SearchBrowseAboutContactDonate
Page Preview
Page 594
Loading...
Download File
Download File
Page Text
________________ १०४ ४ आपाते आरंभेपि ॥ १०४ ७ विभावानाम् । अत्र विभावानामेव केवलानां प्रहणं कृतं इति भावः ॥ १०४ १३ उत्सुकम् प्रेयसि दूरस्थे चक्षुरुत्सुकं जातम् ॥ • १०५ १ व्यभिचारिणाम् केवलानामेव ग्रहणम् १०६ ६ तद्विपरीत शृंगारविपरीतः ॥ १०६ ६ तन्निमित्तम् शंगारनिमित्तम् ॥ १०६६ अर्थप्रधानो दृश्यते हि राजानः शृंगारपुष्टिकृतो अ. र्थस्य कृते समरसरम्भं विदधाना रौद्रं रसं भजते ॥ १०६. ८ तद्विभाव तस्य भयानकरसस्य विभावाः तद् विभावाः॥ १०६ ९ त्रिवर्गात्मकप्रवृत्ति त्रिवर्गात्मकप्रवृत्तौ शंगारवीराद्भुतरूप रसत्रयप्रवृत्ती ये धर्मास्तद्विपरीता निवृत्तिः संसाराद्विरमणं तस्य ये धर्मास्तदात्मकः ततो द्वन्द्वसमासः ॥ १०६ ११ परस्परासंकीर्णाः परस्परं अमिलिताः ॥ - १०६ ११ आर्द्रतास्थायिका आर्द्रता स्थायी भावो यस्य ॥ १०६ १२ रतौ अंतर्भवति ॥ १३ धर्मवीरे वीररसप्रथमभेदेऽतर्भवति ।। १०६ १४ एवं भये ॥ १०६ १४ गर्धस्थायिकस्य ___ गधेः अभिलाषः स्थायी भाको यस्य ।। १०७ १ स्त्रीपुंसौ आलंबन ॥ १०७ १ माल्यतु उद्दीपन ॥ ३ वर्जितव्यभिचारिणी एतद्वर्जितैर्व्यभिचारिभिः व्यभिचारिणी ॥ १०७ ४ समाविषयग्राम समस्तविषयसमूहसंपूर्णयोः॥ १०७ ४ संप्रयोग सुरत° ॥ ६ सुखोत्तरा सुखप्रधाना ॥ १०७ ६ आस्थाबन्धात्मिका अयं मम मम इयं एवंरूपा आस्था ॥ १०७ ८ विषया रतिः ॥ १०८ ३ गोत्वस्येव ध्यतिरेकदृष्टांतः ॥ १०८ ६ तथा हि संभोगे विप्रलम्भः विप्रलम्भेपि संभोगः रतिः शृङ्गारस्य उभयात्मकरवं व्यनक्ति । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy