SearchBrowseAboutContactDonate
Page Preview
Page 386
Loading...
Download File
Download File
Page Text
________________ १२२) भ. ६ स. १०] फामानुशासनम् मलिकामालमारिण्यः सर्वाङ्गीणाईचन्दनाः । क्षोमवत्यो न लक्ष्यन्ते ज्योत्स्नायामभिसारिकाः ॥५७०॥ [का. द. प. २. श्लो. २१५ ] अत्राभिसारिकाणां लक्षणक्रियायोगेऽपि ज्योत्स्नाबाहुल्योत्कर्षविवक्षयाऽयोग उक्तः । यथा वा अपाङ्गतरले दृशौ मधुरवक्रवणां गिरो विलासभरमन्थरा गतिरतीव कान्तं मुखम् ।। इति स्फुरितमङ्गके मृगदृशां स्वतो लीलया तत्र न महोदयः कृतपदोऽपि संलक्ष्यते ॥५७१॥ अत्र महोदयस्य लक्षणेऽपि स्वाभाविकविभ्रमाणामुत्कर्षविवक्षया १० लक्षणस्यायोग उक्तः । एवम् एत्तो वि ण सञ्चविओ जीसे पसरंतपल्लवारुणराओ। मजणतंबेसु मओ तह मयतंबेसु लोअणेसु श्रमरिसो॥५७२॥इति अयोगस्य व्यत्ययो योगश्चतुर्थी, यथापश्चात्पर्यस्य किरणानुदोर्ण चन्द्रमण्डलम् । प्रागेव हरिणाक्षीणामुदीर्णो रागसागरः ॥ ५७३ ॥ [का. द. परि. २. श्लो. २५७ ] अत्रानुद्गते चन्द्रे रागसागरवृद्धेरयोगेऽपि चन्द्रस्योद्दीपनविभावतातिशयप्रतिपादनार्थं योग उक्तः । यथा वा एवमिति । मज्जनाताम्रयोलॊचनयोर्मदरागे मदातामयोः कोपोपरागे च २०० लक्ष्यमाणेऽपि लक्षणायोगो दर्शनीयः ।। 1. I. एसो 2. I. मुरातबेसु 3. I. लोयणेसु +. I. शमरियो 5. L. अयोग्यस्य 6. L. योग्य 7. I. °णामुदीर्ण & I. विभावना - - Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy