SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ २६६ 1 काव्यानुशासनम् [९१) अ. ३ स. ७ 'लीलाचलच्छवणकुण्डलमापतन्ति ' ३९० [ ] अपूर्वमधुरामोदप्रमोदितदिशस्ततः । आययुभङ्गमुखराः शिरःशेखरशालिनः ॥३९॥ [ ] एषु कर्णश्रवणशिरःशब्देभ्यः सन्निधानस्य प्रतिपत्तिः । ५ प्राणेश्वरपरिवङ्ग- विभ्रमप्रतिपत्तिभिः । मुक्ताहारेण लसता हसतीव स्तनद्वयम् ॥३९२॥ [- ] अत्र मुक्ताशब्दाच्छुद्धिप्रतीतिः । प्रायशः पुष्पमालेव कन्यका कं न लोभयेत् ॥३९॥ [ ] अत्र पुष्पशब्दादुत्कर्षप्रतीतिः। 'त्यज करिकलभ प्रेमबन्धं करिण्याः' ।३९५। [ अत्र करिशब्दात्ताप्यावगतिः । यत्र तु न विशेषप्रतिपत्तिर्यथा-- 'ज्याबन्धनिष्पन्दभुजेन यस्य' ३९५। [ ] इति । 'अदादिन्द्राय कुण्डले' । ३९१ ।। 1 इति । ' पाण्डयोऽयमंसार्पितलम्बहारः ' ।३९७ [ ] इति । 'मालाकार इवारामः' ।३९८। इति 'लब्धेषु वर्त्मसु सुखं कलभाः प्रयान्ति ।३९९। [ ] इति च तत्र केवला एव ज्यादिशब्दाः, । न च नितम्बकाञ्च्युष्टकरभादिषु तथा प्रसङ्गः । तेषां कविभिरप्रयुक्तत्वात् । (29) संकेतव्यवहाराभ्यां हि शब्दार्थनिश्चयः । ] इति । कर्णेति विलासनिर्वाहाथै प्रतिनियतस्वदेशसंनिहितैराभरणैः प्रयोजनमिति तदर्थ प्रयुक्तेभ्य इत्यर्थः । मुक्ताशब्दादिति । उत्प्रेक्ष्यमाणस्य स्तनद्वयकर्तृकस्य हासस्य सातिशयधवलताप्रतिपत्तये साधकतमस्य हारस्य केवलमुक्कालतावेष्टितत्वप्रतीत्यर्थ प्रयुक्तात् । पुष्पशब्दादिति । विदग्धजनमनोविलोभनक्षमकन्यारत्नोपमानभावेन २५ मालाया उपादानादुत्कृष्टपुष्पग्रथितत्वावगमाय प्रयुक्तादित्यर्थः । 1. I. प्राणेश्वरः 2. I. L हसता 3. I. °शब्दत्वात्तादू. 4. N. °वगमनाय Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy