SearchBrowseAboutContactDonate
Page Preview
Page 525
Loading...
Download File
Download File
Page Text
________________ तुह वालहस्स गोसम्मि (अ.) ७६, ८०. तव वल्लमस्य प्रातरासीदधरो म्लानकमलदलम् । इति नववधूः श्रुत्वा करोति वदनं महीसंमुखम् ॥ दितिभा इमिणा (वि.) ६.१, ४५३. [ र. अं. ३, पृ. १३८.] दिष्टयानेन विरचितमहिनीवेशेनानभिज्ञातो केनापि इतश्च द्विशालातो निष्क्रान्ते स्वः । दे आपसिअ (अ.) २२, २५. अयि आः प्रसीद निवर्तस्व मुर्खशशिज्योत्स्नाविलुप्ततमोनिवहे । अभिसारिकाणां विघ्नं करोष्यन्यासामपि हताशे ॥ धवलोसि जइ (अ.) ६०६, ३७७. [ स. श. ६६७, ७६५. ] धवलोऽसि यद्यपि सुन्दर तथापि त्वया मम रंजितं हृदयम् । रागभरितेऽपि हृदये सुभग निहितो न रक्तोसि ॥ धीराण रमइ (अ.) ७२, ७५. धीराणां रमते घुसृणाक्षणे न तथा प्रियास्तनोरंसगे । दृष्टी रिपुगजकुम्भस्थले थथा बहलसिन्दूरे ॥ नियदइय (अ.) १९, ५५. [ स. श. ९५७ ] निजदयितादर्शनोरिक्षप्त पथिकान्येन व्रज पथा । गृहपतिदुहिता दुर्लङ्घयवागुरेह हतग्रामे ॥ निग्गंडदुरारोहं (अ.) ६६६, ४००. निर्गण्डदुरारोह मा पुत्रक पाटलं समारोह । आरूढनिपतिता केऽनया न कृता इह प्रामे ।। निहुयरमणम्मि (अ.) १८७, १६१. निभृतरमणे लोचनपथे पतिते गुरूणां मध्ये सकलपरिहार हृदया वनगमनमेव काकति वधूः ॥ पणयकुवियाण (अ.) १०५, ११२. [ गा. स. श. २७; स. श. २७ ] प्रणयकुपितयोद्धयोरप्यलीकप्रसुप्तयोर्मानवतोः । निवलनिरुद्धनिःश्वासयोर्दत्तकर्णयोः को मल्लः ॥ . पत्तनिअम्ब (अ.) २४३, २१२. [गा. स. श. ६, ५५; स. श. ५५६ ] प्राप्तनितम्बस्पर्शाः स्नानोत्तीर्णायाः श्यामलाङ्गयाः । चिकुरा सदन्ति जलबिन्दुभिर्बन्धस्येव भयेन ।। पन्थिय न एत्थ (अ.) ५९, ६५. [स. श. ८७९. ] पथिक नात्र सस्तरमस्ति मनाक प्रस्तरस्थले ग्रामे । उन्नतपयोधरं प्रेक्ष्य यदि वससि तदस ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy