SearchBrowseAboutContactDonate
Page Preview
Page 598
Loading...
Download File
Download File
Page Text
________________ पृ. ல் १२७ १२७ FM. ३ ° संमेदः दैन्यमनौजस्यम् ू १२७ ८ प्रतिचिकीर्षा १२७ ९ चित्तचमत्कारः १२७ १२७ १२७ १२७ १२७ १० आवेशः ११ मृतिम्रियमाणता १३ तिष्ठेत् ' १५ विबुधद्विषोऽपि १६ . विधिः १२७ २१ गोत्र १२८ ४ मानस्योदयः १२८ ६ मुकुलित १२८ ७ न्यग्भूतं १२८ १३ उत्सिक्तस्य १२८ १२८ १३ तपः पराक्रमनिधेः १४ वीररभसोत्फाल: ५८१ Jain Education International ● मिश्र ॥ उजस्विनो भाव औजस्यं । अतद्वतो हि भाव एव न संभवति ॥ प्रतीकारं कर्तुं वाञ्छा ॥ पूर्वापरविचाररहितः || रोगः ॥ मरणस्य प्रागवस्था न तु मरणम् ॥ विक्रमोर्वशीं अपश्यन् पुरूरवा आह असुराः अपि ॥ वितर्कस्थितिः ॥ नाम || न तु स्थितिः यदि मानस्य स्थिति: क्यातदा नाम विपर्यये श्रुते साहंकाराssदावेव परिवर्तनमरिष्यत् परं मानस्योदय आरंभ एवास्ति न तु स्थितिः ॥ मानेन संकुचितम् ॥ भूतम् । मानेन इति सर्वत्र योज्यम् ॥ उत्सेकं गतस्य ॥ परशुरामे समागते समस्य वाक्यम् ॥ तपोनिधित्वे शिष्टसंमप्रियता पराक्रमनि धित्वे वीररभसोत्फलः ॥ १२८ १८. अत्रावेगहर्षयोः सन्धिः परशुरामे भावेगः सीतायां हर्षः ॥ १२८ १९ शबलत्वम् मिश्रत्वम् ॥ सहशब्दो दर्शनस्पर्शनयोर्लगति ॥ १२९ १५ सदृश १२९ १५ प्रणिधान १३० १ मैनाकः १३० २ तस्य १३० २ भीतो महेन्द्रादपि १३० ३ तार्क्ष्यः १३० ३ विभुना ७ ऊहापोह १३० ध्यान ० पर्वतः ॥ Harata || मत्तो यो भीतस्तस्मादपि भीत इत्यर्थः ।। गरुडः ॥ विष्णुना ॥ कहा वितर्कमात्र अपोहो निश्वयः || For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy