SearchBrowseAboutContactDonate
Page Preview
Page 592
Loading...
Download File
Download File
Page Text
________________ ४ ४ विबाहरं ७४ ४ कुसुमबाण ७७ ५ सरित्सात् २ छण.. ८० २ एवंभूतं ८० ४ समोसरह ८० ८ गोसम्मि ८० १५ अंबुकुम्भैः ८१ २ आक्षेपः ८१ २ तद्विशेष ८१ ३ गृध्रगोमायु ८१ ४ संकुले वस्तु कर्तृ ॥ श्रीसहोदरं यद्रत्नममृतलक्षणं तस्याहरणे यदेकरस तत्कामेन रामाधरपानलम्पटं कृतम्॥ तद् हृदयं येत्तभ्योऽसुरेभ्योपि अकम्प्रं कठोरं कुसुमबाणेनाप निवेशितम् ॥ वस्तु कर्मभूतम् ॥ सरिदायत्त ॥ उत्सवप्रसरे महघ्यों मनोहरः सुरामोदो यत्र॥ मधुमासस्याग्रमपि मुखमपि ईदृशं स प्रौढः सन् किंकरिष्यतीति न ज्ञायते ॥ समवसरति ॥ प्रातः ॥ जलघटैः ॥ अलङ्कारः ॥ गुणः ॥ नाम्नि प्रबंधे ॥ कंकालबहले भीते सर्वप्राणिभयंकरे । उत्तरार्धम् ॥ प्रियो वा यदि वा द्वेष्यः प्राणिनां गतिरीदृशी । उत्तरार्धम् ।। समर्थस्य ।। मृत्योरप्यत्र मुहूर्ते विघ्नो भवतीति ॥ पश्चाद्वालनम् ॥ प्रबन्धे ॥ प्रबन्धे वस्तुनो वस्तुव्यजकत्वमुदाहृतम् ॥ अहीकः ॥ परतंत्राः ॥ अस्माकम् ॥ मेघदूते ॥ कांचनवासयष्टिम् ॥ तीर्थमेव ॥ युगपत् ॥ ५ उपागतः ८१ ७ प्रभवतो ८१ ९ मुहूर्तोऽयं ८१ १३ व्यावर्तनः ८१ १६ वस्तुनः मेदत्रयम् ८४ २ अहिरीओ ८४ ३ अणिरिकाओ ८४ ३ णो ८ नालैः ८४ ९ यां ८५ ५ तूहंचिय ८५ १२ एकपदे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy