SearchBrowseAboutContactDonate
Page Preview
Page 526
Loading...
Download File
Download File
Page Text
________________ पृ. ४७ ] परपेसणदूसिदं (वि.) ५९१ ४५१. [र.भं. १ परप्रेषणदूषितमपि शरीरमेतस्य दर्शनेनाद्य मे बहुमतं संपन्नम् । परिवहह वित्राणं (वि.) ६१३, ४५६. [ से. ब. आ. १, श्लो. १०] परिवर्तते विज्ञानं संभाव्यते यशो अर्थन्ते गुणाः । श्रूयते सुपुरुषचरितं किं तद् येन न हरन्ति कथालापाः ॥ पाआलअले से साहिणि (वि.) ५८४, ४४७. पातालतले शेषाहौ खलु जय जय लक्ष्मीवक्षःस्थलमृदिता । ( 3 ) पोढ महिलाण जं (अ.) ६५५, ३९५. प्रौढ महिलानां यत् सुष्ठु शिक्षितं तद्वते सुखयति । यद्यदशिक्षितं नववधूनां तत्तद् धृतिं ददाति ॥ फुलक्करं (अ.) २८८, २२७. [ कर्पूर. ज. १. लो. १९.] पुष्पोत्करं कलमोदनसमं वहन्ति ये सिन्धुवारविटपा मम बहुभास्ते । ये गालितस्य महिषीदध्नः सदृशास्ते किं च मुग्धविचक्किलप्रसूनपुजाः ॥ बहलतमाहयराई (अ.) १५, ५३. [गा. स. श. ४, ३५, स. श. ३३५ ] बहलतमा हतरात्रिरय प्रोषितः पतिर्गृहं शून्यम् । तथा जागृहि प्रतिवेशिन् न यथा वयं मुष्यामहे ॥ भम धम्मिअ (अ.) १३, ४७. [गा. स. शं. २, ७६ ] भ्रम धार्मिक विश्वस्तः स शुनकोऽद्य मारितस्तेन । गोदानदीकच्छनिकुञ्ज वासिना दृप्तसिंहेन ॥ महिलासहस्स (अ.) १७७, १५५. [म. सं. श. २, ८२ स. श. १८२ ] महिलासहस्रभरिते तव हृदये सुभग सा अमान्ती अनुदिनमनन्यकर्मानं तनुकमपि तनयति ॥ महुएहिं (अ.) १७, ५४ [ स. श. ८७७ ] मधुकैः किंवा पान्थ यदि हरसि निवसनं नितम्बात् । शास्मि [ कथयामि ] कस्यारण्ये ग्रामो दूरेऽहमेकाकिनी ॥ मा पंथ (अ.) ८२, ८४. [ स. श. ९६१ ] मा पम्यान रुन्द्रि अपेहि बालक अहो असि अह्नीक । वयं परतन्त्राः शून्यगृहं रक्षणीयमस्माकम् ॥ रइकेलि हिय (अ.) ९२, ८७. [ गा. स. श. ५. ५५ स. शं. ४५५; ] रतिकेलिहत निवसन कर किसलयरुदन यमघुमलस्य रूद्रस्य तृतीयनयनं पार्वतीपतिं जयति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy