SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ अ. १. सू. १०] काव्यानुशासनम् २७ गुणस्य-यथा सामान्योपादाने रत्नानां शोणतैव, पुष्पाणां शुक्लतैव, मेघानां कृष्णतैव । क्रियाया यथा-ग्रीष्मादौ संभवदपि कोकिलरुतं वसन्त एव । मयूराणां वर्षास्वेव विरुतं नृत्तं चेति ।। ___ अथवा नियमः समयः कवीनाम् । यथा कृष्णनीलयोः, कृष्णरत्नानां च शोणतैव यथा सांयात्रिकैरविरतोपहतानि कूटैः श्यामासु तीरवनराजिषु संभृतानि । रत्नानि ते दधति कच्चिदिहायताक्षि मेघोदरोदितदिनाधिपबिम्बशङ्काम् ॥ ९१ ॥ ] पुष्पाणां शुक्लतव यथापुष्पं प्रवालोपहितं यदि स्यान्मुक्ताफलं वा स्फुटविद्रुमस्थम् । ततोऽनुकुर्याद्विशदस्य तस्यास्तामौष्ठपर्यस्तरुचः स्मितस्य ॥९२॥ [ कु. सं. स. १. श्लो. ४४ ] मेघानां कृष्णव यथा मेघश्यामेन रामेण पूतवेदिर्विमानराट् । मध्ये महेन्द्रनीलेन रत्नराशिरिवाबभौ ॥ १३ ॥ १० १५. कोकिलरुतं वसन्त एव । यथा वसन्ते शीतभीतेन कोकिलेन वने रुतम् । अन्तर्जलगताः पद्माः श्रोतुकामा इवोत्थिताः ॥९४॥ . मयूरनृत्यगीते वर्षास्वेष यथा मण्डलीकृत्य बर्हाणि कण्ठैर्मधुरगीतिभिः कलापिनः प्रनृत्यन्ति काले जीमूतमालिनि ॥९५॥ [ का. द. परि. १. लो. ७०] कृष्णनीलयोरैक्यं यथा नदी तूर्ण कर्णोऽप्यनुसृतपुलिमां दाक्षिणात्याङ्गनामिः ।। समुत्तीणों वर्णामुभयतरचलाबद्धवानीरहाराम् ।। 1 P. L. माणिक्यानां 2 A. B. C. Afforzarti. Following the reading ramai of 1. in the v’itti I have adopted the same for Viveka. The illustration also supports the same reading. - 3. A. drops पहता. Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy