SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ *१३-३४)अ. २. सू. ८-९ काव्यानुशासनम् संध्यां यत्प्रणिपत्य लोकपुरतो बद्धाञ्जलिर्याचसे धत्से यच्च नदीं विलज शिरसा तच्चापि सोढं मया । श्री जतामृतमन्थने यदि हरेः कस्माद्विषं भक्षितं मा श्रीलम्पट मां स्पृशेत्यभिहितो गौर्या हरः पातु वः ॥ १०६ ॥ [ ] प्रवासविप्रलम्भमाह -- ३३) कार्यशापसंभ्रमैः प्रवासः ॥ ८ ॥ प्रवासी भिन्नदेशत्वम् । तत्र कार्यहेतुकः प्रवासो यथायाते द्वारवतीं तदा मधुरिपौ तदत्तझम्पानतां कालिन्दीतटरूढवञ्जललतामालिङ्गय सोत्कण्ठया । तगीतं गुरुबाष्पगद्गद गलत्तारस्वरं राधया येनान्तर्जलचारिभिर्जलचरैरप्युत्कमुत्कूजितम् ॥ १०७ ॥ [. शापहेतुकप्रवासे मेघदूतकाव्यमेवोदाहरणम् । 1 संभ्रमो दिव्यमानुषविइरादुत्पातवातादिविप्लपात्परचक्रादिविष्ठ बाद्वा व्याकुलत्वम् । यथा - मकरन्दे युद्धसाहाय्यं कर्तुं गतस्य माधवस्य " हा प्रिये हा मालति किमपि किमपि शङ्क मङ्गलेभ्यो यदन्यद् विरमतु परिहासश्चण्डि पर्युत्सुकोऽस्मि । कलयसि कहितोऽहं वल्लभे देहि वाचं भ्रमति हृदयमन्तर्विहलं निर्दयासि ॥ १०८ ॥ Jain Education International ] [ मा. मा. अं. ८ श्लो. १३ ] हान्यमाह • ३४) विकृतवेषादिविभावो नासास्पन्दनाद्यनुभावो निद्रा दिव्यभिचारी हासो हास्यः ॥ ९ ॥ 1. L. I. ● विद्वरा ° For Private & Personal Use Only २१३ १५ २० २५ www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy