SearchBrowseAboutContactDonate
Page Preview
Page 364
Loading...
Download File
Download File
Page Text
________________ ११५) अं. ६ सू. ३] काव्यानुशासनम् अत्र यथोत्तरमुपमेयस्योपमानत्वै पूर्ववदभिन्नभिन्नधर्मत्वे रसनोपमा। यथा अलिवलयैरलकैरिव कुसुमस्तबकैः स्तनैरिव वसन्ते । भान्ति लता ललना इव पाणिभिरिव किसलयैः सपदि ॥५२१॥ [ रु. का. ८-३०] ५ तथाकमलदलैरधरिव दशनैरिव केसरैर्विराजन्ते । अलिवलयैरलकैरिव कमलैर्वदनैरिव नलिन्यः ॥५२२॥ [रु. का. ८-३१] - अत्रोपमानोपमेययोरवयविनोः समस्तविषया। अवयवानां चैक- १० देशविषया । तवाननमिवाम्भोजमम्भोजमिव ते मुखम् । निलीनां नलिनीषण्डे कथं नु त्वां लभेमहि ॥५२३।। अत्रोभयोरुपमेयत्वे उपमानत्वे चोपमेयोपमा । . त्वन्मुखं त्वन्मुखमिव त्वदृशौ त्वदृशाविव । १५ त्वन्मूर्तिरिव मूर्तिस्ते त्वमिव त्वं कृशोदरि ॥५२४॥ अत्रैकस्यैवोपमानत्वोंपमेयत्वेऽनन्वयः । उभौ यदि व्योम्नि पृथक्प्रवाहा-वाकाशगङ्गापयसः पतेताम् । तेनोपमीयेत तमालनीलमामुक्तमुक्तालतमस्य वक्षः ॥५२५॥ [शि: व. स. ३. श्लो. ८ ] . अत्रासद्भूतस्योपमानसम्भावनादुत्पाधोपमा । ता तु पश्चात्कनकप्रभाणों काली कपालाभरणी चकाशे । बलाकिनी नीलपयोदराजिः पुरःपरिक्षिप्तशतहदेव ॥१२६॥ . [कु. सं. स. ७. श्लो. ३९ ] 1. P. L. drop था 2. I. तु 3. 1. पमोनोपमयत्वे Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy