12] yogigamyaM guNAtItaM (vi.) 464, 303. yo gopIjanavallabhaH (vi) 534, 330. yo balau vyAptabhUsImni (a.) 633, 390. yo mAdhavImukudRSTiSu (vi.) 299, 193. yo yaH zastraM (vi.) 455, 293. [ ve.. saM. aM. 3. lo. 32 ] yosvikalpam (vi.) 359, 259. yoSitAmatitarAM (a.) 204, 200. [ zi. va. sa. 10. zlo. 90] railihiya (a.) 92, 87. [ bhAmahAlaGkAra. pari. 1, zlo. 7 ] reNuraktaviliptAGgo (vi.) 384, 254. rohitakAmrAtaka (vi.) 298, 193. lagnaM raagaanRtaanggy| (a.) 240, 211. [ subhASitAvalI 2595 harSadattasya ] [ sa. za. 455; gA. sa. za. 55 ] lampAkInAM kirantaH (vi.) 282, 191. [ bA. rA. aM. 5. zlo. 35] lalanA saroruhiNyaH (a.) 541, 352. [ ru. kA. 8. 43 ] raktastvaM (a.) 7, 39. raktAzokakRzodarI (a.) 339, 241. [fa. at. x ] raghurbhRzaM vakSasi (a.) 607, 377. [ ra. vaM. sa. 3. lo. 61 ] raGgattaraGgabhrUbhaGgaiH (vi.) 113, 31. ratikrIDAdyUte (a.) 728. 426. [dhanikasya dazarUpakAvaloka pra. 2. sU. 39] rathasthamAlokya (a.) 622, 385. ravisaMkrAntasaubhAgyaH (a.) 66. 69. [ rA. a. kA. sa. 16, zlo. 13] rAgasyAspadaM (vi.) 186, 163. [ nAgA. aM. 1 zlo. 5 ] rAjIvamiva te (a.) 507, 343. rAjJo mAnadhanasya (vi.) 358, 249. [ve. saM. aM. 4, zlo. 1] rAjye sAraM vasudhA (a.) 653, 395. [ rudraTa. kA. laM. a. 7, zlo. 81 ] rAtrivicitrasuratocita (vi.) 284, 191, rAma iva dazaratho (a.) 553, 357. rAmamanmathazareNa (a.) 197, 168. [ ra. vaM. sa. 11. zlo. 20 ] rudatA kuta eva (vi.) 343, 218. [ ra. vaM. sa. 8. lo. 85] rudhira visara ( a ) 61, 68. ruddha rodasI (vi.) 212. 179 Page #507 -------------------------------------------------------------------------- ________________ lalitamaGgamapAGga (vi.) 414, 279. lAkSAgRhAnala (a.) 148, 138. [ ve saM. aM. 1. zlo. 8] lAkSAlakSma ( a ) 689, 412. [ a. za. lo. 60 ] lAvaNyakAnti (vi.) 177, 151. [ subhASitAvalI 2031 jayavardhanasya ] lAvaNyadraviNavyayo na (vi.) 552, 362. [ subhA. lo. 1472 dharmakIrteH ] likhannAste (a.) 84, 84. [ a. za. lo. 7 ] limpatIva tamo (a.) 660, 398. [ mR. ka. aM. 1. zlo. 34 ] lIlAtAmarasAhato (a.) 298, 230. [ a. za. lo. 72 ] lIlAdADhagguvUDha (vi.) 151, 81. [ ma. vi. ] lIlAvadhUtapadmA (a.) 4, 38. [ ra. aM. 2. lo. lIlAvilola (vi.) 411, 278, lekhayA vimalavidrumabhAsA (vi.) 99, 28. [ ki. sa. 9. lo. 22 ] lokottarANi caritAni (vi.) 176, 147. vAmbhojaM (a.) 416, 271. vaca mahaM ciya (a.) 23, 56. 490 8 [ sa. za. 944 ] vajreNAntarbhu vajrin (vi.) 406, 276. vatsasyAbhayavAridheH (vi.) 168. 141. vadanaM varavarNinyAH (a.) 439, 297. vadhUH zvazrUsthAne ( vi . ) 200, 174. vanAni nIlIdala (vi.) 251, 187. vandyA vizvasRjo (vi.) 106, 29. ] vapuHprAdurbhAvAdanumitamidaM (vi.)567,397. vapurvirUpAkSam (a.) 343, 242. [ ku. saM. sa. 5, lo. 72 ] vayaM bhrUbhaGgAste (a.) 703, 416. [ subhA. lo. 1623 ] vayamiha parituSTA ( a ) 122, 129. [ bha. vai. za. zlo. 53 ] varaM kRtadhvastaguNAda (vi.) 345, 219. varAhavabhrANi (vi.) 275, 190. valmIka: kimutoddhRto (a.) 170, 150. vasante zItabhItena (vi.) 94, 27. vastrAyate nadInAM (a.) 438, 296. vAkprapaJcaikasAreNa (a.) 279, 225. vAgarthAviva (vi.) 60, 20. | [ ra. vaM. sa. 1. lo. 1 ] vAcyavaicitrya (a.) 347, 243. vANiyaya hatthidaMtA (a.) 37, 63; 656, 396. [sa. za. 951] vANIrakuDaguDDINa (a.) 171, 152. [sa. za. 874 ] vApIva vimalaM (a.) 277, 224. vANyarthAviva (vi.) 60, 20. vAtAhAratayA jagad (a.) 6: 39. [ bha. za. 87 ] vAtyAcakraka (vi.) 319, 195. vAmekSaNe sphurati (vi.) 557, 385. vAraNAgagabhIrA sA (a.) 466, 313. [ zi. va. sa. 19. lo. 44 ] viasaMtara akkhauraM (vi.) 550, 361. vikasadrajaH karburaM (vi.) 551, 362. vikAsakArI navamAlikAnAM (vi.)304, 194 Page #508 -------------------------------------------------------------------------- ________________ vidalitasakalArikulaM (a.) 646, 394. vrajata va tAta (a.) 273, 222. [ru. kA. laM. a. 7. 'lo. 28] [zi. va. sa. 15 *lo. 87 ] vidvAndArasakhaH paraM (vi.) 357, 249. zaktirnistriMzajeyaM (a.) 239, 210. vipado'bhibhavantyavikrama(ma.)265,219. [subhASitAvalI 'lo. 2596 ] [ki. sa. 2. lo. 14 ] zaGkhadrAvitaketakodara (vi.) 78, 24. vipulena sAgarazayasya (a.) 601, 376. zatrucchedadRDhecchasya (a.) 566, 367. [zi. va. sa. 13. zlo. 40 ] zanirazanizca (a.) 60, 67. vibhajante na ye (a.) 316, 236. zaMbhoH keyaM (vi.) 450, 288. vimAnaparyaGkatale (a.) 193, 163. [mu. rA. aM. 1. lo. 1] vimuktabahI vimadA (vi.) 277, 191. zayyA zAvalamAsana (a.) 349, 244. viyati visarpatIva (a.) 529, 348. [nA. aM. 4. lo. 2 ] vilasadamaranArI (a.) 630, 389. . zaradindusundaramukhI (a.) 508, 343. vilAsabhUmiH sakalAmarANA(vi.)227,182. zarIramAtramAtmAnaM (vi.) 18, 9. vivarIyarae lacchI (vi.) 138, 52. | zazivadanA (a.) 668, 400. [sa. za. 815] | zazI divasadhUsaro (vi.) 564, 393. vivicya bAdhAH (vi.) 451, 288. [bha. nI. za. 'lo. 45 ] vividhadhavavanA (vi.) 459, 298. zAkhAsmeraM (vi.) 243, 186. [kA. laM. sU. 4. 1. 2. hariprabodhAduddhataH] / zikhariNi ka (vi.) 142, 73. vivRddhAtmApyagAdho (vi.) 156, 92. ziJAnamaJjamaJjIrAH (a.) 421, 289. viSaM nijagale yena (a.) 484, 328. | zirAmukhaiH syandata (a.) 684, 409. vRddhAstena vicAraNIyacaritAH(a)154,142 . [nA. aM. 5. 'lo. 63.] [u. rA. ca. aM. 5. lo. 35] | zirISAdapi (a.) 600, 376. veNIbhUtapratanusalilA (a.) 158, 148. | [ navasA ca. sa. 16. 'lo. 18] [me. dR. pU. lo. 29] | zItAMzoramRtacchaTA (a.) 414, 271. vedApanne sa zukle (vi.) 486, 310 zIrNaghrANAMhipANona (a.) 340, 241, vaidherainaizai (vi.) 479, 307. [sU. za. lo. 6 ] vyapohitu locanato (a.) 734, 428. zIrNaparNAmbu (a.) 618, 383. [ki. sa. 8. lo. 19.] . [u. laM. va. 2. pR. 37] vyartha yatra (a.) 127, 131. zUnyaM vAsagRhaM (a.) 1, 34. [u. rA. ca. aM. 3, lo. 46 ] | [a. za. 82 ] vyAlavanto (vi.) 560, 386. zUlaM zalantu zaM (a.) 489, 331. vyoma tArataratArakotkare(vi.) 265, 189. [ rudraTa kAmyAlaMkAra a. 4 zlo. 10] Page #509 -------------------------------------------------------------------------- ________________ 492 zRGgArI girijAnane (a.) 182, 159. sa gataH kSitim (a:) 154 a, 143. [ zRGgAratilaka pa. 1. lo. 10] sa cchinnabandha (vi.) 164, 140. zRGgotkhAtabhuvaH (vi.) 423, 281. [ra. vaM. sa. 5. *lo. 49] zetAM haribhavatu (vi.) 112, 31. sannai surahimAso (vi.) 141, 72. zailAtmajApi (a.) 101, 111. . saNiyaM vacca (a.) 21, 55. . [ku. saM. sa. 4. *lo. 75 ] / satatamanaGgo'naGgo (vi.) 336, 203. zailendrapratipAdyamAna (a.) 628, 388. satyaM tvameva saralo (a.) 587, 373. zaizave'bhyastavidyAnAM (vi) 383, 254. | [ru. kA. 9-35] [ra. vaM. sa. 1, 'lo. 8 ] satya manoramAH (a.) 188, 162... zokena kRtastambhaH (vi.) 157, 92. [subhASitAvalI. 'lo. 3261] zyAmAsvaGga (a.) 11, 41. sattvaM samyak (a.) 497, 338. [me. dU. u. lo. 41] | sa tvAra bharato (a.) 455, 301. zyAmA zyAmalimAnam (a.) 418, 271. [ru. kA. a. 3. 18] [vi. bha. a. 3. *lo. 1J sattvArambharato (a.) 456, 301. zyAA smitAsitasarojadRzaM(vi.)128,35. [ru. kA. a. 3. 19] zyAmeSvaGgeSu (vi.) 241, 185. zriyaH patiH (vi.) 201, 174. sadakSiNApAGganiviSTamuSTi(a.) 611,380. / sadApnoti yatir (vi.) 503, 317. [zi. va. sa. 1. *lo. 1] [de. za. 'lo. 83.] zrIparicayAd (a.) 176, 155. sadAmadhye yAsAm (a.) 368, 261. [subhA. 2854 ravigupta ] sadAvyAjavazidhyAtAH (vi.) 500, 317. zrutisamadhikamuccaiH (a.) 408, 269. [ de. za. zlo. 81] [zi. va. sa. 11, 'lo. 1.] saMdhyAM yatpraNipatya (a.) 106, 113. zrutena buddhir (a.) 401, 267. | sapadi paDi vihaGgamanAmabhRt (a.)318,236 zvAsA bASpajalaM (a.) 712, 418. sa ekastrINi (a.) 595, 375.. sapadi harisakhair (vi.) 618, 460. [ki. a. sa. 10 *lo. 18.] sa eSa (a.) 435, 296. sakalamahIbhRt (vi.) 624, 462. sa pAtu vo yasya (vi.) 209, 175 [ha. ca. u. 4 pR. 119 ] sabhAyAM tAdRzyAM (vi.) 134, 42. sa kilendraprayuktena (vi.) 431, 283. sabhrabhaGgaM (a.) 731, 427, sakhajarITA (vi) 260, 189. dhanikasya dazarUpakAvaloka pra.2. sU. 42] saggaM apAriAyaM (a.) 560, 365... samadamatagaja (a.) 592, 374. . [se. ba. 4-20], samastaguNasaMpadaH (vi.) 180, 153. Page #510 -------------------------------------------------------------------------- ________________ samutthite dhanurdhvanau (a.) 189, 162. | sasAra sAkaM (vi.) 473, 305. . [ a. ca. ] sasnuH payaH papuH (a.) 262, 217. samyagjJAnamahAjyotir (a.) 290, 227. [zi. va. sa. 5. zlo. 28]. sayalaM ceva nibandhaM (vi.) 614, 456. sahakArarasAciMtA (vi.) 314, 195. sa yasya dazakandharaM (a.) 496, 337. saha diasanisAhiM (vi.) 548, 378. sa raNe saraNena (vi.) 474, 305. [ka. maM. javanikA. 2 'lo. 9] [ru. kA. laM. a. 3. 19] | saMha dIrghA mama (a.) 608, 378. / sarale sAhasarAgaM (a.) 488, 331. [kA. da. pari 3. zlo. 352 ] _ [mA. mA. aM. 6. zlo. 10 ] | sahasra kSairajair (a.) 364, 260. sarasvati padaM (a.) 457, 302. | sahyAdrettare (vi.) 240, 185. sarasvati yathA (vi.) 462, 303. sahasA nalinI (a.) 472, 322. sarAMsIvAmalaM (a.) 278, 224. saMketakAlamanasaM (a.) 637, 391. sarojapace parilInaSaTapade (a.)624,386. saMkSipatA yAmavatI: (vi.) 86, 26. sarvakAryazarIreSu (a.) 293, 228. saMcAriNI dIpazikheva (a.) 173, 146. [zi. pa. sa. 2. 'lo. 28] . [ra. vaM. sa. 6. lo. 67 ] sarvatra jvaliteSu (vi.) 194, 172. / saMprahAre praharaNaiH (a.) 183, 160. [tA. va. aM. 3] | saMprApte'vadhivAsare (a.) 155, 143. sarvaprANapraguNa (vi.) 452, 288. saMyata yAcamAnena (a.) 452, 301. ma. ca. aM. 1 zlo. 45] [ de. za. 'lo. 14.] sarvAzArudhi dagdhavIrudhi (a.)434, 296. saMrambhaH karikITa (a.) 351, 245. subhA. 1708 bhaTTabANasya ]| saMvAdisArasaMpattI (vi.) 531, 326. sa vaktumakhilAn (a.) 77, 80. [de. za. 'lo. 78.] savitA vidhavati (a.) 516, 345. saMstambhinI (vi.) 215, 179. savrIDA dayitAnane (a.) 184, 160. saMhayacakkAajaA (a.) 213, 205. [subhASitAvalI 78) sAkaM kuraGgakadRzA (vi.) 182, 153. sazamIdhAnyapAkAni (vi.) 278, 191. | sA tatra cAmIkara (vi.) 228, 182. sazallakIzAla (vi.) 250, 187. sA dayitasya (vi.) 389, 255. sazoNitaiH kratyabhujAM (a.) 192, 163. sAdhanaM sumahad (a.) 297, 229. sa saMcariSNur (vi.) 9, 8. sAdhu candramasi (a.) 355, 246. [zi. va. sa. 1. lo. 46 ] | sAnujJamAgamiSyan (a.) 635, 390. sasattvaratide nityaM (vi.) 490, 311. sA bAlA vayam (a.) 597, 375. [khaTa. kA. laM. 'lo. 15] / [a. za. *lo. 34] Page #511 -------------------------------------------------------------------------- ________________ so bhAti puSpANi (vi.) 259, 188. sUryAcandramasau (vi.) 363, 250. . sAmyaM saMprati (vi.) 322, 196. [vi. aM. 4, lo. 19] [vi. zA. bha. aM. 1, *lo. 25.] sUrgIyati sudhArazmim (a.) 512, 344. sA rakSatAdapArA (a.) 454, 301. | sRjati ca jagad (a.) 586, 373. deza. 'lo. 16] / senA lIlIlInA (vi.) 491, 311. sAloe ciya (ma.) 711, 418. / [ru. kA. lo. 15] [sa. za. 130 gA. sa. za. 2. 30.] so nasthi ettha (a.) 661, 398. sAvazeSapadam (a.) 128, 131. so'pUrvo rasanAviparyayavidhiH(vi.)548,366 [zi. va. sa. 10. 'lo. 16] [bhAlaTazataka. 'lo. 18.] sAhantI sahi (a.) 36, 62. so'yaM karestapati (vi.) 318, 195. [sa. za. 860] sohavvalakkhaNamuhaM (a.) 517, 346. sAMyAtrikar (vi.) 91, 27. saudhAdudvijate (vi.) 400, 258. sitanRziraHlajA (a.) 473, 322. saundaryasya taraGgiNI 537, 351. sitA saMsatsu (vi.) 515, 319. stanakarparapRSThasthA (vi.) 126, 33. de. za. lo. 93] / stanagurujaghanAbhirAmamandaM (a.)474,322. siddhArthayaSTiSu (vi.) 288, 192. stanayugamazrusnAtaM (vi.) 394, 256. sihipicchakaNNaUrA (a.) 725, 425. [kA. lo, 21. pR. 26 ] [sa. za. 173; gA. sa. za 2, 73.] stenatAstenatAste (vi.) 477, 306. sItAM dadAha (a.) 591, 374. . stumaH kaM vAmAkSi (a.) 168, 150. striyaH prakRtipittalAH (vi.) 292, 192. sItAsamAgama (vi.) 53, 19. strINAM ketaka (vi.) 439, 286. sudhAbadbhaprAser (a.) 567, 368. sthUlAvazyAyavindu (vi.) 326, 197. [vi. zA. bha. aM. 1. 'lo. 31] | nigdhazyAmalakAnti (a.) 68, 70. mumvai samAgamissai (a.) 32, 61. snehaM samApibati (vi.) 398, 258. [sa. za. 962) spandate dakSiNaM (vi.) 559, 386. sumAtarakSayAloka (vi) 513, 319. spRzati tigmarucI (a.) 229, 208. [de. za. *lo. 91] [ haravijaya sa. 3. 'lo. 37 ] suradezasya te (vi.) 509, 318. sphuradadbhutarUpam (a.) 645, 394. [ de. za. 'lo. 88] sphUrjadvajrasahasranirmitam (a.) 674, 407. sura kayollAsaparaH (bha.) 322, 235. [ma. pa. a. 1. "lo. 53. ] surAsuraziroratna (vi.) 416, 304. smaradavathunimittaM (a.) 729, 426. suvarNapuSpA (a.) 69, 1. | dhinikasya dazarUpakAvaloka pra.2, sU. 40] Page #512 -------------------------------------------------------------------------- ________________ 495 smitaM kiMcit (a.) 721, 424. smRtvA yannijavAra vAsagatayA (vi.) 199,173 srastaH khagdAmazobhAM (a.) 3, 37. [ ra. aM. 1. lo. 16] srastAM nitambAd (a.) 344, 242. harahAsaharAvAsa (vi.) 217, 180. hareH kumAro'pi (vi.) 430, 183. [ ra. vaM sa. 3 zlo. 55 ] [ subhA. lo. 2266. ] hareH svasAraM devi (vi.) 501, 317. [ de. za. lo. 82] hayai ramyaM (vi.) 317, 195. halamagu balasyaiko (vi.) 211, 179. hA dhiksA kila (a.) 306, 231. [ ku. saM. sa. 3. lo. 54 ] hA nRpa hA budhaH (a.) 253, 215. srotAMsyanambhAMsi (vi.) 304, 194. hiayaTTiyamanuM (vi.) 143, 75. svaJcitapakSmakapArTa (a.) 10, 41. [ bhAsasya ] hiraNmayI sAlalateva (a.) 531, 349. svapiti yAvadayaM (a.) 373, 262. [ bha. kA. sa. 2. zlo. 47 ] svayaM ca palavAtA (a.) 487, 328. hiraNyakazipurde tyo (vi.) 8, 8. [ udbhaTAlaMkAra pR. 55 ] humi avahatyibhareho (vi.) 152, 82. svidyati kUNati (a.) 556, 358. [ fa. at. svedAmbhaHkaNikAcite (a.) 696, 414. hRdaye cakSuSi (a.) 578, 370. [ subhA zlo. 2009 ] j [ ru. kA. 7, 8.] haMsa prayaccha (a.) 144, 137, (vi.) 7, 8. hRdaye vasasIti (a.) 100, 111. [ vi. aM. 4, zlo. 17 ] [ ku. saM. sa. 4 zlo. 9. ] haMsANa sarehiM (a.) 554, 357. he nAgarAja ( vi . ) 111, 31. [sa. za. 953 ] he laGkezvara (vi.) 349, 221. haMso dhvAGgavirApI (a.) 510, 343. hai hasta dakSiNa (vi.) 359, 249. [ u. rA. ca, aM. 2. zlo. 10. .] he helAjitabodhisatva (vi.) 137, 50. hoi na guNANurAo (a.) 544, 353. hiyA sarvasyAsau (vi.) 596, 452. [ ra. a. 3. lo. 4. 115] smaranavanadI pUreNoDhA (a.) 102, 111. [ a. za. lo. 104.] ho nigdhasakhe (vi.) 43, 16. hanta hantararAtInAM (vi.) 461, 298. intumeva pravRttasya (a.) 374, 262. hantryo ruSaH kSamA (vi.) 521, 320. [ de. za. zro, 99.] Page #513 -------------------------------------------------------------------------- ________________ 496 pramANatvenodAhRtAnAM saMdarbhANAmakarAdyanukramaNI* 23 akhaNDabuddhinirgrAhyaM (vi.) 52 52 agUDhamaparasyAGga (vi.) 157 [ vA. pra. u. 5, kA. 45 ] 122 agrAmyatvamudAratA (vi.) 284 [kA. laM. sU. adhi. 3. a. 1. sU. 12] 62 atikAntartuliGgaM yat (vi.) 196 48 atra kavirAtmazaktyA (a.) 434 28 atha vIro (vi.) 90 [ nA. zA. a. 6. pR. 67 ] 20 ananvitArtha padamaprayojyam (vi.) 48 90 anavagIta sthAhInasya vA (vi.) 274 76 anuvAdyamanuktvaiva (vi.) 244. 187 anuSTubhi nAdyAtsnau (vi.) 462 [cha. zA. a. 3. sU. 33] 66 anekanarta kI yojyaM (a.) 446. 16 anaucityAhRte nAnyad (a.) 199 [dhvanyAloka u. 3 ] 68 antarvyAjaM bahirvyAjaM (vi.) 198. 44 anyadA bhUSaNaM puMsa: (a.) 431. [ zi. va. sa. 2, zlo. 44 ] 119 apAruSyaM saukumAryam (vi.) 283. [kA. laM. sU. adhi. 3. a. 2, su. 11] 73 apradhAnyaM vidheryatra (vi.) 243. 34 abhiprAyavAn pAThadharmaH (a.) 333 [ kA. mI. a. 7, pR. 31.] 5 abhyAso hi karmasu (a.) 14, 34 amidhA bhAvanA (vi.) 96. 3 amarasadanAdibhyo bhUtA (vi.) 4 [ ru. kA. 1-22 ] * arabyaGkaM saMdarbhasaMkhyAM sUcayati, 22 ayameva hi bhedo (vi.) 51 6 artha: sa eva sarvo (vi.) 14 [ kA. mI. a. 12 ] 112 arthadRSTiH samAdhiH (vi.) 282 [kA. laM. sU. adhi. 3. a 2. sU. 6 ] 109 arthasya guNAntarAsamAdhAnAd (vi.) 280 94 arthasya prauDhiroja: (vi.) 276 [kA. laM. sU. adhi. 3. a. 2, sU 2] 35 arthAntaragatiH (a.) 333. [dhvanyA u. 3. kA. 39 ] 155 alaGkArakRtAM yeSAM (vi.) 380 89 avagItasya hInasya vA (vi.) 274 55 avikRtabhASAcAraM (a.) 442. [nA. zA. a. 20. C. S. S.] 56 avyutpattikRto doSaH (vi.) 177 [dhva. u. 3. pR. 137 ] 102 azithilaM zliSTam (vi.) 278 [kA. da. pari. 1, zlo. 43] 172 asambandhe samvandhAt (vi.) 403 10 asthAnahasitaM yattu ( a ) 114 [ nA. zA. a. 6, 58 ] 161 asya svabhAvasyoktiryA (vi.)380 43 ahiMsAsatyAsteya (vi.) 120. [ yo. sU. pA. 2. sU. 30 ] 10 AkuJcitAkSigaDaM (a.) 114. [nA. zA. a. 6.56. ] 191 AkhyAnakasaMjJAM (vi.) 463. 56 AtmAnubhUtazaMsI (a.) 442. nAgaryaGkaM : pRSThasaMkhyAm / zeSaM pUrvavat / 1 Page #514 -------------------------------------------------------------------------- ________________ 497 37 ArogyamAptavAn zAmbaH (vi.) 98 4 upazamaphalAdvidyAbIjAtphalaM (vi.) 70 iti naivetareSAmapyavyayAnAM(vi.)211/ 70 upAdhibhAvAt svAM (vi.) 211. 10 ISadvikasitairgaNDaiH (a.) 114. 65 RtuvarNanasaMyuktaM (a.) 446 [nA. zA. a. 6, 54.] 175 RtuH SoDaza (vi.) 420 10 uktayo hyAntarasaMkrAntA (vi.)18 | 21 ekatrotprekSitatvena (a.) 213 - [kA. mI. a. 11] 53 evaMvidhastu kAryoM (a.) 441 70 uktisvarupAvacchedaphalo (vi.)211 nA. zA. a. 20 C. S. S] 39 ucite vAsake (a.) 420 . 88 ojaHprasAda leSasamatAm (vi.) 144 ucco dIptazca (vi.) 335. / 274 [kA. laM. sU. adhi. 3 a.1 sU.4] 156 ucyate vastunastAvadvai (a.) 380 | 128 aujjvalya kAntiH (vi.) 286 13 uttamAdhamamadhyeSu (a.) 131. | [kA. laM. sU, adhi. 3. a. 1 sU.25] 12 utpAdakaH kaviH (vi.) 18. 98 karuNaprekSaNIyeSu (vi.) 277 / / [kA. bhI. a. 11] [kA. laM. sU. adhi. 3 a. 1. sU. 8] . 11 utphullanAsikaM yattu (a.) 115. 54 karuNarasaprAyakRto (a.) 441 [nA. zA. 6, 57,] [nA. zA. a. 20 C. S. s.] 11 utphullAnananetraM tu (a.) 115. 91 kavInAmabhidheyaM prati (vi.) 275 [nA. zA. a. 6. pR. 72 ] 55 kasmAdbhAratamiSTaM (vi.) 176 29 utsAho nAmottamaprakRtiH (vi.) 90 50 kArya tu prathame (vi.) 143 [nA. zA. a. 6. pR. 72 ] [ mA. zA. a. 7, 'lo. 79] 171 udAttaM vastunaH (vi.) 403. 36 kAvyArthAn bhAvayantIti (vi.) 97 . [kA. pra. u. 10, kA. 115] [nA. zA. a. 7, pR. 69 ] 51 uddhatapuruSaprAyaH (a.) 438. 61 kASTA nimeSA daza (vi.) 187 [nA. zA. a. 20 C.S.S. 1 7 kiyatApi yatra (vi.) 15 67 udbhedastasya (a.) 452. [kA. mI. a. 12] 1 kIrti svargaphalAmAhuH (vi.) 3 [nA. zA. a. 21. C. S. S.] 32 keSAzcidetA vaidarbhIpramukhA(a.)292 30 udvegaH paJcame jJeyo (vi.) 91. [ nA. zA. a. 22 *lo. 155 ] 195 kSudrakathA manthallI (vi.) 464 150 upamAnaguNaistulyAnupameya 133 khAdyo dhamir (vi) 312 (vi.) 350 61 gajAdInAM gatiM (a.) 446 55 upavanagamanakrIDAvihAranArIratipramodAH 67 garbhanirbhinnabIjAthoM (a.) 454 (vi.) 176 [nA. zA. a. 29, C. S. S.] Page #515 -------------------------------------------------------------------------- ________________ 85 gAndhArI madhyamA (vi.) 269 115 tadidamanubhavaviruddham (vi.) 282 184 guNataH prAgupanyasya (vi.) 461 / 24 tarjanyanAmike zliSTe (a.) 231 54 guNaH kRtAtmasaMskAraH (vi.) 166 3 tasya karma (a.)3 66 goSThe yatra viharataH (a.) 449. - 108 tasmAtsamatA na (vi.) 280 14 gauH svarUpeNa (vi) 43 [vA. pa.] | [kA. laM. sU adhi. 3. a. 2. sU.5] 199 granthAntaraprasiddhaM (vi.) 465 92 tassAtsamAsabhUyastvamojaH (vi.) .63 praiSmikasamayavikrAsI (vi.) 196 . 275 [kA. da. pari. 1. 'lo. 80] 103 ghaTanA leSaH (vi.) 278 178 tasmAdevakRtavina (vi.) 433 58 cakraM ratho maNirbhAryA (ji.) 18. nA. zA. a. 2,'lo. 23] 87 caturvidhA bhajante (vi.) 27. 107 tasmAdyena rItivizeSeNa (vi.) 279 [bha.gI. a. 7, "lo. 36.] [kA. laM. sU. adhi. 3. a. 1.sU.11] 6 catuSTayI zabdAnAM (a.) 42. 129 tasmAlokasImAnatikramaH (vi.)286 [ma.bhA. a.1, pA.9. A.2 Rlak sU.] 83 tasyAbhinnaH padArthAnAM (vi.) 258 138 cittameva hi saMsAro (vi.) 327 : 87 teSAM jJAnI tityayukta (vi.)270 189 vRgau SaSTho (vi.) 462. [bha. sI. a. 7, 'lo. 17 ] [cha. zA. a. 4. sU. 1.] 133 yanto'bdhiSaSThasyambho (vi.) 312 59 channAnurAgagarbhAbhiruktibhir (a.)445 142 trINi sthAnAni (vi.) 334 . 57 jambUdvIpaH sarvamadhye (vi.) 180 145 khatalau iti (vi.) 340 97 jJeyaM vizeSaNAdhArA (vi.) 277 / / 42 dAnavIraM dharmavIraM (vi.) 117 [kA. laM. sU. adhi. 3. a. 1. sU. 6] | . nA. zA. a. 6, zlo. 73] 69 DerDA heDAlAiyA kAle (vi.) 21. 48 dAsaviTazreSThiyuta (a.) 436 48 tacchidreSu pratyayAntarANi (vi.) [nA. zA. a. 20 C.s.s.] 123 [yo. sU. pA. 4. sU. 27.] | | 51 divyapuruSAzrayakRto (a.) 438 37 tatazcopAttakAlAdinyakArega(vi.)98 nA. zA. a. 20.C. S. S.] 15 tatrabhavan bhagavanniti (a.) 178. 130 dIptarasatvaM kAntiH (vi.) 287 / [kA. laM. sU. adhi. 3. a. 2. sU. 14] 46 tathA hi darzane svacche.(a.) 432 | 29 dRSTvA prayujya 25 dRSTvA prayujyamAnAn (a.) 234 [ru. kA. laM. 6. 26 ] 72 tathA hi nava yogino (vi.) 229 182 devastutyAzrayakRta (vi.) 446 [yo. da. pA. 1. sU. 21] 2 devA daivIM narA nArI (a.) 2 111 tadidaM gurulaghusaMcayayor (vi.) 281 38 devA dhIroddhatA jJeyAH (a.) 411 [kA. da. pari. 1. *lo. 93] / [nA. zA. a. 34. *lo. 18 C.S.S.] Page #516 -------------------------------------------------------------------------- ________________ kasara 178 devAnAM mAnasI (vi.) 433 [nA. zA. a. 2. zlo. 22. C. S. S.] 46 devArcanaratastattvajJAnaniSThoM (vi.) 123 50 devAsurabIjakRtaH (a.) 437. [ nA. zA. a. 20 C. S.S.] 40- 41 dehAtmakaM bhavetsattvaM (a.) 422, 423. [ nA. zA. a. 24, zlo. 7 C. S. S.] 68 drumodbhavAnAM vidhireSa ( vi . ) 198. 178 dvandveprANipazvAdeH ( vi . ) 440 . 180 dvandvaikatvAvyayIbhAvau (vi.) 440. 65 dvAdazamAsaH saMvatsara : (vi.) 197 60 dvIpAntarANAM ye dezAH (vi.) 183 23 dvayartheH padaiH (a.) 231. 28 dhanurjyAzabde dhanuH (a.) 265. 45 dharmArthakAmamokSANAM prANAH (vi.) 122. 49 dharmiNi saMdeho (vi.) 142. 31 dhAMzastu dhaivatanyAsaH (a.) 269. 38 dhIraprazAnta vijJeyA ( a ) 411. [ nA. zA. a. 34, 19. C. S. S. ] 193 dhUrtaviTakuTTanImatamayUramArjArikAdi (vi.) 464. 56 dhUrtaviTasaMprayojyo (a.) 443. [ nA. zA. a. 20 C. S. S. ] 53 na ca divyanAyakakRta : (a.) 44 0 [nA. zA. a. 20 C. s. S. ] 75 namarthasya vidheyatve (vi) 243 147 naM tiGantenopamAnam (vi.) 346 11 nanvidamupadezyameva ( vi . ) 18. 36 ne paryanto vikarUpAnI (a.) 353 [ko. da. pari. 2, ko. 96] 190 nalasAvitrISoDazarA jo paravyA navat (vi.) 463. 186 ne vidyayA kevalayA (vi.) 462 [ yA. smR. a. 1. zlo. 200 ] 5 naM sa zabdoM (vi.) 13 12 na hi caitra ekasyoM (a.) 125. [vyA. bhA. yo. sU. 5. aM. 2, pR. 60 ] 15 na hi jAti (vi ) 44 47 nA vibhUtibhiryutam (a.) 433 [ nA. zAM. a. 20, C. S.S.] 54 nAnAvyAkulaceSTaH (a.) 441 [ nA. zA. a. 20, C. S.S.] 46 nAnRSiH kavirityuktam (a.) 432 79 naoNma kutsAprazna (vi.) 246 188 nAralagAnajI (vi.) 462 [ cha. zA. a. 3. sU. 15 ] 12 mAstyacauraH kavijano (vi.) 18 [ kA. mI. a. 11] 26 nirUDhA lakSaNI: (a.) 236 52 nirghAtolkApAtar (a.) 439 [ nA. zA. a. 20. C. S. S. ] 126 nivezayati hRdyarthAn (vi.) 285 192 nizcIyate tiravAm (vi.) 463 141 A niSAdavAn saMgAndhAraH ( vi . ) 334 [nA. zA. a. 19 zlo. 39 C. S. S. ] 60 nRsiMhasUrAdInAM (a.) 446 37 netA vinIto (aM.) 406 [ daM. rU. pra. 2. kA. 1] 19 naika pada dviH (a.) 209 (vi.) 70a, 217, [kA. laM. sU adhi. 5. a. 1. sU. 1] Page #517 -------------------------------------------------------------------------- ________________ 500 183 naikamojaH prasAdo (vi.) 460. | 33 pratibhAti na saMdeho (vi.) 93 21 naimittikAnusAreNa (vi.) 48 154 prativastuprabhRtirupamAprapaJcaH (vi.) 378 48 nodAttanAyakakRtaM (a.) 435. / [kA. sU. adhi. 4, a. 3, sU. 1] [nA. zA. a. 20 C.S.S.] | 17 pratIyamAnaM punaranyadeva (vi.) 47 80 padamekamanekaM vA (vi.) 248 [dhva. u. 1. lo. 4] 95 padArthe vAkyavacanaM (vi.) 276 , 30 prathame tvabhilASaH (vi.) 91 [kA. laM. sU. adhi. 3. a.2 sU. 2] [nA. zA. a. 22 *lo. 154 68 panasAdi bahuvyAja (vi.) 198 / 74 pradhAnatvaM vidheryatra (vi.) 243 56 paravacanamAtmasaMsthaiH (a.) 442 / 106 prabandheSva viSamaM samam (vi.) 279 [nA. zA. a. 20 C. S. S.] [kA. da. pari. 1, *lo. 47] 104 parasparavibhUSaNA (vi.) 278 47 prazAntavAhitA saMskArAt (vi.) 123 39 paripATayAM phalAthai (a.) 419 / yo. sU. pA. 3. sU. 10] 70 b parokSe ca lokavijJAne (vi.)218 165 praznAdapyuttaraM (vi.) 396 198 paryAyeNa bahUnAM (vi.) 464 [ru. kA. laM. a. 7. 93 ] 11 puMsaH kAlAtipAtena (vi.) 18 / 55 prahasanamapi (a.) 441 51 pUrva tapo galati (vi.) 144 - 134 prANAyAmaidahedoSAn (vi.) 317 [ha. ca. u. 1. pa. 13] [ma. sU. a. 6, lo. 72] 114 pRthakpadatvaM mAdhuryam (vi.) 282. 50 phenaM ca paJcame (vi.) 143 [kA. la. sU. adhi. 3. a. 1 sU.20] [nA. zA. a. 7, 'lo. 80.] 49 prakaraNanATakabhedAd (a.) 436 / 53 bahavazca tatra puruSA (a.) 440 [nA. zA. a. 20. *lo.60. C.S.S] [nA. zA. a, 20. C. S. S.] 22 prakRtipratyayamUlA vyutpattiryasya / 24 bahavo'rthA vibhAvyante (vi.) 88. (a.) 226. [nA. zA. a. 7. lo. 4.] 47 prakhyAtavastuviSaya (a.) 432. / 120 bahubhiH sU.kSmaizca (vi.) 283 52 prakhyAtavastuviSayaH (a.) 439 / 113 bahuzo yacchutamabhihitaM (vi.) 282 54 prakhyAtavastuviSayastvaprakhyAtaH (a.) 63 bAlakrIDAniyuddhAdi (a.) 446 441 [nA.zA. a. 20 C. S. S.] | 1 bAlastrImUDhamUrkhANAM (a.) 2 177 prajAya gRhamedhinAm (vi.) 420 43 bAlyakumArayauvana (a.) 428 [ra. vaM. sa. 1, 'lo. 7] 67 bIjasyodghATanaM (a.) 451 3 prajJA navanavollekhazAlinI (a.) 3 [nA. zA. a. 21, C. S. S.] 174 pratipakSamazaktena pratikartuM (vi.) 37 buddhutsAhasmRti (a.) 406. 405 [kA. pra. u. 10, kA.129] / [da. rU. pra. 2. kA. 2] Page #518 -------------------------------------------------------------------------- ________________ 55 bhagavattApasaviprair (a.) 442 84 yatrakakartRkAnekA (vi.) 259 [nA. zA. a. 20.C. S. S.] | 168 yathAsaMkhyaM krameNaiva (vi.) 402 34 bhAvanAbhAvya eSo'pi (vi) 97 [kA. pra. u. 10. kA. 108] 170 bhAvaH kaverabhiprAyaH (vi.) 402. 48 yadanArSamathAhArya (a.) 434. [kA. da. pari. 2, "lo. 364] | [nA. zA. a. 20. C. S. S.] 105 minnAdhikaraNA hi (vi.) 279 | 135 yadAdityagataM tejo (vi.) 317 25 maJjIrAdiSu raNitaprAyAn (a.) 234 | [bha. gI. a. 15, zlo. 13] [ru. vA. laM. 6. 25. ] | 9 yadvAmAbhinivezitva (a.) 108 197 maNikulyAyAM (vi.) 464 [nA. zA. a. 22, zlo. 193 ni. sA] 32 maNipradIpaprabhayor (vi.) 93 51 yadvyAyoge kArya (a.) 439 66 maNDalena tu yannRttaM (a.) 446 / nA. zA. a. 20 C. S. S.] 66 marubakadamanaka (vi.) 197. 48 yannATake mayoktaM (a.) 435 101 masUNatvaM zleSaH (vi.)278 [nA. zA. a. 20 C. S. S.] [kA. laM. sU adhi. 3, a. 1, sU. 10] | 33 yamakAnuloma (a.) 307 173 mahatAM copalakSaNam (vi) 403 | 37 yaH ko'pi bhAskaraM (vi.) 98 [kA. pra. u. 10. kA. 115 ] | 136 yastu paryanuyogasya nirbhedaH (vi.)323 32 mAdhuryavyaJjakairvarNair (a.) 292 / [sarasvatIkaNThAbharaNa pari. 2, zlo. 148] 52 mAyendrajAlabahulo (a.) 439 / 33 yastu saridadrisAgara (a.) 307 [nA. zA. a. 20. C. S. S.] | 66 yasmin kulAGganA patyuH (a.) 449 9 mUlaikyaM yatra (vi.) 16 123 yasminna tathAsthito'pi (vi.) 284 [kA. mI. a. 92] | 196 yasyAmupahAsaH (vi) 464 45 maugdhyamadabhAvikatva (a.) 439 / 17 27 ratiH zRGgaratA (vi.) 89 70 yataste cAdaya (vi.) 211 [kA. da. pari. 2 ] 82 yataHsamAso vRttaM (vi.) 258 / 38 ramyANi vIkSya (vi.) 99 27 yattadonityamabhisaMvandhaH (a.) 246 [a. zA. a, 5. 'lo. 2] 68 yatprAci mAse kusuma (vi.) 198 31 rasapUrvakatvaM bhAvAnAm (vi) 91 194 yatra dvayovivAdaH (vi.) 464 53 rasavArzita (vi) 159 / / 67 yatra bIjasamutpattir (a.)450 [kA. laM. saM. varga 4, kA. 3; bhAmaha [nA. zA. a. 21. C. S. S.] kA. laM. pari. 3, *lo. 61] 151 yatra sAmAnyasya (vi.) 353 116 rasavanmadhuram (vi.) 282 200 yatrAzritya kathAntaram (vi.) 465 / kA. da. pari. 1 *lo. 51] Page #519 -------------------------------------------------------------------------- ________________ . 132 rasAkSiptatayA yasya bandhaH(vi.)307 | 169 vinoktiH sA (vi.) 402 . [dhva. lo. u. 2, kA. 17, kA. pra. u. 10. kA. 113] 159 rasAnuguNazabdArtha (vi.) 380 / 81 vinotkarSAparSAbhyAM (vi.) 256 86 rAjA rAjasyena (vi.) 270 59 vindhyazca pAriyAtraca (vi.) 181 49 rAjopacArayuktA (aM.) 437 48 vipravaNiksacivAnoM (a.) 435 [nA. zA. aM. 20 C.S. s.] nA. zA. a, 20 C. S. S.] 93 rItitraye'pyojasaH (vi.) 275 96 vibhktivaacyvaackyogaad(vi.)27| [kA. le. sU adhi. 3. aM. 1. sU. 5] 26 vibhAvAnubhAvavyamicArisaMyogAd 16 rUDheH prayojanAdvApi (vi.) 46 (vi.) 89 [nA. zA. a. 6, 132] 68 laMkucAyantAjaM (vi.) 198 33 viruddhabuddhayasabhedAt (vi.) 93 201 lammAGkitAmRtArthA (vi.) 465 158 viziSTamasyaM yadrUpaM (vi.) 380 66 layAntaraprayogeNa (a.) 449 | 167 vizeSaNairyatsAkUtair (vi.) 401 kA. pra. u. 10. kA. 118 57 lAvaNo rasamayaH (vi.) 180 / ig vizeSyaM nAbhidhA (vi.) 48 42 luDa vilAse (a ) 427 8 viSayasya yatra (vi.) 15 30 vaktA harSabhayAdibhir (a.) 267 [ kA. mI. aM. 12 ] 54 vakSyAmyataH paramahaM (a.) 441 58 viSkambhakapravezakarahito (a.)444 [nA. zA. a. 20. C. S. S.] 78 vRddhirAdaic (vi.) 244 185 vaMzavIryazrutAdIni (vi.) 461 / / 133 vedAzvo dvivasuH (vi.) 312 [ kA. da. pari. 1. lo. 22 ] | 55 vezyAceTanapuMsakaviTadhUrtA (a.) 442 125 vastunaHsphuTatvamarthavyakti: (vi)285, nA. zA. a. 20. C. S. S.] kA. laM. sU. adhi 3. aM. 2; sU 13] 99 vaimalyaM prasAdaH (vi.) 277 163 vastumAtrAnuvAdastu (vi.) 381 [kA. laM. sU. adhi 3. a. 2 sU. 3] 25 vAgaGgasattvAbhinayair (vi.) 88 164 vyadhikaraNe vA yasmin (vi.) 393 - [nA. zA. a. 7. 'lo, 5 ] - [ru. kA. laM. a. 7 sU. 22] 121 vikaTatvamudAratA yasmin (vi.)284 | 53 vyAyogastu vidhijJaiH (a.) 440 [kA. laM. sU adhi. 3. a.1 sU. 22] nA. zA. a. 20 C. S. S.] 67 vicakilakesarapATala (vi.) 198 . 4 zabdaprAdhAnyamAzritya (a.) 5 71 vijJAnaM vedanA saMjJA (vi.) 228 12 zabdAyoMktiSu yaH (vi.) 18 77 vidheyodezyabhAvo'yaM (vi.) 244 / kA. mI. a. 11 Page #520 -------------------------------------------------------------------------- ________________ 149 zabdopacArAttAdUpyaM (vi.) 350 / 46 sa tattvadarzanAdeva (a.) 432 64 zaradbhavAnAmanuvRttiratra (vi.) 197 [nA zA. a. 20. C. S. s.] 143 zArImitha vINAyAM (vi.) 334 | 148 satsAmIpye (vi.) 346 [nA. zA. a. 19 zlo.40 C. S.S.] [si. 5-4-1] - 18 zukastrIbAlamUrkhANAM (a.) 202 | 139 sapta svarAH (vi.) 333 181 zUrAstu vIraraudreSu (vi.) 444 [nA. zA. a. 19,'lo. 37 52 zRGgArahAsyavarja (a.) 439 anantaraM (C. S. S.)] [nA. zA. a. 20. C. S.S.] 67 samAnayanamarthAnAM (a.) 455 68 zobhAnaggandharasaiH (vi.) 198 / [nA. zA. a. 21, C. S.S.] 44 zaucasaMtoSatapaH (vi.) 120 | 145 samAsakRttaddhiteSu (vi.) 340 yo. sU. pA. 2 sa. 32.1 153 samAsoktiH (vi.) 378 131 zravyaM nAtisamastArthazabdaM (vi.) 289/ 2 sarasvatyAstattvaM (vi.) 4 [kA. laM. pari. 2, 'lo. 2] 57 sarvarasalakSaNADhayA yuktA (a.)443 127 zrotramanaHprahlAdajanakaM (vi.) 285 [nA. zA. a. 20.C. S. S.] 176 SaSThayaSTamI ca (vi.) 420 39 sarvA ceyaM pramitiH (vi.) 100 85 SADajI caivArSabhI (vi) 269 / [vA. bhA. a. 1. sU. 3] [nA. zA. a. 28. lo.38 C.S. S.] 8 sAmarthyamaucitI dezaH (a.) 64 52 SoDazanAyakabahulaH (a.) 440 / 162 sAmAnyastu svabhAvo yaH (vi.) 381 nA. zA. a. 20,C. S. S.1| 18 sAmAnyAnyanyathA (vi.) 48 62 sakhyAH samakSaM (a.) 446 160 sA hi cakSurbhagavatastRtIyam 29 saMketavyavahArAbhyAM (a.) 266 (ni.) 380 52 saMdigdhatulyaprAdhAnya (vi.) 157 | 118 sukhazabdameva (vi.) 283 [kA. pra. u. 5, kA. 40-46] 117 sukhazabdArtha sukumAraM (vi.) 283 40 saMdarbheSu dazarUpakaM zreyaH (vi.) 105 | 41 sulabhAvamAnI hi madanaH (vi.)109 [kA. laM. sU. adhi 1,a. 3. sU. 30 152 saSA sabaiva (vi.) 351 11 saMrabdhasAsranetraM ca (a.) 115 / [bhAmaha kA. laM. pari. 2 lo. 85] [ nA. zA. a. 6. 59 / / 124 so'yamuktyantara bhihitaH (vi.)285 35 saMsargAdiryathA (vi.) 97 [kA. da. pari. 1, lo. 73] 8 saMsargoM viprayogazca (a.) 63 49 strIprAyA caturaGkA (a.) 436 [vA. pa. kA. 2. zlo. 317] [nA. zA. a. 20. C. S. S.] 17 saMhitaikapadavat (a.) 201 . 51 strIbhedanApaharaNAvamardana (a.) 438 [kA, laM. sa. adhi. 5, bha. 1 sU. 2] [nA. zA. a. 20] Page #521 -------------------------------------------------------------------------- ________________ 504 85 syAt SaDjamadhyamA caiva (vi.) 269 / 140 hAsyazRGgArayoH (vi.) 334 [nA. zA. a. 28. C. S. S. nA. zA. a. 19. C. S. S.] 100 svabhAvaspaSTaM vicAragahanaM (vi.)277 59a himavadvivandhyayormadhye (vi.) 183 13 svAsthyaM pratibhAbhyAso (vi.) 20 [ma. smR. a. 2 'lo. 21) 64 hAsyaprAyaM preraNa (a.) 446 166 hetumatA saha (vi.) 397 / / [nA. zA. a. 21 C. S. S.] | 23a helApi kasyacid (vi.] 78 . bhAkRtapadyAnAM saMskRtacchAyA ai diara (a) 568, 368. [ sa. za. 571; gA. sa. za. 6. 70 ] ayi devara kiM na prekSase AkAzaM ki mudhA pralokase / jAyAyA bAhumUle ardhacandrAgAM paripATIm // ajja vi harI (vi.) 159, 99 adyApi harizcamatkaroti kathaMkathamapi na maMdareNa kalitAni / candrakalAkandalasacchAyAni lakSmyA aGgAni // attA ettha (a.) 14, 53. attA atra tu majjati, atrAhaM, divasakaM pralokasva / mA pathika rAjyandhaka zayyAyA mama nu majiSyasi // annattha vacca (a) 85, 85. anyatra vraja bAlaka stAntIM kiM mAM pralokase / etad bho jAyAbhIrukANAM teSAM ceva na bhavati // annaM laDahattaNaya ( a ) 569, 368. anyalalaTamatvaM anyA caiva kApi vanicchAyA / zyAmA sAmAnyaprajApate rekhA caiva na bhavati // ahayaM ujjua (a.) 175, 155. [gA. sa. 22. 27; sa. za. 127 // ahakaM RjukarUpA tasyApi unmantharANi premANi 1. sakhikAja nazca nipuNo alAhi kiM pAdarAgeNa // [alA-nivAraNe ]. ahiNavamaNahara (a.) 225, 207 / abhinavamanoharaviracitavalayavibhUSA vibhAti navavadhUkA / kundalateva samutphullagucchaparilInabhramaragaNA // Page #522 -------------------------------------------------------------------------- ________________ bhAgamamaNisudama0 (vi.) 532, 327. [ de. za. *lo. 59 ] AgamA manasi zrutamahimA zamaH sAmyadAH kRtAH paraM yasya / kila sApi bhagavatI toSamayamujjvalabhAvasahasram // AsAiyaM0 (a) 16, 54. [ sa. za. 958 ] AsAditamajhAtena yAvat tAvatA badhAna dhRtima / uparama vRSabhedAnI rakSyate gRhapatikSetram // . IsAkalusassa. (vi.) 145, 76. IrSyAkaluSasyApi tava mukhasya nanveSa pUrNimAcandraH / bhadya sadRzatvaM prApya aGge iva na mAti // ucaNasu0 (a.) 20, 55. [ sa. za. 959] uccinu va patitakusuma mA dhunIhi zephAlikA hAlikasnupe / eSo'vasAnavirasAH zvazureNa dhruto valayazabdaH // uppahajAyAe (vi.) 545, 360. utpathajAtAyAH azominyAH phalakusumapatrarahitAyAH / badaryA vRttiM dadat pAmara bho bho hasiSyase / ekatto ruai (vi.) 187, 168. ekato roditi priyA anyataH samaratUryanirghoSaH snehena raNarasena ca bhaTasya dolAyitaM hRdayam // etto vi Na saccavio (a.) 572, 369. Ayannapi na satyApito yasyAH prasaratpallavAruNarAgaH / . majanatApreSu madastathA madatAneSu locaneSu amarSaH // eihamittatthaNiyA (a.) 52, 65 etAvanmAtrastanikA etAvanmAtrAbhyAmakSipAtrAbhyAm / etAvadavasthA prAptA etAvanmAtraidivasaiH // eme 1 jaNo (vi.) 342, 216. evameva jano tasyA dadAti kapolopamAyA~ zazibimbam / paramArthavicAre punazcandrazcandra eva varAkaH // kassa va na hoi (a.) 25, 55. kasya vA na bhavati roSo dRSTvA priyAyAH satraNamadharam / sabhramarapadmAghrANazIle pAritabAme sahasvedAnIm // Page #523 -------------------------------------------------------------------------- ________________ kAya khAyaha (a.) 254, 215. kAkaM khAdati kSudhitaH kUra kSipati nirbharaM ruSTaH / zunakaM gRhNAti kaNThe bheSayati ca naptAraM sthaviraH // kArAviUNa kharaM (a.) 379, 264. kArayitvA kSauraM grAmavRddho majjitvA jimitvA / nakSatraM tithivArau jyotiSikaM praSTu calitaH // kA visamA (a.) 650, 395. kA viSamA daivagatiH kiM laSTaM yajano guNagrAhI / ki saukhyaM sukalatraM kiM durbhAhyaM khalo lokaH // kulavAliyAe (a.) 692, 413. kulabAlikAyAH prekSadhvaM yauvanalAvaNyavibhramavilAsAH / pravasantIva proSite AyantIva gRhamAyati // guruyaNaparavaza (a.) 34, 61 [sa. za. 851] gurujanaparavaza priya kiM bhaNAmi tava mandabhAginyaham / adya pravAsa vrajasi vraja svayameva zroSyasi karaNIyam // candamaUehiM (a.) 551, 355. candramayUkhainizA nalinI kamalaiH kusumagucchalatA / haMsaiH zAradazobhA kAvyakathA sajjanaH kriyate gurukI // ghamaDhiyamANasakaJcaNa (vi.) 150, 79. marditamAnasakAJcanapaGkajanirmathitaparimalo yasya / akhaNDitadAnaprasarau bAhuparighau iva gajendrAH // cUyaMkurAvayaMsa (a.) 74, 79. cUtAirAvataMsaM kSaNaprasaramahAghamanoharasurAmodam / anarpitamapi gRhItaM kusumazareNa madhumAsalakSmyA mukham // jaM jaM asikkhioM (a.) 655, 396. yad yadazikSitaM navavadhUnAM tat tad dhRtiM dadAti // jaM jaM karesi (a.) 723, 425. [gA. sa. zaM. 4, 78; sa. za. 378] yadyat karoSi yadyaJca jalpasi yathA tvaM niyamayasi / tattadanu svIkurve divaso divaso na saMpatati // jaM bhaNaha taM (a.) 657, 396. [ sa. za. 897] .. yad bhaNaya tat sakhya Ama kariSyAmi tat tathA sarvam / yadi tvaradhvaM roddhaM me dhairya saMmukhAgate tasmin // Page #524 -------------------------------------------------------------------------- ________________ assa raNanteuradAe (a.) 538, 352. yasya raNAntaHpure kare kurvato maNDalAmalatAm / rasasaMmukhyapi sahasA parAmukhI bhavati ripusenA // jAejja vaNuddase (vi.) 149, 78. [gA. sa. za. 3, 30; sa. za. 230.] jAyeya vanoddeze kubja iva pAdapaH zaTitapatraH / mA mAnuSe loke tyAgaikaraso daridrazca // jAmi tArA anuDia (vi.) 585, 448. jo tIe ahara (a.) 631, 389. [gA. sa. za. 2, 6; sa. za. 106.] yastasyA adhararAgo rAtrimudvAsitaH priyatamena / . sa eva dRzyate prAtaH sapatnInayaneSu saMkrAntaH // DhaMTukiMtu marIhasi (a.) 505, 343, 513, 344. bhrAmyan mariSyasi kaNTakakalitAni ketakIvanAni / mAlatIkusumena samaM bhramara bhrAmyan na prApsyasi / / , kasadRzaM , , NahamuhapasAhibhaMgo (a.) 24, 56. [ sa. za. 937 ] nakhamukhaprasAdhitAGgo nidrAghUrNallocano na tathA / yathA nirvAdharaH zyAmalAGga dUnayasi mama hRdayam // goloI aNollamaNA (a.) 31. 60. [sa. za. 875.] . nudatyanAImanA attA mAM gRhamAre sakale / kSaNamAtraM yadi sandhyAyAM bhavati na vA bhavati vizrAmaH // taM te tANa siri (a.). 50, 74 [vi. bA. lI] tatteSAM zrIsahodararatnAbharaNe hRdayamekarasam / bimbAdhare priyANAM nivezitaM kusumabANena // ta tANa yacchAyaM (vi.) 170, 145. [vi. bA. lI.] tat teSAM hatacchArya nizcalalocanazikhaM proSitapratApam / AlekhyapradIpAnAmiva niyataM prakRticaTulatvamapi vigalitam // taM tiasavandimoksa (vi.) 612, 456. [se. ba. A. 1. zlo. 12] taM tridazabandimokSaM samastalokasya hRdayazalyoddharaNam / zRNutAnurAgacihaM sItAduHkhakSayaM dazamukhasya vadham // tAlA jAyanti guNA (a.) 235, 209. [ vi. bA. lI.] tadA jAyante guNA yadA te shRdydynte| . ravikiraNAnugRhItAni bhavanti kamalAni kamalAni / Page #525 -------------------------------------------------------------------------- ________________ tuha vAlahassa gosammi (a.) 76, 80. tava vallamasya prAtarAsIdadharo mlAnakamaladalam / iti navavadhUH zrutvA karoti vadanaM mahIsaMmukham // ditibhA imiNA (vi.) 6.1, 453. [ ra. aM. 3, pR. 138.] diSTayAnena viracitamahinIvezenAnabhijJAto kenApi itazca dvizAlAto niSkrAnte svaH / de Apasia (a.) 22, 25. ayi AH prasIda nivartasva murkhazazijyotsnAviluptatamonivahe / abhisArikANAM vighnaM karoSyanyAsAmapi hatAze // dhavalosi jai (a.) 606, 377. [ sa. za. 667, 765. ] dhavalo'si yadyapi sundara tathApi tvayA mama raMjitaM hRdayam / rAgabharite'pi hRdaye subhaga nihito na raktosi // dhIrANa ramai (a.) 72, 75. dhIrANAM ramate ghusRNAkSaNe na tathA priyAstanoraMsage / dRSTI ripugajakumbhasthale thathA bahalasindUre // niyadaiya (a.) 19, 55. [ sa. za. 957 ] nijadayitAdarzanorikSapta pathikAnyena vraja pathA / gRhapatiduhitA durlaGghayavAgureha hatagrAme // niggaMDadurArohaM (a.) 666, 400. nirgaNDadurAroha mA putraka pATalaM samAroha / ArUDhanipatitA ke'nayA na kRtA iha prAme / / nihuyaramaNammi (a.) 187, 161. nibhRtaramaNe locanapathe patite gurUNAM madhye sakalaparihAra hRdayA vanagamanameva kAkati vadhUH // paNayakuviyANa (a.) 105, 112. [ gA. sa. za. 27; sa. za. 27 ] praNayakupitayoddhayorapyalIkaprasuptayormAnavatoH / nivalaniruddhaniHzvAsayordattakarNayoH ko mallaH // . pattaniamba (a.) 243, 212. [gA. sa. za. 6, 55; sa. za. 556 ] prAptanitambasparzAH snAnottIrNAyAH zyAmalAGgayAH / cikurA sadanti jalabindubhirbandhasyeva bhayena / / panthiya na ettha (a.) 59, 65. [sa. za. 879. ] pathika nAtra sastaramasti manAka prastarasthale grAme / unnatapayodharaM prekSya yadi vasasi tadasa / / Page #526 -------------------------------------------------------------------------- ________________ pR. 47 ] parapesaNadUsidaM (vi.) 591 451. [ra.bhaM. 1 parapreSaNadUSitamapi zarIrametasya darzanenAdya me bahumataM saMpannam / parivahaha vitrANaM (vi.) 613, 456. [ se. ba. A. 1, zlo. 10] parivartate vijJAnaM saMbhAvyate yazo arthante guNAH / zrUyate supuruSacaritaM kiM tad yena na haranti kathAlApAH // pAAlaale se sAhiNi (vi.) 584, 447. pAtAlatale zeSAhau khalu jaya jaya lakSmIvakSaHsthalamRditA / ( 3 ) poDha mahilANa jaM (a.) 655, 395. prauDha mahilAnAM yat suSThu zikSitaM tadvate sukhayati / yadyadazikSitaM navavadhUnAM tattad dhRtiM dadAti // phulakkaraM (a.) 288, 227. [ karpUra. ja. 1. lo. 19.] puSpotkaraM kalamodanasamaM vahanti ye sindhuvAraviTapA mama bahubhAste / ye gAlitasya mahiSIdadhnaH sadRzAste kiM ca mugdhavicakkilaprasUnapujAH // bahalatamAhayarAI (a.) 15, 53. [gA. sa. za. 4, 35, sa. za. 335 ] bahalatamA hatarAtriraya proSitaH patirgRhaM zUnyam / tathA jAgRhi prativezin na yathA vayaM muSyAmahe // bhama dhammia (a.) 13, 47. [gA. sa. zaM. 2, 76 ] bhrama dhArmika vizvastaH sa zunako'dya mAritastena / godAnadIkacchanikuJja vAsinA dRptasiMhena // mahilAsahassa (a.) 177, 155. [ma. saM. za. 2, 82 sa. za. 182 ] mahilAsahasrabharite tava hRdaye subhaga sA amAntI anudinamananyakarmAnaM tanukamapi tanayati // mahuehiM (a.) 17, 54 [ sa. za. 877 ] madhukaiH kiMvA pAntha yadi harasi nivasanaM nitambAt / zAsmi [ kathayAmi ] kasyAraNye grAmo dUre'hamekAkinI // mA paMtha (a.) 82, 84. [ sa. za. 961 ] mA pamyAna rundri apehi bAlaka aho asi ahnIka / vayaM paratantrAH zUnyagRhaM rakSaNIyamasmAkam // raikeli hiya (a.) 92, 87. [ gA. sa. za. 5. 55 sa. zaM. 455; ] ratikelihata nivasana kara kisalayarudana yamaghumalasya rUdrasya tRtIyanayanaM pArvatIpatiM jayati // Page #527 -------------------------------------------------------------------------- ________________ 510 moratoryaDha (vi.) 151, 81. [ ma. vi. ] dAdvyUDha sakalamahI maNDalasyaivAdya / kasmAn mRNAlAbharaNamapi tava guruyate'Gge // ca mahaM ciya (a.) 23, 56. [ sa. za. 944 ] vraja mamaivaikasyA bhavantu niHzvAsaroditavyAni / mA tavApi tayA vinA dAkSiNyahatasya jAyantAm // vANiyaya harithadaMtA ( a ) 37, 63: 656, 396. vANijaka hastidantAH kuto'smAkaM vyAghrakRttayaH / yAvallulitAtAlakamukhI gRhe parisarpate snuSA // vANI kuDaMguDDINa ( a ) 171, 152. vAnIrakuoDDInazakunikolAhalaM zRNvatyAH / gRhakarmavyApRtAyA vadhvAH sIdanyaGgAni // 1 viasaMtara akkhauraM (vi.) 550, 361. vilasadrajaH kaluSaM makarandarasAdhmAta mukharamadhukaram / RtunA drumANAM dIyate hriyate na punastadAtmanaiva kusumam // vibayara, lacchI (vi.) 138, 52. [sa. za. 815 ] viparItarate lakSmIrbrahmANaM dRSTvA nAbhikamalastham / harerdakSiNanayanaM rasAkulA jhaTiti chAdayati || sam apAriAyaM (a.) 560, 365. [ se. ba. 4 - 20] svargamapArijAtaM kaustubhalakSmIvirahitaM madhu pathanasyoraH / smarAmi mathanapurato'mugvacandraM ca harajaTAprAgbhAram // sayalaM caiva nibandhaM (vi.) 614, 456. sakala eva nibandho dvAbhyAM padAbhyAM kaluSaM prasannaM ca sthitam / jAnanti kavInAM kavayaH zuddhasvabhAvAbhyAM locanAbhyAM ca hRdayam || saha diasa nisAhiM (vi) 548, 378. [ ka. maM. ja. 2 zlo. 9] saha divasanizAmidIrghAH zvAsadaNDAH sahamaNivayairbASpadhArA galanti / sava subhaga viyoge tasyA udvegazIlAyAH saha ca tanulatayA durbalA jIvitAzA // soe ciya (a.) 711, 418. [ gA. sa. za. 2, 30; sa. za. 130;] sAloke eva sUrye gRhiNI gRhasvAmikasya gRhItvA | anicchatazca caraNe dhAvati hasantI hasataH || Page #528 -------------------------------------------------------------------------- ________________ sAhantI sahi (a.) 36, 62. [ sa. za. 860 ] sAdhayantI sakhi subhagaM kSaNe kSaNe dUnAsi matkRte / sadbhAvasnehakaraNIyasadRzaM tAvad viracitaM tvayA // sihipicchakaNNaUrA (a.) 725, 425. [ gA. sa. za. 2, 73; sa. za. 173; ] zikhipicchakarNapUrA jAyA vyAdhasya garviNI bhramati / muktAphalaracitaprasAdhanAnAM madhye sapatnInAm // suvai samAgamissai (a.) 32. 61. [ sa. za. 962 ] zrUyate samAgamiSyati tava priyo'dya praharamAtreNa evameva kimiti tiSThasi tatsakhi sanjaya karaNIyam // so natyi etya (a.) 661, 398. so nAstyatra prAme ya etAM sphuralAvaNyAm / taruNAnAM hRdayaluNTAkI pariSvakamAnAM nivArayati // soha vva lakkhaNamuhaM (a.) 517, 346. zobheva lakSmaNamukhaM vanamAleva vikaTaM haripateruraH / kIrtiriva pavanatanayamAjheva balAnyasya vilagati dRssttiH|| hesANa sarehiM (a.) 554, 357. [ sa. za. 953 ] haMsAnAM sarobhiH zrI: sAryate'tha sarasAM haMsaH / anyobhyamevaite AtmAnaM kevala gurUkurvanti // hijayaTThiyamantuM (vi.) 143, 75. hRdayasthApitamanyu khalu aruSTamukhImapi mAM prasAdayan / aparAdhasyApi na khalu te bahujJa roSituM zakyam // humi avahatyiareho (vi.) 152, 82. [vi. lI. ] bhavAmyahastitarekho niraGkuzo'tha vivekarahito'pi / svapne'pi tava samate (2) patnIkabhaktiM na pramAjmi / / hoi na guNANurAo (a.) 544, 353. bhavati na guNAnurAgo jaDAnAM kevalaM prasiddhizaraNAnAm / . kila prasnoti zazimaNizcandre na priyAmukhe dRSTe // Page #529 -------------------------------------------------------------------------- ________________ 112 akArAdikrameNa sUtrANAmanukramaNI + 49) akAryakaraNajJAnAdevIMDA vaivarNyAdikRt / 2, 23. 130. akRtrimasvAdupardA paramArthAbhidhAyinIm / sarvabhASApariNatAM jainIM vAcamupAsmahe // 1,1.1. aGgAzritA alaGkArAH / 1, 13.34 993) acApalAvikatthanatve dhairyam / 7, 50. 430. adoSau saguNau sAlaGkArau ca zabdArthoM kAvyam / 1, 11, 33. 186) adharAdigrahAd duHkhepi harSaH kuTumitam / 205) anibaddhaM muktakAdi / 8, 10. 435. 81) anaucityAcca / 2, 55. 149. 174) antyavyavasthA parastrI / 7, 31 421. 90) aprayuktAzrIlAsamarthAnucitArthazrutikaTukliSTA vimRSTavidheyAMza viruddhabuddhikRttvAbhyubhayoH / 3, 6. 226. 86) abAdhyatve Azrayaikyai nairanterya'naGgatve ca vibhAvAdiprAtikUlyam / 3, 2. 161. 109) arthabhedabhitrAnAM zabdAnAM bhaGgAbhaGgAbhyAM yugapaduktiH zleSaH / 5, 6. 324. 124) arthAnAM virodhAbhAsaH virodhaH / 6, 12. 373. 11) athaikye dvayAdibhASANAM ca / 5, 7. 330, 1, 43. 427. 84) avyaGgayamavaram / 2, 58. 157. 83) asatsaMdigdhatulyaprAdhAnye madhyamaM tredhA / 2, 57. 152. 116) asaddharmasaMbhAvanamivAdiyotyotprekSA / 6, 4. 348, 41) ahRdyadarzanAdivibhASA aGgasaMkocAyanubhAvA apasmArAdivyabhicAriNI jugupsA bIbhatsa: / 2, 15. 119. 71) AkSepAderamarSaH svedAdikRt / 2, 45. 138. 100 ) AyatRtIyAkAnto dvitIyatuoM yukto rephastulayazva TavargazaSA vRttidairghyamuddhato gumphacA tra / 4, 6. 191. 37) iSTanAzAdivibhAvo devopAlambhAdyanubhAvo duHkhamayavyabhicArI zokaH karuNaH / 2, 12. 116. 68) iSTaviyogAderunmAdo 'nimitta smitAdikRt / 2, 42. 137. + ) etacidvAntargatA saMkhyA sarvAgreNa sUtrAGkaM sUcayati / tatparaM prathamA saMkhyA adhyAyAGkaM dvitIyA sUtrAI, tRtIyA ca pRSThAGkam / Page #530 -------------------------------------------------------------------------- ________________ 50) iSTAniSTadarzanAderjADayaM tUSNIbhAvAdikRt / 2, 24. 130. 59) iSTAnusmaraNAderautsukya tvarAdikRt / 2, 30, 133. 118) iSTArthasiddhaya dRSTAnto nidarzanam / 6, 6. 353. . 182) iSTe'pyavajJA bibbokaH / 7, 39, 425. 102) iha zrutimAtreNArthapratyAyakA varNavRttigumphAH / 4, 8. 291.. 175) IOhetuH sapatnI pratinAyikA / 7, 32. 421. 111) uktasyAnyenAnyayA 'leSAduktirvakroktiH / 5, 8, 332. 130) utkarSApakarSahetvoH sAmyasya coktAvanuktau copameyasyAdhikya vya tirekaH / 6, 18. 382. 35) uttamamadhyamAdhameSu smitavihasitApahasitaiH sa AramasthastredhA / 2, 10. 114. 75) utpAtAdibhya Avego vismayAdikRta / 2, 49. 140. 170) upacArAvahitthAbhyAmAnukUlayaudAsInyAbhyAM saMtarjanAghAtAbhyAM prauDhA bhIrAdyAH / 7, 28. 416. 115) ekadvitrilope luptA / 6, 3, 342. . 206) ekdvitrictushchndobhirmuktsNdaanitkvishesskklaapkaani| 8, 11, 466. 161) ekabhAryo'nukUlaH / 7, 18. 412. 35) etatsaMkramajaihasitAti sitaiH parastho'pi / 2, 11. 114. . 188) kartavyavazAdAyAte eva hastAdikarmaNi yadvaicitryaM sa vilAsaH / / 7, 45. 427. 166) kalAsaktaH sukhI zRGgArI mRdunizcinto dhiirllitH| 5, 13. 410. 91) kaSTApuTavyAhataprAmyA lIlasAkAGkasandigdhAkramapunaruktasahacaraminnaviruddha nyAyaprasiddhividyAviruddhatyaktapunarAttaparivRttaniyamAniyamavizeSasAmA nyavidhyanuvAdatvAnyarthasya / 3, 7. 2618 51) kAryabhaGgAd viSAdaH sahAyAnveSaNamukhazoSAdikRt / 2, 25. 131. 33) kAryazApasaMbhramaiH pravAsaH / 2, 8. 113. kAvyamAnandAya yazase kAntAtulyatayopadezAya ca / 1. 3. 3. 196) kAvyaM prekSya avyaM ca / 8, 1. 432. kAvyavicchikSayA punaH punaH pravRttirabhyAsaH / 1, 9. .13. 138) kriyAphalAbhAvo'narthazca viSamam / 6, 26. 351. 54) klamAdeniMdA jammAdikRt / 2, 28. 132. Page #531 -------------------------------------------------------------------------- ________________ 524 94) kvacid guNaH / 3, 10. 273. 149) kSobhe'pyanulbaNatvaM mAdhuryaM / 7, 6, 408. 172 ) gaNikA sAmAnyA / 7, 29. 419. 204 ) gadyapadyamayI sAGkA campUH / 8, 9 465. 181 ) garvAdarupAkalpanyAsaH zobhAkRdvicchittiH / 7, 38. 425. 155) gUDhagarvaH sthiro dhIra: kSamAvAnavikatthano mahAsattvo draDhavato dhIrodAttaH / 7, 12. 410. 162) gUDhAparAdhaH zaThaH / 7, 19. 413. 199) geyaM DombikAbhANa prasthAna ziMgakabhANikA preraNarAmA krIDahallI sakarA sakagoSThI zrIgaditarAgakA vyAdi / 8, 4. 433. 73) grahAderapasmAraH kamnAdikRt / 2 47 139. 192) ceSTAmasRNatvaM mAdhuryam / 7, 49. 429. (3) caryAderaugryaM vadhAdikRt / 2, 37. 135. 159) jyeSThAyAmapi sahRdayo dakSiNaH / 7, 16. 412. 46) jJAnAderdhRtiravyagrabhogakRt / 2, 20. 129. 98) tatra nijAntyAkAnsA aTavarga vargA hUsvAntaritau raNAvasamAso mRduracanA ca / 4, 4. 289. tatparatve kAle grahatyAgayornAtinirvAhe nirvAha'pyaGgatve rasopakAriNaH / 1, 14. 35. 107) tatpAde bhAge vA / 5, 4. 300. 164 ) tadguNA svaparasAmAnyA nAyikA'pi dhA / 7, 21. 413. 105) tAtparya mAtra bhedino nAmnaH padasya vA lATAnAm / 5, 2. 296. 146) dAkSyazauryotsAhanIcajugupsottamaspardhAgamikA zobhA / 7, 3.406. 38) dArApahArAdivibhAvo nayanarAgAdyanubhAva aumyAdivyamicArI krodho raudraH / 2, 13. 116. 70) dAridrayAzcintA saMtApAdikRt / 2, 44. 138. 42) divyadarzanAdivibhAvo nayanavistArAyanubhAvo harSAdivyabhicArI vismayo'dbhutaH / 2, 16. 119. 99) dIptiheturojo vIrabIbhatsaraudreSu krameNAdhikam / 4, 5. 290. (31) daivapAravazyAbhyAmAdyo dvedhA / 2, 6. 111. 66) daurgatyAdedainyamasRAdi kRt / 2, 40, 136. Page #532 -------------------------------------------------------------------------- ________________ 16) itihetu mAdhurya zRGgAre / 4, 3. 289, 203) dhIrazAntanAyakA gadyena padyena vA sarvabhASA kathA / 8, 8.463. 167) dhIrAdhIrAdhIrA'dhIrAbhedAdantye tredhA / 7, 24. 415.. 147) dhIre gatidRSTisasmitaM vaco vilAsaH / 7, 4. 408. 154) dhIrodAttalalitazAntoddhRtabhedAta sa caturdhA / 7, 11. 4.0. 45). dhRtismRtivrIDAjAtyaviSAdamadavyAdhinidrAsuptautsukyAvahitthazaGkAcApa lAlasyaharSagauMtryaprabodhaglAnidanyazramonmAdamohacintAmarSatrAsApasmAranirvedavegavirtakAsUyAmRtayaH sthityudayaprazamasandhizabalatvadharmANastraya striMzad vyabhicAriNaH / 2, 19, 136. 39) nayAdivibhAvaH sthairyAdyanubhAvo dhRtyAdinyabhicAyutsAho dharmadAnayuddha bhedo vIraH / 2, 14. 117. .. nAnArthasya mukhyasya zabdasya saMsargAdibhiramukhyasya ca mukhyArthabAdhAdibhirniyamite vyApAre vastvalaGkArayorvastunazca vyaJjakatve zabdazaktimala: padavAkyayoH / 1, 23. 63. . . 92) nAnukaraNe / 3, 8. 273. 202) nAyakAkhyAtasvavRttA bhAvyarthazaMsivakAdiH socchvAsA saMskRtA gadya yuktAkhyAyikA / 8, 7, 462. : 55) nidrodbhavaM suptamutsvapnAyitAdikRt / 2, 29. 132. 88) nirarthakAsAdhutve padasya / 3, 4. 199. . . : 80) nirindriyeSu tiryagAdiSu cAropa drasabhAvAbhAso / 2, 54, 147. 72) nirdhAtAdenAso'sakSepAdikRt / 2, 46. 138. 207) paJcAdibhizcaturdazAntaiH kulakam / 8, 12. 466. 201) padyaM prAyaH saMskRtaprAkRtApabhraMzagrAmyabhASAnibaddhabhinnAntyavRttasargAzvAsa saMdhyavaskandhakabandhaM satsandhi zabdArthavacitryopetaM mahAkAvyam / . 8, 6. 448. 153) parAdhikSepAcasahanaM tejaH / 7, 10. 410. 75) paroskarSAderasUyAvajJAdikRt / 2, 51. 142. 171) paroDhA parastrI kanyA ca / 7, 28. 417. 134) paryAyavinimayo parivRttiH / 6, 22. 389. 198) pAThapaM nATakaprakaraNanATikAsamavakArehAmRgaDimavyAyogotsRSTikAGkapraha sanabhANavIthIsaTTakAdi / 8, 3. 432. Page #533 -------------------------------------------------------------------------- ________________ 141) pRSTe'pRSTe vA anyApohaparoktiH parisaMkhyA / 6, 29, 395. 119). prakRtAprakRtAnAM dharmekya dIpakam / 6, 7. 355. 133) pratAprakRtAbhyAM prakRtApalApo'pahnatiH / 6, 21. 387. 32) praNayeyAbhyAM mAnaH / 2, 7. 119. . . pratibhAsya hetuH / 1, 4. 5. . - 195) prayoge niHsAdhvasatvaM prAgalbhyam / 5, 52. 430. 198) prazraya audAryam / / 7, 51. 430. 69) prahArAdemauho bhramaNAdikRt / 2, 43. 137. 185) priyakathAdau tadbhAvabhAvanotthA ceSTA moTTAyitam / 7, 42. 426. . . 61) priyAgamanAdehaSoM romAJcAdikRt / 2, 35. 134. 197) prekSya pAThaya geyaM ca / 8, 2. 432. 177) bhAvahAvahelAstrayo'GgajA alpbhubhuuyovikaaraatmkaaH| 7, 34. 423. 112) bhinnAkRteH zabdasyaikArthateva punaruktyAbhAsaH / 5, 9. 338. 52) madyopayogAnmadaH svApahAsyAsmaraNAdikRt / 2, 26. 131. mantrAderaupAdhikI / 1, 6. 6. . 187) masUNo'nanyAso lalitam / 7, 44. 427. mAdhuyau~jaHprasAdAstrayo guNAH / 4, 1. 275. mukhyagauNalakSyavyaGgayArthabhedAt mukhyagoNalakSakavyakSakAH zabdAH / 1, 15. 42. mukhyAdyatiriktaH pratIyamAno vyaGgayo dhvaniH / 1, 19, 46. mukhyAdyAstacchaktayaH / 1, 20. 58. mukhyArthabAdhe nimitte prayojane ca bhedAbhedAbhyAmAropito gauNaH / 1, 17. 44. mukhyArthasaMbaddhastattvena lakSyamANo lakSyaH / 1, 18. 45. 148) mRduH zRGgAraceSTA lalitam / 7, 5. 408. 142) yathottaraM pUrvasya hetutve kAraNamAlA / 6, 30. 397. 139) yogyatayA yogaH samam / 6, 27. 392. 44) ratihAsazokakrodhotsAhabhayajugupsAvismayazamAH sthAyino bhAvAH / 2, 18. 124. rasasyotkarSApakarSahetU guNadoSau, bhaktyA zabdArthayoH / 1, 12. 34, rasAdizca / 1, 25. 82. Page #534 -------------------------------------------------------------------------- ________________ 85) rasAdeH svazabdoktiH kvacit saJcArivarja doSaH / 3, 1. 159. 59) rAgAdezcApalaM vAkpAruSyAdikRt / 2, 33. 134. 191) rUpayauvanalAvaNyaiH puMbhogopabaMhitamamandamadhyatIvAGgacchAyA zobhA kAntiIptizca / 7, 48. 428, 74) rogAdenido ruditAdikRt / 2, 48. 139. 57) lajjAderavahitthamanyathAkathanAdikRt / 2, 31. 133. 178) lIlAdayo daza svAbhAvikAH / 7, 35. 424. lokazAstrakAvyeSu nipuNatA vyutpattiH / 1, 8. 7. 103) vaktRvAcyaprabandhaucityAd varSAdInAmanyathAtvamapi / 4, 9. 292. vaktrAdivaiziSTayAdarthasyApi vyajakatvam / 1, 21. 58. 93) vaktrAdyaucitye ca / 3, 9, 273. 166) vayaHkauzalAbhyAM mugdhA madhyA prauDheti saadhaa| , 23. 413. vastvalAkArayostadvayajakatve'rthazaktimUlaH prabandhe'pi / 1, 24. 72. 129) vAkyasyAnekArthatA zleSaH / 6, 17. 382. 183) vAgaNabhUSaNAnAM vyatyAso vibhramaH / 5, 40. 426. 179) vAgveSAceSTitaiH priyasyAnukRtilIlA / 7, 36. 324. 1.1) vikAsahetu: prasAdaH sarvatra / 4, 7. 291. . 34) vikRtabeSAdivibhAvo nAsAspandana dyanubhAvo nidrAdinyabhicArI hAso hAsyaH / 2, 9. 113. 40) vikRtasvarazravaNAdivibhAvaM karakampAdyanubhAvaM zaGkAdivyabhicAri bhayaM bhaya nakaH / 2, 15. 118. 150) vighne'pyacalanaM sthairyam / 5, 7. 408. 62) vidyAdergavo'sUyAdikRt 2, 36. 135. 155) vinayopazamavAn dhIrazAntaH / 7, 14. 410. 135) viparyayo bhrAntiH / 6, 25. 391. 87) vibhAvAnubhAvaklezavyaktieNnaHpunardIptyakANDaprathAcchedAGgAtivistarA nayamanusaMdhAnAnajhAbhidhAnaprakRtivyatyayAzca / 3, 3. 169. 26) vibhAvAnubhAvabhyabhicAribhirabhivyaktaH sthAyI bhAvo rasaH 2, 1.88. 53) virahAdermanastApo vyAdhirmukhazoSAdikRta / 2, 27. 131. ' 123) vivakSitasya niSedha ivopamAnasyAkSepazcAkSepaH / 6, 11. 371. 122) vizeSavivakSayA bhedaabhedyogaayogvytyyo'tishyoktiH| 6, 10.360 Page #535 -------------------------------------------------------------------------- ________________ 518 ....131) vizeSasya sAmAnyena sAdharmyavaidhAbhyAM samarthanamAntaranyAsaH / 6, 19, 384. . 89) visandhinyUnAdhikoktAsthAnasthapadapatatprakarSasamAptapunarAttAvisargahata. vRtasaMkIrNagarbhitabhanaprakramAnanvitatvAni vAkyasya / 3, 5. 201. 43) vairAgyAdivibhAvo yamAyanubhAvo dhRtyAdivyabhicArI zamaH zAntaH / 2, 17. 120. 160) vyaktAparAdho dhRSTaH / 7, 17, 413. 82) vyaGgayasya prAdhAnye kAvyamuttamam / 2, 56. 150. 121) vyaGgayasyoktiH paryAyoktam / 6, 9. 367. vyAyaH zabdArthazaktimUlaH / 1, 22. 63. 104) vyaJjanasyAvRttiranuprAsaH / 5, 1. 294. .163) vyasanI pApakRllubdhaH stabdho dhIroddhataH pratinAyakaH / 7, 20. 413. 189) vyAjAdeH prAptakAlasyApyavacana vihRtam / 7, 46. 427. 78) vyAdhyabhighAtAbhyAM mRtihikAryAdikRt / 2, 52. 143. 65) vyAdhyAdeglAnirdevAdikRt / 2, 39. 136. 67) vyAyAmAdeH zramo'GgabhaGgAdikRt / 2, 41. 136. vyutpattyabhyAsAbhyAM saMskAryA / 1, 7. 6. 30) zaGkAdivyabhicArI saMtApAdyanubhAvo'bhilASamAnapravAsarUpo vipralambhaH / 2, 5. 110. 64) zabdAdeH prabodho jRmbhAdikRt / 2, 38. 135. zabdAnuzAsane'smAbhiH sAdhvyo vAco vivecitAH / tAsAmidAnI kAvyatvaM yathAvadanuziSyate // 1, 2. 3. . .97) zAntakaruNavipralambheSu sAtizayam / 4, 3. 289. .. 48) zAstracintAdermatiH ziSyopadezAdikRt / 2, 22. 130. 158) zUro matsarI mAyI vikatthana chadmavAn raudro'valipto dhIroddhataH / 7, 15. 410. 27) zRGgArahAsyakaruNaraudavIrabhayAnakabIbhatsAdbhutazAntA nava rasAH / . 2, 2. 106.. 19.) zobhAdayaH saptAyanajAH / 7, 47. 428. 145) zobhAvilAsalalitamAdhuryasthairyagAmbhIyaudAryatejAMsyaSTau sattvajAstadguNAH ! 2. 406. Page #536 -------------------------------------------------------------------------- ________________ 60) zramAderAlasya nidrAdikRta / 2, 34. 134. 200) zranyaM mahAkAvyamAkhyAyikA kathA campUranibaddhaM ca / 8, 5. 442. 126) zliSTavizeSaNarupamAnadhIH samAsoktiH / 6, 14. 378. 198) SoDhApi jyeSThAkaniSThAbhedAda dvAdazadhA / 7, 26. 415. sato'pyanibadho'sato'pi nibandho niyamacchAyAdyupajIvanAdayazca zikSAH / 1, 10. 14. 106) satyarthe'nyArthAnAM varNAnAM zrutikramaikye yamakam / 5, 2.. 298. 176) sattvajA viMzatiH strINAmalaGkArAH / 5, 33. 422. 136) sadRzadarzanAta smaraNaM smRtiH / 6, 24. 391.. 47) sadRzadarzanAdeH smRtibhraMkSepAdikRt / 2, 21. 129. 76) saMdehAdevitarkaH ziraHkampAdikRt / 2, 50. 142. 144) samapraguNaH kathAvyApI nAyakaH / 7, 1. 406. 125) sahAryabalAddharmasyAnvayaH sahoktiH / 6, 13. 377, sAkSAt saMketaviSayo mukhyaH / 1, 16. 42. . 115) sAdRzye bhedenArApo rUpakamekAnekaviSayam / 6, 5, 349. 120) sAmAnyavizeSa kArye vAraNe prastute tadanyasya tulye tulyasya cokti ranyoktiH / 6, 8. 358. sAvaraNakSayopazamamAtrAt sahajA / 1, 5. 6. . 29) sukhamayadhRtyAdinyabhicArI romAzcAdyanubhAvaH saMbhogaH / 2, 4. 109. 169) sotprAsavakroktyA sabASpayA vAkpAruSyeNa krodhinyo madhyA dhIrAyAH / 7, 27. 415. 114) sopabhAnopameyadhopamAvAcakAnAmupAdAne pUrNA vAkye vRttau ca / 6, 2. 341. 79) stambhasvedaromAJcasvarabhedakampavaivApralayA aSTau sAttvikAH / 2, 53. 144. 128) stutinindayonyaparatA vyAjastutiH / 6, 16. 381. 132) stutyai saMzayoktiH sasandehaH / 6, 20. 385. 28) strIpuMsamAlyAdivibhAvA jugupsAlasyogryavarjavyabhicArikA ratiH saMbhoga. vipralambhAtmA zazAraH / 2, 3. 106. 18.) sthAnAdInAM vaiziSTaya vilAsaH ! 5,35. 425. Page #537 -------------------------------------------------------------------------- ________________ 520 184) smitahasitaruditabhayaroSagarvaduHsazramAbhilAphsabaraH kilikrizcitam / 5, 41. 426. 208) svaparakatasUktisamuccayaH kozaH / 8, 13. 466. 152) svapareSu dAnA papattisaMbhASaNAnyaudAryam / 7, 9. 409. 127) svabhAvAkhyAnaM jAtiH / 6, 15. 379. 166) svayamUDhA zIlAdimatI svA / 5, 22. 413. 108). svarayyaJjanasthAnagatyAkAraniyamacyutagUDhAdi citram / 5, 4. 3.7. 173) svAdhInapatikA proSitabhartRkA khaNDitA kalahAntaritA virahotkaNThitA vipralabdhAmisArikA ceti khastrINAmaSTAvasthAH / 7, 30. 418. 143) svAtantryAGgakhasaMzathaikapadyareSAmekatra sthitiH saMkaraH / 6, 31. 398. 151) harSAdivikArAnupalambhakRd gAmbhIryam / 7, 8. 409. 113) hRdyaM sAdhamyemupamA / 6, 1. 339. 135) hetoH sAdhyAvagamo'numAnam / 6, 23. 390. 140) heto kArye caikatra hetukAryAntaroktiyugapadguNakriyAzca samuJcayaH / Page #538 -------------------------------------------------------------------------- ________________ 521 granthakAreNa nirdiSTAnAM granthAnAM granthakRtAM cAkarAyanukramaNI guNamAlA - DombikA (vi.) 448. gorocanA - manthallikA (a. vi.) 4.64. govinda - da- AkhyAna (a.) 463; (ci. ) 463. anaGgavatI - manthallikA (a. vi . ) 464 abdhimathana (a.) 461. abhidhAnakoza (vi.) 7. abhinavaguptAcArya (vi.) 103. amaruka (a.) 466. arjunacarita (a.) 162. avantIsundarI (vi.) 18. asmAbhiH ( = bharatamatAnusAribhiH ) (a.) 431. AcArya hemacandra (a.) 1. Anandavardhana (vi.) 46, 321. indumatI - khaNDakathA ( a. vi . ) 465. udAttarAghava (vi.) 141. udbhaTa (vi.) 35, 397. udyogaparvan (vi.) 458. uSAharaNa (vi.) 457. 459, 461. kuTTanImata (a.) 463; (vi.) 464. kumArasambhava (a.) 170, 177 (vi.) cANakya (vi.) 6, 434. citralekhA - upakathA (vi.) 465. cUDAmaNi - DombikA (vi) 446. ceTaka - pravahnikA ( a. vi . ) 446. chandonuzAsana (a.) 214; (vi.) karpUramaJjarI (a.) 172. kAdambarI (a.) 171, 463 (vi.) 458. devIzataka (vi.) 321. kAmazAstra ( a ) 231, 234. dvAdazAGgI (a.) 6. kAlidAsa (a.) 4. dharma kIrtyAcArya (vi.) 363. dhAvaka (vi.) 5. kAvyAnuzAsana (a.) 1, 3; (vi.) 1. kirAtArjunIya (vi.) 457, 458, dhvanikAra (a.) 162, 333 (vi.) 7, 462. jAnakIharaNa (vi.) 458, 459. tApasavatsarAja (a.) 172; (vi.) 170 . tota ( a ) 432, (vi.) 93. daNDin (vi.) 89, 275, 278, 279, 281, 282, 285, 286. damayantI - campU (a.) 465. dilIpavaMza - saMhitA (a.) 466. 177, 307. nAgAnanda (a.) 118, 163; (vi.) 433. nATyazAstra (vi.) 10. nAyaka (vi.) 96. noNasuta - zrImadAnandavardhana (vi.) 321. 449, 458, 459. kRSNacarita (vi.) 457. kecit (vAmanakAvyAlaMkArasUtra ) (vi.) 274. paJcatantra ( a ) 463 (vi.) 463. kohala (a.) 449. paJcazikha - zUdrakathA (vi.) 457. x saMkhyA pRSThAGkaM sUcayati. 66 Page #539 -------------------------------------------------------------------------- ________________ pravarasena (vi.) 457. bANa (a.) 171. bRhatkathA (a.) 465; (vi ) 434, 435, 436, 465. brahman (a.) 449. bhaTTatota (a.) 432 (vi.) 93. bhaTTanAyaka (vi.) 96. 522 bhAmaha (vi.) 289. bhAmahavivaraNa (vi.) 34. bhAravi (vi.) 457. bhASyakAra ( = mahAbhASyakAra pataJjali ) (vi.) 346. bhImakAvya ( a ) 461. bhojarAja (vi.) 405. maGgala (vi.) 274, 275. matsya hasita - maNikulyA ( a. vi.) 464. madhumathanavijaya ( a ) 81. manu (vi.) 317, 462. mammaTa (vi.) 157. mayUra (vi.) 5. mahAbhASyakAra ( = bhASyakAra ) (a.) 42, (vi.) 244. bhaTTamukula (vi.) 46. bhaTTalolaTa (vi.) 89, 97. bhaTTikAvya (vi.) 458. bhodbhaTa (vi.) 35, 397. bharata ( = muni) (a.) 114, 423; (vi.) 117, 143, 274, 276, 277, 278, 280, 282, 283, 284, 285, 333, 445, 449. bharatamatAnusArin (a.) 431. bharatamuni (a.) 432; (vi.) 89, 93, meghadUta - saMghAta ( a ) 466. 449. bharatavid (a.) 146. bhartRhari (a.) 63. bhavabhUti (vi.) 411. [mahA ] vIracarita (a.) 118, 171. mAgha (vi.) 457, 458. mAyurAja (vi.) 457. mAlatImAdhava (vi.) 410. mArIcavadha (vi.) 447. mukula (vi.) 46. mudrArAkSasa (vi.) 11. muni ( = bharata ) (a.) 108; (vi.) 88, 90, 91, 93, 95, 97, 100, 101, 102, 269, 334. mRcchakaTika (vi.) 410. meghadUtakAvya (a.) 113. yadAha (a.) 236, ( kAvyAdarza pari0 2, zlo. 96 ) 353; (vi.) ( nATyazAstra a. 19, ho. 40) 334. yaduktam (vi.) 246, (bhagavadgItA a. 15, zlo. 13. ) 317. yaduvaMza saMhitA (a.) 466. yAyAvarIya ( = rAjazekhara ) (a.) 333. yogazAstra (a.) 228, 229. raghuvaMza (vi) 456, 458, 459. ratnAvalI (a.) 171; (vi.) 109, 451, 454, 455. rAghava vijaya (vi) 447. rAjazekhara ( yAyAvarIya ) ( vi . ) 457. rAmAyaNa (vi.) 450 Page #540 -------------------------------------------------------------------------- ________________ rAvaNavadha (vi.) 459. . . | zaGkaka (vi.) 90, 102. rAvaNavijaya (a.) 461; (vi.) 456, zabdAnuzAsana (a.) 3. zAkyAcAryarAhula (a.) 431. rAhula (a) 431. zizupAlavadha (a.) 171, (vi.) 457, rudraTa (vi.) 357, 393, 396. lIlAvatI (a.) 463. zUdraka-parikathA (a. vi.) 464. lolaTa (a.) 307; (vi.) 89, 97. | zrIharSa (vi.) 5. vayam (vi.) 110, 217, 337. saptazataka (a) 466. vAkyapadIya (vi.) 43. samarAditya- sakalakathA (a.) 465. vAmana (vi.) 36, 105, 275, 276, sarvasena (vi.) 457. 283, 287, 378. sAtavAhana (vi.) 178. vAmanIya (vi.) 277, 278, 279, siddhahemacandra (a.) 3. 281, 282, 284, 285, 286. siddhAnta (a.) 2. vAsavadattA-camyU. (a.) 465. subhadrAharaNa (vi.) 458. vinizcayavRtti (vi.) 363. setubandha (a.) 461; (vi.) 456, 458. viveka (vi.] 1. smRti (vi.) 270. viSamabANalIlA (a.) 81. hayagrIvavadha (a.) 171, 461; (vi.) vIracarita (-mahA. vI. ca.) (a.) 118, 456, 458. . 171. haravilAsa (vi.) 456, 457. vRtti (vi.) 147. hariprabodha (a.) 461; (vi.) 450. vRddha (vi.) 110. harivijaya (a.) 171, 461: (vi.) vRndAvana-saMghAta (a.) 466. 458, 459. veNIsaMhAra (a.) 170; (vi.) 450. / harSa (vi.) 5, 179. . veda (vi.) 3. harSacarita (a.) 171, 463; (vi.) 462. .. vaizika (kAmazAstra) (vi.) 436. hemacandra (a.) 1. vyAsa (vi.) 4. hRdayadarpaNa (a.) 4. Page #541 -------------------------------------------------------------------------- ________________ 524 saMpAdakena nirdiSTAnAM granthAnAmakArAdyanukramaNI abhijJAnazAkuntala ( a ) 36, + 85, 118, 130, 136, 220; (vi.) 99, 145, 288. amaruzataka (a.) 34, 40, 59, 84, 104, 109, 110, 112, 128. 138, 164, 200, 205, 215, 230, 375, 412, 413, 416, 417, 419, 421, 429, 430; (vi.) 16, 140. amRtataraMgakAvya (vi.) 12. uttararAmacarita (a.) 112, 131, 136, 137, 143, 249, 408, 413. | udbhaTAlaMkAra - TIkA (a.) 328, 349, 383. aucityavicAracarcA (a.) 216, 365; (vi.) 196, 280. kanakajAnakI (vi.) 12, 13. karpUramaJjarI (a.) 227; (vi.) 378. kAdambarI (a.) 371; (vi.) 256. kAvyamImAMsA (a.) 333; (vi.) 14, 15, 16, 18. kAvyaprakAza ( ci. ) 5, 15.7, 354, 401, 402, 403, 405. kAvyAdarza (a.) 118, 264, 302, 303, 323, 328, 353, 369, 376, 378, 390, 394, 399, (vi.) 27, 89, 275, 278, 271, 281, 282, 285, 286, 309, 310, 402, 461. + saMkhyA pRSThAGkaM sUcayati. kAvyAlaMkAra ( bhAmaha) (vi.) 158, 159, 179, 289, 371, 388, 404. 262, kAvyAlaMkAra ( rudraTa ) (a.) 178, 234, 300, 301, 314, 331, 332, 346, 347, 352, 353, 370, 372, 373, 375, 392, 394, 395, (vi.) 305, 306, 311, 315, 316, 325, 326, 382, 393, 396. kAvyAlaMkArasaMgraha (vi.) 159. kAvyAlaMkArasUtra (a.) 212; (vi.) 274, 275, 276, 277, 278, 279, 280, 281, 282, 283, 284, 285, 286, 287, 298, -378. kirAtArjunIya (a.) 139, 201, 217, . 218, 219, 308, 386, 387, 428; (vi.) 28, 199, 310, 311, 460. kumArasaMbhava (a.) 65,66, 86, 111, 116, 130, 133, 137, 148, 149, 177, 217, 220, 239, 242, 263, 347, 349, 376, 378, 381, 394, 409, 425, 428; (vi.) 26, 27, 50, 184, 185, 203, 204, 206, 210, 221, 254, 277, 278, 286, 357, 450, 461. Page #542 -------------------------------------------------------------------------- ________________ gAthAsaptazatI (a.) 47, 53, | bAlarAmAyaNa (a.) 39, 222, 232, gAthAsaptazataka 54,55,56, 5, 253, 375; (vi) 185, 191. 60, 61, 62, 63, 67, 72, | bhaktAmarastotra (a.) 107.. 84, 87, 112, 152, 155, | bhagavadgItA (a.) 79; (vi.) 10, 212, 357, 368,377, 389, | 270, 317. 396, 418, 425; (vi.) 52, bhaTTikAvya (a.) 370. . 78, 39.. bhartRhari-nItizataka (a.) 367; (vi.). citrabhArata (vi.) 11. chalitarAma (a.) 293. , vairAgyazataka (a.) 122, 129, chandonuzAsana (a.) 214; (vi.) 7. 267. jAnakIharaNa (vi.) 9. . ,, zRGgArazataka (a.) 263. tApasavatsarAja (vi.) 152, 173. bhallaTazataka (a.) 39, 155, 208, tilakamajarI (a.) 328. 272, 366 (vi.) 359, 360, dazarUpaka (a.) 406. 361, 389. dazarUpakavaloka (a.) 134, 413, bhojaprabandha (a.) 272. . . 426, 425; (vi.) 141. manusmRti (vi.) 183, 317. devIzataka (a.) 299, 301, 314, mahAbhArata droNaparvan (vi.) 341; . 332, 338, (vi.) 311, 316, bha.. gI.. (a.) 79; (vi.) 315, 318, 319, 320, 10, 270, 317. . 321, 326, 327, zAMtiparvan (a.) 152. dhvanyAloka (a.) 162, 199, 333, mahAvIracarita a.)86, 128,133, 135, 378; (vi.) 47, 147, 307. 213, 220, 241, 262, 407, navasAhasAMkacarita (a.) 370, 376. 409; (vi.) 141, 288. nAgAnanda (a.) 163, 219, 244, | mAlatImAdhava (a.) 113, 119, 131, 409, (vi.) 163. 138, 247, 321, 425, 430; nATayazAstra (a.) 108, 114, 115, (vi.) 168, 256. 115, 411, 422, * 423, / mudrArAkSasa (a.) 136, 354; (vi.) 436, 443, 445; (vi.) 88, | 288. 89, 90, 91, 95, 115, 143, | mRcchakaTika (a.) 397, 398. 270, 333, 334, 335, meghadUta (a) 41, 84, 148; (vi.) 23, 32, 41, 185. pathakAdambarI (vi.) 11. yAjJavalkayasmRti (vi.) 462. 336, 433. Page #543 -------------------------------------------------------------------------- ________________ yogasUtra (vi.) 120, 123, 229, / zizupAlavadha (a.) 131, 139, 200, raghuvaMza (a.) 132, 134, 144, 215, 220, 222, 228, 168, 207, 211, 223, 225, 234, 235, 260, 264, 265, 242, 244, 246, 295, 296, 269, 299, 313, 347, 370, 354, 377, 408; (vi) 20, 376, 398, 414, 415, 419, 28, 32, 140, 145, 218, 421, 431; (vi.) 8, 20, 21, 224, 233, 251, 252, 253, 29, 76, 174, 233, 279, 254, 283, 420, 456. ratnAvalI (a.) 37, 38, 83, 160, | zRGgAratilaka (a.) 115, 159, 418. . 325, 354, 410; (vi) 13, saduktikarNAmRta (a.) 131. 92, 151, 451, 452, 453, | sarasvatIkaNThAbharaNa (vi.) 323, 405. 454, 455. subhASitAvalI (a.) 120, 129, rAmAyaNa (a.) 79; (vi.) 8. 132, 135, 154, 155, 160, vikramorvazIya (a.) 85, 127, 137, 161, 162, 165, 209, 210, 203, 204, 230, 241; 211, 229, 285, 290. 296, (vi.) 8, 250. 297, 299, 324, 325, 333, viddhazAlabhajikA (a.) 222, 272, | .382, 393, 414,416, 424; 284, 368, 376; (vi.) 24, (vi.) 15, 33, 139, 151, 185. 169, 189, 362. viSamabANalIlA (a.) 74, 209; sUryazataka (a.) 241, 268; (vi.) (vi.) 82, 145. 184, 189, 258. veNIsaMhAra (a.) 59, 116, 134, | setubandha (a.) 365; (vi.) 456, 138, 157, 273, 291, 292, | hanumannATaka (a.) 130, 247, 408; 429; (vi.) 293, 4. 2, 450, (vi.) 186, 257, 280. 451. hayagrIvavadha (vi.) 31. dhyAsabhAdhya (a.) 125; (vi.) 13, ! haravijaya (a.) 208. haravilAsa (vi.) 157. . zAdharapaddhati (a.) 365. | harSacarita (a.) 68, (vi.) 144, 462. Page #544 -------------------------------------------------------------------------- ________________ . 527 pAribhASikANAmanyeSAM ca viziSTAnAM zabdAnAM viziSTasthala sUcikA akArAdhanukramaNI akANDa-cheda (a.). 171.+ adbhuta (a.) 103, 106, 119 akANDa-prathana (a.) 170. (lakSaNa), 120, 163; (vi.) 335, akAnti (vi.) 286, 287. akramatva (a.) 261, 263, 264. adhama (a.) 406. aguru (vi.) 182.. adhamA-prakRti (a.) 176. AnyAvega (vi.) 140. adhika (alaMkAra) (a) 377.... aMka (vi.) 434. adhikapadatva (a.) 201, 205, 207. aMga (vi.) 182, 335, 447. adhikaraNa (vi.) 253. aMga-aMgin (vi.) 411. adhimAtropAyAdi (a.) 229; (vi.) 229 aMgaja (a.) 422, 423. adhIrAmadhyA (a.) 415. aMgatva (a.) 164, 398. adhyAtmazAstraciMtana (a.) 120. aMgatva saMkara (a.) 398. anaMgatva (a.) 164, 167. aMgada (vi.) 458. anaMgavarNana (a.) 172. aMgavyApAra (vi.) 448. anantabheda-(saMbhoga zRMgAra) (a.) 109. aMgasaMkoca (a.) 119. ananvaya (a.) 347, (vi.) 340. aMga-skandhapaMcaka (a.)228, (vi.)228. ananvitatva (a.) 201, 222, 223, 224, 225. aMgyananusaMdhAna (a.) 171. anabhineya (zravya) (a.) 440. aMgAMgibhAva (a.) 399. anamineyArtha (vi.) 176. ajana (vi.) 183. anibaddha (a) 449, 465 (lakSaNa). atiprasaMga (a.) 348. animiSaprekSaNa (a.) 120. atizayokti (a.) 264, 350, 368. anirvAcyA (vi.) 99. (lakSaNa), 371, 392, 399, anukaraNa (vi.) 93, 95. . 403; (vi.) 339, 340, 355, anukaraNa pratibhAsa (vi.) 94. anukaraNarUpa (vi) 91, 93. atihasita (vi.) 115. anukartR (vi.) 94.. atyaMta paricitasva (kAma) (a.) 106. anukAra (vi.) 99. adoSa-zabdArtha (a.) 159. | anukArakRti (a.) 111. + saMkhyA pRSThAI sUcayati Page #545 -------------------------------------------------------------------------- ________________ anukA nakartRbhASa (vi.) 95. | ataraloka (a.) 412; (vi.) 412. anukUla (a.) 410, 412 (nAyakalakSa ga). antarvedI (vi.) 183. anucArikA (vi.) 444. antaHpurakanyA (vi.) 436. anucitArthatva (a.) 226, 238, 239. anyokti (a) 208, 358 (lakSaNa), anudatta (vi.) 335. 366, 400; (vi.) 330, 339, anuddhatAracanA (a) 291. 358, 361, 362, 363, anupacitAvastha (sthAyibhAva) (vi.) 90, anuprAsa (a.) 261, 268, 295 | anveSaNa (vi.) 453. (lakSaNa); (vi.) 279, 282. apakarSa (vi.) 257. anuprAsa-rUpaka (a.) 398. | apadeza (a. 65.. anubandha (vi.) 335, 336. apabhraMza (a.) 330, 331, 463. anubhAva (a.) 88, 103, 104, | aparavaktra (a.) 462; (vi.) 462. 107, 109, 111, 114, 116, apavAda (doSa) (a.) 273 (lakSaNa). 117, 118, 119, 120, 145, | apasmAra (a.) 110, 116, 118, 147; (vi.) 88, 89, 90, 91, 119, 126, 127, 139 (lakSaNa). 92, 94, 95, 16, 104, 105. | apahasita (vi.) 115. anumAna (a.) 390 (lakSaNa); (vi.)| | apahnuti (a.) 387 (lakSaNa), 388;. 94, 339, 391, 397. (vi.) 339. anumIyamAna (rasa) (vi.) 91. | apAcI (vi.) 184. anuyoga (caturdhA) (vi.) 2. apAdAna (vi.) 253. anuvAda (a.) 165, 166, 272, apAya (a.) 125. 273; (vi.) 160, 166. apuSTArthatva (a.) 261, 401. anuvAdyatva. (a.) 210. apoha (a.) 43, 44. anuvRtti (Rtu) (vi.) 196. aprakRta (a.) 358. anusaMdhAna (vi.) 95. apradhAnatva (vi.) 99. anusaMdhi (a) 171. aprameya (rasa) (vi) 103. anusmRti (vi.) 91. aprayuktatva (a.) 226. anRSi (a.) 432. apriyadarzanazravaNAvega (vi.) 141. anekaviSaya (rUpaka) (a.) 352. / abAdhyatva (a.) 162. * aneka-asakRd AvRtti (a.) 296. abhaMga (leSa) (a.) 332. aneka-sakRdAvRtti (a.) 295. abhAva (a.) 340. bhanaucitya (a.) 149. abhighAtajA (mRti) a. 143. Page #546 -------------------------------------------------------------------------- ________________ 519 abhidhA - (3) 52. amidhAna (vi) 339abhidhAnakoza (a.) 228; (vi.) 77. abhidheya (zoka), (vi.) 92. abhidheyaprayojana (a.) 3. abhinaya (a.) 65. abhinayana (vi.) 100, 101. abhineya (a.) 292, 403, 432 (prekSya); (vi.) 92, 292, 405. abhineyaprabandha (vi.) 403. abhineyArtha : (vi.) 293. abhineyArtha - kAvya (vi.) 176. abhilASa (vipralambha) (a.) (vi.) 91. 111, abhilASamAtra rA ( rati) (vi.) 107. abhilASa - zRMgAra : ( a ) 424. abhisArikA (a.) 418, 421 (lakSaNa) abheda - pratyaya : ( a ) 368. abhyAsa (a.) 13 (lakSaNa), 14. abhyAsaka kSaNa - vAkyabheda ( a ) 224; (vi.) 224. abhyAsasaMskRtA (pratibhA) (a.) 14. abhyudaya (vi.) 457. abhyupapatti (a.) 40.9. abhyupapAya (vi.) 100. amaMgalavyaMjaka (a.) 229, 230. amarSa (a.) 116, 117, 126, 127, 138, 431 : (lakSaNa); (vi.) 335. amAtya (a.) 435; (vi.) 411, 435. amladADimAdirasAsvAda (a.) 114: ayatnaja - alaMkAra (a.) 428. ayana (vi.) 187. : ayuktatA (a.) 1235. ayoga (vi) 371. ayoga- vyatyaya ( a ) 369. arkAstasamayavarNana - (vi.) 458. arjuna (vi.) 458. artha (a.) 42, 64 (= prayojana), 328; (vi.) 102. arthakriyA (vi.) 93. arthagata (vizeSa) (a.) 336. arthaguNa (vi) 276, 278, 282. arthaciMtana (vi.) 91. arthadoSa (a) 261 (lakSaNa). arthapradhAna ( raudra) (a.) 106. arthavaicitrya (a.) 457. arthavyakti (vi.) 285. arthazaktimUla (vyaGgya) (a.) 63, 72, 82. arthazAstra naipuNya (vi.) 11. arthazAstraviruddhatva (a.) 270 . arthaleSa (a.) .329, (vi.) 328. arthAdhigati (a.) 66, (vi.) 66. arthAntara- (a.) 336. arthAntaranyAsa (a.) 149, 235, 384 (lakSaNa), 399, 4-0 1; (ci. ) 329, 353, 361. arthApatti (bi.:) 405: arthAlaMkAra ( a ) 339, 398, 401; (vi.) 380, 405. arthya (vi.) 97. ardhagata (a.) 313. ardhamAgadhI bhASA - (a.) 2. ardhabhrama (a.) 313, (vi.) 311. ardhAvRtti (a.) 300, 301. Page #547 -------------------------------------------------------------------------- ________________ arpaNa (vi.) 335, 336. | avizrAntirUpatA (duHkha) (vi.) 1.1. arbuda (vi.) 183. avaiSamya (vi.) 280. alaMkaraNatvAyoga (a.) 371. avyaMgya (a.) 151, 158. alaMkAra (a.) 35, 67, 72, 79, avyayIbhAva (vi.) 255. 80, 150, 295, 307, 398, azmakaM (vi.) 182. 400, 404, 421, 422, 431; azru (a.) 109, 120, 144. (vi.) 334, 371. azrupAta (a.) 116.. alaMkAratA (vi.) 154. azlIlatva (a.) 201, 226, 231, alaMkAradhvani (a.) 47. 261, 262. alaMkArabheda (a.) 57. aSTan (a.) (sAttvika) 147, (rasadoSa) alaMkArasAmAnyalakSaNa (a.) 34. 169, (ubhayadoSa) 226, (sattvaja alaMkArazUnya (vi.) 356. guNa) 406; (vi.) (diz) 184. alAtacakrAdi (vi.) 100. aSTabheda (vyatireka) (a.) 383. alaukikatva (a.) 103. aSTAdazan (jAti) (vi.) 269. alpavibhAvatva (a.) 126. aSTAdazanAlikApramANa (samavakAra) (a) avagamanA (zakti) (vi.) 93. 438, (vi.) 438. avadAna (a.) 178, (vi.) 178. asaMgati (vi.) 377. avamarSa (vi.) 451. asatprAdhAnya (vyaGgya) (a.) 152. avarakAvya (a.) 157 (lakSaNa). asadupadezaka (kAvya) (vi.) 5. avaruddha (a.) 417. asamarthatva (a.) 226, 231, 237. avaroha (vi.) 281. asaMmohAdhyavasAya (a.) 117, 118, avalaMbana (a.) 299. (vi.) 117. avasthA (strI) (a.) 418, asAdhutva (a.) 199, 201. avasthAbheda (a.).412. asUyA (a.) 105, 110, 126, avahittha (a.) 114, 126, 127, 127, 142 (lakSaNa). 129, 133 (lakSaNa). asUyita (vi) 335. avAcaka (a.) 232, 235. asthAnasthapadatva (a.) 201, 210. avAcakatva (vi.) 229. asphuTavyaMgya (vi.) 155. avAcI (vi.) 183. ahRdaya (vi.) 100. avimRSTavidheyAMzatva (a) 226, 242. ahRdyatva (vi.) 378. avivakSitatva (vi.) 359, 360. AkarSaNa (a.) 116. avighnA saMvit (vi.) 99. AkAra (a.) 66, 313. Page #548 -------------------------------------------------------------------------- ________________ 531 Akranda (a.) 116; (vi.) 335. | AryAvarta (vi.) 182. AkSepa (a.) 365, 371 (lakSaNa), Arhata (tarka) (vi.) 9. - 372; (vi.) 335, 339, AlaMbana (vibhAva) (a.) 88, 107. AkhyAna (a.) 5, 463 (lakSaNa; Alasya (a.) 107, 114, 116, . (vi.) 463. 125, 126, 127, 134 (lakSaNa); AkhyAyikA (a.) 293, 449, 462 (vi) 106. (lakSaNa), 463, 466; (vi.) 275. AliMgana (a.) 109. Agama (vi.) 89. AlekhyaprakhyatA (a.) 16. AgneyI (vi.) 984. AvaraNakSayopazama (a.) 6. AMgika (vi.) 92. AvalI (a.) 371. Atodya (vi.) 100. Avega (a:) 116, 117, 118, Atmazakti (vi.) 434. 120, 126, 127, 140 (lakSaNa), Aramastha (hAsa) (a.) 114 (lakSaNa), 141, 431. 115. Avega-dhairyasandhi (vi.) 153. AtyayikakAryAvedana (vi.) 335. Avega-harSa (a.) 128. Ananda (a.) 3, (vi.) 3, 457. Azaya (a.) 228. AnandasArava (vi.) 101. AziS (a.) 404; (vi.)404; 456. Anarta (vi.) 183. AzramavarNana (vi.) 458. AyurvedazAstranaipuNya (vi.) 11. Azvayuja (vi.) 187. ArabhaTI (vi.) 440. AzvAsakabandha (a.) 461. AraMbhopAya (vi.) 228. AsthAbandhAmikA (rati) (a.) 107, Aropa (a.) 349. 108. Aroha (vi.) 281. AsyarAga (a.) 114. Arjava (a.) 413, AsvAdana (vi.) 99. Arta (vi.) 335. AharaNa (a.) 116: ArtatvAdi (vi.) 271. AhArya (vi.) 434. AI (a.) 289. . AhAryAvayava (rUpaka) (a.) 352. ArdratAsthAyika (sneha) (a.) 106. AlAdaka (a.) 3. Arya (vi.) 320. iGgita (a.) 66. Aryadeza (vi.) 199. icchA (a.) 422.... .. AryA (a.) 462; (vi.) 462. itivRttamAtra (vi.) 294. . . AryAgIti (ni.) 45.. | itihAsa (a.) 432; (vi.) 8. Page #549 -------------------------------------------------------------------------- ________________ itihAsAdi (vi.) '3. indrakIla (vi.) 183. indrajAla (a.) 120; (vi.) 120. indrajalanaipuNya (vi.) 12. indradvIpa (vi.) 181. indravajra (vi.) 288. ilAvRta varSa (vi.) 181: ivalopa (a.) 344. iSa (vi.) 188. iSTanAmAGkitA ( va . ) 457. Ipsita (a.) 119; (vi.) 119. IrSyA - mAna (vipralambha ) (a.) 112. IhAmRga (a.) 432, 439 (lakSaNa); (vi.) 439. ukti (alaMkAra) (vi.) 405. ucca (svara) (vi.) 335. ujjvalatA (a.) 290. utkarSa (vi) 257. utkarSamAnitA (a.) 124. utkarSApAzaGkA (a.) 125. utkala (vi.) 182. utkuSTa (vi.) 335. uttama (a.) (prakRti) 118, 406. uttama kAvya (a.) 150 (lakSaNa). uttamaprakRti (a.) 176 : (vi.) 95. uttamaspardhA (a.) 406, 407. uttarakuru (vi.) 181. uttarA (diza ) (vi.) 185. uttarApatha (vi.) 183. uttarAyaNa (vi.) 187. uttarAlaGkAra (a.) 396; (vi.) 396. uttarottarasaMjalpa (vi.) 335. utpAda (vi.) 182, 183. utpAdya (saMzaya) (vi.) 386. utpAdyopamA (a.) 347. utprekSA (a.) 149, 212, 235, 348 (lakSaNa), 398 405; (vi.) 339, 362, 405.. utsAha (a.) 116, 117 (lakSaNa), 126, 160, 177, 406, 487; (vi.) 90, 122. utsAhavRttAnta (a.) 422. utsRSTikAGka (a.) 432, 441 (lakSaNa); (vi.) 481. udaya (a.) 126, 127, 128. udayana (vi.) 93. udAtta (a.) 403; (vi.) 335, 4:3. udAsIna ( a ) 417. udIcI (vi.) 183, 184, udIcya (jana) (vi.) 186. udIcyavAyu (vi.) 191. uddIpana ( vibhAva ) ( a ) 88, 107. uddhata (vi.) 445. ubheda (vi.) 452, udvega (a.) 119 (vi.) 91. unmAda (a.) 110, 116, 126, 127, 137 (lakSaNa); (vi.) 91. upakathA (a.) 465; (vi.) 465. upacarita (a.) 45. upacAravacana (vi.) 286. upajIvana (a.) 16; (vi.) 17, 18. upadeza (a.) 3, 178. upadezagAna (vi.) 448. upanAgarikA (vRti ) ( a ) 292. Page #550 -------------------------------------------------------------------------- ________________ 522 upabhukta-rasa (a.) 170. . / ekadezaviSayA (upamA) (a.) 347. upamA (a.) 67, 149, 205, 207, ekapadya (a) 398. 224, 234, 238, 329, 339 | ekalopa' (a.) 343. (lakSaNa), 341, 342, 349, ekaviSaya (rUpaka) (a) 350, 351, 657, 400; (vi.) 339, 350, 352. ekAvalI (vi.) 371. 356, 364, 377, 405. ekAzrayatva (rasa) (a.) 162, 163. upamAnAkSepa (a.)372. ekAsakRdAvRtti (a.) 295. upamAvAcakalopa (a.) 343. ekonatriMzat (arthAlaMkAra) (a.) 339; upameya (vi.) 349. (vi.) 339. upameyopamA (a.) 347. | aikapada-saGkara (a.) 401. uparaMjana (vi.) 100. aindrajAlika (vi) 455. upalAktI (vi.) 183. aindrI (diza) (vi) 984. upavana (vi.) 119. airAvatI (vi.) 183. upasthAyikA (vi.) 444. aizAnI (vi.) 184. upahasita (vi.) 115. ojas (a.) 291; (vi.) 274, 275, upAkhyAna (vi.) 463. 276, 277, 287, 289. 294. ubhaya (= pada-vAkyadoSa) (a.) 226 ojolakSaNa (a.) 290. ojovyaJjaka (a.)290, 291: ubhayAlaGkAra (a.) 401 augya (a.) 107, 116, 117, 119, urasthAnastha (mandravara) (vi.) 335. urvazI (vi.) 7, 433. __ 126, 127, 135 (lakSaNa); (vi.) 122. Urja (vi.) 188. . aucitya (a.) 65; (vi.) 102. pharjasvin (alaMkAra) (a.) 404, autsukya a.) 105, 110, 116, UDhA (parastrI) (a:) 421: 126, 127, 128, 133 (lakSaNa), Rtu' (vi.) 185, 196, 150; (vi.) 335. [Rtu] prauDhi (vi.) 196. audArya (a.)406, 409 lakSaNa, 428 RtuvarNana (vi:) 458. (strI-ayatnajaalaMkAra), 430 Rtuzaizava (vi.) 196. (lakSaNa); (vi.)287, 288. Rddhi (vi.).434. aupAdhikI (pratibhA) (a.). 6.. eka (a.) (bhASA' leSa) 330. kaMsa (vi.) 304. ekakartakatva (a)3. kacchIya (vi.) 183. ekaghanatA (vi.) 98. | kancukin (vi.) 404.' Page #551 -------------------------------------------------------------------------- ________________ kaThorA racanA (a.) 291. kaNTha (a.) 309 (vi.) 335. kathA (a.) 293, 406, 449, 456, 463 (lakSaNa). kathAprabhedA (a.) 465. kathArasaviccheda (vi.) 455.. kathA zarIra (vi.) 461. kaniSThA (nAyikA) (a.) 415 (lakSaNa). kanyA (a.) 417, 421. kapimAyA (vi.) 182. kampa (a.) 109, 116, 144. kampita (vi.) 335, 336. kamboja (vi.) 183. kara (vi) 447. karakaNTha (vi.) 183. karakampa (a.) 118. karaNa (vi.) 252, 447. karatoyA (vi.) 182. 534 karabha (vi.) 183. karihasta ( a ) 231. karIra (vi.) 183. karuNa (a.) 103, 106, 108, 111 (lakSaNa), 116, 153, 166, 168; (vi.) 258, 335, 336, 460. karuNarasavAsita (vi.) 277. karuNavipralambha (a.) 111; (vi.) 293. karNAta (vi.) 234. kartRbhAva (vi.) 251. karman (vibhakti) (vi.) 251. karmanirjarA (vi.) 2. kalaha (vi.) 335. kalahAntaritA (a.) 418, 419 (lakSaNa). kalA ( gItanRttacitrakarmAdikA) (a.) 269, 430. kalAntara (a.) 270. kalApaka (a.) 469, 466 (lakSaNa). kalAprAgalbhya (a.) 418. kaliMga (vi.) 182. kalindra (vi.) 183. kalpitopamA (a.) 348. kavi (a.) 27, 171, 266, 268, 431, 432, 435; (vi.) 4, 182, 218, 221, 340. kavinaTavyApAra (vi.) 121. kavinibaddhavaktRprauDhokti (a.) 74. kaviprazaMsA (vi) 456. kavi prasiddhi ( a ) 73; (vi) 72, 181, 198: kavimArga (vi.) 986. kaviruci (a.) 261. kavivivakSA (vi.) 341. kaviviSayatA (vi.) 158. kavivyavahAra (vi.) 183. kavizatisthApana (a.) 307. kavisamaya (a.) 212; (vi.) 188. kavi - sahRdaya (a.) 13, 89. kaSAyaphalacarvaNa (vi.) 91. kaSTakAvya (a.) 307. kaSTatva (a.) 202, 261. kaserumat (vi.) 181. kastUrikA (vi.) 182. kAkatAlIya (vi.) 204. Page #552 -------------------------------------------------------------------------- ________________ 287 kAkaraTita (vi.) 363. kArya (rasa) (a.) 103; (vi.) 91 kAku (a) 59, 60, 65, 336, (anubhAvAlaka). 337; (vi.) 333, 334, 335, | kAryasiddhi (vi.) 228. kArya hetuka-pravAsa (a.) 113. kAkupaThita (vi.) 337. kArya (a) 110. kAJci (vi.) 182. | kAla (a.) 179, 339; (vi.) 179, kAdambarI (a.) 112. 189. kAnta (vi.) 285. kAlabheda (a.) 225. kAntAtulyatA (a.) 3. kAlavizeSa (a) 65. kAnti (a.) 428 (strI-ayatnaja alaMkAra- kAvera (vi.) 182. lakSaNa), 429, 431; (vi.) 286, | kAverI (vi.) 183. kAvya (a.) 3, 7 (lakSaNa), 33, kAnyakubja (vi.) 199. 158, 159, 225, 274, 292, kApila (vi.) 101. 295, 307, 323, 432, kAma (a.) 106; (vi.) 101, 108. 436, 449; (vi.) 5, 96, kAmacAra (vi) 294. . 293, 356, 397. kAnadeva (a.) 81. kAvyakathA (a.) 356. kAmadhenu (a.) 14, kAvyagaDDu (a.) 307. kAmarUpa (vi) 102. kAvyageyaprakAra (a.) 4.5, 449 kAmazAstra (a.) 224. (lakSaNa). kAmazAstraviruddhatva (a.) 270. kAvya- cArutva (vi.) 151. kAmazAstranaipuNya (vi.) 11. kAvya-nATayazAstra (a.) 88. kAmazAstrasthiti (a.) 221. kAvyabala (vi.) 92.. kAmAdi-puruSArtha (vi.) 121. kAvyabheda (a.) 150 (lakSaNa). kAyikavyApAra (a.) 109.. kAvyamArga (a.) 65. kAraka (a.) 103. kAvyarUpa (a.) 323. kArakagUDha (a.) 322. vAvyavid (a.) 13. kArakadopaka (a.) 358. kAvyasamaya (a.) 201. kAraNa (vi.) 9.. kAvyasvarUpa (a.) 33. kAraNamAlA (a.) 396; (vi.) 339. kAvyAGga (vi.) 13. kAruNikapadavI (vi.) 167. kAmyAmRta-kAmadhenu (a.) 14. kArtavIrya (vi.) 459. | kAvyArtha (a) 164; (vi.) 98. Page #553 -------------------------------------------------------------------------- ________________ kASThA (vi.) 1.87. kokaNa (vi.) 182. kiMpuruSa (vi.) 181. kopa (a.) 105. kilikizcita (a) 4.2.4, 426 (lakSaNa). | kolagiri ,(vi.) 183. kIra (vi) 183. koza (a) 465, 466 (lakSaNa); kukubhagrAmarAga (vi.) 447. (vi.) 399. kuMkuma (vi.) 183. kosale (vi.) 182. kuTumita (a) 424, 427 (lakSaNa). kauberI (vi.) 184. kuntala (vi.) 182. kaumudImahotsava (vi.) 434. kumAra (vi) 444. kauzala (a.) 413, 414, 415. kumAravarNana (vi.) 458. kauzAmbI (vi.) 433. kumArI (vi.) 444. . kramakaizika (vi.) 182. kumArIdvIpa (vi.) 181. kriyA (a.) 25, 27, 322, 340, kumArIpura (vi.) 181: 348, 349, 373, 374, 422; kurupANDava (vi) 450, 459, (vi.) 333. kulaka (a.) 465 (lakSaNa), 466. | kriyAtmakA (a.) 422. kulakAdi (vi) 294. krIDA (a.) 428; (vi.) 324. kuluta (vi.) 183. krodha (a.) 116, 126 (lakSapA), 147, kuvalayApIDa (vi.) 393. 415, 429; (vi.) 101, 335. kukSa (vi.) 459. krodhaceSTA (a.) 415. kuhU (vi.) 183. kodhinI (a.) 416. kRtaka (bhaya) (a.) 118. kliSTatva (a.) 226, 241, 242. kRtrima (vi) 91, 94. klezavyakti (a.) 170. kRSNa (varNa) (vi.). 185, 186. kSatriya (vi.) 270. kRSNaveNI (vi.) 183. kSAmanetra (a.) 111. kekaya (vi.) 183. kSipta (a.) 462. keyUraka (vi.) 458. kSuttRSNAdi (a.) 129. kerala (vi) 182. kSudrakathA (a.) 464. keli (a) 428. khaDga (a.) 313. kezabandhana (a.) 109. khaNDakathA (a.) 465 (labhaSa); kaizikIpradhAnA (nATikA) (vi) 436. (vi.) 294, 465.. kaizikIhInatva (vi.) 440. khaNDitA (a) 418, 419, (la.). kaizikyA (vi.) 435. ! khara (vi.) 459. Page #554 -------------------------------------------------------------------------- ________________ khajUra (vi.) 183. gItavirudrasya (a.) 269. gagA (vi.) 182, 183. gItAdi (a.) 2... gajalakSaNanaipuNya (vi.) 11. | gIyamAna (vi.) 448. gajAvega (vi.) 140. . guggula (vi.) 183. gaNikA (a.) 418. guNa (a) 24, 27, 34, 205, 208, gaNita (anuyoga) (vi) 2. 209, 213, 214, 215, 216, maNDasphuraNa (a.) 116. 227, 228, 229, 231, 234, gamyagamakAbhAvarUpa-saMyoga. (vi) 91. 237, 230, 240, 241, 260, gati (a.) 377; (vi.) 405. 264, 267, 271, 273, 274, gada (a.) 119. 280, 289, 340, 348, 373, gadyavibhUSaNa (ojas) (vi.) 275. 406; (vi.) 274, 277, 283, mandharva (vi.) 181. 284, 287, 293, 294, 434. gabhastimat (vi.) 181. guNa-utprekSA (a.) 348. gardhasthAyika (laulya) (a.) 106. guNakriyA (a.) 329. garbha (vi.) 451; (a.) 452. guNakItana (vi.) 91. garbhasandhi (a.) 452 (lakSaNa); (vi.) guNadoSasAmAnyalakSaNa (a.) 34. 452. guNabheda (a.) 274 (lakSaNa). garva (a.) 117, 126, 127, 135 guNasvabhAva (alaMkAra) (a.) 422, . (lakSaNa). gumphanA (vi.) 405. galita (a.) 289. | gUDha (a.) 322. galitaka (a) 462. gRhastha (vi.) 442. galitatva (a) 201, 215. | gRhAcAra (a.) 413. gAGga (vi.) 102. | geya (a.) 432, 449; (vi.) 405, gADhatva (ojasa) (vi.) 275. gADhazastrakSata (vi.) 335. geya (kAvya) (a.) 445 (lakSaNa); gAtrasaMsa (a.) 116. (vi.) 445, 447. gAna (vi.) 100. godAvarI (vi.) 47, 183. mAnavailakSaNya (vi.) 334. gopI (vi.) 199. gAmbhIrya (a) 117, 406, 409 gomUtra (a.) 313; (vi.) 312, 313, (lakSaNa). 317, 320. girinagara (vi.). 183. govardhana (vi.) 183. gIta (a.) 269; (vi.) 445, 448. | govinda (vi.) 317. . Page #555 -------------------------------------------------------------------------- ________________ goSThI (a.) 445, 449 (lakSaNa). caturdhA (a.) (dakSiNAdinAyakabheda) 410; goSTIgRha (vi.) 459. (vi.) (anuyoga) 20.. gauDa (vi.) 275. caturvarga (a) 270. gauDamArganirvAha (vi.) 279. caturvargaphalopAyatva (a.) 451. gauDIyA (a.) 292. caturvargavyutpatti (vi.) 4. gauNa (a.) 44, 45 (lakSaNa). caturvargazAstra (a.) 269. gauNavRtti (vi.) 368. caturvidha (vyatirekAlaMkAra) (a.) 383. gauNI (zakti) (a.) 58, 66. caturvidhAbhinaya (vi.) 96. gauNIvRtti (vi.) 350. candrabhAgA (vi.) 183. gauravarNa (vi.) 186. candrAcala (vi.) 183. granthavistarabhIru (vi.) 456. candrApIDa (a.) 112. pranthika (vi.) 453, 463. camatkAra (a.) 108; (vi.) 99, 166, pranthipaNikA (vi.) 182. 277. grAmya (vi.) 199.. camarAjina- (vi.) 183. grAmyatA (vi.) 282. campU (a.) 449, 465 (lakSaNa). grAmyatva (a.) 261, 262. caraNakaraNa (anuyoga) (vi.) 2. grAmyApabhraMzabhASA (a.) 461. carvaNA (a.) 107; (vi.) 97, 182. , prISma (vi.) 194. carvaNApAtra (vi) 101. glAna (vi.) 335. carvaNAbhAsa (vi.) 147. glAni (a.) 110, 116, 125, 126, | carvaNAyogya (a.) 129. 127, 129, 1.6 (lakSaNa). carvaNIyatva (a) 114, 116, 117, gharSaNa (vi.) 335. 118, 119, 120, 121. cakora (vi.) 182. caya'mANataikaprANa (a.) 88. cakra (a.) 315; (vi.) 316. caLamANataikasAra (vi.) 102. cakravartikSetra (vi.) 181. cavyacitrakanAgara (vi.) 19. cakravarticihna (vi.) 181. . cAnalya (vi.) 101. cakravartin (vi.) 181. cATu (a.) 109. catur (a.) (bheda) 395; (vi.) (dviz) cANDAlI (a.) 422. 183; (lAvaNasamudra) (vi.) 180. cAturAzramya (vi.) 182. caturaGkA (nATikA) (a) 436. . cAturvarNya (vi.) 182. caturaGgayuddha (vi.) 458, 459. cAtuHSaSTika (a.) 430. caturodAttanAyakatva (a.) 457. cAndramasa (vi.) 187. Page #556 -------------------------------------------------------------------------- ________________ cApala (a.) 116, 118, 126, | cetovyApti (vikAsa) (a.) 291. 127, 134 (lakSaNa), 431. celabhramaNa (a.) 120; (vi.) 1200 cArI (vi.) 447. caitra (vi.) 187. cArudatta (a.) 410. cauDa (vi.) 182. citta (a.) 290. cviDIpratyaya (a.) 327. cittavistAra (vismaya) (a.) 120. chandas (a.) 462. cittavRtti (a.) (sthAyivyabhicArilakSaNA) | chandonupravezitA (vi.) 448. 88, 125; (vi.) 94, 121, | chandonuzAsana (vi.) 7. 334. / chandolaMkArAdi (vi.) 447. cittavRttigaNa (a.) 145. . chalita (a.) 449. cittavRttirUpA (rati); (vi.) 93. chAyA (a.) 14, 429; (vi.) 405. cittavRttivAsanAzUnya (prANina) (a.) | chinnodbhavA (vi.) 227. chedana (a.) 116. ' cittavRttivizeSa (a.) 124, 125; jaDatA (a.) 110, 116, 120; . (vi.) 144, 158. (vi.) 91. cittavRttisamarpaNA (vi.) 334... jana (vi.) 179. cittavRtti sthAyyAtmikA (vi.) 89., janaka (vi.) 123, 411. cittavRttisvabhAva (a.) 431. janapada (vi.) 142, 183. citra (zabdAlaMkAra) (a.) 307 (lakSaNa), jantu (a.) 124, 126. jaya (vi.) 457. citrakarmAdika (a.) 267. . | jarAsandha (vi.) 458. citraturagAdinyAya (vi.) 93. | jarta (vi.) 218. citranaipuNya (vi.) 13. . jAgara (a.) 110. citrapaTa (vi) 105. jADya (a.) 126, 127, 130, citrAsvAtyantara (vi) 184. (lakSaNa). cintA (a) 103, 110, 116, 126, jAti (a.) 26, 43, 179, 340, 125, 138 (lakSaNa), 162; (vi.) 358, 353, 379 ( lakSaNa ), 403, (vi.) 43, 179, 199, cumbana (a.) 109, 339, 344, 380, 403, 405. ceTa (vi.) 436, 444. jAmadagni (a.) 411: ceTI (a.) 406. | jAmadagnya (a) 156. cetazcamatkRtirUpa (bhAsa) (a.) 138. / jAlandhara (vi.) 183. Page #557 -------------------------------------------------------------------------- ________________ jImUta (a.) 163. | tAmaliptika (vi.) 182. jImUtavAhana (a.) 118. tAmraparNa (vi.) 181. jugupsA (a.) 107, 119, 122, tAmraparNI (vi.) 16, 183. , 123 (lakSaNa), 126; (vi.) 106. tArasvara (vi.) 335. jugupsAvyaJjaka (a.) 229, 230. tArkika (vi.) 99. z2ambhA (a.) 132, 135. tAla (vi.) 227. jainI (a.) 1. tIkSNa (va.) 335. jJApaka (a.) 103. tuGgabhadA (vi) 183. jJApya (rasa) (a.) 103. turaMga (vi.) 183. jyeSThA (nAyikA) (a.) 415 (lakSaNa). turagazAstranaipuNya (vi.) 12. jyotiHzAsanaipuNya (vi.) 11. . . turaMgapada (a.) 313; (vi.) 311. jvara (vi.) 335. turuSka (vi.) 183. Dima (a.) 432, 439, 440, tulyaprAdhAnya (vyaGgaya) (vi.) 156. (lakSaNa); (vi.) 440. tulyadehitulyatA (a.) 16. DombikA (a) 445 (lakSaNa); (vi.) tuvAra (vi.) 183. 446, 447, 448. tRSNAkSayarUpa (zama) (a.) 121; (vi.) DombilikA (vi.) 447. 121. DhakkarAga (vi.) 445. tejas (a.) 406, 410 (lakSaNa). taGgaNa (vi.) 183. tairazcI (bhASA) (a.) 2. taTasthatA (vi.) 103. toTaka (a.) 445; (vi.) 450. tattvajJAna (vi.) 121. tosala (vi.) 182. tapaH (vi.)- 179, 191, 335. tyaktapunarAttala (a.) 261, 271. tapasya (vi.) 191. : tyAga (a.) 117. tamasa (vi.) 154. trapA (a) 114. tarka (vi.) 9. trayastriMzat (vyabhicArin ) (a.) 126, tarjita (vi.) 335. 147. tATarabhya (vi.) 96. trayodaza (vAkyadoSa) (vi) 201. tADana (a.) 116. travaNa (vi.) 183. tAtparya (vi.) 49. trasta (vi.) 335. tAdavasthya (a.) 379; (vi.) 379. trAsa (a.) 116, 118, 126, 127, tAnava (a.) 116. 138 (lakSaNa), 431; (vi.) 335. tApI (vi.) 13. trAsa-udaya (vi.) 153. Page #558 -------------------------------------------------------------------------- ________________ tri. (a.) (madhyamakAsyabheda) 157, (guNa) dazarUpaka (vi.) 105. ___ 274, (prakRti) 406; (vi.)| dazAvastha-kAma (vi.) 91. - (lavaNasamuda) 180. | dazeraka (vi.) 183. trikamaTa (a.) 438. dAkSiNAtya (vi.) 185. tripuraripu (vi.) 164. dAkSya (a.) 406, 407. trirUpA-bhakti (vi.) 271. dANDAjinika (a.) 345; (vi.) 345. trilopa (a.) 345. dAzarathi (a.) 64, 86. trivargasaMpatti (vi.) 123. dAsa (a.) 436, (vi.) 436. trivarSagiri (vi.) 181. dAna-vIra (a.) 117, 118... trividha (viSaya) (a.) 336. dAna (a) 120, 409; (vi) 120. triziras (vi.) 459. | dilopa (vi.) 459. vyaMka (a.) 438. divasavarNana (vi.) 458. dakSiNa (nAyaka) (a.) 410, 412 divaspRthivI (vi) 179. (lakSaNa). divyapAtAlIyA (prakRti) (a.) 174, . dakSiNa-uttara (vi.) 185. (vi.) 175. dakSiNapAda (vi.) 183. divyamartyapAtAlIyA (prakRti) (a.) 174, . dakSiNavAyu (vi.) 194. (vi.) 176. dakSiNa-samudra (vi.) 181. diyamAnuSI-prakRti .(a.) 173; (vi.) dakSiNA (vi.) 184. 174. dakSiNAdinAyakabheda (catudhA) (a) 410. divyA-prakRti (a.) 173; (vi.) 173. dakSiNApatha (vi.) 182. diz (aSTan ) (vi.) 184. dakSiNAyana (vi.) 187. dInasaMcaraNa (a.) 11. daNDa (vi.) 399. dIpaka (a.) 355 (lakSaNa), 358, daNDaka (vi.) 18.. 400; (vi.) 337, 356, 357. dantoSTapIDana (a.) 116.. dIpana (vi.) 335, 336. dambha (a.) 129. dIpta (vi.) (rasa) 287, (svara) 335. dayAlakSaNa-abhyutsAha (vi.) 123. dIpti (a.) 290, 428 (zrIdardura (vi.) 182. ayatnaja-alaMkAra ), 429 (lakSaNa), darva (vi.) 335. 430. darzana (a.) . 32, (vi.) 353, 384. dIrghasamAsa (a.) 290, 291, 293; dazan (guNa) (ma.) 254. (vi.) 293, 294. dazaratha (vi.) 459. | duHkha (vi.) 101. Page #559 -------------------------------------------------------------------------- ________________ durjanasujanasvarUpa (vi.) 456. daivopAlambha (a.) 116. . duryodhana (a.) 170, 413; (vi.) 451. doSa (a.) 159, 160, 161, 162, durvaca (a.) 323; (vi.) 324. 163, 164, 167, 169, 199, duHkha (vi.) 101. 201, 202, 211, 214, 222, duSTatva (a.) 165. 226, 228, 235, 239, 241, dUta (a.) 421; (vi.). 458. 261; (vi.) 159. 202, 277. dUrasthAbhASaNa (vi.) 335. doSaguNAlaMkAra (a.) 401. dUrvA (vi.) 227. doSatva (a.) 177. dUSaNa (vi.) 459. doSa-vizeSa (lakSaNa) (a.) 159. dRSTAnta (a.) 353; (vi) 353. doSAbhAva (vi.) 283, 284. dRSTivyAkozakuJcana (a) 114. dyAvApRthivI (vi.) 179. deva (vi.) 411. / gatanaipuNya (vi.) 12. devakulAdika (a.) 119. dravya (a.) 24, 26, 374; (vi.) devatAviSayA-rati (vi.) 153. 183, 344, 373. devadAru (vi.) 183. dravya (anuyoga) (vi.) 2. devaviSayA (rati) (a) 1:7. dravyapuruSasampat (vi) 228. devasabha (vi) 183. dravyAdibhASAzleSa (a.) 330. devasabhA (vi.) 183. dravyAdyanuyoga (a.) 2. devikA (vi.) 183. drAkSA (vi.) 182, 183. devI (vi.) 444. druta (vi.) 335. / deza (a.) 65, 179, 340; (vi.) drutavilambita (a.) 322, (vi.) 460. - 179, 183. druti (a.) 289; (vi.) 96. dezakAlavibhAga (vi.) 228. drutyAdisvarUpa (bhogIkaraNa) (vi.) 97. dezakAlavizeSAveza (vi.) 99. . draupadI (vi.) 117. dezya (a.) 226. dvandvayuddha (vi.) 458. demAtraniSTha (alaMkAra) (a) 432. / dvAdazadhA (svastrI) (a.) 415. dehavikAra (a.) 406, 424. dvAdazanAyaka (samavakAra) (a.) 438, dainya (a.) 116, 118, 126, 127, (vi.) 438. 128, 136 (lakSaNa); (vi.) 335. dvigu (vi.) 251. deva-abhilASavipralambha (a) 111. dvija (vi.) 411. daivajJa (vi.) 187. dvipadI (a.) 449. devI (bhASA) (a.) 2. dvilopa (a.) 344. Page #560 -------------------------------------------------------------------------- ________________ dvividhA (kAku) ( a ) 336. dviH prayoga (a.) 209. dvayana saMvatsara (vi.) 187. dhanurvyAsa (vi.) 316. dhanurvedanepuNya (vi.) 13. ghanuS (a.) 315; (vi.) 315. dharma (a.) 341, 345, 423. dharmakathA ( anuyoga ) (vi.) 2. dharmapradhAna (vIra) (a.) 106. dharmalopa (a.) 346. dharmavIra (a) 106, 543 124. dharmazAstraviruddhatva (a.) 270. dharmaikya (a.) 357. dhavala (vi.) 447. dhAtuvAdanaipuNya (vi.) 12. dhArA prApta - rasa (vi.) 170 . dhIratva (a.) 422. dhIraprazAnta (a.) 176; (vi.) 411. dhIralalita (a.) 176, 410 (lakSaNa), 422; (vi.) 411. dhIrazAnta (a.) 410 (lakSaNa). dhIrA (a.) 415, 416. dhIrAdhIrAnukUlA (a.) 416. dhIrAdhIrAmadhyA (a.) 415. dhIrodAtta (a.) 176, 410 (lakSaNa); (vi.) 176, 411. dhRtyAdi (a.) 125. dhRSTa (nAyaka) ( a ) 410, 412 (lakSaNa). dhenuka (vi.) 304. dhairya (a.) 117 ( strI ayatnajaalaMkAra), 428, 430 (lakSaNa). dhaurtya (a.) 418. dhruva (vi.) 184. 209, 403. 107 118, nagadvIpa (vi.) 181. nagaravarNana (vi.) 458. 413; (vi.) 411. dhIroddhataprakRti ( a ) 170. dhRti (a.) 109, 117, 120, 126, 127, 128, 129 (lakSaNa). * vAgIta (vi.) 447. dhvani (a.) 46, 47 (zabdazaktimUla), nadI (vi.) 182, 183. nabhas (vi.) 187. nabhasya (vi.) 187. namaskAra ( va . ) 456. naya (a.) 117, 420; (vi.) 117. nayanarAga (a.) 116. nayanavistAra (a.) 120. nayapramANabala (vi.) 2. dhIroddhata (a.) 176, 410 (lakSaNa), naravAhanadatta (a.) 465. nartaka (vi.) 93, 95, 444. nartakI (vi.) 448. narmadA (vi.) 183, 459. nala (vi.) 463. naTa ( vi . ) 89, 92, 93, 94, 95, 447. naTacittavRtti (vi.) 94. naTabuddhi (vi) 103. naTAdisAmagrI (vi.) 98. naTI (vi.) 100. nada (vi.) 182. Page #561 -------------------------------------------------------------------------- ________________ navan (rasa) (a.) 186, ( sthAyin ) nidarzana ( kathAprakAra) 463. (lakSaNa) (a.) 147. nAgapAza (vi.) 321. nAgara (vi) 199. nidrA (a.) 110, 114, 126, 127, 132 (lakSaNa), 133. nindA pUrvikA (stuti) (vi.) 381. nAgaloka (vi.) 178, nAgIyA (diza ) (vi.) 184. nATaka ( a.) 87, 293, 432, 433 (lakSaNa); (vi) 100, 433, 434, nipuNa ( a ) 413. nipuNatA ( a ) 7. 435, 436, 443. nATakIyA (vi.) 444. nATikA (a.) 436, 437 ( lakSaNa), 462 (vi.) 436, 444. niyatapramAtR ( a ) 88. niyatApti (vi.) 465. niyama (a.) 120. nirarthakatva (a.) 199, 200. niralaMkAra - zabdArtha (a.) 33. nirAkAGkSA (kAku) (a.) 336. nirAzatva ( a ) 108. mAya (vi.) 96, 445. nirdeza ( a ) 65. nATyakarman (vi.) 277. nATyazAstranaipuNya (vi.) 10. nAnA vibhUti ( a ) 433; (vi.) 433. nirmuNDa (vi.) 444. nirbhartsana (vi.) 335. nAmamAlA (vi.) 7. nAyaka (a.) 406, 434, 436; (vi.) 434. nAyakabheda (a.) 410, 422. nAyakavarNana (vi.) 458. 410, 412, (a.) 413, 421; (vi.) 432. nAyikAlakSaNa ( a ) 413. nAyikA varNana (vi.) 458. nArAca (vi.) 450. nArI ( bhASA) (a.) 2. nAsA vikUna (a.) 119. nAsikya (vi.) 182. nAsauSTaka polarUpandana (a.) 114. nidarzana (a.) 353 ( alaMkAra lakSaNa), 371; (vi.) 339, 354, 355, 3.61, 371. nirvahaNa ( a ) 455 (lakSaNa); (vi.) - 163, 451, 455. nivighnA pratIti (vi.) 98. nirveda (a.) 110, 116, 120, 126 127, 129, 139 (lakSaNa) (vi.) 121, 139, 335 nirdeza (vi.) 99 niHzvAsa (a.) 116. niSedha (vi.) 181. niSedha (a.) 371. niSThIvana (a.) 119. niSpatti (vi) 103. niSpattihetu (vi.) 103. nIca (svara) (bi.) 335. nIca jugupsA (a.) 406, 407, nIcaprakRti (a.) 118. Page #562 -------------------------------------------------------------------------- ________________ nIvi (vi.) 7. | padadoSa (a.) 199 (lakSaNa). nIlavarSagiri (vi.) 181. padArthAbhinaya (a.) 445. nIhAra (vi) 94. padopajIvana (vi.) 16. nRtta (a) 269. padma (a.) 315; (vi.) 321. nRttaprAdhAnya (vi.) 447. payoSNI (vi.) 183. nRttasvabhAva (vi) 447. parakIyA (a) 413. nRtya (vi.) 448. parapurapravezapratimatA (a.) 16. netR (a.) 406. parabrahmAsvAda (a) 88; (vi.) 96. nepAla (vi.) 182. parazubhakta (vi.) 227. naipuNya (vi.) 10, 11, 12, 13. parazurAma (a.) 118. naiyAyika (vi.) 66. parastrI (a.) 417, 418, 421. naitI (vi) 184. parastha (hAsa) (a.) 114, 115. nyAyaparIkSA (a.) 329. parasparAvalokana (a.) 109; (vi)177. nyAyavaizeSikIya (tarka) (vi.) 10. parAgatva (a.) 152, 165; (vi) nyUnapadatva (a.) 201, 202. 152. pakSa (vi.) 187. parikathA (a.) 464 (lakSaNa); (vi.) paJcan (guNa) (a) 274; (vi.) 287. 294, 464. paJcadazan (bhASA leSa) (a.) 330, parikara (a.) 401; (vi.) 401. paJcadazadhA (pAdajayamaka) (a.) 300. paricArikA (vi.) 444. paJcavaTI (vi.) 69. paritapana (a.) 431. paJcazatajala (vi.) 181. paJcazrutika (a.) 269. paripATi (vi.) 419. parivRttaniyamAniyama (a.) 271. pazcasthala (vi.) 181. parivRttaniyamAniyama-vizeSasAmAnyavidhyanupaJcAGga (mantra) (vi.) 228, 458. vAda (a.) 261, 271. paJcAdya-dazAnta (aMka) (vi.) 434. pazcAlamArganirvAha (vi.) 280. parivRtti (a.) 389 (lakSaNa); (vi.) paJcAzat (bhAva) (a.) 147. paThita (vi.) 405. parisaMkhyA (a.) 395 (lakSaNa); (vi.) patatprakarSatva (a.) 201, 213. 339, 395. patita (vi.) 335. paruSaracanA (a.) 29.. pada (a.) 226, 227, 229, 231, paroDhA (a.) 417. 237, 238, 240, 241, | paryA (a.) 466. 242, 259, 324. " paryAkoza (a.) 465. Page #563 -------------------------------------------------------------------------- ________________ paryAvandha (vi.) 294. | pAravazyaja (abhilASavipralamma) (a.) paryAya (a.) 466 (lakSaNa). 112. paryAyokta (a.) 367 (lakSaNa), 400; | pAripArzvaka (vi.) 450. (vi.) 339. pArzvagrahaNa (a) 114. parvata (vi.) 182, 183. pANigrAha (a.) 299. pallava (janapada) (vi.) 182. pAla (parvata) (vi.) 183. pazcAtkaraNa (vi.) 95. pAzcAtya (jana) (vi.) 186. pazcAdeza (vi.) 183. pAzcAtya-vAyu (vi.) 188, 191. pazcimA (diz) (vi.) 184. | pitrya-mAsamAna (vi.) 187. pAJcajanyokti (a.) 81; (vi.) 81. pizAca (a.) 330. pAJcAlI (rIti) (a.) 292. pIDana (a.) 116. pATana (a.) 116. pIlu (vi.) 183. pATha (vi.) 335. puNDra (vi.) 182. punarukta (a.) 261, 264, 265. pAThadharma (a.) 333; (ghi) 336. pAThaniyama (vi.) 287. punaruktAbhAsa (a.) 338, 339 (lakSaNa), 401. pAThya (a.) 432 (bheda); (vi.) 335, 336, 448, 449. punaHpunardIpti (a.) 170. | purANa (vi.) 8. pANDavAdikathA (vi.) 178. puruSa (a.) 439 pANDu (vi.) 186. puruSabheda (a.) 225, 226. pANDaya (vi.) 182. puruSArtha (a.) 307, 464; (vi.) pAtAlIyA-prakRti (a) 174; (vi.) ___ 447. 175. puruSArthaniSThA (saMvid) (vi.) 101. pAtraprayogavaizAradya (vi.) 277. puruSArthopayoginI (cittavRtti) (a.) pAdagUDha (a.) 323. 125. pAdaja (yamaka) (a.) 300. purUruvas (vi.) 7, 129. pAdaspanda (a) 118. purohita (a.) 435. pAdopajIvana (vi.) 16. puSpitAgrA (vi.) 450. pAna (a.) 109. pusta (vi.) 439. pAnakarasAsvAda (vi.) 103. pUrNopamA (a.) 341 (lakSaNa). pAravazya (abhilASa-vipralambha) (a.) pUrvadeza (vi.) 182. 111. pUrva-pazcima (vi.) 185. Page #564 -------------------------------------------------------------------------- ________________ 547 pUrvaraGga (vi.) 100. pratizIrSakAdi (vi.) 93. pRthUdaka (vi.) 183. pratIcI (vi.) 183, 184. pRthvI (vi.) 180. pratIti (a.) 225; (vi.) 95, 98, paizAcI (bhASA) (a.) 331; (vi.) 99, 100, 293. pratItyupAyavaikalya (vi.) 99. paurastya vAyu (vi.) 188. pratIpa (a.) 372. paurvAparyaparAmarza (vi.) 177. pratIyamAna (vi.) 90. prakaraNa (rUpaka) (a.) 64, 432, 434, | pratIhArI (vi) 444. 435 (lakSaNa), 436. pratyakSa (alaMkAra) (vi.) 405. prakaraNabala (a.) 336. pratyanIka (a.) 405; (vi.) 405. prakAza (vi.) 101. pratyaya (a.) 324. prakAzAnanda (vi.) 96. pratyalaMkAra (hRdyagrahaNa) (a.) 339. prakRti (a.) 173, 324, 331. pratyAgata (a.) 313; (vi.) 390. prakRtivyatyaya (a.) 173, 178. pratyAzA (vi.) 455. prakramabheda (vi.) 280. pradhAna (vi.) 101. prakhyAtodAtta (nAyaka) (vi.) 432. prabandha (a.) 87, 109, 163, 463; pragalbhA (a.) 414. (vi.) 105, 280, 456, 457. prajJA (a.) 6. prabandhAtmaka kAvya (a.) 432. praNaya (a.) 112. prabandhAzrita (muktaka) (vi.) 294. / praNayakalaha (vi.) 177. prabodha (a.) 110, 126, 127, praNayamAna (vipralambha) (a.) 112. 135 (lakSaNa). pratApa (a.) 117; (vi.) 117. prabhAva (a.) 117; (vi.) 117. pratinAyaka (a.) 413 (lakSaNa). pramANa (vi.) 245, 280. pratinAyikA (a.) 421 (lakSaNa). pramiti (vi.) 100. pratipatti (vi.) 97. prayAga (vi.) 183. pratipatti-ayogyatA (vi.) 99. prayANa (vi.) 458. pratibhA (a.) 3, 5, 6, 14. prayoga (a.) 43.; (vi.) 336. pratibhAna (vi.) 99. prayojana (a) 3. pratibhAnavat-kavi [ =kAlidAsa] (vi.) prayojanopanyAsa (vi) 456. 177. prarocanA (vi.) 445. pratimukha (a.) 451 (lakSaNa). pralaya (a.) 116, 144, 146; (vi.) prativastUpamA (vi.) 354. 146, 154. Page #565 -------------------------------------------------------------------------- ________________ pralApa (a.) 111. | prahelikA (a.) 323, 446; (vi.) pravarasena (vi.) 457. pravartana (a.) 307. prAkaTya (vi.) 66. pravahikA (a.) 464 (lakSaNa). prAkRta (a.) 2, 330, 463. pravAda (vi.) 335. prAkRtabhASA (a.) 461. pravAsa (vipralambha) (a.) 111, 113 | prAgjyotiS (vi.) 182. (lakSaNa). | prAgalbhya (a.) (strIayatnaja alaMkAra) pravezaka (vi.) 403, 436. 428, 431 (lakSaNa). prazaMsAvacana (vi.) 286. prAcI (vi.) 183, 184. prazama (a.) 126, 127, 128. | prAcya (vi.) 185. prazamana (vi.) 335, 336. prAvivAka (vi.) 444. prazna (vi.) 323. prAbhAkara (vi.) 66. praznottara (a.) 323; (vi.) 323. prArambha (vi.) 455. prazraya (a.) 430. priyadarzana-Avega (vi.) 140, prasAda (a.) 105, 291; (vi.) 274, priyokti (vi) 404. 277, 287, 288, 289, 291 | prekSApravartana (vi.) 445. (lakSaNa), 293. | prekSAvatpravRtti (a.) 3. prasAdalakSaNa (a.) 291. | prekSya (a.) 432, 449; (vi.) 405. prasAdavyaJjaka (varNasamAsaracanA) (a.)291. prekSya (abhineya) (a) 432. prasAdAkhya (guNa) (vi.) 291, 293, preyas (a.) 404. 294. preraNa (a.) 445, 446 (lakSaNa); prasAdAtikama (vi.) 293. . . (vi.) 446, 447. prasiddhi (vi.) 434. preSaNakArikA (vi.) 444. prasiddhi-vidyA-virudrasva (a.) 261, proSitabhartakA (a.) 418 (lakSaNa). prauDhA (a.) 413, 415, 416 (nA. prasiddhivirudatva (a.) 267. yikAlakSaNa), 417. prasiddhivirodha (a.) 268. prauDhi (vi.) 276. prasthAna (a.) 445, 446 (lakSaNa); prauDhokti (a.) 73; (vi) 73. (vi.) 446, 447. phala (a.) 323. praharaNa (a.) 116. bandha (a.) 314; (vi) 320. prahasana (a.) 432. 441, 442 bala (a.) 117. (vi.) 117. (lakSaNa); (vi.) 442, 441. bali (a.) 118. . Page #566 -------------------------------------------------------------------------- ________________ bahunRtyagItavAdyA (nATikA) (a.) 436. bahUba (vi.) 183. bANa (a.) 315; (vi.) 316. bAdhA (vi.) 335. bASpa (a.) 145; (vi.) 145. bAhyArthasamarpaNa (vi.) 334. binducyuta ( a ) 322. bindusaras (vi.) 181. bibboka (a.) 424, 425 (lakSaNa). bIjasamutpatti (vi.) 451. bIbhatsa ( a ) 106 (lakSaNa), 119, 123, 163, 290; (vi.) 164, 335. bhAra bIbhatsa bhayAnaka (vi.) 336. bIbhatsa - vyaGgaya (a.) 241. buddhi (a.) 349. bRhatkathA ( a ) 465 (lakSaNa); (vi.) 465. bRhadgRha (vi.) 182. bokkANa (vi.) 183. bodharUpA (rasanA) (vi.) 1830 bodhisatva (vi.) 123, 167. bauddha (tarka) (vi.) 9. brahmottara (vi.) 182. brAhmaNavAhya (vi.) 183. bhagavat (a.) 178. bhagavattApasavipra (vi) 449. bhagavadgir (a.) 2. bhagnatAlaparikramaNa (vi.) 447. bhagnaprakramatA ( a ) 402. bhagnaprakramatva (a.) 201, 216, 222, 264. bhaGga (a.) 332. bhAraka (a.) 178. bhaNati (vi.) 234. bhaNiti (vi.) 4 5. bhaya (a.) 106, 118 (lakSaNa), 126; . (vi) 365. bhayAnaka ( a ) 103, 118; (vi.) 335. bhayAnaka (rasa) (vi.) 98. bhAgayamaka (a.) 300. bhAgAvRtti (a.) 302. bhAta (a.) 66. bhANa (a.) (pAThyabheda ) 442, 443 ( lakSaNa ), ( geyabheda ) 446; (vi.) 445, 446, 447. 106 (lakSaNa), bhANikA (a.) 445, 446 (lakSaNa). bhArata (yuddha) (vi.) 441. bhAratavarSa (vi.) 101. bhArgava (a.) 171, 367. brAhmI (vi.) 184. 98, 405, 457. bhakti ( a ) 106, 199, 274 (vi.) bhAva ( sattvaja strI alaMkAra) (a.) 422, 106, 271. bhAva (a.) 107, 124, 128, 144, 145, 147, 348; (vi.) 89, 423 (lakSaNa). bhAvaka (vi.) 98. bhAvakatva vyApAra (vi.) 96. bhAvAvasthA (vi.) 4. bhAvadhvani (vi.) 404, Page #567 -------------------------------------------------------------------------- ________________ 550 bhAvana (vi.) 97. bhAvapUrvakatva (vi.) 91. bhAvaprazama (a.) 127, 128. bhAvAbhAsa (a.) 147, 148, 149, magadha (vi.) 182. maGgalAGkatA (vi.) 457. maJjara (vi.) 183. maNikulyA (a.) 464 (lakSaNa); (vi.) bhAvAnukaraNa (vi.) 96. maNDala (vi.) 447. bhAvika (a.) 402, 403. mati (a.) 117, 120, 126, 127, bhAvikatva (a.) 431. 128, 130 (lakSaNa). bhASA (a.) 324. mada (a.) 110, 126, 127, 131 bhASAdravyapariNati (a.) 1. (lakSaNa),324, 431; (vi.) 335. bhASAntarabhaMga (a.) 326. madhu (vi.) 193. bhASAzleSa (a.) 320 (lakSaNa); 331. | madhura (vi.) 282. bhikSu (vi.) 228. madhya (sama) (vi.) 279. bhinnaSaDja (a.) 269. madhyadeza (vi.) 183. bhinnasahacaratva (a.) 261, 267. madhyadezya (vi.) 186. minnAzrayatva (a.) 162. madhyama-kAvya (a) 152 (lakSaNa). bhImasena (a.) 292; (vi.) 450, madhyamamAsa (a.) 406. (vi.) 293. 451. madhyamA (nAyikA) (a.) 406. bhISma (a.) 367. madhyamA-prakRti (a.) 176. bhUmipizAca (a.) 227. madhyA (nAyikA) (a.) 413, 414, bhRgukaccha (vi.) 183. bhedavyatyaya (a) 368. manobhU (a.) 108. bhaimarathI (vi.) 183. manoratha (a) 119; (vi.) 119. bhoga (vi.) 96, 97, 99. mantra (a.) 458; (vi.) 458. bhoginI (vi.) 444. mantrina (vi.) 444. bhogIkaraNa (vi.) 97. manthallikA (a.) 464 (lakSaNa); (vi.) bhojana (vi.) 457. bhrAnti (a.) 391 (lakSaNa), 399; mandakulastrI (a) 426. __ (vi.) 329. mandAkrAntA (vi.) 287, 288. bhRkuTIkaraNa (a.) 116. mandra (vi.) 335. bhrAnti (a.) 391 (lakSaNa), 399; | mandratara (vi.) 335. (vi.) 339. manmana (vi.) 335. Page #568 -------------------------------------------------------------------------- ________________ maraNa (a.) 110, 116, 118 (vi.)| (trI ayatnaja alaMkAra), 429 (lakSaNa); (vi.) 274, 282, maraNodyama (a.) 111. 287, 288, 289, 294. martyapAtAlIyA (prakRti) (a.) 174; | mAdhuryavyaMjaka (racanA) (a.) 289. (vi.) 175. mAna (vipralambha) (a.) 111, 112 malada (vi.) 182. _(lakSaNa), 128. malaya (vi.) 26, 181, 183. mAnasAdhyavasAya (vi) 99. malayavatI (a.) 163. mAnuSI-prakRti (a.) 173; (vi.) 174. mallavartaka (vi.) 182. mAyA (a.) 120; (vi.) 120, 439. masUNa (vi.) 445. mAlava-pacAla (vi.) 433. mahattarA (vi.) 444. mAlopamA (a.) 346. mahar (vi.) 179. mAlyazikhara (vi.) 183. mahAkavi (a.) 305. 466; (vi.) mAsa (vi.) 187. 306, 411, 461. mAhiSmaka (vi.) 182. mahAkavilakSya (a.) 171. mAhiSmatI (vi.) 182. mahAkAvya (a.) 449 (lakSaNa); (vi.) mithyA (vi.) 99. mithyAjJAna (vi.) 93, 94, 95. mahAkAvyavyoman (a.) 261. mithyApratIti (vi.) 93. mahAdevI (vi.) 444. mizra (vi) 445. mahAnaTa (a.) 227. mIlita (a.) 371; (vi.) 371. mahArASTra (vi.) 182. muktaka (a.) 109, 403, 465, mahArASTrabhASA (a) 464. 466 (lakSaNa); (vi.) 105, mahAvAkyAtmaka (prabandha) (vi.) 456. 294, 403. mahI (vi) 183. mukha (a.) 449, 450 (lakSaNa); mahendra (vi.) 183. (vi.) 450. mahezvara-arjuna (vi.) 459. mukha-vaivarNya (a.) 118. mahodayamUla (vi.) 183. mukha-zoSaNa (a.) 116. mAgadhI (a.) 330, 331, 463; mukhAcchAdana (a.) 119. (vi.) 325. mukhya-artha (a.) 42 (lakSaNa). mAdhava (a.) 490; (vi.) 193, 450. | mukhyA-vRtti (vi.) 89, 274. mAdhurya (a.) 289 (guNalakSaNa), 406, | mukhyA-zakti (a.) 58. 408 (sAttvikaguNalakSaNa), 428 | mugdhA (a.) 413. Page #569 -------------------------------------------------------------------------- ________________ 552 mudgaraka (vi.) 182. | yamaka (a) 298 (lakSaNa), 299, mudrA (alaMkAra) (ni.) 405. 300, 305; (vi.) 306. muni (vi.) 326. yamakAdi (a.) 200. muniviSayA (rati) (a.) 107. yamakAdyalaGkAra (a.) 171. murajabandha (a.) 313, 314. yamakAnuprAsa (a.) 398. murala (vi.) 182. yamunA (vi) 183. yavana (vi.) 183. musala (a.) 315; (vi.) 315. yazas (a.) 3. mUDha (saMzaya) (vi.) 385, 286. mUrchA (vi.) 154, 335... yAtrAjAgara (vi) 445. mUrchita (vi.) 335, yAmyA (vi.) 184. yukti (vi.) 405. mRti (a.) 126, 127, 143 (lakSaNa). yuktikA (vi.) 444. mRdu (vi.) 279. yuddhavIra (a.) 117, 118. mekala (vi.) 183. yudhiSThira (a.) 413; (vi.) 308. mekhalAskhalana (a.) 109. yuvarAja (vi.) 444. meghakSIra (vi.) 227. yoga (a.) 368, 432. meru (vi.) 181. yogazAstra (a.) 228, 229. mokSa (vi) 2, 121. yogazAstranaipuNya (vi.) 11. mokSaphala (zAntarasa) (a.) 106. rakti (vi) 333. mokSazAstra (a.) 271. raghu (vi.) 252. mokSazAstraviruddhatva (a.) 270. raghu-maghavan (vi.) 459. moTAyita (a.) 424, 426 (lakSaNa. raGga (vi) 100, 335. moha (a.) 116, 118, 119, 126, racanA (a.) 289. 127, 137 (lakSaNa). raJjana (vi.) 448. maugdhya (a.) 431. rati (a.) 106, 107, 108, 125 mleccha (vi.) 199. (lakSaNa), 126; (vi.) 99, 101, yati-vAnaprastha-gRhastha (vi.) 442. 106, 107, 153. yatna (a.) 422; (vi) 455. rati-krodha (vi.) 168. yatnajA (a.) 422. rati-jugupsA (vi.) 164, 168. yathAsaMkhya (a.) 402; (vi.) 402. | ratipralApa (a.) 116. yadu (vi.) 459. rativAsanA (a.) 424. yama (a.) 120; (vi.) 120. / ratisaMbhogAtmikA (nATikA) (a.) 436. Page #570 -------------------------------------------------------------------------- ________________ . ratnaparIkSAnaipuNya vi.) 12. rasAdi (arthazaktimUlamyagya) (a.) 82; ratyanukAra (vi.) 94. (vi.) 158. ratyutsAha (vi.) 168. rasAdibheda (a.) 57. ramaTha (vi.) 183. rasApakarSahetu (a.) 159. ramyaka (vi.) 181. rasAbhAva (a.) 35. rakha (a.) 232. rasAbhAsa (a.) 147-49 (lakSaNa), rasa (a.) 34, 35, 88, 89, 106, 149, 150; (vi.) 147. 107, 116, 118, 119, 120, rasAbhivyaktyapekSA (vi.) 258. 121, 150, 159, 274, 285, rasAyana (a.) 125. 404, 410, 439; (vi.) 89, rasAsvAda (vi.) 105. 90, 91, 92, 93, 95, 96, / rasopakAraprakAra (a.) 35. 97, 98, 99, 102, 103, rAga-kAvya (vi.) 447. 274, 287, 439, 457. rAghava (a.) 171. rasacarvaNA (vi.) 100. rAjarSivaMzya (vi.) 433. rasatAtparya (vi.) 294. rAtrivarNana (vi.) 458. rasadoSa (a.) 159, 161, 169, | rAma (a.) 118, 125, 410, 413; (aSTan ). (vi.) 93, 95, 96, 141, rasadhvani (a.) 47; (vi.) 404. 178,250, 346, 411, 459. rasanA (vi.) 97, 99, 103. rAmadhI (vi.) 103. . rasaniSpatti (vi.) 89. | rAmanaTAdivyavahAra (vi.) 448. rasanopamA (a.) 347. rAma-rAvaNa (vi.) 459. rasa-paripoSa (a.) 162. rAmAkrIDa (a.) 445, 446 (lakSaNa); rasa-paryavasAna (a.) 158. (vi.) 446. rasapratIti (vi.) 277. rAmAdi-anukArya (vi.) 89. rasaprAdhAnya (a.) 4; (vi.) 151. | rAmAdivat (a.) 4. rasabhaGga (a.) 307; (vi.) 216. rAvaNa (a.) 42, 411; (vi.) 19, rasa-bhAva (a.) 147. rasabhAvanirantaratva (a.) 457. rAvaNagaGgA (vi.) 183. rasabheda (a) 106 (lakSaNa). rAvaNAdi (a.) 126. rasalakSaNa (a.) 88. rAvaNAdivat (a.) 4. rasavyakti (a.) 87. rAzi (vi.) 187. rasasamavaprasaMga (a.) 103. . . / rAsaka (a.) 445, 446 (lakSaNa). 70 Page #571 -------------------------------------------------------------------------- ________________ lakSaNa). risA (ma.) 124. lajjA (a.) 413; (vi.) 135. rIti (a.) 292; (vi.) 290, 405. lampAka (vi.) 183. rItyantara (vi.) 275. lambhAGkitA (a.) 465. rukmiNI (a.) 421; (vi.) 81. laya (vi.) 99. rukSAbhidhAna (vi.) 335. layaparidhvakvaNAdi (vi.) 448. rudhira (a.) 116.. layayatisvarUpAdika (vi.) 447. rUDhibhrAnti (vi.) 226. layAdivyavasthA (vi.) 447. rUpa (vi.) 228. lalita (a.) 406, 408 (lakSaNa), rUpaka (alaMkAra) (a.) 149, 207, 208, 424, 427 ( sattvajanIalaMkAra 344, 349 (lakSaNa), 350, 391, 400, 401; (vi.) 151, 339, lalitAbhinayArimakA (a.) 436. 350, 351, 397. lalla (vi.) 335. rUpaka (a.) 445; (vi.)101, 447. lavalI (vi.) 182. rUpaka-anuprAsa (a.) 401. lATajanavallabha (anuprAsa) (a.) 296. raivatakahada (vi.) 459. lATAnuprAsa (a.) 209, 296 (lakSaNa); roga (vi.) 335. (vi.) 209. romAJca (a.) 109, 120, 144, | lAvaNasamudra (vi.) 180. 146. liGga (a.) 64, 324; (vi.) 94. roSa (a.) 126. lIlA (a.) 424-425 (lakSaNa). raudra (a.) 103, 106 (lakSaNa), 116, luptopamA (a.) 342 (lakSaNa); (vi.) 118, 124, 290, 293; (vi.) lekhalekhana (a.) 111. 122, 124, 293, 335, loka (a.) 7, 88; (vi.) 91, 95, 336, 460. 147. raudrapradhAnA (prakRti) (a.) 176. . | lokabhASA (vi.) 447. raudrAdi (vi.) 287, 292. lokamAtraprasiddhatva (a.) 226; (vi.) laGkA (vi.) 19. lakSaNa (a) 348; (vi.) 435. lokayAtrAvid (vi.) 187. lakSaNA (zakti) (a.) 58, 66 ; (vi.) | lokavyavahAra (vi.) 102. ___51, 52. lokasImAtikama (vi.) 286. lakSmya Gka (vi.) 457. lokottara-kavikarman (a.) 3. lakSya-artha (a.) 45 (lakSaNa). lopa (a.) 344, 345. Page #572 -------------------------------------------------------------------------- ________________ lohitagiri (vi.) 182. laukika - artha (vi.) 380. lokAyatika (tarka) (vi ) 10. laukikatulyA (vi.) 99. laukikI (vi.) 99. laulyarasa (a.) 106. vaktavyArtha pratijJAna (vi.) 456. vaktra (a.) 462; (vi.) 462 . vaktraucitya (a.) 292. vakrokti ( a ) 332, 333, 415. vacana (a.) 324. covakratA (a.) 111. vajurA (vi.) 183. vaNij (a.) 435; (vi.) 435. vatsarAja (a.) 171, 410 ; ( vi . ) | vastrAbharaNamAlyAdisamyagnivezana 433, 451. varNaka (vi.) 95. varNana (a.) 432; (vi.) 286. varNacchaTA (vi.) 447. varNanA (a.) 432; (vi.) 287. varNaracanA (a.) 87. 565 varNAnyathAtva ( a ) 292. vartaka ( ? vi . ) 182. varvara (vi.) 183. varSadhara (vi.) 444. varSA (vi.) 187, 196. varSAdi - dakSiNAyana (vi.) 187. varSAvega (vi.) 140. vallimArga (vi.) 447. vasanta (vi.) 193, 195. vasantatilakA (vi.) 460. vasiSTha (a.) 78. vastu (a) 67, 72, 75, 80, 150, 434, 435; (bi.) 433, 434. vastudhvani ( a ) 47. vasturasa (vi.) 282. vastu saundaryabala (vi.) 91. vastUdbodhanakaraNa (vi.) 448. vastrasaMyamana (a.) 109. vAyuja (vi.) 183. vayas (a.) 179; (vi.) 179, 199. vayaH - pragalbhA (a.) 414 vayaH - madhyA ( a ) 414. 230, 235, 236, 237,239, 240, 242, 244, 260, 341; (vi.) 405. varuNa (vi.) 181. varNaM (a.) 290, 291, 293, 324 vAkyadoSa (a.) 201 (lakSaNa). vAkyAdhyeya (vi.) 405. (vi.) 335. vAkyArtha (a.) 244 (vi.) 49. vAkyArthAbhinaya (a.) 432. vAgAdyabhinaya (a.) 88. vAca (vi.) 337. vAcaka (a.) 42, 341. vAcana (lekha) (a.) 111. vAcika (vi.) 92. vAcika - vyApAra (a.) 109. vAcya (a.) 156. (a.) 109. vAkpAruSya (a.) 416. vAkya (a.) 226, 227, 229, Page #573 -------------------------------------------------------------------------- ________________ vAcyArtha (a.) 150. vicitramaNDapa (vi.) 100. vAtAvega (a) 140, 142. vicitrekSaNa (a.) 109. vAti (vi.) 234. vicchitti (a.) 424, 425 (lakSaNa). vAtsalya (vi.) 106. viccheda (vi.) 335. vAdya (vi.) 448. vicchedadIpanaprazamanasaMyukta (vi.) 336. vAnaprastha (vi.) 442. vicchedaprazamanasaMyukta (vi.) 336. vAnavAsaka (vi.) 182. vicchedaprazamanApaNadIpanAnubandhabahula (vi.) vAmatva (a.) 108.. vAyu (vi.) 190. vijJAna (vi) 228. viTa (a) 406, 426. vAyuskandha (vi.) 179. vAyavyA (diz) (vi.) 184. vitarka (a.) 126, 127, 128, 142 vArANasI (vi.) 182. (lakSaNa); (vi.) 153, 335. vAruNI (vi.) 184. vitastA (vi.) 183. vidagdha (a.) 462. vArtaghnI (vi.) 183. vidagdhagaNikA (vi.) 100. vArtA (vi.) 286. vArtA prazna (a.) 111. vidiz (vi.) 184. vAli (a.) 337; (vi.) 411. vidUSaka (a.) 406, 421; 100, 444. vAsaka (a.) 420; (vi.) 420. vAsakasajjA (a.) 418, 420 (lakSaNa). | vidUSakokti (a) 227. vAsanA (a.) 228. videha (vi.) 182. vAsanAtmatA (vi.) 89. vidyA (a.) 269. vAsanArUpa (a.) 88. | vidrava (a.) 438. vAsanAsaMvAda (vi.) 99. vidhi (a.) 166, 272, 273. vAsabhavana (vi.) 459. vidhiniSedhavyutpAdakatva (a.) 457. vAsavadattA (a.) 172; (vi.) 38, vidhibheda (a.) 225, 226. 453, 454. .. vinaya (a.) 117, (vi.) 117. vAhIka (vi.) 183. vinazana (vi.) 183. viMzati (bhASA leSa) (a.) 330. vinipAtapratIkAra (vi.) 228. vikAsa (a.) 291; (vi.) 96. vineya (vi.) 178. vighna (vi.) 99, 100. vinokti (a.) 402; (vi.) 402. vighnApasAraka (vi.) 99. vindhya (vi.) 181, 182, 183, vicAra (vi.) 335. 250. . Page #574 -------------------------------------------------------------------------- ________________ viparyasta (bhAva) (vi.) 363. viruddhatva (a.) 267. vipAzA (vi.) 183. viruddhabuddhikRttva (a.) 259. vipra (a.) 435; (vi.) 435. viruddhavyagyatva (a.) 261, 267. / vipratipatti (vi) 142. virodha (a.) 64, 163, 373 (lakSaNa), viprayoga (a.) 64. 374 377, 399; (vi.) 339, vipralabdhA (a.) 418, 420 (lakSaNa), 421. virodhaparihAra (a.) 162. vipralambha (zRGgAra) (a.) 108, 110 vilApa (vi.) 91. (lakSaNa). vilAsa (a.) 406, 408 (lakSaNa), vipralambharasa (a.) 127. 424-425 (strIsattvajaalakAravipralambhAbhAsa (a.) 148. lakSaNa ), 427; (vi.) 434. vibodha (a.) 116, vivakSita (vi.) 359. vibhakti (a.) 324, 328. vivakSitAvivakSita (vi.) 359. vibhAva (a.) 88, 103, 104, 108, vivazIbhAva (vi.) 99. 114, 116, 117, 118,119, vivAda (vi.) 335. 120, 125, 126, 129, 145; | vizeSa (a) 272; (vi.) 353, 354. (vi.) 84, 90, 91, 92, 94, vizeSaka (a.) 465, 466 (lakSaNa). 95, 96, 97, 103, 104, vizeSasAkalya (vi.) 105. 105, 109, 114, 115, 120. vizeSAdyalaMkAra (a.) 371. vibhAvatva (vi.) 158. vizeSokti (a.) 377. vibhAvanA (a.) 377. vizrAnti (vi.) 99. vibhAvabhUyiSThatva (a.) 126. vizvAmitra (vi.) 243. vibhAvAdirUpatA (a.) 158. viSama (a.) 377, 391 (lakSaNa), vibhAvAnubhAva-klezavyakti (a.) 169. 392; (vi.) 339. vibhAvAnubhAvavyabhicArisaMyoga (vi.) 89. viSamavRtta (vi.) 288. vibhAvAbhAva (a) 125. / viSaya (a.) 336. vizrama (a.) 424, 436 (lakSaNa). | viSayaviSayin (a.) 349; (vi.) 349. vimarza (vi.) 142. viSayasAmagrI (vi.) 96. vimarza (saMdhi) (a.) 454 (lakSaNa); viSavega (vi.) 143. (vi) 458. viSAda (a.) 116, 126, virahotkaNThitA (a.) 418, 131 (lakSaNa). (lakSaNa), 421. viSkambhaka (vi.) 403. 127, . . . 420 Page #575 -------------------------------------------------------------------------- ________________ viSNu (vi.) 303, 325. visandhitva (a.) 201. visarga (vi.) 335, 336. visargacicchedArpaNAyukta (vi.) 3360 vistara (vi.) 96. vistAra ( a ) 126, 290. vismaya (a.) 120, 126 (lakSaNa), 153; (vi.) 335. vismita (vi.) 335. vihasita (vi.) 115. 558 vihRta (a.) 424, 427 ( lakSaNa). vINA (vi.) 334.. vINANita (vi.) 363. vItarAga (vi.) 124, 363. vIthI (a.) 432, 443 (lakSaNa); (vi.) 445. vIthyaMga (vi.) 439. vIra (a.) 103, 106, 117 (lakSaNa), 124, 164, 290; (vi.) 90, 101, 124, 335, 336, 460. vIra - pradhAna (a.) 176. vIra - bhayAnaka (a.) 161. vIrarasa (vi) 364. vIrarasaniveza (a.) 163. vIraraudrAdi (vi.) 439. vIrazRGgArAdi (a.) 126. vIrAdbhutarasa ( a ) 216. vRttavartman (vi.) 275. vRtti (a.) 292, 341, 342, 343, 439; (vi.) 290, 405, 440. vRttibheda (a.) 435 (vi.) 435. vRttacitya (vi.) 294. veNI (vi.) 183. vedanA (vi.) 228. vedAdi (vi.) 3. vepathu (a.) 146. vellara (vi.) 183. vezakhyupacAra ( a ) 436. vezyA (vi.) 326. veSa (a.) 179 (vi.) 199. vaicitrya (a.) 401, 459; (vi.) 402. vaicitryamAtra (vi.) 276. vaiDUrya (pi. ) 183. - vaitAlIya ( va . ) 460. vaidarbha (vi.) 182. vaidarbhamArganirvAha (vi.) 279. vaidarbhI (a.) 292. vaidharmya (a.) 355, 185. vaimalya (vi.) 277. vaiyAkaraNa (a.) 240. vairAgya (a.) 125, vaivarNya (a.) 116, 144, 146; (bi.) 146. vaizAra (a.) 117. vyaktivAdin (vi.) 52. vyaktivizeSa ( a ) 65. vyaya (a.) 46 (lakSaNa), 72, 150, 151, 194, 156, 404; (vi.) 50, 51, 398. vyaGgaya-bheda (a.) 63 (lakSaNa). vyaGgayarahita ( kAvya ) (a.) 157. vyaJjakatvarUpA (zakti) (a.) 580 vyaJjaka- zabda (a.) 57. Page #576 -------------------------------------------------------------------------- ________________ __321. vyajana (a.) 295. vyutpatti-abhyAsa (a.) 6. ... vyaJjanacitra (a.) 308. brIDA (a.) 105, 126, 127, dhyAna-vyApAra (a.) 66. 130 (lakSaNa), 16.. dhyatireka (a.) 221, 382 (lakSaNa), brIDAvyaJjaka (a.) 229, 230. zaka (vi.) 183. 399; (vi.) 339, 379, 382, | zakAra (vi.) 444. vyatyaya (a.) 368. zakuntalA (vi.) 363. vyabhicArikha (a.) 126. zakti (a.) 58, 117; (vi.) 117, vyabhicArin (a.) 88, 103, 106, 108, 110, 114, 116, 117, zaGkA (a.) 110, 118, 126, 125, 118, 119, 120, 111, 123, 128, 133 (lakSaNa). 124, 125, 126 (lakSaNa), zaTha (a.) 410, 413 (nAyakalakSaNa). 128, 147, 159, 160; (vi.) zatadru (vi.) 183. 90, 91, 96, 104, 105, zabalatA (vi.) 154. 106, 123, 129, 139. zabalatva (a) 126, 128. vyavahAra (a.) 179; (vi.) 199. zabda (a.) 42, 324. bhyasana-Avega (vi.) 141. zabdavaicitrya (a.) 455. vyAkaraNa (vi.) 7. zabdazakti (a.) 58 (lakSaNa), 68. vyAkhyAtR (vi.) 93. zabdazaktimUla (vyaGgaya) (a.) 63. vyAghAta (a.) 374, 377. zabda leSa (a.) 328, (vi.) 328. vyAjastuti (a.) 381 (lakSaNa); (vi.) zabdasandarbha (vi.) 459 zabdasandarbhavedin (vi.) 456. vyAdhi (a.) 110, 116, 126, zabdasAmya (a.) 329. 127, 131 (lakSaNa), 132; zabdAnukAra (vi.) 233. (vi.) 91, 335. | zabdAnuzAsana (vi.) 7. vyAyAma (vi.) 440. zabdAntarasanidhi (a.) 64. vyAyoga (a.) 432, 439, 440, zabdArtha (a) 35, 274, 295; (lakSaNa); (vi.) 445. (vi.) 276, 344. vyApAra (a.) 381. zabdArtha-guNabhAva (a.) 4. vyAhatatva (a.) 261, 262. zabdArtha-doSa (a.) 199, 226, 273. vyutpatti (lakSaNa) 7, 13. zabdArtha-vaicitryamAtra (a.) 157. vyutpatti-abhisaMdhAna (vi.) 449. | zabdArthazaktimUla (vyaMgya) (a.) 63. Page #577 -------------------------------------------------------------------------- ________________ zabdArthasvarUpa (a.) 42. zabdArthAlaGkAra ( a ) 401. zabdAlaGkAra (a.) 295, 328, 401; (vi.) 405. 560 zama (a.) 121, 125, 126 (lakSaNa). zamakathA (a.) 231. (vi.) 121. zamaratikrodha (vi.) 168. zama - zAnsa zampA (a) 449. zambhalIvRttAnta (vi.) 443. zayyA (alaMkAra) (vi.) 405. zarada (vi.) 188. zarIra (a.) 434, 435; (vi.) 435. zIta (vi.) 335. zItasevana (a.) 111. zarva (vi.) 227. zastrasaMpAta (a.) 116. zAkya (vi.) 442. zAkyasiMha (vi.) 228. zIla (a.) 413. zukra (vi.) 194. zAnta (a.) 106, 120 (lakSaNa), 121, 122, 124, 167, 263 (vi.) 123, 124, 258, 335. zAntapradhAnA (prakRti) (a.) 176. zAntarasa ( a ) 267. zAnta- ta - raudra (a.) 161. zAntAnubhAva (a.) 162. zApahetuka - pravAsa (a.) 113. zabarI (bhASA) (a.) 2. zArIrIvINA (vi.) 334. zArdUlavikrIDita (vi.) 288, 460. zAstra (a.) 7. zAstrakAra (a.) 1. zAstra - prayojana ( a ) 3. zAstramAtra prasiddhatva (a.) 226, 227 (vi.) 226. zAstrasamayaparipAlana (a.) 1. zAstrIyanyAya (a.) 225. zikSA (a.) 13, 14 (lakSaNa); (vi.) 92. ziGgaka (a.) 445, 446 (lakSaNa); (vi.) 446, 447. zilpakArikA (vi.) 444. zizira (vi.) 191. zizira - vasanta (vi.) 1960 zizirAdi - uttarAyaNa (vi.) 187. zizupAla (vi.) 458. zuci (vi.) 194. zuddha (saMzaya) (vi.) 385. zuSkoSThakaNThatva (a.) 118. zRGgavat (giri) (vi.) 181. zRGgAra (a.) 103, 106 (lakSaNa), 107, 108, 143, 153, 162, 163, 166, 167, 168, 177, 263, 289, 293, 412, 422; (vi) 93, 94, 124, 153, 164, 177, 258, 287, 293, 335, 336, 460. zRGgAra - pradhAnA (prakRti) (a.) 176. zRGgAra - bIbhatsa ( a ) 161. zRGgArAdi (a.) 159. zRGgArAbhAsa (vi.) 147, 153. Page #578 -------------------------------------------------------------------------- ________________ zaithilaya (vi.) 277. (zvabhravatI (vi.) 183... zaizava (Rtu) (vi.) 196. zvasita (a.) 109. zoka (a.) 116, 126 (lakSaNa); zvetavarSagiri (vi.) 181. (vi.) 92, 95, 115. SaS (a.) 195 (zabdAlakAra), 330 zoNa (nada) (vi.) 182. (bhASAzleSa). zobhA (a.) 406 (lakSaNa), 407. | SaDyoga (bhASAzleSa) (a.) 332. 422, 428, 429 (strI-aya- SaDsa (Dima) (vi.) 429. smaja-alaMkAra). SaDvidhA (svastrI) (a.) 415. zobhAjanaka (yamaka) (a.) 299. SoDazabheda (nAyaka) (a.) 410. SoDazarAjopakhyAna (vi.) 463. zobhAzUnyatva (vi.) 378. saMyamatapas (vi.) 2. zaurasenI (a.) 463; (vi.) 326. saMyoga (vi.) 89, 90, 91, 101. zaurya (a.) 117, 406, 407; (vi.) | saMvatsara (vi.) 187, 197. 335. saMvitti (a.) 66; (vi.) 66. zyAma-varNa (vi.) 185, 186. zrama (a.) 110, 116, 125, 126, saMvid (a.) 124; (vi.) 100, 101. saMzaya (a.) 387, 398, 400, 401. 127, 136 (lakSaNa). saMzayapratIti (vi.) 93. zravya (a.) 432 (abhineya), 449; saMzayayoga (vi.) 99. (vi.) 289. saMzaya-saMkara (a.) 400. zravyaprakAra (a.) 449. saMzayodaya (vi.) 101. zrIgadita (a.) 449 (lakSaNa). saMsarga (a.) 63, 64. zrIparvata (vi.) 183, 441. saMsargAdi (a.) 63. zruti (gIta) (a.) 369; (veda) (vi) saMskAra (vi.) 228. 123. saMskAraka (vi.) 96. zrutikaTutva (a.) 240. saMskArazeSatA (a.) 125. zreSThin (a.) 436. saMskAryA (pratibhA) (a.) 6. 'leSa (a.) 149, 218, 324 (za saMskRtabhASA (a.) 330, 461, 462; bdAlaMkAralakSaNa ), 329, 382 (vi.) 325, 326. (arthAlakAralakSaNa), 399; (vi.) saMsthAna (a.) 380. 278, 329, 330, 339, 379, saMspheTa (a.) 438, (vi.) 438.. saMhitA (a.) 466 (lakSaNa). zlokagata (a.) 3130 sakalakathA (a.) 465 (lakSaNa); (vi.) zlovRtti (ma.) 300, 301. 71 Page #579 -------------------------------------------------------------------------- ________________ sakalajAtisulabhatA (kAma) (ma.) 106. | saMdeha (vi.) 142, 330, 339. sakalavighnavinirmuktA saMvitti (vi.) 99. | sandhi (a.) 126, 128, (vi.) 439, sakRdAvRtti (a.) 246. saguNa (zabdArtha) (a.) 274. sandhi (Rtu) (vi.) 195. saMkara (a.) 329, 398 (lakSaNa); | sandhibandha (vi.) 450. (vi.) 329, 330, 362, 364. sandhivigraha (vi.) 434. saMkalpa (vi.) 99. sanyAsin (vi.) 122. saMkIrNa (saMzaya) (vi) 385. saptan (a.) 422, 428 (ayatnajasaMkIrNatva (a.) 201, 215. alaMkAra); (vi.), 180 (pAtAla), saMketaviSaya (a.) 43. 181 (lavaNasamudra), 334 (svara). saMkSobha (vi.) 438. saptadhAprakRti (a.) 174. saMgItaka (vi.) 177. saptapaJcAzadbheda (bhASAzleSa) (a.) 331. saMgItakazAlAkanyA (vi.) 436. saptamahAdvIpa (vi.) 180. saciva (a.) 435; (vi.) 444. saMcArikA (vi.) 444. saptasvara (vi.) 334. saMjalpa (vi.) 335. sabhA (a.) 119; (vi.) 120. saMjJA (a.) 66 (vi.) 228. sama (a.) 392, (lakSaNa); (vi.) 339. sahaka (a.) 432, 444 (lakSaNa); (vi.) samagraguNa (nAyaka) (a.) 406. samatA (vi.) 280, 288. satkavi (vi.) 248. sama-pradhAna (vyaMgya) (a.) 157. sattvaja (guNa) (a.) 406. samaya (a) 27, 209; (vi.) 469. sattvajA (a.) 422. samarpaNa (vi.) 334. satya (loka) (vi.) 179. samarpaNA (vi.) 334. satyabhAmA (a.) 421. samavakAra (a.) 432, 437 (lakSaNa); sadAcAra (vi.) 182. (vi.) 440, 444. sadRzakaraNa (vi.) 95. samavAya (a.) 340. saMtAmavRtti (vi.) 103. samasta-abhivyajakatva (a.) 1.3. saMtApa (a.) 110. samastaviSayA (upamA) (a) 347. saMdAnitaka (a.) 465, 466 (lakSaNa); samasyApUraNa (a.) 16. - (vi.) 294, 315. . samAdhi (vi.) 281, 393. saMdigdhatva (a.) 263, (vi.) 229. samApatti (vi.) 99. saMdigdhaprAdhAnya (vi.) 155. | samAptapunarAttatva (a.) 201, 213. Page #580 -------------------------------------------------------------------------- ________________ samAsoki (a.) 149 208, (lakSaNa), 400; (vi.) 330, 339, 364. samAsopamA (vi.) 342. samAhita (a.) 404. samuccaya (a.) 392 (lakSaNa); (vi.) 339, 392. samutsAhana (a.) 125. samudradatta (vi.) 434. samudranavanIta (vi.) 227. samudrabhU (vi.) 298. samUhavizeSa (vi.) 95. saMpUrNA (vi.) 414. saMpradAna (vi.) 253. saMbandha (vi.) 254. saMbandhagUDha (a.) 323. saMbhava (alaMkAra) (vi.) 405. saMbhASaNa (a.) 409. saMbhoga (zRGgAra) (a.) 108, (lakSaNa), 177; (vi.) 177. saMbhogAbhAsa (a.) 147, 148. saMbhrama (a.) 113. samyakpratIti (vi.) 93. samyagjJAnadarzana (vi.) 2. samyagyoga (vi.) 102. samrAj (vi.) 181. sarayU (vi.) 459. sarala (vi.) 183. sarasatA (vi.) 96. sarasvatI (vi.) 47, 183. saraH sanniveza (vi.) 120. sarit (vi.) 183. 563 378, 329, 109 sargabandha (vi.) 294 . sarvatobhadra ( a ) 313; (vi.) 311. sarva prayojanopaniSadbhUta (vi.) 3. sarvabhASA ( kathA ) (a.) 463. sarvasAdhAraNa 293. ( prasAdaguNa) (vi.) sarvasaMdhi (a.) 435. sarvasena (vi.) 457. sasandehAlaMkAra (a.) 271, 385 (lakSaNa); (vi.) 386. sahacArin (vi.) 91. sahaja vayakSarUpaka (a.) 352. sahadeva (vi.) 450. sahas (vi.) 190. sahasya (vi.) 190. sahuDa (vi.) 183. sahRdaya (vi.) 4, 98, 105, 166, 248, 259, 276, 381. sahRdayatA - sarvasva (a.) 171. sahRdayahRdayasaMvAda (a.) 88. sadayahRdayAhlAdakArin (a.) 339. sahoti (a.) 377 ( lakSaNa); (vi.) 339, 377, 378, 402. sahya (vi.) 183. sAkAGkSa (a.) 336. sAkA itva (a.) 261, 262. sAkSAtkAra (vi.) 99. sAkSAtkAra kalpArtha (vi.) 448. sAgarikA (vi.) 451, 453, 454, 455. sAghAtA (prauDhA adhirA nAyikA) (a.) 417. Page #581 -------------------------------------------------------------------------- ________________ sAMkhya (tarka) (vi.) 10. daza (vi.) 96. sAtizaya (mAdhurya ) (a.) 289. sAmya ( guNa) (vi.) 287, 288. sAmyokti (a.) 383. sAra - alaGkAra (vi.) 395. sArthavAha (a.) 435. sAvatI (vi.) 440. sAttvika (a.) 144 (lakSaNa), 147 sAlaMkAra (zabdArtha) (a.) 295. sAvahitthA ( dhIrA - prauDhA - nAyikA) (a.) (vi.) 147. sAttvikaguNa (a.) 406 (lakSaNa). sAttvikAnubhavana (a.) 111. sAyaki (vi.) 458. sAdRzyapratIti (vi.) 93. sAdRzyamati (vi.) 95. sAdharmya (a.) 339, 355, 384. sAdhAraNIkaraNa (vi.) 96. sAdhAraNa bhAvanA (vi.) 103. sAdhAraNabhAvasiddhi (ci. ) 100. sAdhAraNopAyabala (a.) 88. sAdhAraNya (a.) 88; (vi.) 98. sAdhuvAda (a.) 120 ; ( vi . ) 120 . sAdhvasa (a.) 109, 431. ba sAminaya (nRtta) (vi.) 448. sAbhiprAya (bi.) 276. sAmagrI (vi.) 101. sAmarthya (a.) 64. sAmAjika (vi.) 93, 94, 95, 98, 121, 277. sAmAjikajana (a.) 88. sAmAjikajanatA (vi.) 92. sAmAjikadhI (vi.) 102. sAmAnya (a.) 272, 371 (alaMkAra); (vi.) 353, 371 (alaMkAra). sAmAnyA (nAyikA) (a.) 413, 418 (lakSaNa). 416. sAvitrI (vi.) 463. sAhacarya (a) 64. siMhala (vi.) 182. siddha (rasa) (a.) 103. siddhasindhu (vi.) 459. siddhAnta - prAkRta (a.) 2. sindUrAdi (vi.) 95, 96. sindhu (vi.) 183. sItA (vi.) 95, 96, 363. sukavi (vi.) 110. sukumAramati ( a ) 307. sukharUpa (vi.) 277. sukhottarA ( rati) (a.) 107. sugrIva (vi.) 346. supta (a.) 110, 126, 127, 132 (lakSaNa). surA (vi.) 93. surASTra (vi.) 183. susUtra saMvidhAnakasva ( a ) 457. suma (vi.) 182. sUktaratnaparIkSAvyasanaikara sikatA (vi.) 259 sUkSma (vi.) 391. sUtra (vi.) 103. sUrasena - bhASA ( a ) 330. Page #582 -------------------------------------------------------------------------- ________________ sUrika (vi.) 182. sthAyyanukaraNa (vi.) 95. senApati (vi.) 411, 444. sthitidharman (vyabhicArin ) (a.) 126, saindhava (vi.) 183. 127. sopacAra (a.) 416. sthUla (vi.) 321. saukumArya (vi.) 283. sthairya (a.) 117, 406, 408 (lakSaNa). saundaryaviraha (vi.) 102. sneha (a.) 106; (vi.) 106. saundaryAtizayakRt (vi.) 105. snehanivedana (a.) 111. saumya (vi.) 181. sphuTatvAbhAva (vi.) 99. saura-mAna (vi.) 185. sphuTarasa (a.) 158. saurasenI (a.) 331. smArta (vi) 123. sauvIra (vi.) 183. smita (vi.) 115. stambha (a.) 116, 144, 145; (vi.) | smRti (a.) 117, 120, 126, 145. stambhAdi (a.) 147. 127, 128, 129 (vyabhicA. ribhAvalakSaNa), 212, 391 (alaM. strI (a.) 118, 421; (vi.) 118. kAralakSaNa); (vi.) strI-alaMkAra (satvaja) (a.) 422. 8, 99, 102, 339. strIprAyA (a.) 436. syAdvAda (vi.) 2. strIloka (vi.) 101. sragdharA (vi.) 287, 460. sthavirA (vi.) 444. srotojana (vi.) 183. sthAna (a.) 309. svakIyA (a.) 413. sthAnaka (a.) 380. svanAmAGkatA (vi.) 455. sthApatya (vi.) 444. svapna (a.) 110. sthApitA (vi.) 444. svapratiSTha (vi.) 447. sthAyitva (a.) 126. sthAyin (a.) 88, 107, 114, svabhAva (a.) 379, 405, 405. 116, 117, 118, 119, 120, | svabhAvanihava (a.) 111. 121, 124, 125, 129, 147, svabhAvAbhASaNa (vi.) 335. 159, 169; (vi.) 90, 91, svabhAvokti (vi.) 403. 92, 93, 101, 102, 101, | svara (a.) 65 (vaidika); (vi.) 334 (saMgIta.). . sthAyibhAva (a.) 124 (lakSaNa), 159. | svaracitra (a.) 307. sthAyirUpacittavRttisUtrasyUta (vybhicaarin)| svarabheda (a.) 116, 118, 144, (a.) 125. 14 (vi.) 14.. Page #583 -------------------------------------------------------------------------- ________________ svarita (vi.) 335. svargamartyapAtAla (vi.) 179. svazabda- vAcyatva (a.) 159. svazabdAbhidhAna (a.) 159. svazabdokti (vi) 159. svasaMvedana siddha (a.) 89. svastika (vi.) 321. svastrI (a.) 413, 495. svastrI - aSTAvasthA ( a ) 418. svA (nAyikA) (a.) 413 ( lakSaNa ). svAtantrya (a.) 398. svAdhInapatikA ( a ) 418 ( lakSaNa ). svAbhAvika (a.) 118 (bhaya), 422 (strI- alaMkAra). 566 harSa (a.) 105, 117, 120, 126, 127, 134 (lakSaNa); (vi.) 179. hala (vi.) 321. svAminI (vi.) 444. sveda (a.) 109, 114, 120, 144, huhuka (vi.) 183. 146. haMsamArga (vi.) 183. tattatva (a.) 201, 214. harahUra (vi.) 183. hari (vi.) 298. haritAla (vi.) 95. harivarSa (vi.) 181. (vi.) 446. hasita (vi.) 115. hastAya niSpeSa (a.) 116. hAva (a.) 422, 423 (lakSaNa), 424. hAsa (a.) 113, 114; (vi.) 115 (lakSaNa), 126. hAsAdi (vi.) 101 176. hAsya (a.) 106, 113 (lakSaNa), 114; (vi.) 115, 335, 336. hAsyarasa - ( SoDhAtva) (vi.) 91. hAsyAbhAsa (vi.) 147. hAsyAdabhuta ( a ) 289. hAhAkAra ( a ) 120 (vi.) 120. himavat (vi.) 26, 181, 182. himAlaya (vi.) 183. hiNDivA (vi.) 183. hiraNmaya (vi.) 181. hiraNyakazipu (vi.) 233. huDukAra (vi.) 447. haladhara (vi.) 298. eklIsaka (a.) 445, 446 (lakSaNa); hemantavarNana (vi.) 69. hUNa (vi.) 183; 218. hRdaya (a.) 339. hRdayavizrAnti (vi.) 101. hRdayavaimalyaprApti (vi.) 100. hRdayasaMvAda (vi.) 95, 99. hRdayaspanda ( a ) 118. hRya (a.) 339. hRyatA (a.) 106, 397. hallAsa (a.) 119. hetu (a.) 397; (vi.) 397. hemakUTa (vi.) 181. hemanta (vi.) 190. hemanta - zizira - aikya ( vi . ) 197. helA (a ) 422, 423 (lakSaNa); 424. vAka (vi.) 245. hastyazvagarutmatpuSpakAdivarNana (vi.) 458 | heSati (vi.) 234. Page #584 -------------------------------------------------------------------------- ________________ [ sAlaGkAracUDAmaNikasya kAvyAnuzAsanasyedaM TippaNaM P saMjJitatADapatrAdarzaduddhRtyAtrAsmAbhiH saMpAditam / ajJAtakartRkametattADapatropAnteSu kenApi viduSA likhitaM syAt / ] pRSTha. paMkti. 1 1 1 1 ' 3 samucita 7 jinopazA 7 anena 8 upAdeyatAM . bhASAdravya // pariziSTam // // TippaNam // 1 9 yogapraNidhAnam 1 10 nAmikAdIni 1 1 11 anAhArya 10 guNamAtravacanA 2 10 zabarAH 3 // prathamo'dhyAyaH // 0 2 * gItAdi 2 8 ardhamAgadhI adhikRta // jinasyopajJeti klItvaM syAditi upajAnaMtIti kaH / jinA upajJAtAra AdikartA yasyAH || padena // prAhyatAm // zabdArambhakANi zrotragrAhyANi dravyANi bhASAdravyANItyucyante // yogA manovAkkAyAH teSAM praNidhAnamai kAprayam // nAma prayojanamasya nAmikam / AdizabdAdAkhyAtikam // anAropyamAdhuryANi // paryAyamAtravAdino yathA'yaM svaccho guNaH ayaM svAdu guNo'yaM tu durguNa ityAdi / na hi kvApi dravyamaMtareNa paryAyAH prApyante tattu padopAdAnaM // gItamapi madhurAdi guNayuktaM syAt // ardha mAgadhyAH sA cAsau bhAvAt // bhillAH // 3 prekSAvat prekSAvatAM prajJAvatAM pravRtteraGgabhUtam // 9 ' kAvyAnuzAsanayoH ya eva zabdAnuzAsanasya kartA sa eva kAvyAnuzAsanasyApi iti bhAvaH // Page #585 -------------------------------------------------------------------------- ________________ pRSTha. pakti. 3 1. prAyogikam 3 10 anyaiH 3 13 kAntAtulyatayA 3 15 degullekha . 3 16 tadanuprANanA 0 3 17 tasya 3 18 nirastavedyAntarA 3 19 idam 4 3 saMmitebhyaH 4 4 guNabhAve 4 4 rasaprAdhAnye 4 4 vilakSaNaM 5 2 tattvena saMskRtaprAkRtAdibhASAvyutpattihetu sUtrAdikam // aacaayH|| anena prabhusaMmitamitrasaMmito nirastau // ullekha unmIlanam // tasyAH pratibhAyAH anuprANanaM anujIvanaM tena AjIvaMtI yA varNanA tasyAM nipuNaH / / kaveH // nirastaM vedyAMtara jJeyAntaraM yasyA tasyAm // AnandarUpam // tulyebhyaH // gauNatve // kAvye hi zabdArthoM gauNo rasa eva pradhAnavRttiH // viparItam // arthe prAdhAnyena yukte AkhyAnaM (purANAdi) vadanti // etayordvayoH zabdArthayorguNatve gauNabhAge vyApArasya rasavyApArasya prAdhAnye // kAvyAdbhanaM syAdvA na vA tato'rthakRte iti prayojanaM nirastam // vyavahAra.....nItizAstrAdibhyopi syAt vyavahAravide anathenivAraNaM prkaaraantre...|| avadhAraNavAcimAtrazabdaH // aadishbdaatk...|| nahi kSayopazamamaMtareNa kRtamapi maMtrAdikaM phalati // upAdhimantrAdikA // vyutpttybhyaaso|| pratibhAyA upakAriNau // itihAsaH purAvRttaM // 5 2 etayoH 5 4 dhanamanaikAMtikaM 5 4 vyavahArakauzala 6 4 mAtrAt 6 10 mantrAdi 6 11 kSayopazama 6 12 dRSTopAdhi .6 16 pratibho 7 . 4 itihAsAgama Page #586 -------------------------------------------------------------------------- ________________ 7 4 yogAdiprantheSu 13 5 jAnanti 14 3 nipatita 14 6 lakSayati 14 7 anibaMdho 14 9 jAtidravya 16 1 prakhyatayA 21 1 mAlatyA vasante 21 2 dravyasya yathA| 21 4 guNasya yathA 22 1 kriyAyA yathA 24 / dravyasya yathA 24 1 muSTigrAhyatvasya 26 1 tAmrapAmeva AdizabdAd gajaturagAdizAstreSu // vidaMka jJAne iti jJAnArthaH vidayU vicAraNe iti vicaaraarthH|| nipatanaM nipatitaM klibe ktH|| kathayati // aprathanaM / / jAtisAmAnyam // samatayA // satyapi mAlatI vasaMte na varNyate // satopyanibaMdhaH / / sato'pyanibaMdhaH // satyA'pyanibaMdhaH // [a]'satopi nibaMdhaH // muSTiprAcaM zUcibhedyaM ca tamo varNanIyamityarthaH / / mauktikAni gajakuMbhe'pi varNyante paramidaM nadyapekSayAvadhAraNam / / nAnyatra varNanIyAH // varNayoH // dRSTvA // lajjAnamra iti kriyAdvayApekSayA Alo. kyasya ekakartRkatvaM uktaM lajjamAnA namramukhItyarthaH / / rasasyaiva guNadoSau // upacAreNa // rase eva guNA rasAbhAve na guNA iti guNasyAnvayavyatireko svayamabhyUyo // ime hi arthasya doSAH // zabdArthayorazlIlatvAdayaH doSA na guNA bhaveyuH // yetvaMgini rase bhavanti te guNAH yetvaayoH zabdArthayorAzritAste'laGkArAH // 26 1 samudreSu eva 27 4 kRSNanIlayoH 34 2 nirvarNya 34 4 lajjAnamramukhI 34 7 rasasyotkarSa 34 7 bhaktyA 34 11 guNAH 34 12 kaSTatvAdayaH 34 13 azlIlatvAdayaH .. 34 15 aGgAzritA Page #587 -------------------------------------------------------------------------- ________________ pR.. paM. 35 2 anupakAriNaH bAdhakatvAdinA // 35 3 vAcya artha / / 35 3 vAcaka zabda // 35 3 paryavasitA na tu rasaparyavasitA // // 5 tatparatve tasya rasasya paratvaM upakArakatvaM // 16 1 calApAnAM duSyantaH zakuntalAyAM nATake vakti / / 36 2 rahasyAkhyAyIva sAdhu raharasyamAkhyAti sAdhau Nin // 37 1 rasaparatvena zRMgArarasaparatvena // 38 2 lIlAvadhUta lIlayAvadhUtA padmA lakSmIryathA pakSe lIla yAvadhUtaM padhaM kamalaM yayA saa|| 38 5 sAgarikA nAma strI ratnAvalyA nAmAMtaramidaM / / 38 7 guNIkRto goNIkRtaH / / 38 7 aparijighaTiSayA / vtsraajsaagrikyo-rpri-|| 38 9 uddAmotkalikAM / utkRSTA kalikA pakSe raNaraNakam // 38 9 jambhAM vikAsam // 38 10 zvasano as...|| 38 11 samadanAm vRkSaH kAmaH ca // 38 15 pramukhIbhAvadazAyAM saMmukhIbhAvadazAyAm // 38 16 yathA bhartRharivacaH // 9 nirvedasyAMgatAm upakArakatAm // 17 vyatireka0 vyatirekanAmA'laMkAraH // 39 19 yathA bAlarAmAyaNe sItAsvayaMvare janaka mAha // 40 2 dharmavIraM rasaM prati // 40 2 anubhAvatAM kAryatAm // 40 3 abhijanaH kulam // 40 . dharmavIra dharmavIro hi sa ucyate yo guNAn bhaguNAMzca yAthAtathyena vakti / atra tu kva nu punariti bhaNatA doSaH aacchaaditH|| 40 9 kopAt vikramAdityasyAmAtyenoktam // 41 2 tADena AghAtena // 41 10 na te bhIru anyo hi dhanIyo bhavati sa dhanaM na ekatra sthApayati // Page #588 -------------------------------------------------------------------------- ________________ 41 12 anuprANakaM 42 2 rasasyAMgatvena 42 6 mukhyaH 42 13 vAcake iti 43 1 prakRtAnupayogAt 45 1 upacarita 45 3 degmedasya ___ 8 saMbaMdhe 17 tattvena 2 prayogAdyeSAM 4 anubandhya iti ___7 vizeSya 7 abhidhA 46 7 vizeSaNe 5 golANaikaccha 2 attA ettha 53 2 diyasayaM 53 10 sayajjhaya 5 aNASaNa 54 5 dihiM 54 6 oramasu 54 6 gahavaIcchisa 54 11 mahuehiM 2 niyadaiya 5 vidhiniSedhayo anujIvakam // upakArakatvena / / mukhasya tulyaH zAkhAderyaH / vAcaka iti mukhyasyaiva nAmAMtaram / / prArabdhe zAstre upakArarahitatvAt / / upacAre......iti paryAyAMtaram / / bIjaM [iti zeSaH // saMbaMdhanAmni // abhedena // pAvanatvaraudratvAdImAm // vinaashyH|| vyaktim // mukhyshbdvyaapaarH|| jaato|| godAvarInadIkacchanikuMjavAsinA // attA zvazrUratra zayyAyAM zete // ahani // he prAtivezmika / / ajJAtena anyAyena vA // dhRtim // nivartasva // gRhapatikSetram // madhUkaiH // nijadayitAdarzanAkSipta // vajra iti vidhiH| nAnena pathA iti niSedhaH // varNanazIlaH // he vistRtastani // sNmukhiikrnne|| prasIda // niHzvAsaroditavyAni / / dakSiNahatasya / / 55 6 vikatthanaH 17 vatthayatthaNi 55 22 de 55 22 pasI 56 4 nIsAsaro 56 5 dakikhaNNahayassa Page #589 -------------------------------------------------------------------------- ________________ pR. 56 56 58 paM. 58 9 11 56 12 nivvaNAharaH 57 3 upabhogodbhavena 57 57 10 sabhamara 57 14 tadviSayaH 58 3 samayApekSA 58 4 mukhyArthabAdhAdi 58 vyalIka hamuha 5 tacchaktyupajanita ' 8 vAkyaviSayau eva 9 vaktrAdi * 58 10 pratipAdya 58 11 mukhyAmukhya 59 2 jaraThacchedAH 59 3 tadbalasamutthastu 10 . bAMdhavajanasya pAJcAlatanayAM 59 13 59 16 guruH 59 16 mayi 60 10 60 11 60 16 60 17 0 17 1 4 kiMti 14 abhighA uddezaH kuJjotkarSa 0 anyAsatteH Nollei aNolamaNA - 172 * aparAdhaH // nakhamukhairnakhakSataiH prasAdhitAMgaH / yatheSTaM parastriyaM saMbhujya samAgataM priyatamaM vilokya kApi nAyikA evamAha // nirvraNAdharaH // saMbhogaprakAzanena || tasya vAcyArthasya balaM tadbalaM tasmAt samutthaH // bhramarapadmAghrAyana he vAritapratikUle // vyayArthavAcakaH // saMketApekSA // AdizabdA nimittaprayojana parigrahaH mukhyArthabAdhAdisahakAriNI apekSA yasyAH // tAca mukhyAgauNIlakSaNAH ca tAH zaktaya: ca // . vicAryamANatvAt vAkyaM hi zabdasamudayaH || pUrva hi artho vyamaya evoktaH sAMprataM arthasyApi vyaJjakatvamAha // bodhya // amukhyetyukte gauNalakSaNa yorgrahaNam // araThaH kaThina cheo yAsAM tAH // malakSaNasya // draupadIm // yudhiSThiraH // bhIme // pradezaH // kuotkarSeNa aMkurito ramaNIvibhramo yena // naikaTyAdityarthe // nodayati // anAImanAH kaThoracittaH // kimiti // mukhyA // Page #590 -------------------------------------------------------------------------- ________________ 64 2 anavacchede anavabodhe // 64 7 daashrthau| dazarathApatye rAme na tu parazurAmAdau // 64 9 grahavizeSa na tu viduSi narakAsure ca // 64 11 bhArgavakArtavIryayoH parazurAmArjunayoH // 64 12 azve na tu lavaNe // 64 14 yuSmadarthe devazabdaH pratIyate / / 65 1 rativyatyaye viparItarate // 65 . 2 prasAdasAmmukhye prastAvAt prasAdarUpe pAlane tanmukhaM prasannaM bhavatu ityarthaH // 65 4 rAjani mahezvarazabdo niyaMtryate / / 65 7 suhRdi suhRdarthe mitrazabda: klibavyaktimAn sUrye ... tu pulliMgavyaktimAn // 65 8 kAvyamArge kiMtu vedamArge upayoginI // 65 9 samare na api tu mathnAmyeva // 65 13 edahamittatthaNiyA kuMbhastanI // 65 13 edahamittehiM pramRtipramANAbhyAm // 65 13 acchivattehiM akSipatrAbhyAm // 65 13 eyAvatthe abhaMgulI // . 65 14 ettiyamittehiM paJcamiraMgulImiH // __ 16 apadezo yathA apadezaH svagataH itaH anena padena suucitH|| 17 itaH mattaH prajApateH // 17 netaH mattaH // 18 svayaM Atmani // 65 20 nirdezo yathA nirdezaH paragataH // 65 21 ko'pi ko'pi iti-padena nirdezaH sUcitaH // 65 22 mAm vatsarAjam // 65 22 AkhyAtavatyaH sakhyaH // 66 2 anaMgazAsanam 663 vIkSitena vIkSaNena // 66 6 AkIrNa manAkule sthAne // 66 - 7 avetya jJAtvA // 66 7 lIlApana nyamIlayat sandhyAyAM saMketa ityarthaH / / 66 13 abhidhAyAM mukhyazabdavyApAro mukhyA ityarthaH / / Page #591 -------------------------------------------------------------------------- ________________ 66 15 saMketa nahi pAvitrye gaMgAzabdaH saMketitaH // 66 17 lakSya gaMgA [taTa] lakSaNaM / / 66 18 tatra zabdaH / yathA hi taTe gaMgArave bhAropyamANe yo gaMgAyA mukhyabhUto jalavAhAdiH zabdaH sa skhaladgatirnAtra tathA // 66 19 lakSya gaGgAtaTAdi / 66 21 viSayaprayojanayoH gaGgApAvitryayoH // 66 23 arthAdhigatiH arthAdhigatirnaiyAyikAdInAM prAkaTayaM bhamate saMvittiH prabhAkaramate // 67 2 ekAnta ekAMtaM niyaMjanaM pakSe nizcayaH / / 67 16 anudAraH anugatA dArA yasya // 67 15 azani vajram // 68 2 viTaGkita dUronnata // 68 6 prolasaddhAraH prollasanto hArA yasmin , prollasantyo dhArA yasya // 68 6 kAlAguru vat , pakSe tena // 68 12 degcaMdrA suvaNa // 68 18 zyAmA aprasUtA bhavet zyAmA // 69 1 virodhAlaMkAro yadi hi virodhAlaMkAro syAt tadA hastigAminya ityAdIni kuryAt // 69 17 nizA atra nizAzabdo lakSaNayA samyagdaSTau vrtte|| 69 18 yasyAM lakSaNayA mithyAdraSTau // 70 2 upadezya ziSyam // 70 3 avadhAnaM jAgaraNam / / 71 4 trikanirdezAt asmi iti nirdezAt // 72 2 zUrakRtavidyasevakAnAM asaMbhAvyaparAkrameNa durghaTakAryakArI zUraH kRtA paraM dhArAdhirohaM nItA vidyA tattvAvabodhahetuyena, sevA dvidhA AkAregitAdimiH prabhumano vijJAnaM akRtyAdezAdyagaNanaM ca // 72 4 vastualaMkAra atra caturbhagI / vastu vastu vyanakti 1 vastu alaMkAraM vyanakti alaMkAro vastu vyanakti bhalaMkAro'laMkAra vyanakti // Page #592 -------------------------------------------------------------------------- ________________ 4 4 vibAharaM 74 4 kusumabANa 77 5 saritsAt 2 chaNa.. 80 2 evaMbhUtaM 80 4 samosaraha 80 8 gosammi 80 15 aMbukumbhaiH 81 2 AkSepaH 81 2 tadvizeSa 81 3 gRdhragomAyu 81 4 saMkule vastu kartR // zrIsahodaraM yadratnamamRtalakSaNaM tasyAharaNe yadekarasa tatkAmena rAmAdharapAnalampaTaM kRtm|| tad hRdayaM yettabhyo'surebhyopi akampraM kaThoraM kusumabANenApa nivezitam // vastu karmabhUtam // saridAyatta // utsavaprasare mahaghyoM manoharaH surAmodo ytr|| madhumAsasyAgramapi mukhamapi IdRzaM sa prauDhaH san kiMkariSyatIti na jJAyate // samavasarati // prAtaH // jalaghaTaiH // alaGkAraH // guNaH // nAmni prabaMdhe // kaMkAlabahale bhIte sarvaprANibhayaMkare / uttarArdham // priyo vA yadi vA dveSyaH prANinAM gatirIdRzI / uttarArdham / / samarthasya / / mRtyorapyatra muhUrte vighno bhavatIti // pazcAdvAlanam // prabandhe // prabandhe vastuno vastuvyajakatvamudAhRtam // ahIkaH // parataMtrAH // asmAkam // meghadUte // kAMcanavAsayaSTim // tIrthameva // yugapat // 5 upAgataH 81 7 prabhavato 81 9 muhUrto'yaM 81 13 vyAvartanaH 81 16 vastunaH medatrayam 84 2 ahirIo 84 3 aNirikAo 84 3 No 8 nAlaiH 84 9 yAM 85 5 tUhaMciya 85 12 ekapade Page #593 -------------------------------------------------------------------------- ________________ 85 13 nirAtapatraramyaiH nirAtapatrANyapi ramyANi jaladenaiva tatkAryakaraNatvAt athavA nizcitAnyAta patrANi bhUmisphoTakAni tairvA rabhyANi // 86 11 upAMzu rahasyam // 86 11 anujighRkSA anugrahItumicchA // 87 5 nivaMsaNara ratikelihatanivasanakarakisalayaruddhanayana yugalasya // - dvitIyo'dhyAya :8 6 Alambana zaMgArarasasyeme // 88 9 kAraNa vibhaav0|| 88 9 kArya anubhaav|| 88 10 sahacArika vybhicaari0|| 88 10 zabdavyapadezyaiH vibhAvAdInAM kAraNakAryasahagarizabda vyapadezyatvaM sthAyibhAva numApakatvenaiva na tu tAttvikaM svayamevAgre niSedhayiSya tyAcAryaH // 88 12 vAsanA sNskaarH|| 88 14 caya'mANataikaprANo caLamANataiva ekaM prANaM yasya sH|| 103 1 tadvinAze'pi kulAlAbhAve ghaTasaMbhava iva // 103 2 nApi zApyaH yathA dIpasya ghaTo jJApyaH // 103 2 siddhasya pUrvaniSpannasya rasasyAbhAvAt na hi ghaTa iva pUrva niSpannaHsan rasaH pazcAdIpeneva vibhAvAdinA jJApyate // 103 3 dUSaNam na kvacidRSTamiti vAkyam // 103 5 vyAghrAdayo vibhAvAH vyastatvaM vyabhicarad darzayati / yadi kevalaM vibhAvA eva rasasya abhivyaMjakA pratiprAdyante tahiM vyAghrAdayo bhayAnakarasasya vibhAvA vIrAdbhataraudrarasAnA abhivyaMjakAH na syustato vibhAvAnubhAvavyabhicAriNAM samastAnAmeva rasavyaMjakatvazaktirna tu vyastAnAm // Page #594 -------------------------------------------------------------------------- ________________ 104 4 ApAte AraMbhepi // 104 7 vibhAvAnAm / atra vibhAvAnAmeva kevalAnAM prahaNaM kRtaM iti bhAvaH // 104 13 utsukam preyasi dUrasthe cakSurutsukaM jAtam // * 105 1 vyabhicAriNAm kevalAnAmeva grahaNam 106 6 tadviparIta zRMgAraviparItaH // 106 6 tannimittam zaMgAranimittam // 1066 arthapradhAno dRzyate hi rAjAnaH zRMgArapuSTikRto a. rthasya kRte samarasarambhaM vidadhAnA raudraM rasaM bhajate // 106. 8 tadvibhAva tasya bhayAnakarasasya vibhAvAH tad vibhaavaaH|| 106 9 trivargAtmakapravRtti trivargAtmakapravRttau zaMgAravIrAdbhutarUpa rasatrayapravRttI ye dharmAstadviparItA nivRttiH saMsArAdviramaNaM tasya ye dharmAstadAtmakaH tato dvandvasamAsaH // 106 11 parasparAsaMkIrNAH parasparaM amilitAH // - 106 11 ArdratAsthAyikA ArdratA sthAyI bhAvo yasya // 106 12 ratau aMtarbhavati // 13 dharmavIre vIrarasaprathamabhede'tarbhavati / / 106 14 evaM bhaye // 106 14 gardhasthAyikasya ___ gadheH abhilASaH sthAyI bhAko yasya / / 107 1 strIpuMsau AlaMbana // 107 1 mAlyatu uddIpana // 3 varjitavyabhicAriNI etadvarjitairvyabhicAribhiH vyabhicAriNI // 107 4 samAviSayagrAma smstvissysmuuhsNpuurnnyoH|| 107 4 saMprayoga suratadeg // 6 sukhottarA sukhapradhAnA // 107 6 AsthAbandhAtmikA ayaM mama mama iyaM evaMrUpA AsthA // 107 8 viSayA ratiH // 108 3 gotvasyeva dhyatirekadRSTAMtaH // 108 6 tathA hi saMbhoge vipralambhaH vipralambhepi saMbhogaH ratiH zRGgArasya ubhayAtmakaravaM vyanakti / Page #595 -------------------------------------------------------------------------- ________________ pR. 108 108 108 109 2 189 paM. 7 nirAzatve 8 vAmatvAt 9 muniH kaSTagrahRm 3 na... gotvasyeva zA baleyabAhule yau 109 109 9 110 10 110 10 .111 11 maraNa 4 vastutaH sa ca vizeSeNa pralabhyate nidrAlupta 0 111 12 ucchirasaH 111 18 gurusetubhiH 112 1 likhitaprakhyaiH 112 1 unmukhAH 112 10 113 113 112 12 tayA 112 22 mANaittANa 112 23 niccalaniruddha sasaMbhramavismRta 113 9 taddattajhampAnatAM 113 11 gadgada 12 yena 20 kalito'haM 578 saMbhogAzArahitatve // viparItatvAt // bharataH // yathA bhavati // 8 yathA hi grAmakaideze grAma upacaryate tathA saMbhoge zRMgAraikadeze'pi zRMgArazabda upacayate / na hi imau gotvasyeva zAbalabAhuleya zRMgArasya dvau bhedau kiMtu etayo - rdvayormilitayoreva zRMgAraraso jAyate na hi kevale saMbhoge vipralaMbhe vA zRMgAra ityarthaH // tattvataH // saMbhogaH // vacyate // kiJcit svapanaM nidrA suptaM nirbharaM svapnam // maraNasya prAgavasthA maraNaM mRtasya hi zRM gArAbhAvAt // udgatazikharasya // mAtApitRrUpasetubhiH // likhitasadRzaiH // saMmukhAH // saMbhrameNa bhayena vismRtaM vismaraNaM prastAvAdagaMgAyAstena saha vartate saH // pArvatyA || mAnavatoH || nizcalo niruddha niHzvAsaM yathA bhavatyevaM dattau karNau yAbhyAM // tena madhuripuNA yAH dattA jhaMpAstA mirnatA / / avyakta nimnIbhavada || gItena // jJAtohaM bhavatyA purApIti saMTaMkaH // Page #596 -------------------------------------------------------------------------- ________________ 114 2 asatpralApaH asat zabdo dvayorapi yojyaH // 114 3 dRSTivyAkoza dRSTayoAkozo vikAsa AkuzcanaM sNkocH|| 114 5 AtmasthaH parastha: AtmIyAM ceSTAM iSTavA yat hatyate sa AtmasthaH paraM hasaMtaM dRSTvA paraceSTayA vA yat hasyate sa parasthaH / / 114 11 sauSThavAnvitaiH suSThobhaviH sauSThavaM avikRtaiH // . 114 12 alakSitadvijaM adRSTadaMtaM // 114 16 aMsaka skandhadeg // 115 4 jihma vk|| 115 11 kuTila viSamaH // 115 11 gajendrAjinam gajendracarma // 115 18 asitasicaya zyAmavastra // 115 18 utkSipan utpAdayan // 4 tAnava kArya0 // 116 15 abhijana 116 18 AvegaH saMbhramaH // 117 4 prabhAva pratinAyakavartIti sarvatra yojyam // 117 5 vaizAradham sAmAyupAyaniyojane dakSatvam / 118 1 aniSThA yAgaM akRtvA // 118 vivekaH raudrabIrarasayorbhedaH // 119 2 mRdUn na punaH kaThoraceSTitAni pUtkaraNAdIni // 119 12 nAsAmukhavikuNanA- nAsAmukhayoH vikUNanaM nAsAmukhayoH cchAdana eva AcchAdanam // 119 11 udvAnta vamana // 119 17 pretaraGkaH pizAcaH // 1205 kRSNenAmba bAlye baladevaH kRSNamAtara devakI prati vkti| 120 7 vyAdehi prasAraya / / 120 13 paramezvarAnugraha devaviSaye cittaprasannatA // .. 121 2 yathA bhartahariH // 193 2 paryantanirvAhe yadA hi zAMtarasasya paripUNo nirvAho jAyate tadA mUlata eva jugupsA kSIyate vItarAgadveSatvAttasya // Page #597 -------------------------------------------------------------------------- ________________ 124 / dharmavIre rase'ntarbhavati // 1242 asya zAntarasasya // 124 2 tayoH dharmavIrazAntayoH // 124 3 sarvAkAra sarvaprakAraiH // 124 5 viviktAH minnAH // 124 9 cittavRttayaH santaH // 124 9 vAcikAdha vAcikAMgikasAttvikAhAryAH // 124 12 etAvatAmeva navAnAmeva // 124 13 saMvidbhiH jJAnaiH // 124 13 parItaH veSTitaH // 124 14 sarvaH sarvajIvaH // 124 14 rirasaMyA ratyA // 125 1 utkarSApAyazaMkayA utkarSaH prauDhimA tasya zaGkayA vighnshNkyaa|| 125 5 na bhavati kiyanto'vasthAyino bhAvAH sarve'sya yugapanna bhvntiityaah|| 125 kAcideva ucitvissyniyNtitraa|| 125 10 yasya narasya // 125 11 hetuprakSaye vyAdhyAdikSaye // 125 11 saMskArazeSatAM mUlata eva vinazyantItyarthaH // 125 12 ratyAdayastu sthAyibhAvAH // 125 13 nAtivartante nAtikAmanti // 125 17 amI trayastriMzadvyabhicAriNo bhAvAH / / 125 18 vaicitryazatasahasra. udayAstamayAnAM vaicitryeNa vyabhicAriNo dharmANam hi bhAvAH kadAcidudayaMti kadAcidastamayate ...kamanekadhA vaicitryaM bhajante // 125 20 atra rAme // 126 2 tadabhAve te sarvathaiva na vibhAvAnAmabhAve te ratyutsAhAdayaH, sarva nirupAkhyAH thaiva asadrUpAH // 126 3 tanmayatvena ratyAdimayatvena // 126 6 vaidhuryaH [ aspaSTam ] 1968 eSAm ratyAdInAm // Page #598 -------------------------------------------------------------------------- ________________ pR. l 127 127 FM. 3 deg saMmedaH dainyamanaujasyam uu 127 8 praticikIrSA 127 9 cittacamatkAraH 127 127 127 127 127 10 AvezaH 11 mRtimriyamANatA 13 tiSThet ' 15 vibudhadviSo'pi 16 . vidhiH 127 21 gotra 128 4 mAnasyodayaH 128 6 mukulita 128 7 nyagbhUtaM 128 13 utsiktasya 128 128 13 tapaH parAkramanidheH 14 vIrarabhasotphAla: 581 * mizra // ujasvino bhAva aujasyaM / atadvato hi bhAva eva na saMbhavati // pratIkAraM kartuM vAJchA // pUrvAparavicArarahitaH || rogaH // maraNasya prAgavasthA na tu maraNam // vikramorvazIM apazyan purUravA Aha asurAH api // vitarkasthitiH // nAma || na tu sthitiH yadi mAnasya sthiti: kyAtadA nAma viparyaye zrute sAhaMkArAssdAveva parivartanamariSyat paraM mAnasyodaya AraMbha evAsti na tu sthitiH // mAnena saMkucitam // bhUtam / mAnena iti sarvatra yojyam // utsekaM gatasya // parazurAme samAgate samasya vAkyam // taponidhitve ziSTasaMmapriyatA parAkramani dhitve vIrarabhasotphalaH // 128 18. atrAvegaharSayoH sandhiH parazurAme bhAvegaH sItAyAM harSaH // 128 19 zabalatvam mizratvam // sahazabdo darzanasparzanayorlagati // 129 15 sadRza 129 15 praNidhAna 130 1 mainAkaH 130 2 tasya 130 2 bhIto mahendrAdapi 130 3 tArkSyaH 130 3 vibhunA 7 UhApoha 130 dhyAna 0 parvataH // Harata || matto yo bhItastasmAdapi bhIta ityarthaH / / garuDaH // viSNunA // kahA vitarkamAtra apoho nizvayaH || Page #599 -------------------------------------------------------------------------- ________________ q. 130 paM. 9 asaMzayaM duSyantaH zakuntalAmuddizyAha / asaMzayaM nizcitaM iyaM zakuntalA kSatrapariprakSamA kSatriyaparigrahayogyA yat mama Arya sadvRtti manaH asyAM zakuntalAyAM abhilASi || 14 vastrAGgulIyakarNasparzena vastrAMgulIyakayoH pratyekaM sparzanazabdo yogyaH 14 nakhanistoda nakhamalaspheTana | 16 paribhoga paribhogo nakhakSatAdi // 16 praNayinaH 16 niSeduSaH 17 bimbamanubimbAtmanaH 17 kAni kAni na 130 130 130 130 130 130 130 130 20 . 130 22 130 23 130 23 pramukhaghartini 131 2 * abhAvanAzAbhyAm 131 6 vyartha0 131 131 131 131 131 0 131 15 sanna 13" tat sAdhvasaM sA 6 kapIndra putrasya vAyoH ha 8 nalo 9 14 0 saumitreH ' vidhyakuTila ' 16 prathamo madaH 132 132 4 pramAthI 132 5 132 10 132 132 3 manorogaH 583 jvaraH sannagAtra deg 17 utsvapanAyitAdi 23 svapanAyamAnaH rudrasya // upaviSTasya || Atmano biMbamanugataM anubiMbaM svasya / / ceSTitAni / pArvatI prastAvAt // jADayaM bhayarahitaM yathA bhavati // gaurI // saMmukhavatini // abhAvanAzayorupAyazabdo yojyaH // zamo viSAdApanazcintayati // suprIvadeg // hanumataH // nalanAmA yakSaH // lakSmaNasya bANAnAm // 0 jijha jijha madhyamAdhamayoruttamamadasyApi guNA bhavatIti prathamaH triSvapi evamagrepi // kAmaH || pramathanazIlo manoroga eva // manoroga // O mada jhaMSita' / / saMghamAnaH // Page #600 -------------------------------------------------------------------------- ________________ q. 133 . 133 133 133 133 133 134 134 134 135 135 .. 9 yena 16 21 21 22 138 unavAntamAlyaH utprekSA dUrAd davIyo tADakeyaM sA rAjaputraH 1 naMdayantyAM 8 bhramayAMcakAra 9 jAmadagnayastathA -135 15 ekaviMzatyadhi 15 vizasataH 135 136 2 AkekarA 11 'sauhitya 8 brAhmaNAtikramatyAgo 136 136 7 pravepana 136 14 mRjAtyAga 136 16 asmAnsAdhu 583 136 17 asyAH 136 17 tAm 136 22 137 4 avAptA 137 18 abhiSaGga 138 2 ko'sau 138 12 Asajya 138 15 vidyaizvaryabalAdhikakRtebhyaH 18 sabhApraveza' aMgabhaGgamardana' udveSTanena bandhanAbhAvena vAntaM mAdhyaM yena // AkArasavaraNamityarthaH // cintanam // kAncit rAkSasI bhaNati // tADakA rAkSasI tasyAH putraM // rAmaH // bhAryAyAm // kazcit svayaMvare // ISadvakA // 'kSAmanetrakapoloktiH H kSAmanetra kSAmakapola kSAmoktiH // kampaH // AghrANam // parazurAmadUto rAvaNaM prati vakti brAhmapAnAM atikrama tyAgo'vajJA tyAgo'vamAnanamityarthaH // tathA tena brAhmaNamanena prakAreNa / anyathA yadi brAhmaNAna mAnayasi || ekaviMzati vArAn yathA bhavati // vinAzayataH // zarIrasaMskAratyAgaH // zakuntalApitA chAtrAn saMdezaM kathayati duSyantasya // zakuntalAyAH // vicintya // aMgasya bhaMgo'Ggasya mardanam // tat idaM sthAnaM iti rAmaH sItAM pratyAha || duHkhasaMbaMdhaH // kAntaH || saMbaMdhya // vidyAdhika aizvaryAdhika balAdhikaiH kRtA ye AkSepAvamAnAdayaH // 0 dyUtasabhA: Page #601 -------------------------------------------------------------------------- ________________ 441 118 19 cittanidhayeSu lAkSAgRhAmalaviSAnAbhyAM prANeSu cUtena . citteSu prahatyeti saMbaMdhaH // . 138 21 svasthA kAku // 138 21 mayi bhIme 138 24 rakSaH sthUla .rakSaH phekrAradaDha pazutADana // 139 1 parisphuran arjunakSobhanAya jalakrIDAM kurvantyo'saraso varNyante // 139 5 brahmarAkSasa rAkSasabhedaH // 139 10 asau kRSNaH / / 3 upanipatan aagcchn| 142 1 zastrI shstryuktH|| 142 1 saMbhAvyam pUrva saMgRhya pazvAd vimucyate / / 2 daityAdhinAthaH hiraNyakazipuH // 142 7 saMpradhAraNa avadhAraNa0 // 142 7 muhurgrahaNa saMzaye hi kecidarthA gRhyante, kecinmucynte|| 142 13 seyokti seya'zabda uttayAlokitayoyojyaH / 142 13 vRddhAste rAmAdayaH / / 142 16 sundastrI tADakA / / 143 1 kharAyodhane dUSaNabandhoH kharasya Ayodhane saMprAme // 143 2,10 indrasUnu0 vaalideg|| 143 10 nirAse muktaH // 143 12 maraNAdhyavasAyaH na sAkSAnmaraNaM nibadhyata ityarthaH // 143 15 nizcitya maraNAdau nidhayaM kRtvA // 144 10 sIdati gacchati asmin praanne...|| 144 10 vyutpatteH / sattvazabdasya tisro vyutpattayaH / / 144 12 prANabhUmiprasRtaratyA. prANabhUmau prasRtaM ratyAdijJAnaM tatra vRttiH disaMvedanavRttayaH yeSAm // 145 3 jalabhAgapradhAne prANe 145 4 tejasaH prANanaikaTyAd tejo hi prANasya sattvasya nikaTaM tata stIvatvesvedo nAma sAtvikaH atitIvratve tu kAlamukhatvam / / Page #602 -------------------------------------------------------------------------- ________________ 145 4 vidhA 146 1 tathA vyavahAraH 146 1 AkAzAnugrahe 146 2 vAyusvAtantrye 146. 1 dhA 1476 saMbhogAbhAsa 148 2 tAM 148 16 jAyAM 148 16 saMbhASayAmAsa 148 16 rathAGganAmA 148 23 devAzaktaH 148. 26 naantrvrtyti| 148 26 AmandramudrarjitaM 149 1 dAnasvAdiniSaNNa cittavRttigaNaH // teSAM AntarANAM prANAnugRhItAnAM pRthvyAdivastUnAM hetutvAt kAraNatvAt tathA vyavahAraH stambhAdivyavahAraH / / prANena AkAze'nugRhyamANe ityarthaH // tasya prANasya vAyorupakAratvena svAtantrye sati / tridhA cittavRttigaNa eva // saMbhogasya bhAbhAsamAtraM ma tu saMbhogaH sAkSAtkAreNa // nadIm // cakravAkIm // anugRhItavAn // cakravAkaH // daivaviSaye'samarthaH // medhaiH saha na garjatItyarthaH // sAmastyena gambhIram // pUrva dAnAsvAdinastato niSaNNA ata evaM mUkA avAco ye madhupAsteSAM vyAsaMgena dInaM AnanaM yasya // priyatamA hastinI // meghapaTalAntardhAnam // sItAnAmni // sItAM // siitaa|| raNa eva makho yatra tasya mukhe // karma // krtR|| hRdayam // saMprAmakailAsotpATanatrijagajayAdikaM nijaparAkrama sphArayantaM rAvaNaM prati rAma bhaai|| 149 2 prANasamA 149 14 dhanaghaTAntadhi 149 20 tannAmni 149 21 tAm 149 23 tad 150 4 raNamakhamukhe 150 * abhilASaH 150 2 vyApAra 15. 13 tvAm 150 21 valmIkA 74 Page #603 -------------------------------------------------------------------------- ________________ 151 1 tadavajayaH 151 . tatkakSAparigrahaH 15. 2 tyAgaH 151 2. tatra 152 1 tredhA 152 8 sAtizayam 152 1. ayaM 154 2 anasthAne raavnnaavjyH|| rAvaNasyaiva kakSAparigrahaH // rAvaNasyaiva / / vAlo // vyaGgayasya sato'pi kvApi na prAdhAnyaM, kvApi saMdigdhatvaM vyAyaM pradhAna vAcyaM yA ityevaMrUpaM, kvApi tulyatvaM yAdRzo'thoM vAcyena pratIyate tAza eva vyAyenesyevaMrUpam // atra vAcyasyaiva utkaSoM vyAyasya tuna tAdRg utkarSa ityarthaH // samarabhuvi bhUrizravaso bAhuM patitaM dRSTvA tatkAntA evamAhuH iti prAkaraNikaH karuNabhUtaH sa evADI zRGgArasvAm // rAmapakSe janasthAnaM daNDakAraNyaM, yAcakrapakSa janAnAM sthAnam / rAmapakSe kanakamRgaH suvaNahariNastasya tRSNA, pakSe kanakasya suvarNasya mRgatRSNA'lIkAmilASaH / rAmapakSe vaidehi sItA, pakSe vai nizcitaM dehi evarUpaM vacaH // lAbharturlakAsvAmino badanaparipATayAM ighughaTanA zaraghaTanA, pakSe alaM atyartha kAbhartuH tatsvAmino vadanaparipATISu vacanaparipATISu ghaTanA kRtA / bhaTTo hi varNanaM karoti // kuzalavo muto yasyAH sA siitaa| po kuzalavasoH pradhAnadravyasya bhaavHkushlvmutaa|| Rjuruupaa|| nivAraNe // vipriitrte|| vyAyam // 154 4 laGkAbhartuH 154 -5 kuzalavasutA 155 3 ujuarUA 155 4 alAhi 1556 puruSAyite 155 3 sad Page #604 -------------------------------------------------------------------------- ________________ 156 1 atyAhitaM maraNam // 156 9 pUrve prathame // __4 prAkaraNika prahAH prAkaraNikAH / 4 aprAkaraNika anyoktathA rAjAdirAkaraNikaH / / 15. 5 mathnAmi bhImaH sahadevaM pratyAha || kaaku|| 157 10 vAcyatulyabhAvena yadA vyaGgayastadApi sa evArthaH badA vAcyastadApi sa eva / / 157 15 dhoradhardharaH aktdhvniH|| 58. malIkalagnAH alIkaM lalATaM asatyaM ca // -tRtIyo'dhyAya:159 5 saJcAriNaH vyabhicAriNaH // 16. , saMprahAre yuddhe 16. 4 sthAyinaH svazabdenAbhidhAnam // 160 5 sA rasapratItiH // 10 . zabdaH atra utkaNThArUpasya vyabhicAriNo'bhidhAna svazabdoktirasti paraM rasapratItivibhAvAnubhAvAbhyAM svazabdena tvanuvAda eva iti svazabdoktAvapi na doSaH // 16. 12 udare madhye // 161 1 tathApratIti rasapratItiH // 11 1 tadanubhAvo autsukyaM vyabhicArI svarA ityanubhAvaH // 161 3 sahasA yadA hi brIDAsthAne tadanubhAvA vivalitatvAdayaH kSiptAH saMto vrIDAyAH prati. pAdakAH syurna tathA utsukasthAne tadanu. bhAvAH sahasAprasaraNAdirUpA kSitAH utsukatvaM pratipAdayanti // 1. 14 nirviNNasya savairAgyasya // 11 20 nihuyaramaNammi nibhRte gupte bhartari // 162 1 upabhogArtha upabhogArtha gamane hijAra eva na shaantH|| 161 / sadamAve mAnyatve svayaH // Page #605 -------------------------------------------------------------------------- ________________ pR. paM. 162 11 bAdhyatvena zAntasya // 162 15 unmukhI sanmukha // 162 16 tadviruddharasasparzaH tasya zRGgArAderviruddhaH zAntAdiH // 22 samutthite 162 163 18 utsAhAdyavagatyA 163 18 samastavAkyArtha 164 1 pratItiH 164 4 sAhi nirapekSa bhAvatayA 164 164 7 samAropitAyAm . 164. 10 aGgabhAvaprAptiranyA 165 2 vidhau 166 6 tasya 167 5 bhUrizravasaH 167 15 * saMpAdanAya 168 1 nizAcarI 168 2 jIviteza .168 2 ukSitA 169 169 6 dazAsya 170 2 vibhAvaH O 170 6 sA 170 13 akANDe 171 5 iyanIvasya 588 1 0 akANDaprathAccheda pramANI chaMdaH // utsAhAdayo vIrasya sthAyino bhAvAH // prathamaM karmapadaM dvitIyaM kartRpada evaM sarvatra // vIrasya // aGgabhAvaprAptiH // karuNo hi raso nirapekSo nirAzaH / yadi karuNasyApi sApekSatA syAttadA vipralambhazRMgArasya evAntarbhAvAt na bhedaH / yata eva nirapekSe sRta eva sApekSabhAvasya 'vipralambhagRGgArasya virodhI paraM etayo virodhitve'pi vyAdhi... NA... dinyaMgAni dvayorapi naisargikAni tata ... . uktAdavirodhaH // aGgabhAvaprAptau // samAropakRtA na naisagiMkI // vidhirajJAtajJApanaM yathAmukaM kuru amukaM mA kArSIrevaMrUpaH || karuNasya // rAjJaH // jAtapulakaH // tADakA // yamaH, pakSe priyatamaH // sitA // akANDaprathA akANDachedaH || kAminaH // Alambana // zrI // aprastAve || atra hi aGgI vAsudevaH // Page #606 -------------------------------------------------------------------------- ________________ pU. 171 6 anukrAnte 7 samudrAdeH 171 171 8 * anunayana 171 9 galitaka 171 15 ananvita 171 16 kRtapratidvandvi 20 deg lakSyeSu 171 171 20 bhUyasA 172 * tasya * prazAntA * madhyamA 3 divyAdiSu 9 anyeSu 178 1 avadAnaM 176 1 176 2 176 177 178 2 nAyakavat 2 ityupadeze Hr 178 6 yadAha 178 7 garIyaso 178 8 matAn 199 200 2 kAMdizIkaH 200 12 abhimukhaM padAni 5 deg puJjaliptavapuSAm 200 10 a 200 200. 21 nakhaLUnam 200 21 skhalanam 200 22 ca 101 2 13 alasavalitaiH bANanadyAH yura prArabdhe || varNanam // anuyAcana // chandaH // asaMbaddha || zizupAlaH // prayogeSu || bAhulayena // vasantasya // evaM caturdhA prakRtiH // evaM tridhA prakRtiH // varNyAni // varNyaH // atizayakarma || rAmavat // ayamupadezo'pi mithyArUpatayA pariNa matItyarthaH // udbhaTaH // rAjAdIn // garIyasaH // bhayadrutapakSe caraNastotrakArapakSe vAkyAni // bhayadutaH // bhallI hi yadA nizAnIkiyate tadA dagdhadAruNA likhyate || AdAvanapujetyAdike kAvye // prathamaM alasAni tato valitAni // manam // atra khalazabdo nirarthakaH // atra cazabdo nirarthakaH // IzvarasaMbandhinyAH || Page #607 -------------------------------------------------------------------------- ________________ paM. 3 gANDIvI 201 10 nyUnAdhika pra. 201 201 13 saMhitAkAryeNa 201 14 dravadravyANAm 20 saMhitaika 201 mo 201 20 asakRt 202 11 durvAkAdayaH 202 5 mahAdrume 203 2 dAsajanaM 205 2 205 4 205 1.3 206 205 17 205 17 205 20 pratimallAstamayodaya 206 10 pAtheyavantaH 107 idam * cakkA mA mA pUrvA uttarA 14 karmadhArayamatvarthIyA 207 1 207 6 * kriyAkaraNayoH 207 8 ahiNava bhyAm vArtraghna 17 samAsokitaH arjunaH // nyUnapadatvaM adhikapadatvaM uktapadatva asthAnasthapadasva ca // saMdhikaraNena // dugdhazarkarANAmiva // yathA sahitA ekapade mityA tathA sarvatrApItyarthaH // ekavAraM tu na doSa natra hi IdUdra ili zrIn vArAn // zrutikaTavo'pi zabdAH zikSArthametaiH paThyante // mahAdrumo yatro bhyante caurAdayaH // mAm || iyaM vidyut evaM vaktumucitam // cakravAka he mAnada mA mA mA iti niSedhe mA atizayena AliGgaya alaM gADhAliGganena iti nyUnatvaM punaretannyUnatvaM guNAyaiva // tiSThet kopavazAt ityAdirUpAm // dIrghena sA kupyatItyevaMrUpA // pratimallAstamayakArI udayo yasya // bisakisalayacchedAH ca tAni pAtheyAni ca tAni vidyante yeSAm // yatra karmadhArayaM kRtvA maturAnIyate tatra bahuvrIhireva varaH // vRtraghno'patyaM vArtro'rjunaH // AdhikyaM zokasyetyatraiva.. vi...|| abhinava manoharaviracitavalayavibhUSA vi. bhAti navavadhUH / kundalateva samutkulaguccha parilIyamAnabhramaragaNA // alaGkArAt // Page #608 -------------------------------------------------------------------------- ________________ 208 7 dinabhriyA grISmadivasalakSyA // 208 9 vyaki. lingg|| 208 11 bhaviSyati iti vyktiH|| 2 praNayam yAcmAm // 208 12 AyAn Agacchan / 209 4 param dvAram // 209 12 lIlA iti viprayogaH // 209 14 timirAndhakaivallabhaH timirAndhAnAM eko ballabhaH priyaH / / 209 18 tAlA tdaa|| 2.9 18 jAlA yadA // . .. 209 18 sahiaruhiM sahRdayaH // 209 19 kamalAI kamalaguNaviniyani / 21.6 vipakSasaMnidhau sapanyAH samIpe // 210 11 kalAvataH cndrsy|| 211 5 lagna atra viditaM te'stvityanena tasmAdAzaH zrI. apasaratIti viruddhaM myjyte| tato'dha virudbhavyaGgayatvaM nAma eko'rSadoSaH, dvitIyastu atra viditaM te'stvityupasahRto'pi arthasnetyAdinA punasyAta iti punarAttatvaM dossH| eto ni doSo arthadoSAdhikAre vakSyete // 21 . te ambudheH|| 2" " tIrtha tadIye gaGgAsaMbandhini // 21 13. parAmarzanIyam gaGgAm // 211 13 tadA tacchandena // 212 1. pada dravarUpam // . . 213 4 degghurI' ghoNA // 113 1 ghanayitavyaH bhaaliikaarthH|| 2133 degazithila gaaddh|| 213 23 iti dvAram // 214 19. matha nidhaye // . Page #609 -------------------------------------------------------------------------- ________________ 2. paM. 214 25 saMbhArAH 215 3 gurutvam 215 8 vAkyAntara' 215 17 rudhyate diGmAtaGga 216 3 216 5 rAmAya 216 1 praviSTaH 217 2 tadvisRSTAH 217 6 teSu 218 3 nirutsukAnAm 219 3 raddayati 119- 3 AyatiH 210 " tava 220 220 19 karmaNe 221 3 patatu 221 3 citraM 222 2 222 13 223 223 223 223 9 kartuH karmabhAvaH 124 O 7 1 kozaniSaNNasya siddha eva AjighAMsuH 15 rAjabhAvaH 1 vizeSasyApratItiH 592 paramANuskandhAH // bhatra na cchandolakSaNaM gurutvaM vihita kiMtu uccArakRtam // dvAram // dvAram // dimAtaGgaghaTAbhirvibhaktA vibhAgIkRtAH catvAra AghATA yasyAH // uddazyaya utpATaya || atra upamAnAdupameyasya atra hIndrAdibhyo mukhAdInAmatizayo vaktuM prakrAntastato'ntyapAdena sAdRzyamevAnibhye, nAtizayaH // parazurAmAya // dvAram // himAlayavisRSTAH // yudhiSThirAdiSu // nirgatA utsukebhyaH sthirA ityarthaH // tyajati // uttarakAlaH // kAmasya // pUrve pUrve pade yasya kartRtvaM tasya uttare karmatvamityarthaH // kriyAyai // vinazyatu // kautukam // kozaH parIvAraH pakSe bhANDAraH // khaDsyAnya AkAro narasyAbhya iti prasiddhameva // dazarathaH // rAjabhAve mRgANAM rAjazabde mRgeSu iti vA pATha: zreyAn // ayamatra bhAvaH yAvanto'tra yaccazabdA Page #610 -------------------------------------------------------------------------- ________________ stAvanto'tra vizeSaNabhUtA vizeSaNAni ca parArthatvena sarvANyapi tulyAnIti kRtvA nAsti teSAM parasparamanvayaH ataH kimapi vizeSyamapekSate tacca kSapAcAribhirityasminnevokte pratIyate // AvRttiH punarAvRttiH ityarthaH // ardhavazAlliGgavibhaktipariNAmaH // siH jasa // 224 12 abhyAsalakSaNaH 224 12 vipariNAmazca 225 5 asadRzo 225 7 madhuratAbhRtaH 225 9 zAstrIyaH 225 14 atithiM 226 7 ubhayadoSAn 226 11 tat ca lokamAtra 227 5 saMyacchasva 228 9 aGgaskandhapazcakam AgamAdiH // atithi ma pautraH // padavAkya yad lokazAstrayorubhayorapi prasiddhaM tatpra. yogAhai yattu loka eva na zAstre zAstra eva vA na loke tannetyarthaH // saMvRNu // saugatapakSe skandhapazcakavijJAnaM vedanA saMjJA saMskArArUpameva c| bhikSaNAM zAkyasiMhena skandhAH pazca prkiirtitaaH| karmaNAmArambhopAyaH puruSadravyasampadezakAlavibhAgo vinipAtapratIkAraH kAryasidbhizca // indrasya // tad vidyaM jJeyaM yeSAm // viSNupakSe sa mAdhavaH tvAM paayaat| yena abhavena asaMsAriNA satA anaH zakaTa dhvastaM, baliM jitavAna yaH kAyaH sa pUrvamamRtaharaNe svIkRtaH strItvaM nItaH, uttaM jale loTataM sarpa kAliyanAmAnaM jihIte hanti vA rave zabdabrahmaNi layo yasya / Ara dhalaM yAti vAsaravalaya 228 5 sahasragoH 228 12 tadvidya - 228 14 yena Page #611 -------------------------------------------------------------------------- ________________ alkalaji 229 11 akitIva 129 15 arAlitAm 230 6 matpriyAvinAzAd 230 9 ke hared eSa / 230 9 bahIM 230 12 pApakAnvaye 232 1 tAdRgyAmavatImayo Arabalayo vA / yo'* govardhanaM gAM pRthvI ca adhArayat zazinaM mathnAti zazimat rAhuH tasya ziro mastakaM haratIti zazimaccharohara iti nAma yasyAmarA AhuH / tathA andhakAnAM vRSNInAM kSayaM vAsaM karotItyayaM andhakakSayakaraH / sarva dadAtIti sarvadaH / IzvarapakSe-umAdhavo rudraH svAM sarvadA pAyAt / yena dhvastamanobhavena dhvastakAmena purA pUrva balijito nArAyaNasya kAyo'strIkRtaH, uddhRttA bhujalA eva hArA valayA yasya sH| yo gaGgA nadI adhArayat, zazimat candrayukta ziro yastha, zazimacchirohara iti nAma yasyAmarA AhuH, andhako daityastasya kSayaM karotItyandhakakSayakaraH // pratyaye // cakritAm // matpriyAyA adarzanAt // kaM puruSa AkSipet // mayUraH // pAvakena pavitreNa nareNAnvayo anuprjnm|| basyAM yAmavatyAM sA zazimukhI dRSTA tAga yAmavatImayaH // dhAraya // vallabhaH / / bhAsaktavINAvAdakena hataM adhobhAgasthaM tantrImaNDalam // mAgayUthasya // mRgapato patite svecchAvihAropapattiH // upamAyAmeva na tu utprekSAyAm // bhavAcakaH // 232 9 vidadhat 234 8 vaiNikahatAdhara 234 16 tasyaiva 234 17 malinAnAM tamasAM 235 6 yathAzabdaH 236-3 sevane Page #612 -------------------------------------------------------------------------- ________________ 236 15 ulUkajitA 237 2 saMparAye 238 2 pRthukArtasvara 2396 viSTayaH 239 16 paTayasi 239 17 vanasthAH 240 4 kArtAyeM 240 10 te 241 1 dhAvati 241 5 anuraktaM janaM 241 10 prakrAnte 241 12 apaghanaiH 241 13 ullAghayan 242 1 kAntAH 242 14 anuvAdyam 242 14 vidheyam 243 1. vidheyaH meghanAdena // saMgrAme // rAjapakSe pRthUni kArtasvaramayAni pAtrANi yasmin / pakSe pRthukAnAM bAlAnAM ye ArtAH svarAsteSAM pAtraM sthAnam / bhUSito'laM. kRto niHzeSaH parijano yatra / pakSe bhuvi pRthivyAM uSito niHzeSaH parijano yatra / vilasadbhiH kareNubhirgahana / pakSe vilasatkena bilasaMbandhinA reNunA gahanam // karmakarAH / paTuM paTaM ca karoSi // RSayaH pAnIyasthitA vA // kRtArthasya bhAvaH kAryyim / / guNavRddhI // taaddkaa|| ma...lakSaNam // guNaH // avayavaiH // svasthIkurvan // candrakAntA ityarthaH // goNIkAryam // mukhyIkAryam // mukhyaH // atra hi niSedhArthoM mukhyaH kRtaH // vaicitrya ityasmin zloke // guNIbhAvena // mukhyaM kRtam // mukhyaM kRtam // vakSyamANaprakAreNa // aTavIgRhasthasya // saMrambhaH // 243 11 atra243 11 anuvAdena 343 12 vihitaM 244 4 gopanAdi 244 12 evaM 245 4 aTavIgRhamedhinaH / 245 5 sa. Page #613 -------------------------------------------------------------------------- ________________ 245 8 kSayAmbuda 245 9 ambikAkesarI 245 13 nirdezena 245 13 itareNa 245 14 tayoH 245 14 tayoH 246 2 anayoH 246 3 ubhayoH 246 8 ekatarasya 8 itarasya kalpAntakAlameghaH // gaurIvAhanasiMhaH // yadA tadA vA // tadA yadA vA // yattadoH yattadoH yattadoH // 246 23 dvayaM 247 16 atra 259 2 avikalpam 259 2 arthamaNDalam 259 3 asya 259 6 vyavahitAnAmeva 6 avyavahitatve 259 13 smRtibhUH 259 16 atraiva 259 16 so 259 16 yathA vA 259 17 kiM 260 1 yadvAhanatAM 260 6 patyo diviSadAm 26. 7 kumAre 260 1 patyantare yadastado vA // tado yado vA // kamalaiH // yattadrUpam // yo'sau kutreti // nizcitam // vastujAtam // tasya // sAntarANAmeva // nirantaratve // kAmaH smRtigocaraH // smRtibhUrityAryAyAmiva // tat zabdaH // avimRSTavidheyAMzatvam // lakSmaNo vanavAsAdezasamaye Aha // IzvaravAhanasvam // indre // skande // mRDa Izvarastasya kalatraM mRDAnI gorI tasyAH patiH // kArya vinA suhRdaa|| viSNuM prati zizupAladUto vakti // pazcAttApaM kopaM vA // 260 17 akAryasuhRdaH 260 21 abhidhAya 260 24 anuzayaM Page #614 -------------------------------------------------------------------------- ________________ 597 260 24 abhimanAH na vidyate bhI yasya tat abhi, bhami mano yasya saH // 261 6 prasiddhividyAviruddha prasiddhiviruddhatvavidyAviruddhatve // 261 6 niyamAniyama niyamAniyamAdiSu triSvapi parivRttazabdo yojya: // 261 15 abhineyakAvyavat nATakakAvyavat // 262 4 varNasAvarNyamAtraM akSarasAdRzyamAtram // 262 20 arthitve amAtyamAlayavata ukiH // 262 20 prabhoH rAvaNasya // 262 21 kanyayA sItayA // 262 18 pUrvatra aprayukta-azlIletyAdi sUtre // 263 3 gRhItaM. droNAcAryasuto'zvatthAmA zastraM pratyAha // 263 11 dvisaMzrayAM caMdrapakSAzritAm // 5 kharaM kSauraM // 64 14 vAkyasyaiva vidhinyUnAdhiketi vAkyadoSasUtre // 265 6 asya paunaruktyam // 265 9 tava kAmo vakti // 265 13 saptamI kuryaamitytr|| 266 11 karizabdAttAdrapyAva- karitvaM kalabho'pi prauDha ityarthaH / 264 gatiH 967 kamalabhayakAri vadanaM yasyAH // patrANAM prathamodbhedaH // nArAyaNaH // cakre ye'rAsteSAM paMktistAm // azvAn // 22 kamalAtaGkavadane 268 7 navAGkarodgamaH 268 8 cakrI __8 cakrArapati 268 8 harIn 68 8 dhUrjaTiH 2688 dhUprajAntAn 268 9 akSaM nakSatranAtha: 68 9 aruNam 268 10 raMhaH 268 20 smitacchAyA dhUzvadhvajAntAzca dhUrdhvajAntAn // agrakIlikAM caMdraH // sArathim // vegam // hAsyacchAyA // www.jainelibrary:org Page #615 -------------------------------------------------------------------------- ________________ 269 1 kalAcaturvargazAstrANi kalAH ca caturvargazAstrANi ca kA caturvargazAstrANi // 270 3 Ije iSTavAn / - 5 iti vipra iti // 270 5 tatra rAjasUye yajJe // 271 7 saMpluSyanti dahaMti // 271 9 emi gacchAmi // 271 13 niyamo'niyamena aniyamo nibaddhaH niyamo na nibaddha ityarthaH // 271 21 sarasvatI sarasvatI nadI vANI vA // 271 21 zoNaH zoNo nadaH pakSe raktaH // 21 22 samudraH jaladhiH pakSe mudrAsahitaH // 272 1 vAhinyaH vAhinyaH nadyaH senAH ca // 272 . 2 mAnase mAnasaM saraH pakSe cittam // 272 21 are rAmAhastAbharaNadeg urvazIvirahe unmattaH purUravA Aha // 272 23 sarohaMsottasaH saro haMsA eva uttaMso yasya // 272 26 atra zAstre // 253 . 9 anvarthavalAdeva anugatArthavalAdeva // -caturtho'dhyAyaH___ 3 tabhedAn guNabhedAn // 274 7 bhaktyA upacAreNa // 289 7 etavyaMjakAn mAdhuryavyaMjakAn // 2 raNaraNako utkaNThAyuktam // 290 12 malinayati eSo'pi doSo dviruktatvAt // / 19 etavyaJjakAn ojovyaMjakAn // .191 16 tadeva atra sAkAMkSakAkuprabhAvAt droNAtmaja. stadetat kurute kintu tato'pyadhika kurute ityAkSepaH // 291 23 etadvyaMjakAn prasAdavyaMjakAn // 292 10 taiH vargaH // Page #616 -------------------------------------------------------------------------- ________________ pR. 292 10 paraiH 292 17 kRSNA 295 11 patAH 295 296 2 AzA 296 3 mandamunmadhulihi 3 svachandakunda muhi 296 296 14 anena 296 19 dazakaMThAriguruM 297 1 haMsAbhAmbho - // paJcamo'dhyAyaH // - bhaMgyaH // 11 zAntAparacintanAni zAMtAna aparaciMtanAni yeSAM // 297 17 sveSAmadoSe damAH 298 1 te 299 19 prapAtapAnIyAsvAdaiH 299 20 aprai 599 299 21 aparatra 299 21 ekatraikaH 299 21 aparatra dvau 4 jayannasau 300 300 4 bhaGgaheturagAnAM 300. 6 samIrasamarahaMsam 300 . ajAyathAH 300 11 pravaNaH 300 11 praNavaH 300 11 prathamaH 300 11 pramatheSu 300 12 raNavAn 300 prasAdaprakAzakaiH // draupadI // 12 vAraNamukhaH dik // maMdamudo madhuliho yatra // svachandaM yathA bhavati kundebhyo yati // zaMkareNa // dazakaMTho rAvaNaH tasyAriH zrIrAmaH tasya guruM pitaram // haMsAbhairaMbhodairmuktaM ata eva sphurat amalaM vapuryasya aprespi nirmalaM meghamukta sutarAM nirmalamityarthaH // svIyAnAmaparAdhe daNDAH // yairguNairgRhItahRdayo loko vartate // nirjharasaMbhogairityetasyAyaM paryAyaH // prathamArdhe avalaMbana mityatra // dvitIyArthe avalaMbanaM ityatra // prathamArdhe // dvitIyA // turagANAM vegaM jayam vAyuH // vRkSANAM bhaMgahetuH // vAyusamavegam // utpannaH // AsaktaH || oMkAraH // AdyaH // // saMgrAmavAn // gajamukhaH // Page #617 -------------------------------------------------------------------------- ________________ 300 16 dvitIyAdau vartate AdizabdAt tRtIye caturthe ca evaM trayo bhedaaH|| 302 6 bhAgajasya yamakasya // 302 7 AdipAdAdibhAgeSu tRtIyacaturthe pAdabhAgeSu AdizabdAt / / 302 9 cittasarasvatI cittasamudre // 302 16 abhavAni bhavarahitAni // 303 1 parAgatarurAjIva parAH prakRSTA agasya parvatasya ye taravaH teSAM rAjIva // 3.3 8 alIyate bhramarAyate // 103 8 yatra padadvaye / / 2 parAgatam naSTamiva na drazyate ityarthaH // 03 2 parAga rajaH / / 04 2 pAdAdi Adi zabdAd dvitIyatRtIyacaturthapAdAH // 315 1 tat kAvyam // 307 9 taditara pratiloma0 // 307 11 niyama niyamazabda: svarAdiSu yojyaH // 3136 svArtha Nim kArita ityatra // 313 . AsedhaH niSedhaH // 314 4 sarveSAmAdyA AdijA itytr|| 314 5 drADhikAntare khaDgAvayavaH // 315 10 virAjite kAle varSAkAle ityarthaH // 322 3 tArAzAritA tArAbhiH zAritA krbriikRtaa|| 322 8 sitanRziraHsajA dhavalanarakapAlamAlayA racitamukuTazirAH zaMbhurmaNibhimauktikaizca racitamukuTA gaurI zikhI vahistadvad rucirA dRk lalATe Izastha gauryAzca lalATe tilakaH / Izasya mukhaM sphuTeti vizeSaNaviziSThaM gauryA susmitapezalam / / 328 5 prAjyaprabhAvaH prAjyaH prabhAvo yasya, pakSe prAjyA prabhA yeSAM, vo yudhmAkaM / dharmasya prabhava utpattisthAnaM, pakSe prabhavaH...minaH / astaM rajaH tamo yena pakSe tamaT pratyayaH nirvRta WWWWWWWWW Page #618 -------------------------------------------------------------------------- ________________ 328 6 jinAH 328 18 tadbhAvAtadabhAva 329 1 saGkaratvam 329 5 sA 329 10 virahita iti 329 11 abindusundarI 329 15 alaMkArAntarameva 330 3 saMskRta AtmA yasya no'smAkaM, pakSe nirvata AtmA yeSAM te nirvRtAtmAnaH / ajitAdayaH // teSAM zabdAnAM bhAve zleSaH, teSAM zabdAnAmabhAve na zleSaH // upamAzabdazleSayoH saMkaratvam // pUrNopamA // viSayaH // __ apsu jaleSu induzcandrastadvat // virodha eva // saMskRta-prAkRta-mAgadha-pira apabhraMza // dvikayoge paMcadaza 1.2 | 2.3 | 3.4 / 4.5 / 5.6 330 3 dviyoge 1.4 / 2.5 / 3.6 / 1.5 330 4 triyoge WWW dvikayoge bhaMgA evaM paMcadaza // trikayoge 1.2.3 / 1.3.5 / 2.3.4 2.5.6 1.2.4 / 1.3.6 23.5 / 3.4.5 1.2.5 / 1.4.5 2.3.6 3.4.6 1.2.6 . 1.4.6 / 2.4.5 / 3.5.6 1.3.4 1.5.6 / 2.4.6 4.5.6 evaM trikayoge bhaMgA viMzatiH // catuSkayoge 1.2.3.4 / 1.2.5.6 2.3.4.5 1.3.3.5 / 1.3.4.5 2.3.4.6 1.2.3.6 / 1.3.4.6 2.3.5.6 1.2.4.5 1.3.5.6 2.4.5.6 1.2.4.6 ] 1.4.5.6 3.4.5.6 . evaM catuSkayoge bhaMgA: paMcadaza // 330 4 caturyoge Page #619 -------------------------------------------------------------------------- ________________ . pR. 330 paM. 4 paJcayoge paMcakayoge 1.2.3.4.5 | 1.2.4.5.6 1.2.3 4.6 2.3.4.56 paMcakayoge bhaMgAH SaT // 13. 4 SaDyoge 1, 2, 3, 4, 5, 6. evaM SaDyoge bhaMga ekH| evaM sapta paMcAzad bhedAH // 331 2 bhinnArthatve na kevalama- arthakye // 332 14 kiM gauri haravAkyam // 332 14 nanu gauH gaurI zabdabhaMgaM kRtvA Aha kiM ahaM gauH imAM kA prati ahaM kupyAmi // 332 15 mayi. puna haraH prAha / mayi tvaM kupyasi ityanu. mAnato jAnAmi // 332 16 jAnAmyatastvamanu. gaurI prAha / na umA anumA gaMgAdistamAnataH syAnataH // 333 6 yAyAvarIyaH raajshekhrH|| 333 10 imam kAkulakSaNam // 336 5 tasyAstata eva AkAMkSAyA-tata eva prakaraNabalAt // 337 3 Atmaja ihAGgadaH vAlisutaH // aMgadagatAH // 338 2 Amukhe prAraMbhe // 7 zRMgArAdau ca na upamA // 339 8 dezAdibhiH deza kAla kriyA guNa jAti dravya samavAya abhAva ityaSTau dezAdayaH // 339 13 bahuzaH parAn bahuzaH anekazaH zatran ekaza...ekaikaM nighnan // 341 2, 6 vRttau samAse // 342 2 luptAyAm upamAyAm // 342 2 iha pUrvopamAyAm // 342 7 bhujaMgavat samudravat // 342 8 nidAghAmbararatnavat sUryavat // 342 17. tasya upamAnasya // sm sm svagatA sm sm sm sm Page #620 -------------------------------------------------------------------------- ________________ paM. 343 1 343 14 mRdhe 343 paM. 244 dullitu 14 nidAghagharmAzudarza pazyanti 12 paripanthimanorAjyazatairapi sa balaggae 345 * 345 5 sa 345 6 iyam 345 12 guNadyotaka 346 9 tasmin 347 23 zatahUdeva 349 5 sAla 349 11 AvarjitA 352 1 sAkSAtkriyA 352 21 adharairdalaiH 352 24 nagaH 352 24 kuthAH 352 26 AharyAvayavam 353 4 ubhayAvayavam 355 5 sAhasakarmanarmaNaH 355 11 kevalAnAM 14 mauhehiM 355 357 2 sA 357 5 kramikatvaM 357 10 pANDakSAmaM vadanaM 357 12 garupatti 364 * nisargajihmasya 365 6 laggaM 603 gaveSayan mariSyasi // raNe // nidAghagharmAzoriva darzanaM pArthasyeva saMcaraNam / vyApyAcce vAt Nam // vairimano vikalpairapi purAsadaH // tasya Arohati // upameyaH // mAlopamA // dIrghatva ivAdi // sAdhAraNadharme // vidyut // vRkSadeg // namrIbhUtA // sAkSAtkAra | upalakSitAH // giriH // kaMbalAH // asvAbhAvikAvayavam // sahajAhAryAvayavarUpam // sAhasakarma narmaprAyaM yasya // vyastAnAm // mayUkhaiH // sA prIti. kramavarttitvam // sarasaM hRdayaM tavAlasaM ca vapuH / Avedayati nitAntaM kSetriyarogaM sakhi hRdaMtaH // gurukaM kurvanti || svabhAvakuTilasya || pArijAta kalpavRkSarahitaM svarga kaustubhalakSmIvirahitaM viSNorvakSaH mugdhacaMdrarahita IzvarajaTAprAgbhAraM maMthanAtpUrva, ete hi samuhamamAJjAtA ityarthaH // Page #621 -------------------------------------------------------------------------- ________________ paM. paM. 365 14 365 14 365 15 mitre 365 16 doSAkare 366 4 puMstvAdapi 367 2 zikharipakSiNaH 367 3 saMvartakaiH 367 13 rAmasya 367 13 dhanuSA 368 6 lavalaphala 368 12 addhayaMdANa 368 14 0 caMdrANAm 368 17 sAmA 369 9 kRtapado'pi 369 12 eto vi nAlasya prasaro koze 369 13 mao 370 14 giriH 371 2 tAM 371 9 anyaH 371 12 A 371 12 apriyeNa 372 12 bhagne 372 15 AkSepaH 372 16 mA sma hRpya: 372 19 AkSepaH 374 4 2 satattvavidAm 18 zaMkarajaTApagA 604 pakSe na AlasyaprasaraH // kuDmale bhANDAgAre ca // sUrye suhRdi ca // caMdre durjane ca // atra zleSo'rthAlaMkAraH // eva [ zikhariNa eva pakSiNaH ] // vAtaiH // parazurAmasya // bhISmasaMbaMdhinA // taruvizeSa // ardhacaMdrANAm // bhedepi abhedaH // zyAmA || madakRtasthAnopi na lakSyate lIlayaiva na tacceSTitAnAmapahnutasvAt // yasyAmajjanatAmreSu locaneSu prasaratpallavAruNarAgo mada Agacchannapi na dRSTaH tathA madatAtreSu locaneSu amarSa Agacchannapi na draSTaH // madaH // girinAraH // atizayoktim // dvitIyaH // A iti khede maraNAdinA tasyAmaMgalatvAt // bhAgaDI tiraskAraH // darpa mAkArSIH // tiraskAraH // tattvavidA tattvajJAnena sahitAnAm // gaMgA // Page #622 -------------------------------------------------------------------------- ________________ pR. pa. 375 11 kAraNasAmadhye 378 2 caMdrabhUSaNAH 383 11 zIrNaparNAmbuvatAzaM 383 20 nizyeva 1 svid 386 188 2 anyA 389 9 vyatihAro 389 18-19 AdAya manye 390 1 yo 390 2 svargasadbhayo 390 2 kharvatAm 390 3 kharvatvasya 4 svargiNaH 390 390 310 11 tasyAH 390 12 kathamanyathA 391 8 tena 11 sAnuzamAgamiSyan 399 9 niHzvasya 391 9 priyA O 391 17 prathamA 391 394 395 2 ubhayatra 395 6 ko - dhanAdikam 17 tatra 14 prakhalamukhAni 605 395 /8 divvagaI 395 8 guNaggAhi 395 9 sukalattaM dagdhatvaM kAraNaM phalAbhAvaH zaktimavaM yo hi dagdhaH syAt sa kathaM zaktimAn iti vyAghAtaH // rAtrayaH // zIrNaparNAdInAM azanaM bhakSaNam // rAtrAveva vikasitam // athavA // dvitIyA // parAvartaH // atra samAnakisalayena samasya caraNasya vinimayaH // viSNuH // devebhyaH // vAmanatAm // vinimayaH // svarge gatasya // sapatnyanujJA sahitaM yathA bhavati // sapatnyAH // yadi pAdayorna patitaH // rAmeNa // niHzvAsaM kRtvA // sItA // abhedAbhidhAnarUpA // tayoH // prakRSTadurjana mukhAni // pRSTe'pRSTe vA // atra pRSTe upamAnasya vAcyArtha iti prathamo bhedaH // na tu aTavyAdikam // na tu lAbhAdikam // na tu bhojanAdikam || Page #623 -------------------------------------------------------------------------- ________________ 395 9 khalo na tu sarpAdikaM, atra pRSTe upamAnasya pratIyamAnatA iti dvitIyo medaH // 695 12 atra apRSTe upamAnasya vAcyatvaM iti tRtIyo bhedaH / / 395 15 kauTilya-vasati atra apRSTe upamAnasya pratIyamAnatA iti caturtho bhedaH // 395 22 RtaM satyam / 398 18 parisakanti pariSvazkamANAm // 399 11 kRSNArjunAnuraktA kRSNA arjunA zvetA anuraktA lohitA / / 400 3 imie pATalayA / / 400 16 yatra tu sAdhakabAdhakapramAgayorabhAve saMzayaH, yatra tu sAdhakaM bAdhakaM vA pramANamasti na tatra saMzaya ityAha / / 400 19 rUpakasya sAdhakasya pramANamasti / / 401 2 rUpakasya bAdhakaM pramANamasti / 401 21 parikaraH yo hi pUrvamasmAbhiH apuSTArthatvalakSaNadoSAbhAva uktaH sa eva anyagraMthoktaH sAbhiprAyavizeSaNoktirUpaH parikaro'laM kAro jJeyaH // 402 1 bhagnaprakramatA evaM bhagnaprakramatA doSAbhAva evaM yathA sakhyanAmAlaMkAro'trokto'pi zeyaH // - // saptamo'dhyAyaH // kavisamaye // 406 16 itivRttaM kathAzarIram // 407 4 zuNDAraH hasvA zuNDA / kuTi zuNDAdraH ityanena rH|| (7. 3. 47 si. he)| 407 5 tasmin dhanuSi // 407 5 tat dhanu: // 407 8 khareNa rakSasA // 407 9 utsAritam vistAritam // 407 14 mAratiH hanumAn // * * . . . - 2 . . Page #624 -------------------------------------------------------------------------- ________________ 607 407 18 tat tADakApramAthAya // 407 18 leNena strIslena // 407 22 kirITinA arjunena // 409 / nistimita nizcalIbhUta 409 7 svapareSu sveSviva pareSu na tu sveSu pareSu ca !! 413 19 gharamaIte Agacchati sati // 4148 puraH pUrvakAlabhAvinI yA pratipattiH // 414 19 abhiyuktaH AhataH // 415 5 kauzalena prauDhA // 415 7 maNitaM suratakUjitam // 415 16 sotprAsa sopahAsa // 415 21 amuSya viTapasya // 415 22 pibati ca pAti viTapaM pibati pAti ca // 415 23 viTapaM latAkhaNDam // 416 7 nirmAlyojjhita. nirmAlyaM sadujjJitam // 416 7 SaTpadAnAM tvAdRzAnAM bhramaNazIlAnAm // 416 13 pratyugamAd saMmukhagamanAt / / 416 22 saMvRtiH AkAragopanam // 417 4 AyastA kopaparA satI // 417 20 asyAH parastriyaH // 417 26 upacita AraMbhe ktaH / / 418 17 sAloe sAloke eva sUrye // 418 22 idaM idaM zvAsAdikam / / 418 22 asavaH prANAH // 419 1 tena pAnthena // 420 10 asya priyasya // 420 11 yo yaH suhRt // 420 11 saH priyH|| 420 13 vRttavivartanavyatipharA saMjAta...vyatikarA // 421 15 Ahatya upetya karaNena // 422 2 saMvedarUpAt jJAnarUpAJcittAvaSTambhAdityarthaH / / Page #625 -------------------------------------------------------------------------- ________________ 422. 2 prasRtaM 422 6 tAsAm 422 6 bhavantaH 422 * udriktA 422 9 tagatatvena 422 11 tadAcchAditA 422 14 dehamAtre 422 15 vibhAvavaza 422 17 iti 422 18 svabhAvabalAt 422 20 422 422 24 tAn 424 9 vibhAva sapta 22 padArthavidaH 424 16 tadetad 424 19 svaviSayatvena 425 3 niyaMsesi 425 4 na saMvaDai 425 17 sihipicchakaNNa 425 23 vijayAm 22 harati 426 427 19 laD vilAse 2 tAM 428 430 2 prativacanamatyA 431 9 'madabhAvikatva 432 8 prakhyA 43.2 9 saH 433 1 nAnAvibhUtibhiH 434 1 atra 435 1 vRttibhedAH 608 vistAramApatram // cANDAlInAm // alaMkArAH // prakaTIbhUtAH // yoSitatvena // dhairyAcchAditAH // dehe eva // AlaMbanAdi || svAbhAvikAH // alaMkAraH pravRttibalAt // sarvAsu sattvAdhikAsu uttamAMganAsu bhavaMti // pramANavidaH // kriyAtmano guNAtmanazca // puruSAdi // bhAvAditrayam // sAbhilASatvena // nivatse || na saMpatati na saMpAThamAgacchati // zikhipicchakarNapUrA // sakhIm // camatkaroti // ayaM dhAtuH // sakhIm // prativacanabuddhayA || sAbhiprAyazarIraceSTA // - // aSTamo'dhyAyaH // - jJAnam // RSiH // dharmArthakAmamokSaiH // prakaraNe // vRttayazcatasraH // Page #626 -------------------------------------------------------------------------- ________________ 602 435 2 sarvasaMdhiSu 435 6 bAhyajanasaMprayuktam 436 1 vezastrI 2 mandakulastrI 4 kartavyA 2 saparijanA 1 trikapaTaH 438 1 trividravaH 438 1 trizRGgAraH 438 2 aSTAdazanAlikA 438 4 vipratyaya 438 6 saMspheTakRtaH 439 2 vyAyoge 439 7 nAnAbhAvA' saMghayaH paMca mukhAyAH // saMprayuktaM kRtasaMbhogam // vezyA // ceTI // nATikA // parijanasya samRdbhiryasyAm // vaMcyavaMcakadevotthaH // jIvAjIvobhayakRtaH // dharmArthakAmahetuH // prathame'ke SaNmuhUrtA dvitIye dvau tRtIye ekaH / evaM nava muhuurtaaH| muhUrtastu dvighttikH|| avizvAsaH // yuddhakRtaH // vakSyamANalakSaNe // ratyAdikadeg // vAhuyuddhadeg // lepyakarma // vyAyoge // bharataputra // narasiMhanarasUkarAdInAm // parIkSya // tADitam // dhavalatvaM chaMdovizeSaH / / geye // vyAkhyeyA0 // kka sUryaprabhavo vaMzaH // raghUNAmanvayaM vakSye // kAmadhenuvRttam // lokasamayaH kavisamaya: // chaMdAMsi // 439 10 pusta 4405 tatra kohala 1 nRsiMhasUkarAdInAM 446 3 kRtvA 446 4 alpAviddhaM 446 8 dhavalAdikRtA 446. 14 masRNoddhatam 450 1 bIjasamutpattideg 450 2 tanmukhaM 451 2 pratimukha __ 2 sa garbhaH iti 46. 2 mArgadvaya / 562 1 galitakAni Page #627 -------------------------------------------------------------------------- ________________ P. L. Add 3 17 [ kAvya kautukam according to the Samketa of Ruchaka on the K. P.] 143 147 201 233 235 246 Additions and Corrections 65 21 68 19 86 86 13 10 [ mA. mA. a. 1] [ ha. ca. u. 3. pR. 98 ni. sA. ] [ ku. saM. sa. 3. zlo. 20 ] [ma. ca. aM. 2. pR. 67. ni. sA. ] kirAta0 sa. 13. lo. 31] 9 [ ku. saM. sa. 3. lo. 39] 22 [ vAmana kA. laM. sU. adhi. 5. a. 1. sU. 2 ] 1 [zi. va. sa. 1. zlo. 42 ] 10 [ kirAta. sa. 2. lo. 21] [ ra. vaM. sa. 17. zlo. 42 ] 266 311 4 P. L. 14 25 6 18 16 3 19 12 39 2 Correct [2. vaM. sa. 6. zrI. 60] [ ru. kA. laM. a. 5. zlo. 15] 4 'thauci' 54 P. 41 "" 44 46 53 54 64 L. 8 11 17 10 2 Correct chAyA tattad pa 'bhakSaya majja baMdha dihi mau Page #628 -------------------------------------------------------------------------- ________________ P. L. is 4 72 10 '8'4 86 f` 103 106 39 " "" 108 109 110 " 111 " 112 113 114 2--3 FLOR~ m N & O 1 18 10 3 2 3 18 19 10 7 7 8 10 19 7 18 7 125 125 20 132 2 132 20 133 10 135 24 142 5 149 - 170 171 ' 23 5 611 Correct P. L. "tAMbja 184 15 205 16 207 10 208 9 211 7 "dha 8 212 kAve 217 19 'STamitya 218 12 222 225 231 232 239 239 240 240 241 260 261 140 ghusaNAruNammi na tahA piyAthaNucchaMge paMthaM 27) 2 28) 3 9 29)-4 30) 31)-6 32) -7 zaGke madhyama... vihasita samutsahate sUcyate 'gAtrA "" lakSmaNajAnaka abhyathAkatha 6 8 263 19 268 8 271 22 274 289 kampAdi 298 dAtisukham / 300 ziroMzuka 300 rdhA 301 262 6 19 2 12 14 22 10 18 10 22 9 "" 11 y 2 2 14 Correct vivakSA paratantrA to'mantaraM 'tiricyata 'vizeSa' smi cirA 70 (a) 70 (b) vicandra rucira rahasya vastu riyaM taiva tArthAH na te bhAre dhUnanena kupitasya sa ruSA mArgA yAntu * kulaM 'dho'vidve 'raNAdyabhAve "Tirdha" Turda bhAvAd doSa dutihetuH sU. 3 kAra sU.. 4 'vato nAmana Page #629 -------------------------------------------------------------------------- ________________ .F *NatA , 11 m m h rati P. L. Correct P. L. Correct tasyati / 365 11 307 16 gatajananagadamaraNa praNayane na sU. 5 madodayaH 324 2 sU. 6 , ento degzamanaM 389 528 sasRje 3276 cciDI | 399 12 bhASiNi sU. 7 400 tyanekA 332 11 sU. 8 401 aikapadyena gastri 401 tathApi sU. 9 414 tanvanayAsta 342 gaGgAbhujaGga 414 9 343 1 duNDhuNNantoM dhIrA dhIrA' bhamara dAsInyAbhyAM 344 7 kyani kartuH vipi kyaDi | 430 20 lakSaNenaiva 'SASTike 354 19 355 11 dharmaH kriyA 447 28 vatthala __ candamaUehiM (a.) 481 From dRDhatara to dRSTi sAmAnye videg after dUro vivakSitAvivakSitatvaM / 506 28 364 4 narendra nidrAm 509 27 ruddhi mama apehi MM WWW .::.nR. h h h m m h m m m h mmmmmmmm " 358 nivatse - - Page #630 -------------------------------------------------------------------------- ________________