SearchBrowseAboutContactDonate
Page Preview
Page 275
Loading...
Download File
Download File
Page Text
________________ २५८ १० १५ २० २५ ३० काव्यानुशासमम् [९०) अ. ३. सू. ६ भुरिति बहुवचनेन प्रत्युत भारमात्रमेतदिति व्यज्यत इति । किं तु प्रवृत्तिरेतस्य रसामिव्यक्त्यपेक्षया शान्तशृङ्गारकरुणानन्तरेण प्रशस्यते । ( 82 ) यतः समासो वृत्तं च वृत्तयः काकवस्तथा । वाचिकामिनयात्मत्वाद्रसाभिव्यक्ति हेतवः ॥ स चान्तावधि: कार्यो नाधिको गवताप्तितः । ये हि वृत्तवैकल्याच्यूना तद्वयक्तिहेतुता ॥ [ यथानन्तरोक्त उदाहरणे । (83) तस्याभिन्नः पदार्थानां संबन्धवेत्परस्परम् । न विच्छेदोऽन्तरा कार्यों रसभङ्गकरो हि सः ॥ [ यथा मायद्दिग्गजगण्डभित्तिकषणैर्भ प्रस्रवञ्चन्दनः ॥ ३९७ ॥ इति । [ अत्र हि 'क्षुण्णस्रवञ्चन्दनः' इति युक्तः पाठः । बिभ्राणः शक्तिमाशु प्रशमितबलवत्तारकौ जित्यगुर्वी कुर्वाणो लीलयाधः शिखिनमपि लसचन्द्रकान्तावभासम् । आधेयादन्धकारे रतिमतिशयिनीमावहन्वीक्षणानां विधेयत्वं चैतत्प्राधान्योपलक्षणमव्यभिचारात् । ततच प्रधानाविमर्शोऽपि दोषतयावगन्तव्यः । यथा स्नेहं समापिबति कज्जलमादधाति सर्वान् गुणान् दहति पात्रमधः करोति । योऽयं कृशानुकणसंचयसंमृतात्मा दीपः प्रकाशयति तत्तमसो महत्त्वम् ॥ ३९८ ॥ [ 1 बालो लक्ष्मीमपारामपर इव गुहोऽहर्पतेरातपो वः ॥ ३९९ ॥ [ सू. श. लो. २५ अत्र हि प्रकाशनक्रियाया एव प्राधान्यविवक्षा नान्यासामिति तासां तत्समशीर्षिकया निर्देशो दोष एव । स हि तत्र शत्रादिभिरेव वक्तुं न्याय्यो नाख्यातेन । यथा इत्यादौ । सर्वासां पुनः प्राधान्यविवक्षायां नाख्यातवाच्यत्वं दोषः । यथासौधादुद्विजते त्यजत्युपवनं द्वेष्टि प्रभामैन्दवी द्वारान्नश्यति चित्रकेलिसदसो वेषं विषं मन्यते । आस्ते केवलमब्जिनी किसलयप्रस्तारशय्यातले संकल्पोपनतत्व दाकृतिरसायत्तेन चित्तेन सा ॥४०० ॥ [ ] Jain Education International ] For Private & Personal Use Only 1 · 1 J www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy