SearchBrowseAboutContactDonate
Page Preview
Page 596
Loading...
Download File
Download File
Page Text
________________ ११४ २ असत्प्रलापः असत् शब्दो द्वयोरपि योज्यः ॥ ११४ ३ दृष्टिव्याकोश दृष्टयोाकोशो विकास आकुश्चनं संकोचः॥ ११४ ५ आत्मस्थः परस्थ: आत्मीयां चेष्टां इष्टवा यत् हत्यते स आत्मस्थः परं हसंतं दृष्ट्वा परचेष्टया वा यत् हस्यते स परस्थः ।। ११४ ११ सौष्ठवान्वितैः सुष्ठोभविः सौष्ठवं अविकृतैः ॥ . ११४ १२ अलक्षितद्विजं अदृष्टदंतं ॥ ११४ १६ अंसक स्कन्ध° ॥ ११५ ४ जिह्म वक॥ ११५ ११ कुटिल विषमः ॥ ११५ ११ गजेन्द्राजिनम् गजेन्द्रचर्म ॥ ११५ १८ असितसिचय श्यामवस्त्र ॥ ११५ १८ उत्क्षिपन् उत्पादयन् ॥ ४ तानव कार्य० ॥ ११६ १५ अभिजन ११६ १८ आवेगः संभ्रमः ॥ ११७ ४ प्रभाव प्रतिनायकवर्तीति सर्वत्र योज्यम् ॥ ११७ ५ वैशारधम् सामायुपायनियोजने दक्षत्वम् । ११८ १ अनिष्ठा यागं अकृत्वा ॥ ११८ विवेकः रौद्रबीररसयोर्भेदः ॥ ११९ २ मृदून् न पुनः कठोरचेष्टितानि पूत्करणादीनि ॥ ११९ १२ नासामुखविकुणना- नासामुखयोः विकूणनं नासामुखयोः च्छादन एव आच्छादनम् ॥ ११९ ११ उद्वान्त वमन ॥ ११९ १७ प्रेतरङ्कः पिशाचः ॥ १२०५ कृष्णेनाम्ब बाल्ये बलदेवः कृष्णमातर देवकी प्रति वक्ति। १२० ७ व्यादेहि प्रसारय ।। १२० १३ परमेश्वरानुग्रह देवविषये चित्तप्रसन्नता ॥ .. १२१ २ यथा भर्तहरिः ॥ १९३ २ पर्यन्तनिर्वाहे यदा हि शांतरसस्य परिपूणो निर्वाहो जायते तदा मूलत एव जुगुप्सा क्षीयते वीतरागद्वेषत्वात्तस्य ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy