SearchBrowseAboutContactDonate
Page Preview
Page 450
Loading...
Download File
Download File
Page Text
________________ १९८) अ. ८ स. ३] काव्यानुशासनम् नानाविभूतिभिर्युतमृद्धिविलासादिभिर्गुणैश्चापि । अङ्कप्रवेशकाढ्यं भवति हि तन्नाटकं नाम ॥११॥ तथा विषयो मालवपश्चालादिर्यस्मिन् । चक्रवर्तिनोऽपि हि वत्सराजस्य कौशाम्बीव्यतिरिक्त विषये कार्यान्तरोपक्षेपेण विना यन्निरन्तरं निर्वर्णनं तद्वै. रस्याय भवति । वस्तुविषययोः प्रख्यातिमुक्त्वा तृतीयां प्रख्यातिमाहप्रख्यातोदात्तेति । उदात्त इति वीररसयोग्य उक्तः । तेन धीरललितधीरप्रशान्तधीरोद्भतधीरोदात्ताश्चत्वारोऽपि गृह्यन्ते । राजर्षिवंश्येत्यनेन प्रख्यातमपि यद्वस्तु ऋषितुल्यानां राज्ञां वंशे साधु नोचितं तथा' प्रख्यातत्वेऽपि देवचरितं वरप्रभावादिबाहुल्येनोपायोपदेशायायोग्यमिति नैतदुभयं निबन्धनीयमिति फलतः प्रतिषेधो दर्शितः । राजान ऋषय इवेत्युपमितिसमासः । तद्वंशे साधु चरितं यस्मिन्निति बहुव्रीहिः । न च सर्वथा देवचरितं तत्र न वर्णनीयम्, किं तु दिव्यानामाश्रयत्वेनोपायत्वेन प्रकरीपताकानायकादिरूपेणोपेतमुपगमोऽशीकरणं यत्र । तथा हि-नागानन्दे भगवत्याः पूर्णकरुणाभरनिर्भरायाः साक्षाकरणे व्युत्पत्तिर्जायते । निरन्तरभक्तिभावितानामेवं नाम देवताः प्रसीदन्ति । तस्माद्देवताराधनपुरःसरमुपायानुष्ठान कार्यमिति । ननु दिव्यनायकाश्रययुक्तकथाशरीरमपि नाटकं भवतीति कस्माम व्याख्यायते । व्याख्यायेत यद्येवलक्षणेन नाटकेन कश्चिदयों व्युत्पाद्येत । न चैतदेवं, दिव्यानां दिव्यप्रभावैश्वर्ययोगाद् दुरुपपादेष्वप्यर्थेष्विच्छामात्रमेव प्रयत्नो नैव सिद्धौ व्याहन्यते । तस्मात्तच्चरित मत्यैर्विधातुमशक्यमिति नैवोपदेशयोग्यम् । तथा युक्तम्(178) देवानां मानसी सिद्धिाहेषूपवनेषु च । क्रियायत्नाभिनिष्पन्नाः सर्वे भावा हि मानुषाः॥ तस्माविकृतैर्भावैर्न विस्पर्धेत मानुषः ॥ इति [ना. शा.अ.२. 'लो. ___ २२-२३ (C. S. S.); अ. २. श्लो. २५-२६. (N. S). तस्मादिष्टानिष्टदेवमानुषकमोपपादितशुभाशुभफलभाजां मानामेव समुपभोगविपत्प्रतिविधानव्युत्पादकं चरितमाश्रित्य नाटक निवन्धनीयमिति नपतय २५ एव नाटकेषु युज्यन्ते । नायिका तु दिव्याप्यविरोधिनी । यथोर्वशी । नायकचरितेनैव तद्वत्तस्याक्षेपात् ।। प्रसिद्धमपि वस्तु न निष्फलं व्युत्पत्तये भवतीत्यत आह-नानाविभूतिभिर्युतमिति । धर्मार्थकाममोक्षविभवैः फलभूतैर्विचित्ररूपैर्युक्तम् । तत्रा. 1. A. B. नंदभवत्याः 2. A. B. सिद्धो . 3. A. B. वै.स्पर्धेत मानुष Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy