SearchBrowseAboutContactDonate
Page Preview
Page 599
Loading...
Download File
Download File
Page Text
________________ q. १३० पं. ९ असंशयं दुष्यन्तः शकुन्तलामुद्दिश्याह । असंशयं निश्चितं इयं शकुन्तला क्षत्रपरिप्रक्षमा क्षत्रियपरिग्रहयोग्या यत् मम आर्य सद्वृत्ति मनः अस्यां शकुन्तलायां अभिलाषि || १४ वस्त्राङ्गुलीयकर्णस्पर्शेन वस्त्रांगुलीयकयोः प्रत्येकं स्पर्शनशब्दो योग्यः १४ नखनिस्तोद नखमलस्फेटन | १६ परिभोग परिभोगो नखक्षतादि ॥ १६ प्रणयिनः १६ निषेदुषः १७ बिम्बमनुबिम्बात्मनः १७ कानि कानि न १३० १३० १३० १३० १३० १३० १३० १३० २० . १३० २२ १३० २३ १३० २३ प्रमुखघर्तिनि १३१ २ ● अभावनाशाभ्याम् १३१ ६ व्यर्थ० १३१ १३१ १३१ १३१ १३१ ० १३१ १५ सन्न १३" तत् साध्वसं सा ६ कपीन्द्र पुत्रस्य वायोः હ ८ नलो ९ १४ ० सौमित्रेः ' विध्यकुटिल ' १६ प्रथमो मदः १३२ १३२ ४ प्रमाथी १३२ ५ १३२ १० १३२ १३२ ३ मनोरोगः Jain Education International ५८३ ज्वरः सन्नगात्र ° १७ उत्स्वपनायितादि २३ स्वपनायमानः रुद्रस्य ॥ उपविष्टस्य || आत्मनो बिंबमनुगतं अनुबिंबं स्वस्य ।। चेष्टितानि । पार्वती प्रस्तावात् ॥ जाडयं भयरहितं यथा भवति ॥ गौरी ॥ संमुखवतिनि ॥ अभावनाशयोरुपायशब्दो योज्यः ॥ शमो विषादापनश्चिन्तयति ॥ सुप्रीव° ॥ हनुमतः ॥ नलनामा यक्षः ॥ लक्ष्मणस्य बाणानाम् ॥ ० जिझ जिझ मध्यमाधमयोरुत्तममदस्यापि गुणा भवतीति प्रथमः त्रिष्वपि एवमग्रेपि ॥ कामः || प्रमथनशीलो मनोरोग एव ॥ मनोरोग ॥ O मद झंषित' ।। संघमानः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy