SearchBrowseAboutContactDonate
Page Preview
Page 591
Loading...
Download File
Download File
Page Text
________________ ६६ १५ संकेत नहि पावित्र्ये गंगाशब्दः संकेतितः ॥ ६६ १७ लक्ष्य गंगा [तट] लक्षणं ।। ६६ १८ तत्र शब्दः । यथा हि तटे गंगारवे भारोप्यमाणे यो गंगाया मुख्यभूतो जलवाहादिः शब्दः स स्खलद्गतिर्नात्र तथा ॥ ६६ १९ लक्ष्य गङ्गातटादि । ६६ २१ विषयप्रयोजनयोः गङ्गापावित्र्ययोः ॥ ६६ २३ अर्थाधिगतिः अर्थाधिगतिर्नैयायिकादीनां प्राकटयं भमते संवित्तिः प्रभाकरमते ॥ ६७ २ एकान्त एकांतं नियंजनं पक्षे निश्चयः ।। ६७ १६ अनुदारः अनुगता दारा यस्य ॥ ६७ १५ अशनि वज्रम् ॥ ६८ २ विटङ्कित दूरोन्नत ॥ ६८ ६ प्रोलसद्धारः प्रोल्लसन्तो हारा यस्मिन् , प्रोल्लसन्त्यो धारा यस्य ॥ ६८ ६ कालागुरु वत् , पक्षे तेन ॥ ६८ १२ °चंद्रा सुवण ॥ ६८ १८ श्यामा अप्रसूता भवेत् श्यामा ॥ ६९ १ विरोधालंकारो यदि हि विरोधालंकारो स्यात् तदा हस्तिगामिन्य इत्यादीनि कुर्यात् ॥ ६९ १७ निशा अत्र निशाशब्दो लक्षणया सम्यग्दष्टौ वर्तते॥ ६९ १८ यस्यां लक्षणया मिथ्याद्रष्टौ ॥ ७० २ उपदेश्य शिष्यम् ॥ ७० ३ अवधानं जागरणम् ।। ७१ ४ त्रिकनिर्देशात् अस्मि इति निर्देशात् ॥ ७२ २ शूरकृतविद्यसेवकानां असंभाव्यपराक्रमेण दुर्घटकार्यकारी शूरः कृता परं धाराधिरोहं नीता विद्या तत्त्वावबोधहेतुयेन, सेवा द्विधा आकारेगितादिमिः प्रभुमनो विज्ञानं अकृत्यादेशाद्यगणनं च ॥ ७२ ४ वस्तुअलंकार अत्र चतुर्भगी । वस्तु वस्तु व्यनक्ति १ वस्तु अलंकारं व्यनक्ति अलंकारो वस्तु व्यनक्ति भलंकारोऽलंकार व्यनक्ति ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy