SearchBrowseAboutContactDonate
Page Preview
Page 284
Loading...
Download File
Download File
Page Text
________________ ९१) अ. ३ स. ७] काव्यानुशासनम् क्वचिद्गणः, यथा प्राप्ताः श्रियः सकलकामदुधास्ततः किं दत्तं पदं शिरसि विद्विषतां ततः किम् । संप्रीणिताः प्रणयिनो विभवैस्ततः किं कल्पं स्थितं तनुभृतां तनुभिस्ततः किम् ॥४०॥ [भ. वै. श. श्लो. ६७] अत्र हि निर्वेदपारवश्येन वक्तुरियमुक्तिः प्रत्युत शान्तरसपोषाय । यदाह(30) वक्ता हर्षभयादिभिराक्षिप्तमनास्तथा स्तुवन्निन्दन् । यत्पदमसकृते तस्पुनरुक्तं न दोषाय ॥ इति उचितसहचारिभेदो भिन्नसहचरत्वम् , यथाश्रतेन बुद्धिर्व्यसनेन मूर्खता मदेन नारी सलिलेन निम्नगा। निशा शशाङ्केन धृतिः समाधिना नयेन वालक्रियते नरेन्द्रता।।४०१ अत्र श्रुतबुद्धयादिभिरुत्कृष्टैः सहचरैर्व्यसनमूर्खतयोनिकृष्टयोर्भिनत्वम् । विरुद्धं व्यङ्गचं यस्य तद्भावो विरुद्धव्यङ्गयत्वम् , यथा-- लग्नं रागावृताङ्गयः । ४०२ । [ ] इति । अत्र विदितं तेऽस्त्वित्यनेन श्रीस्तस्मादपसरतीति विरुद्धं व्यज्यते। २० प्रसिद्धया विद्याभिश्च विरुद्धत्वम् । तत्र प्रसिद्धिविरुद्धत्वं यथाइदं ते केनोक्तं कथय कमलातङ्कवदने यदेतस्मिन् हेम्नः कटकमिति धत्से खलु धियम् । इदं तदुःसाध्यक्रमणपरमास्त्रं स्मृतिभुवा तव प्रीत्या चक्रं करकमलमूले विनिहितम् ॥४०३॥ 1. L. तामयेऽपि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy