SearchBrowseAboutContactDonate
Page Preview
Page 387
Loading...
Download File
Download File
Page Text
________________ काव्यानुशासनम् [१२२) अ. ६ सू. १० पुराणि यस्यां सवराङ्गनानि वराङ्गनारूपपुरस्कृताङ्गयः । रूपं समुन्मीलितसद्विलासमस्त्रं विलासाः कुसुमायुधस्य ॥५७४॥ [ नवसा. च. स. १.] तथान तज्जलं यन्न सुचारुपङ्कजं न पङ्कजं तथदलीनषट्पदम् । न षट्पदोऽसौ कलगुखितो न यो न गुञ्जितं तन्न जहार यन्मनः ॥ ५७५ ॥ [भट्टिका. स. र. श्लो. १९] अत्र वराङ्गनादीनां पङ्कजादीनां च निःशेषतया पुरजलादिव्यारयोगेऽपि योग उक्तः । यथा वा उदयति विततोर्ध्वरश्मिरज्जावहिमरुचौ हिमधाम्नि याति चास्तम् । वहति गिरिरयं विलम्बिघण्टाद्वयपरिवारितवारणेन्द्रलीलाम् ॥९७६। [शि. व. स. १. श्लो. २० ] अत्र वारणेन्द्रलीलां गिरिर्वहतीत्यसंबन्धेऽपि संबन्धः। यद्वा गिरिवारणेन्द्रगतयोलीलयो देऽप्यैक्यमध्यवसितमिति । यथा वा दिवमप्युपयातानामाकल्पमनल्पगुणगणा येषाम् । रमयन्ति जगन्ति चिरं कथमिव कवयो न ते वन्याः ॥९७७॥ [रु. का. ७. ६. अत्र दिवंगतकविगुणानां रमणायोगेऽपि योग उक्तः । तथाहृदये चक्षुषि वाचि च तव सैवाभिनवयौवना वसति । वयमत्र निरवकाशा विरम कृतं पादपतनेन ॥ ५७८ ॥ [रु. का. ७. ८.] 1. I. drops gefa Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy