SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ कान्यानुसासनम् [११५) अ. ६ सू ३ . मालोपमादयस्तूपमाया नातिरिच्यन्त इति व पृथग लक्षिताः। तथा हि सोहव्वलक्खणमुहं वणमाल व्व विझडं हरिवहस्स उरं । कित्ति व्व पवणतणयं आण व्व बलाइ से वलागए दिट्ठी॥५१७॥ इयमभिन्ने साधारणे धर्मे। ज्योत्स्नेव नयनानन्दः सुरेव मदकारणम् । प्रभुतेव समाकृष्टसर्वलोका नितस्बिली ॥५१८|| [ ] इति भिन्ने वा । तस्मिन्नेकस्यैव बहूपमानोपादाने मालोपमा। तथायाम इव याति दिवसो दिनमिव मासोऽथ मासवर्षम् । वर्ष इव यौवनमिदं यौवनमिव जीवितं जगतः ॥१९॥ नभ इव विमलं सलिलं मलिलमिवानन्दकारि शशिबिम्बम् । शशिबिम्बमिव लसद्युति तरुणीवद्वनं शरत्कुरुते ॥५२०॥ [रु. का. ८-२८] जीवतीति पार्श्वकः । कौसृतिको जालिक इत्यर्थः । तथा शीतक उष्णक इत्यत्राप्यलसत्वशीघ्रत्वयोः शीतोष्णत्वाभ्यामध्यवसितयोः करणक्रियां प्रति विशेषणत्वं कर्मत्वं च । शीतं करोति शीतकोऽलसः। जड़ इत्यर्थः । एवमुष्णकः शीघ्रकारी दक्ष इत्यर्थः । तथैव च ‘श्वा मुमूर्षति', 'अश्मा लुलुठिषति ', 'कूलं पिपतिषति' इत्यादि । भाष्यकारस्यापि चैवमादावतिशयोक्तिभेदत्वमेवेष्टम् । यदाह-(147) न तिइन्तेनोपानमस्ति । आत्यातं नोपमानं भवतीत्यर्थः । एवं वर्तमानसामीप्यादावतिशयोक्तिभेदत्वं यथाप्रतीति योजयम् । तथा च-1148) सत्सामीप्ये सदद्वा' (सि०. ५-४-१) इति वर्तमानसमीपे भूते भविष्यति च वर्त, मानवत्प्रत्यया भवन्ति । कदा देवदत्त आगतोऽसि, अयमामच्छामि, आगच्छन्तमेव मां विद्धि, अयमागमम् , एषो ऽस्म्यागतः, कदा देवदत्त गमिष्यसि, एष गच्छामि, गच्छन्तमेव मां विद्धि, एष गमिष्यामि, एष गन्तास्मि । एवमन्यदपि । हरिपतेः सुप्रीवस्य । से इति, समस्य । २५ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy