SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ पृ. १०८ १०८ १०८ १०९ २ १८९ पं. ७ निराशत्वे ८ वामत्वात् ९ मुनिः कष्टग्रहृम् ३ न... गोत्वस्येव शा बलेयबाहुले यौ १०९ १०९ ९ ११० १० ११० १० .१११ ११ मरण ४ वस्तुतः स च विशेषेण प्रलभ्यते निद्रालुप्त ० १११ १२ उच्छिरसः १११ १८ गुरुसेतुभिः ११२ १ लिखितप्रख्यैः ११२ १ उन्मुखाः ११२ १० ११३ ११३ ११२ १२ तया ११२ २२ माणइत्ताण ११२ २३ निच्चलनिरुद्ध ससंभ्रमविस्मृत ११३ ९ तद्दत्तझम्पानतां ११३ ११ गद्गद १२ येन २० कलितोऽहं ५७८ Jain Education International संभोगाशारहितत्वे ॥ विपरीतत्वात् ॥ भरतः ॥ यथा भवति ॥ ८ यथा हि ग्रामकैदेशे ग्राम उपचर्यते तथा संभोगे शृंगारैकदेशेऽपि शृंगारशब्द उपचयते । न हि इमौ गोत्वस्येव शाबलबाहुलेय शृंगारस्य द्वौ भेदौ किंतु एतयो - र्द्वयोर्मिलितयोरेव शृंगाररसो जायते न हि केवले संभोगे विप्रलंभे वा शृंगार इत्यर्थः ॥ तत्त्वतः ॥ संभोगः ॥ वच्यते ॥ किञ्चित् स्वपनं निद्रा सुप्तं निर्भरं स्वप्नम् ॥ मरणस्य प्रागवस्था मरणं मृतस्य हि शृं गाराभावात् ॥ उद्गतशिखरस्य ॥ मातापितृरूपसेतुभिः ॥ लिखितसदृशैः ॥ संमुखाः ॥ संभ्रमेण भयेन विस्मृतं विस्मरणं प्रस्तावादगंगायास्तेन सह वर्तते सः ॥ पार्वत्या || मानवतोः || निश्चलो निरुद्ध निःश्वासं यथा भवत्येवं दत्तौ कर्णौ याभ्यां ॥ तेन मधुरिपुणा याः दत्ता झंपास्ता मिर्नता ।। अव्यक्त निम्नीभवद || गीतेन ॥ ज्ञातोहं भवत्या पुरापीति संटंकः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy