SearchBrowseAboutContactDonate
Page Preview
Page 600
Loading...
Download File
Download File
Page Text
________________ q. १३३ . १३३ १३३ १३३ १३३ १३३ १३४ १३४ १३४ १३५ १३५ .. ९ येन १६ २१ २१ २२ १३८ उनवान्तमाल्यः उत्प्रेक्षा दूराद् दवीयो ताडकेयं सा राजपुत्रः १ नंदयन्त्यां ८ भ्रमयांचकार ९ जामदग्नयस्तथा -१३५ १५ एकविंशत्यधि १५ विशसतः १३५ १३६ २ आकेकरा ११ 'सौहित्य ८ ब्राह्मणातिक्रमत्यागो Jain Education International १३६ १३६ ७ प्रवेपन १३६ १४ मृजात्याग १३६ १६ अस्मान्साधु ५८३ १३६ १७ अस्याः १३६ १७ ताम् १३६ २२ १३७ ૪ अवाप्ता १३७ १८ अभिषङ्ग १३८ २ कोऽसौ १३८ १२ आसज्य १३८ १५ विद्यैश्वर्यबलाधिककृतेभ्यः १८ सभाप्रवेश' अंगभङ्गमर्दन' उद्वेष्टनेन बन्धनाभावेन वान्तं माध्यं येन ॥ आकारसवरणमित्यर्थः ॥ चिन्तनम् ॥ कान्चित् राक्षसी भणति ॥ ताडका राक्षसी तस्याः पुत्रं ॥ रामः ॥ भार्यायाम् ॥ कश्चित् स्वयंवरे ॥ ईषद्वका ॥ 'क्षामनेत्रकपोलोक्तिः ः क्षामनेत्र क्षामकपोल क्षामोक्तिः ॥ कम्पः ॥ आघ्राणम् ॥ परशुरामदूतो रावणं प्रति वक्ति ब्राह्मपानां अतिक्रम त्यागोऽवज्ञा त्यागोऽवमाननमित्यर्थः ॥ तथा तेन ब्राह्मणमनेन प्रकारेण । अन्यथा यदि ब्राह्मणान मानयसि || एकविंशति वारान् यथा भवति ॥ विनाशयतः ॥ शरीरसंस्कारत्यागः ॥ शकुन्तलापिता छात्रान् संदेशं कथयति दुष्यन्तस्य ॥ शकुन्तलायाः ॥ विचिन्त्य ॥ अंगस्य भंगोऽङ्गस्य मर्दनम् ॥ तत् इदं स्थानं इति रामः सीतां प्रत्याह || दुःखसंबंधः ॥ कान्तः || संबंध्य ॥ विद्याधिक ऐश्वर्याधिक बलाधिकैः कृता ये आक्षेपावमानादयः ॥ ० द्यूतसभा: For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy