SearchBrowseAboutContactDonate
Page Preview
Page 154
Loading...
Download File
Download File
Page Text
________________ १० ६८-६९) अ. २ सु. ४२-४३ ] काव्यानुशासनम् १३७ अलसलुलितमुग्धान्यध्वसंतापखेदा दशिथिलपरिरम्भैर्दत्तसंवाहनानि । मृदुमृदितमृणालीदुर्बलान्यङ्गकानि त्वमुरसि मम कृत्वा यत्र निद्रामवाप्ता ॥१४३॥ [उ. रा. च. अं. १ श्लो. २४ ] ५ ६८) इष्टवियोगादेरुन्मादोऽनिमित्तस्मितादिकृत् ॥ ४२ ॥ इष्टवियोगधननाशाभिघातवातसन्निपातग्रहादिभ्यश्चित्तविप्लव उन्मादः । तमनिमित्तस्मितरुदितोत्क्रुष्टनृत्तगीतप्रधावितोपवेशनोत्थानासंबद्धप्रलापभस्मपांशुलननिर्माल्यचीरघटवक्त्रशरावाभरणादिभिर्वर्णयेत्। यथाहंस प्रयच्छ मे कान्तां गतिस्तस्यास्त्वया हृता । संभावितैकदेशेन देयं यदभियुज्यते ॥१४॥ [वि. अं. ४. श्लो. १७ ] ६९) महारादेर्मोहो भ्रमणादिकृत् ॥ ४३ ॥ प्रहारमत्सरभयदैवोपघातपूर्ववैरस्मरणत्रासनादिभ्यश्चित्तस्य मूढत्वं १५ मोहः । मोहस्य प्रागवस्थापि मोहशब्देनोच्यते । तं भ्रमणदेहघूर्णनपतनसर्वेन्द्रियप्रमोहवैचित्र्यादिभिर्वर्णयेत् । यथा तीव्राभिषङ्गप्रभवेण वृत्तिं मोहेन संस्तम्भयतेन्द्रियाणाम् । अज्ञातभर्तृव्यसना मुहूर्त कृतोपकारेव रतिर्बभूव ॥१४५॥ [ कु. सं. स. ४ श्लो. ७३] २० सुखजन्मापि मोहो भवति । यथाकान्ते तल्पमुपागते विगलिता नीवी स्वयं बन्धना त्तद्वासः श्लथमेखलागुणधृतं किंचिनितम्बे स्थितम् । ___ 1. I. गीतनृत्त 2. I. चीवर° 3. P. पूर्वसारण १८ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy