SearchBrowseAboutContactDonate
Page Preview
Page 528
Loading...
Download File
Download File
Page Text
________________ साहन्ती सहि (अ.) ३६, ६२. [ स. श. ८६० ] साधयन्ती सखि सुभगं क्षणे क्षणे दूनासि मत्कृते । सद्भावस्नेहकरणीयसदृशं तावद् विरचितं त्वया ॥ सिहिपिच्छकण्णऊरा (अ.) ७२५, ४२५. [ गा. स. श. २, ७३; स. श. १७३; ] शिखिपिच्छकर्णपूरा जाया व्याधस्य गर्विणी भ्रमति । मुक्ताफलरचितप्रसाधनानां मध्ये सपत्नीनाम् ॥ सुवइ समागमिस्सइ (अ.) ३२. ६१. [ स. श. ९६२ ] श्रूयते समागमिष्यति तव प्रियोऽद्य प्रहरमात्रेण एवमेव किमिति तिष्ठसि तत्सखि सन्जय करणीयम् ॥ सो नत्यि एत्य (अ.) ६६१, ३९८. सो नास्त्यत्र प्रामे य एतां स्फुरलावण्याम् । तरुणानां हृदयलुण्टाकी परिष्वकमानां निवारयति ॥ सोह व्व लक्खणमुहं (अ.) ५१७, ३४६. शोभेव लक्ष्मणमुखं वनमालेव विकटं हरिपतेरुरः । कीर्तिरिव पवनतनयमाझेव बलान्यस्य विलगति दृष्टिः॥ हेसाण सरेहिं (अ.) ५५४, ३५७. [ स. श. ९५३ ] हंसानां सरोभिः श्री: सार्यतेऽथ सरसां हंसः । अन्योभ्यमेवैते आत्मानं केवल गुरूकुर्वन्ति ॥ हिजयट्ठियमन्तुं (वि.) १४३, ७५. हृदयस्थापितमन्यु खलु अरुष्टमुखीमपि मां प्रसादयन् । अपराधस्यापि न खलु ते बहुज्ञ रोषितुं शक्यम् ॥ हुमि अवहत्यिअरेहो (वि.) १५२, ८२. [वि. ली. ] भवाम्यहस्तितरेखो निरङ्कुशोऽथ विवेकरहितोऽपि । स्वप्नेऽपि तव समते (2) पत्नीकभक्तिं न प्रमाज्मि ।। होइ न गुणाणुराओ (अ.) ५४४, ३५३. भवति न गुणानुरागो जडानां केवलं प्रसिद्धिशरणानाम् । . किल प्रस्नोति शशिमणिश्चन्द्रे न प्रियामुखे दृष्टे ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy