SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [८७) अ. ३ सू. ३ गूवाकानां नालिकेरीद्रुमाणां हिन्तालानां पाटलीकिंशुकानाम् । खर्जुरीणां ताडताडीद्रुमाणां पुष्पापीडन्यासहेतुर्वसन्तः ॥३०२॥ वायुश्चात्र दक्षिणः । यथाचुम्बालङ्कावनालीर्मुहुरलकलता लासयन् केरलीना मन्ध्रीधम्मिल्लबन्धान सपदि शिथिलयन् वेल्लयन्नागवल्लीः । उद्दाम दाक्षिणात्यो मलितमलयजः सारथिर्मीनकेतोः प्राप्तः सीमन्तिनीनां मधुसमयसुहृन्मानचौर: समीरः ॥३०३ ।। शुक्रः शुचिश्च ग्रीष्मः । यथाविकासकारी नवमालिकानां दलच्छिरीषप्रसवामिरामः । पुष्पप्रदः काञ्चनकेतकीनां ग्रीष्मोऽयमुल्लासितधातुकीकः ॥३०४।। खजूरजम्बूपनसाम्रमोचप्रियालपूगीफलनालिकेरैः । द्वन्द्वानि खेदालसतामपास्य रतानुसन्धानमिहाद्रियन्ते ॥३०५।। स्रोतांस्यनम्नांसि सकूपकानि प्रपाः कठोरऽहनि पान्थपूर्णाः । शुचौ समभ्यर्चितसक्तुधाने प्रगे च सायं च वहन्ति मार्गाः ॥३०६॥ यत्कायमानेषु दिनार्धनिद्रा यत्स्नानकेलिदिवसावसाने । यद्रात्रिशेषे सुरतावतारः स मुष्टियोगो धनधर्ममाथी ॥३०७॥ या चन्द्रिका चन्दनपङ्कहृद्या या जालमार्गानिलवीचिमाला । या तालवृन्तैरुदबिन्दुवृष्टिर्जलाञ्जलिं सा शुचये ददाति ॥३०॥ २५ कर्पूरचूर्णः सहकारभङ्गस्ताम्बूलमाईक्रमुकोपक्लुप्तम् । हाराश्च तारास्तनुवस्त्रमेतन्महारहस्य शिशिरक्रियायाः ॥३०९॥ मुक्तालताश्चन्दनपङ्कदिग्धा मृणालहारानुसृता जलार्द्राः । स्रजश्च मौलौ स्मितचम्पकानां ग्रीष्मेऽपि सोऽयं शिशिरावतारः ॥३१०॥ 1. A. B. शिरीषप्रमदा 2. C. प्रागेव. 3. A. drops हस्यं शिशिर Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy