SearchBrowseAboutContactDonate
Page Preview
Page 285
Loading...
Download File
Download File
Page Text
________________ २६८ . २० अत्र कामस्य चक्रं लोकेऽप्रसिद्धम् । उपपरिसरं गोदावर्याः परित्यजताध्वगाः सरणिमपरो मार्गस्तावद्भवद्भिरिक्ष्यताम् । इह हि विहितो रक्ताशोकः कयापि हताशया नक्ष नक्षत्रनाथोऽरुणमपि वरुणः कूबराग्रं कुबेरः । रंहः सङ्घः सुराणां जगदुपकृतये नित्ययुक्तस्य यस्य स्तौति प्रीतिप्रसन्नोऽन्वहमहिमरुचेः सोऽवतात्स्यन्दनो वः ॥४०५॥ [ सू. श. श्लो. ७१ ] अत्र कर्तृकर्मप्रतिनियमेन स्तुतिरनुप्रासानुरोधेनैव कृता न पुराणादिषु तथा प्रतीता । कदाचिच्चक्रिणश्वकारप्रियत्वं संभाव्येताप्यु१५ तराणि तु न तथा संगच्छन्त इति प्रसिद्धिविरोधः । चरणनलिनन्यासोदश्चन्नवाङ्कुरकश्चकः ॥ ४०४॥ [ ] इति । अत्र पादाघातेनाशोकस्य पुष्पोद्गम एव कविषु प्रसिद्धो नाङ्कुरोगमः । यथा वानुप्रासे चक्री चक्रारपङ्किं हरिरपि च हरीन् धूर्जटिधूर्ध्वजान्ता काव्यानुशासनम् [ ९१) अ. ३ सू. ७ यथा वा उपमायाम् प्रामि काव्यशशिनं विततार्थरश्मिम् ॥ ४०६ | [ J अत्र काव्यस्य शशिना, अर्थानां च रश्मिभिः साधर्म्य न प्रसि दम् । तथा— 2 चकास्ति वदनस्यान्तः स्मितच्छाया विकाशिनः । उन्निद्रस्यारविन्दस्य मध्यगा चन्द्रिका यथा ॥ ४०७॥ [ ] अत्र मध्यगतचन्द्रिकयारविन्दस्योनिद्रत्वमसंभवीति प्रसिद्धिविरु द्धत्वम् । 1. P. नलिजन्यासो Jain Education International 2. I. विकासिनः For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy