SearchBrowseAboutContactDonate
Page Preview
Page 597
Loading...
Download File
Download File
Page Text
________________ १२४ । धर्मवीरे रसेऽन्तर्भवति ॥ १२४२ अस्य शान्तरसस्य ॥ १२४ २ तयोः धर्मवीरशान्तयोः ॥ १२४ ३ सर्वाकार सर्वप्रकारैः ॥ १२४ ५ विविक्ताः मिन्नाः ॥ १२४ ९ चित्तवृत्तयः सन्तः ॥ १२४ ९ वाचिकाध वाचिकांगिकसात्त्विकाहार्याः ॥ १२४ १२ एतावतामेव नवानामेव ॥ १२४ १३ संविद्भिः ज्ञानैः ॥ १२४ १३ परीतः वेष्टितः ॥ १२४ १४ सर्वः सर्वजीवः ॥ १२४ १४ रिरसंया रत्या ॥ १२५ १ उत्कर्षापायशंकया उत्कर्षः प्रौढिमा तस्य शङ्कया विघ्नशंक्या॥ १२५ ५ न भवति कियन्तोऽवस्थायिनो भावाः सर्वेऽस्य युगपन्न भवन्तीत्याह॥ १२५ काचिदेव उचितविषयनियंतित्रा॥ १२५ १० यस्य नरस्य ॥ १२५ ११ हेतुप्रक्षये व्याध्यादिक्षये ॥ १२५ ११ संस्कारशेषतां मूलत एव विनश्यन्तीत्यर्थः ॥ १२५ १२ रत्यादयस्तु स्थायिभावाः ॥ १२५ १३ नातिवर्तन्ते नातिकामन्ति ॥ १२५ १७ अमी त्रयस्त्रिंशद्व्यभिचारिणो भावाः ।। १२५ १८ वैचित्र्यशतसहस्र. उदयास्तमयानां वैचित्र्येण व्यभिचारिणो धर्माणम् हि भावाः कदाचिदुदयंति कदाचिदस्तमयते ...कमनेकधा वैचित्र्यं भजन्ते ॥ १२५ २० अत्र रामे ॥ १२६ २ तदभावे ते सर्वथैव न विभावानामभावे ते रत्युत्साहादयः, सर्व निरुपाख्याः थैव असद्रूपाः ॥ १२६ ३ तन्मयत्वेन रत्यादिमयत्वेन ॥ १२६ ६ वैधुर्यः [ अस्पष्टम् ] १९६८ एषाम् रत्यादीनाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy