SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ १२० ) अ. ६ सू. ८ ] काव्यानुशासनम् ये यान्त्यभ्युदये प्रीतिं नोज्झन्ति व्यसनेषु च । ते बान्धवास्ते सुहृदो लोकः स्वार्थपरोऽपरः || ५५९ ॥ [ अत्र जरासंध ः कार्यरूपां श्रद्धेयवचनतां प्रस्तुतामात्मनोऽभि व्यङङ्क्तुं सुहृद्वान्धवरूपत्वकारणमप्रस्तुतं वर्णयति । 2 सग्गं अपारिआयं कुत्थुहलच्छिविरहिअं महुमहस्स उरं । सुमरामि महणपुरओ अमुद्धयंदं च हरजडाप-भारं ॥ १६०॥ [ से. ब. ४-२० ] अत्र जाम्बवान् वृद्धसेवा चिरजीवित्वव्यवहारकौशलादौ मन्त्रिताकारणे प्रस्तुते कौस्तुभलक्ष्मीविरहितहरिवक्षःस्मरणादिकमप्रस्तुतं कार्यं वर्णयति । तुल्ये प्रस्तुते तुल्यस्याभिधाने द्वौ प्रकारौ श्लिष्टविशेषणतां सादृश्यमात्रं वा तुल्यान्तरस्याक्षेपहेतुः । यथा नालस्य प्रसरो जडेष्वपि कृतावासस्य कोशे रुचि - र्दण्डे कर्कशता मुखे च मृदुता मित्रे महान् प्रश्रयः । आमूलं गुणसंग्रहव्यसनिता द्वेषश्च दोषा करे यस्यैषा स्थितिरम्बुजस्य वसतिर्युक्तैव तत्र श्रियः ॥ ५६१ ॥ [ शार्ङ्गधरपद्धतौ ] अत्राप्रस्तुतेनाम्बुजेन तुल्यविशेषण बलात्तुल्यः सत्पुरुष आक्षिप्यते । आदाय वारि परितः सरितां मुखेभ्यः किं तावदर्जितमनेन दुरणवेन । क्षारीकृतं च वडवावदने हुतं च पातालकुक्षिकुहरे विनिवेशितं च ॥५६२ || [ औ. वि. च. का. २० 1. I. सुहृद्वान्धव रूपत्वमप्रस्तुत कारणं 3. 1. रहियं 4. I. हरजटा 3 Jain Education International ] पृ. १३९ भट्टेन्दुराजस्य ] 2. I. अप्प रियायं For Private & Personal Use Only ३६५ १० १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy