SearchBrowseAboutContactDonate
Page Preview
Page 601
Loading...
Download File
Download File
Page Text
________________ 441 ११८ १९ चित्तनिधयेषु लाक्षागृहामलविषानाभ्यां प्राणेषु चूतेन . चित्तेषु प्रहत्येति संबंधः ॥ . १३८ २१ स्वस्था काकु ॥ १३८ २१ मयि भीमे १३८ २४ रक्षः स्थूल .रक्षः फेक्रारदढ पशुताडन ॥ १३९ १ परिस्फुरन् अर्जुनक्षोभनाय जलक्रीडां कुर्वन्त्योऽसरसो वर्ण्यन्ते ॥ १३९ ५ ब्रह्मराक्षस राक्षसभेदः ॥ १३९ १० असौ कृष्णः ।। ३ उपनिपतन् आगच्छन्। १४२ १ शस्त्री शस्त्रयुक्तः॥ १४२ १ संभाव्यम् पूर्व संगृह्य पश्वाद् विमुच्यते ।। २ दैत्याधिनाथः हिरण्यकशिपुः ॥ १४२ ७ संप्रधारण अवधारण० ॥ १४२ ७ मुहुर्ग्रहण संशये हि केचिदर्था गृह्यन्ते, केचिन्मुच्यन्ते॥ १४२ १३ सेयोक्ति सेय॑शब्द उत्तयालोकितयोयोज्यः । १४२ १३ वृद्धास्ते रामादयः ।। १४२ १६ सुन्दस्त्री ताडका ।। १४३ १ खरायोधने दूषणबन्धोः खरस्य आयोधने संप्रामे ॥ १४३ २,१० इन्द्रसूनु० वालि°॥ १४३ १० निरासे मुक्तः ॥ १४३ १२ मरणाध्यवसायः न साक्षान्मरणं निबध्यत इत्यर्थः ॥ १४३ १५ निश्चित्य मरणादौ निधयं कृत्वा ॥ १४४ १० सीदति गच्छति अस्मिन् प्राणे...॥ १४४ १० व्युत्पत्तेः । सत्त्वशब्दस्य तिस्रो व्युत्पत्तयः ।। १४४ १२ प्राणभूमिप्रसृतरत्या. प्राणभूमौ प्रसृतं रत्यादिज्ञानं तत्र वृत्तिः दिसंवेदनवृत्तयः येषाम् ॥ १४५ ३ जलभागप्रधाने प्राणे १४५ ४ तेजसः प्राणनैकट्याद् तेजो हि प्राणस्य सत्त्वस्य निकटं तत स्तीवत्वेस्वेदो नाम सात्विकः अतितीव्रत्वे तु कालमुखत्वम् ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy