SearchBrowseAboutContactDonate
Page Preview
Page 590
Loading...
Download File
Download File
Page Text
________________ ६४ २ अनवच्छेदे अनवबोधे ॥ ६४ ७ दाशरथौ। दशरथापत्ये रामे न तु परशुरामादौ ॥ ६४ ९ ग्रहविशेष न तु विदुषि नरकासुरे च ॥ ६४ ११ भार्गवकार्तवीर्ययोः परशुरामार्जुनयोः ॥ ६४ १२ अश्वे न तु लवणे ॥ ६४ १४ युष्मदर्थे देवशब्दः प्रतीयते ।। ६५ १ रतिव्यत्यये विपरीतरते ॥ ६५ . २ प्रसादसाम्मुख्ये प्रस्तावात् प्रसादरूपे पालने तन्मुखं प्रसन्नं भवतु इत्यर्थः ॥ ६५ ४ राजनि महेश्वरशब्दो नियंत्र्यते ।। ६५ ७ सुहृदि सुहृदर्थे मित्रशब्द: क्लिबव्यक्तिमान् सूर्ये ... तु पुल्लिंगव्यक्तिमान् ॥ ६५ ८ काव्यमार्गे किंतु वेदमार्गे उपयोगिनी ॥ ६५ ९ समरे न अपि तु मथ्नाम्येव ॥ ६५ १३ एदहमित्तत्थणिया कुंभस्तनी ॥ ६५ १३ एदहमित्तेहिं प्रमृतिप्रमाणाभ्याम् ॥ ६५ १३ अच्छिवत्तेहिं अक्षिपत्राभ्याम् ॥ ६५ १३ एयावत्थे अभंगुली ॥ . ६५ १४ एत्तियमित्तेहिं पञ्चमिरंगुलीमिः ॥ __ १६ अपदेशो यथा अपदेशः स्वगतः इतः अनेन पदेन सूचितः॥ १७ इतः मत्तः प्रजापतेः ॥ १७ नेतः मत्तः ॥ १८ स्वयं आत्मनि ॥ ६५ २० निर्देशो यथा निर्देशः परगतः ॥ ६५ २१ कोऽपि कोऽपि इति-पदेन निर्देशः सूचितः ॥ ६५ २२ माम् वत्सराजम् ॥ ६५ २२ आख्यातवत्यः सख्यः ॥ ६६ २ अनंगशासनम् ६६३ वीक्षितेन वीक्षणेन ॥ ६६ ६ आकीर्ण मनाकुले स्थाने ॥ ६६ - ७ अवेत्य ज्ञात्वा ॥ ६६ ७ लीलापन न्यमीलयत् सन्ध्यायां संकेत इत्यर्थः ।। ६६ १३ अभिधायां मुख्यशब्दव्यापारो मुख्या इत्यर्थः ।। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy