SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ १२१) अ. ६ सू. ९ ] काव्यानुशासनम् इतो वसति केशवः पुरमितस्तदीयद्विषा 1 2 मितोऽपि शरणागताः शिखरिपक्षिणः शेरते । इतोऽपि वडवानलः सह समस्तसंवर्तकै - रहो विततमूर्जितं भरसहं च सिन्धोर्वपुः || ५६५ ॥ [ भ. नी. श. श्लो. ६७ ] अत्र निन्दा स्तुतिर्वा विस्मयोक्तावेवास्तमयत इत्यनुभयरूपा । १२१) व्ययस्योक्तिः पर्यायोक्तम् ||९|| व्यङ्ग्यस्य प्रतीयमानस्यार्थस्याभिधानं यत्तत्पर्यायेण भङ्गयन्तरेण कथनं पर्यायोक्तम् । अत एव चान्योक्तेरस्य भेदः । न हि तत्र गम्यमानस्यार्थस्य भङ्गयन्तरेणाभिधानमपि त्वप्रस्तुतद्वारेण तस्याक्षेप इति । यथा 3 शत्रुच्छेददृढेच्छस्य मुनेरुत्पथगामिनः । रामस्यानेन धनुषा देशिता धर्मदेशना ॥ १६६ ॥ [ ] अत्र भीष्मेण भार्गवो जित इति व्यङ्गयस्य 'देशिता धर्मदेशना ' इत्यनया भङ्गया भणनम् । व्यङ्ग्यस्येति । योग्यतया निर्देशः । अनया भङ्गन्या भणनमिति । देशिता धर्मदेशनेति भङ्गयन्तररचितशब्दैरित्यर्थः । तेन यद्भङ्गयन्तरेणोच्यते तद्वयङ्गयम् । यथा त्वेकघनरूपतात्मकप्रकारेण व्ययं प्रतीयते, न तथा वक्तुं शक्यते । क्रमभावि विकल्पप्रभवानां शब्दानां तथाभिधानशक्तेरभावात् । यथा गवि शुक्ले चलति दृष्टे गौः शुक्लवल इति विकल्पो यदेव दृष्टमभ्यासपाटवापेक्षी तदेव विकल्पयति न तु यथादृष्टम् । अशेषविशेषावच्छिन्नस्वलक्षणाकारतयानुभवस्योत्पत्तेः । तथा - अभिनासंसृष्टत्वेन दृष्टं भेदसंसर्गाभ्यां विकल्पयति । निरंशस्य वस्तुनो भेदसंसर्गयोरभावात् । तौ हि विकल्पस्यैव व्यापारः । स भिन्नमपि वस्तु गौः शुक्लश्चल इत्येवं भिनत्ति । भिन्नमपि पदार्थजातमयं गौरयमपि गौरित्येवं संसृजति । ० 1. L णाभिनः 2. L. पत्रिणः 3. L ढे कस्य 4. A. drops शब्दानां Jain Education International ३६७ For Private & Personal Use Only १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy