SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ ५०४ 85 स्यात् षड्जमध्यमा चैव (वि.) २६९ / 140 हास्यशृङ्गारयोः (वि.) ३३४ [ना. शा. अ. २८. C. S. S. ना. शा. अ. १९. C. S. S.] 100 स्वभावस्पष्टं विचारगहनं (वि.)२७७ 59a हिमवद्विवन्ध्ययोर्मध्ये (वि.) १८३ 13 स्वास्थ्यं प्रतिभाभ्यासो (वि.) २० [म. स्मृ. अ. २ 'लो. २१) 64 हास्यप्रायं प्रेरण (अ.) ४४६ 166 हेतुमता सह (वि.) ३९७ ।। [ना. शा. अ. २१ C. S. S.] | 23a हेलापि कस्यचिद् (वि.] ७८ . भाकृतपद्यानां संस्कृतच्छाया अइ दिअर (अ) ५६८, ३६८. [ स. श. ५७१; गा. स. श. ६. ७० ] अयि देवर किं न प्रेक्षसे आकाशं कि मुधा प्रलोकसे । जायाया बाहुमूले अर्धचन्द्रागां परिपाटीम् ॥ अज्ज वि हरी (वि.) १५९, ९९ अद्यापि हरिश्चमत्करोति कथंकथमपि न मंदरेण कलितानि । चन्द्रकलाकन्दलसच्छायानि लक्ष्म्या अङ्गानि ॥ अत्ता एत्थ (अ.) १४, ५३. अत्ता अत्र तु मज्जति, अत्राहं, दिवसकं प्रलोकस्व । मा पथिक राज्यन्धक शय्याया मम नु मजिष्यसि ॥ अन्नत्थ वच्च (अ) ८५, ८५. अन्यत्र व्रज बालक स्तान्तीं किं मां प्रलोकसे । एतद् भो जायाभीरुकाणां तेषां चेव न भवति ॥ अन्नं लडहत्तणय ( अ ) ५६९, ३६८. अन्यललटमत्वं अन्या चैव कापि वनिच्छाया । श्यामा सामान्यप्रजापते रेखा चैव न भवति ॥ अहयं उज्जुअ (अ.) १७५, १५५. [गा. स. २२. २७; स. श. १२७॥ अहकं ऋजुकरूपा तस्यापि उन्मन्थराणि प्रेमाणि 1. सखिकाज नश्च निपुणो अलाहि किं पादरागेण ॥ [अला-निवारणे ]. अहिणवमणहर (अ.) २२५, २०७। अभिनवमनोहरविरचितवलयविभूषा विभाति नववधूका । कुन्दलतेव समुत्फुल्लगुच्छपरिलीनभ्रमरगणा ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy