SearchBrowseAboutContactDonate
Page Preview
Page 524
Loading...
Download File
Download File
Page Text
________________ अस्स रणन्तेउरदाए (अ.) ५३८, ३५२. यस्य रणान्तःपुरे करे कुर्वतो मण्डलामलताम् । रससंमुख्यपि सहसा परामुखी भवति रिपुसेना ॥ जाएज्ज वणुद्दसे (वि.) १४९, ७८. [गा. स. श. ३, ३०; स. श. २३०.] जायेय वनोद्देशे कुब्ज इव पादपः शटितपत्रः । मा मानुषे लोके त्यागैकरसो दरिद्रश्च ॥ जामि तारा अनुडिअ (वि.) ५८५, ४४८. जो तीए अहर (अ.) ६३१, ३८९. [गा. स. श. २, ६; स. श. १०६.] यस्तस्या अधररागो रात्रिमुद्वासितः प्रियतमेन । . स एव दृश्यते प्रातः सपत्नीनयनेषु संक्रान्तः ॥ ढंटुकिंतु मरीहसि (अ.) ५०५, ३४३, ५१३, ३४४. भ्राम्यन् मरिष्यसि कण्टककलितानि केतकीवनानि । मालतीकुसुमेन समं भ्रमर भ्राम्यन् न प्राप्स्यसि ।। , कसदृशं , , णहमुहपसाहिभंगो (अ.) २४, ५६. [ स. श. ९३७ ] नखमुखप्रसाधिताङ्गो निद्राघूर्णल्लोचनो न तथा । यथा निर्वाधरः श्यामलाङ्ग दूनयसि मम हृदयम् ॥ गोलोई अणोल्लमणा (अ.) ३१. ६०. [स. श. ८७५.] . नुदत्यनाईमना अत्ता मां गृहमारे सकले । क्षणमात्रं यदि सन्ध्यायां भवति न वा भवति विश्रामः ॥ तं ते ताण सिरि (अ.). ५०, ७४ [वि. बा. ली] तत्तेषां श्रीसहोदररत्नाभरणे हृदयमेकरसम् । बिम्बाधरे प्रियाणां निवेशितं कुसुमबाणेन ॥ त ताण यच्छायं (वि.) १७०, १४५. [वि. बा. ली.] तत् तेषां हतच्छार्य निश्चललोचनशिखं प्रोषितप्रतापम् । आलेख्यप्रदीपानामिव नियतं प्रकृतिचटुलत्वमपि विगलितम् ॥ तं तिअसवन्दिमोक्स (वि.) ६१२, ४५६. [से. ब. आ. १. श्लो. १२] तं त्रिदशबन्दिमोक्षं समस्तलोकस्य हृदयशल्योद्धरणम् । शृणुतानुरागचिहं सीतादुःखक्षयं दशमुखस्य वधम् ॥ ताला जायन्ति गुणा (अ.) २३५, २०९. [ वि. बा. ली.] तदा जायन्ते गुणा यदा ते सहृदयद्यन्ते। . रविकिरणानुगृहीतानि भवन्ति कमलानि कमलानि । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy