SearchBrowseAboutContactDonate
Page Preview
Page 523
Loading...
Download File
Download File
Page Text
________________ काय खायह (अ.) २५४, २१५. काकं खादति क्षुधितः कूर क्षिपति निर्भरं रुष्टः । शुनकं गृह्णाति कण्ठे भेषयति च नप्तारं स्थविरः ॥ काराविऊण खरं (अ.) ३७९, २६४. कारयित्वा क्षौरं ग्रामवृद्धो मज्जित्वा जिमित्वा । नक्षत्रं तिथिवारौ ज्योतिषिकं प्रष्टु चलितः ॥ का विसमा (अ.) ६५०, ३९५. का विषमा दैवगतिः किं लष्टं यजनो गुणग्राही । कि सौख्यं सुकलत्रं किं दुर्भाह्यं खलो लोकः ॥ कुलवालियाए (अ.) ६९२, ४१३. कुलबालिकायाः प्रेक्षध्वं यौवनलावण्यविभ्रमविलासाः । प्रवसन्तीव प्रोषिते आयन्तीव गृहमायति ॥ गुरुयणपरवश (अ.) ३४, ६१ [स. श. ८५१] गुरुजनपरवश प्रिय किं भणामि तव मन्दभागिन्यहम् । अद्य प्रवास व्रजसि व्रज स्वयमेव श्रोष्यसि करणीयम् ॥ चन्दमऊएहिं (अ.) ५५१, ३५५. चन्द्रमयूखैनिशा नलिनी कमलैः कुसुमगुच्छलता । हंसैः शारदशोभा काव्यकथा सज्जनः क्रियते गुरुकी ॥ घमढियमाणसकञ्चण (वि.) १५०, ७९. मर्दितमानसकाञ्चनपङ्कजनिर्मथितपरिमलो यस्य । अखण्डितदानप्रसरौ बाहुपरिघौ इव गजेन्द्राः ॥ चूयंकुरावयंस (अ.) ७४, ७९. चूताइरावतंसं क्षणप्रसरमहाघमनोहरसुरामोदम् । अनर्पितमपि गृहीतं कुसुमशरेण मधुमासलक्ष्म्या मुखम् ॥ जं जं असिक्खिों (अ.) ६५५, ३९६. यद् यदशिक्षितं नववधूनां तत् तद् धृतिं ददाति ॥ जं जं करेसि (अ.) ७२३, ४२५. [गा. स. शं. ४, ७८; स. श. ३७८] यद्यत् करोषि यद्यञ्च जल्पसि यथा त्वं नियमयसि । तत्तदनु स्वीकुर्वे दिवसो दिवसो न संपतति ॥ जं भणह तं (अ.) ६५७, ३९६. [ स. श. ८९७] .. यद् भणय तत् सख्य आम करिष्यामि तत् तथा सर्वम् । यदि त्वरध्वं रोद्धं मे धैर्य संमुखागते तस्मिन् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy