SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ पृष्ठ. पक्ति. ३ १. प्रायोगिकम् ३ १० अन्यैः ३ १३ कान्तातुल्यतया ३ १५ °उल्लेख . ३ १६ तदनुप्राणना 0 ३ १७ तस्य ३ १८ निरस्तवेद्यान्तरा ३ १९ इदम् ४ ३ संमितेभ्यः ४ ४ गुणभावे ४ ४ रसप्राधान्ये ४ ४ विलक्षणं ५ २ तत्त्वेन संस्कृतप्राकृतादिभाषाव्युत्पत्तिहेतु सूत्रादिकम् ॥ आचायः॥ अनेन प्रभुसंमितमित्रसंमितो निरस्तौ ॥ उल्लेख उन्मीलनम् ॥ तस्याः प्रतिभायाः अनुप्राणनं अनुजीवनं तेन आजीवंती या वर्णना तस्यां निपुणः ।। कवेः ॥ निरस्तं वेद्यांतर ज्ञेयान्तरं यस्या तस्याम् ॥ आनन्दरूपम् ॥ तुल्येभ्यः ॥ गौणत्वे ॥ काव्ये हि शब्दार्थों गौणो रस एव प्रधानवृत्तिः ॥ विपरीतम् ॥ अर्थे प्राधान्येन युक्ते आख्यानं (पुराणादि) वदन्ति ॥ एतयोर्द्वयोः शब्दार्थयोर्गुणत्वे गौणभागे व्यापारस्य रसव्यापारस्य प्राधान्ये ॥ काव्याद्भनं स्याद्वा न वा ततोऽर्थकृते इति प्रयोजनं निरस्तम् ॥ व्यवहार.....नीतिशास्त्रादिभ्योपि स्यात् व्यवहारविदे अनथेनिवारणं प्रकारान्तरे...॥ अवधारणवाचिमात्रशब्दः ॥ आदिशब्दात्क...॥ नहि क्षयोपशममंतरेण कृतमपि मंत्रादिकं फलति ॥ उपाधिमन्त्रादिका ॥ व्युत्पत्त्यभ्यासो॥ प्रतिभाया उपकारिणौ ॥ इतिहासः पुरावृत्तं ॥ ५ २ एतयोः ५ ४ धनमनैकांतिकं ५ ४ व्यवहारकौशल ६ ४ मात्रात् ६ १० मन्त्रादि ६ ११ क्षयोपशम ६ १२ दृष्टोपाधि .६ १६ प्रतिभो ७ . ४ इतिहासागम Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy