SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ११९ काव्यानुशासनम् [३२) अ. २. सू. ७ तदपि लिखितप्रख्यैरङ्गैः परस्परमुन्मुखा नयननलिनीनालानीतं पिबन्ति रसं प्रियाः ॥ १०२ ॥ [अ. श. श्लो. १०४] प्रतिज्ञाभङ्गभीत्याऽपि यो न सङ्गः कादम्बर्याश्चन्द्रापीडेन सोऽपि पारवश्यज एव । मानविप्रलम्भमाह-- मणयेाभ्यां मानः ॥ ३२ ॥ प्रेमपूर्वको वशीकारः प्रणयस्तद्भले मानः प्रणयमानः । स च स्त्रियाः पुंस उभयस्य वा । स्त्रिया यथाप्रणयकुपितां दृष्टा देवी ससंभ्रमविस्मृत त्रिभुवनगुरुीत्या सधः प्रणामपरोऽभवत् । नमितशिरसो गङ्गालोके तया चरणाहताववतु भवतस्यक्षस्यैतद्विलक्षमवस्थितम् ॥ १०३ ॥ [ वाक्पतिराजमुन] पुंसो यथाअस्मिन्नेव लतागृहे त्वमभवस्तन्मार्गदत्तेक्षणः सा हंसैः कृतकौतुका चिरमभूगोदावरीसैकते । आयान्त्या परिदुर्मनायितमिव त्वां वीक्ष्य बदस्तया कातर्यादरविन्दकुड्मलनिभो मुग्धः प्रणामाञ्जलिः ॥१०॥ [उ. रा. च. अं. ३ श्लो. ३८] उभयस्य यथापणयकुवियाण दुण्ह वि अलियपसुत्ताण माणइत्ताण । निश्चलनिरुद्धणीसासदिण्णकण्णाण को मल्लो ॥ १०५ ॥ गा. स. श, २७, स. श. २७] ईर्ष्यामान लीणामेव यथा--- Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy