SearchBrowseAboutContactDonate
Page Preview
Page 527
Loading...
Download File
Download File
Page Text
________________ ५१० moratoryaढ (वि.) १५१, ८१. [ म. वि. ] दाद्व्यूढ सकलमही मण्डलस्यैवाद्य । कस्मान् मृणालाभरणमपि तव गुरुयतेऽङ्गे ॥ च महं चिय (अ.) २३, ५६. [ स. श. ९४४ ] व्रज ममैवैकस्या भवन्तु निःश्वासरोदितव्यानि । मा तवापि तया विना दाक्षिण्यहतस्य जायन्ताम् ॥ वाणियय हरिथदंता ( अ ) ३७, ६३: ६५६, ३९६. वाणिजक हस्तिदन्ताः कुतोऽस्माकं व्याघ्रकृत्तयः । यावल्लुलितातालकमुखी गृहे परिसर्पते स्नुषा ॥ वाणी कुडंगुड्डीण ( अ ) १७१, १५२. वानीरकुओड्डीनशकुनिकोलाहलं शृण्वत्याः । गृहकर्मव्यापृताया वध्वाः सीदन्यङ्गानि ॥ 1 विअसंतर अक्खउरं (वि.) ५५०, ३६१. विलसद्रजः कलुषं मकरन्दरसाध्मात मुखरमधुकरम् । ऋतुना द्रुमाणां दीयते ह्रियते न पुनस्तदात्मनैव कुसुमम् ॥ विबयर, लच्छी (वि.) १३८, ५२. [स. श. ८१५ ] विपरीतरते लक्ष्मीर्ब्रह्माणं दृष्ट्वा नाभिकमलस्थम् । हरेर्दक्षिणनयनं रसाकुला झटिति छादयति || सम् अपारिआयं (अ.) ५६०, ३६५. [ से. ब. ४ - २०] स्वर्गमपारिजातं कौस्तुभलक्ष्मीविरहितं मधु पथनस्योरः । स्मरामि मथनपुरतोऽमुग्वचन्द्रं च हरजटाप्राग्भारम् ॥ सयलं चैव निबन्धं (वि.) ६१४, ४५६. सकल एव निबन्धो द्वाभ्यां पदाभ्यां कलुषं प्रसन्नं च स्थितम् । जानन्ति कवीनां कवयः शुद्धस्वभावाभ्यां लोचनाभ्यां च हृदयम् || सह दिअस निसाहिं (वि) ५४८, ३७८. [ क. मं. ज. २ श्लो. ९] सह दिवसनिशामिदीर्घाः श्वासदण्डाः सहमणिवयैर्बाष्पधारा गलन्ति । सव सुभग वियोगे तस्या उद्वेगशीलायाः सह च तनुलतया दुर्बला जीविताशा ॥ सोए चिय (अ.) ७११, ४१८. [ गा. स. श. २, ३०; स. श. १३०;] सालोके एव सूर्ये गृहिणी गृहस्वामिकस्य गृहीत्वा | अनिच्छतश्च चरणे धावति हसन्ती हसतः || Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy