SearchBrowseAboutContactDonate
Page Preview
Page 522
Loading...
Download File
Download File
Page Text
________________ भागममणिसुदम० (वि.) ५३२, ३२७. [ दे. श. *लो. ५९ ] आगमा मनसि श्रुतमहिमा शमः साम्यदाः कृताः परं यस्य । किल सापि भगवती तोषमयमुज्ज्वलभावसहस्रम् ॥ आसाइयं० (अ) १६, ५४. [ स. श. ९५८ ] आसादितमझातेन यावत् तावता बधान धृतिम । उपरम वृषभेदानी रक्ष्यते गृहपतिक्षेत्रम् ॥ . ईसाकलुसस्स. (वि.) १४५, ७६. ईर्ष्याकलुषस्यापि तव मुखस्य नन्वेष पूर्णिमाचन्द्रः । भद्य सदृशत्वं प्राप्य अङ्गे इव न माति ॥ उचणसु० (अ.) २०, ५५. [ स. श. ९५९] उच्चिनु व पतितकुसुम मा धुनीहि शेफालिका हालिकस्नुपे । एषोऽवसानविरसाः श्वशुरेण ध्रुतो वलयशब्दः ॥ उप्पहजायाए (वि.) ५४५, ३६०. उत्पथजातायाः अशोमिन्याः फलकुसुमपत्ररहितायाः । बदर्या वृत्तिं ददत् पामर भो भो हसिष्यसे । एकत्तो रुअइ (वि.) १८७, १६८. एकतो रोदिति प्रिया अन्यतः समरतूर्यनिर्घोषः स्नेहेन रणरसेन च भटस्य दोलायितं हृदयम् ॥ एत्तो वि ण सच्चविओ (अ.) ५७२, ३६९. आयन्नपि न सत्यापितो यस्याः प्रसरत्पल्लवारुणरागः । . मजनताप्रेषु मदस्तथा मदतानेषु लोचनेषु अमर्षः ॥ एइहमित्तत्थणिया (अ.) ५२, ६५ एतावन्मात्रस्तनिका एतावन्मात्राभ्यामक्षिपात्राभ्याम् । एतावदवस्था प्राप्ता एतावन्मात्रैदिवसैः ॥ एमे १ जणो (वि.) ३४२, २१६. एवमेव जनो तस्या ददाति कपोलोपमायाँ शशिबिम्बम् । परमार्थविचारे पुनश्चन्द्रश्चन्द्र एव वराकः ॥ कस्स व न होइ (अ.) २५, ५५. कस्य वा न भवति रोषो दृष्ट्वा प्रियायाः सत्रणमधरम् । सभ्रमरपद्माघ्राणशीले पारितबामे सहस्वेदानीम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy