SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ ३६८ काव्यानुशासनम् १२२) अ. ६. सू. १०] १२२) विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः ॥१०॥ प्रकृतस्यार्थस्य विशेषवर्णनेच्छया भेदस्य व्यत्ययोऽभेदाभिधानं यत्तदतिशयाभिधानादेकातिशयोक्तिः । यथासुधाबद्धग्रासैरुपवनचकोरैरनुसृतां किरञ् ज्योत्स्नामच्छां लवलफलपाकप्रणयिनीम् । उपप्राकाराग्रं प्रहिणु नयने तर्कय मनाग अनाकाशे कोऽयं गलितहरिणः शीतकिरणः ॥९६७॥ [वि. शा. भं. अं. १. श्लो. ३१) अत्र मुखचन्द्रयो देऽप्यभेदः । यथा वाअइ दिअर किन्न पिच्छसि आयासं किं मुहा पुलोएसि । जायाए बाहुमूलम्मि अद्धयंदाण परिवाडि १५६८॥ [स. श. ५७१; गा. स. श. ६, ७०] अत्र नखार्धचन्द्राणाम् । अभेदस्य व्यत्ययो भेदो द्वितीया । यथाअन्नं लडहत्तणय अण्ण चिय कावि वत्तणच्छाया । सामा सामण्णपयावइस्स रेह चिय न होई ॥५६९॥ २० अत्र लटभत्वादेरभिन्नस्यैव भेदेनाभिधानम् । योगस्य संबन्धस्य व्यत्ययोऽसम्बन्धस्तृतीया, यथा अभेदाभिधानमिति । गोण्या वृत्त्येत्यर्थः । + In the edition of Jivanapanda Vidyasagara the last two lines occur first. 1. I. अयि दियर, L अइ दियर 2. I. पच्छसि 3. I. L. पलोएसि 4. I. अण्णं Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy