SearchBrowseAboutContactDonate
Page Preview
Page 593
Loading...
Download File
Download File
Page Text
________________ ८५ १३ निरातपत्ररम्यैः निरातपत्राण्यपि रम्याणि जलदेनैव तत्कार्यकरणत्वात् अथवा निश्चितान्यात पत्राणि भूमिस्फोटकानि तैर्वा रभ्याणि ॥ ८६ ११ उपांशु रहस्यम् ॥ ८६ ११ अनुजिघृक्षा अनुग्रहीतुमिच्छा ॥ ८७ ५ निवंसणर रतिकेलिहतनिवसनकरकिसलयरुद्धनयन युगलस्य ॥ - द्वितीयोऽध्याय :८ ६ आलम्बन शंगाररसस्येमे ॥ ८८ ९ कारण विभाव०॥ ८८ ९ कार्य अनुभाव॥ ८८ १० सहचारिक व्यभिचारि०॥ ८८ १० शब्दव्यपदेश्यैः विभावादीनां कारणकार्यसहगरिशब्द व्यपदेश्यत्वं स्थायिभाव नुमापकत्वेनैव न तु तात्त्विकं स्वयमेवाग्रे निषेधयिष्य त्याचार्यः ॥ ८८ १२ वासना संस्कारः॥ ८८ १४ चय॑माणतैकप्राणो चळमाणतैव एकं प्राणं यस्य सः॥ १०३ १ तद्विनाशेऽपि कुलालाभावे घटसंभव इव ॥ १०३ २ नापि शाप्यः यथा दीपस्य घटो ज्ञाप्यः ॥ १०३ २ सिद्धस्य पूर्वनिष्पन्नस्य रसस्याभावात् न हि घट इव पूर्व निष्पन्नःसन् रसः पश्चादीपेनेव विभावादिना ज्ञाप्यते ॥ १०३ ३ दूषणम् न क्वचिदृष्टमिति वाक्यम् ॥ १०३ ५ व्याघ्रादयो विभावाः व्यस्तत्वं व्यभिचरद् दर्शयति । यदि केवलं विभावा एव रसस्य अभिव्यंजका प्रतिप्राद्यन्ते तहिं व्याघ्रादयो भयानकरसस्य विभावा वीराद्भतरौद्ररसाना अभिव्यंजकाः न स्युस्ततो विभावानुभावव्यभिचारिणां समस्तानामेव रसव्यंजकत्वशक्तिर्न तु व्यस्तानाम् ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy