SearchBrowseAboutContactDonate
Page Preview
Page 584
Loading...
Download File
Download File
Page Text
________________ [ सालङ्कारचूडामणिकस्य काव्यानुशासनस्येदं टिप्पणं P संज्ञितताडपत्रादर्शदुद्धृत्यात्रास्माभिः संपादितम् । अज्ञातकर्तृकमेतत्ताडपत्रोपान्तेषु केनापि विदुषा लिखितं स्यात् । ] पृष्ठ. पंक्ति. १ १ १ १ ' ३ समुचित ७ जिनोपशा ७ अनेन ८ उपादेयतां . भाषाद्रव्य ॥ परिशिष्टम् ॥ ॥ टिप्पणम् ॥ १ ९ योगप्रणिधानम् १ १० नामिकादीनि १ १ ११ अनाहार्य १० गुणमात्रवचना २ १० शबराः ३ ॥ प्रथमोऽध्यायः ॥ ० २ • गीतादि २ ८ अर्धमागधी Jain Education International अधिकृत ॥ जिनस्योपज्ञेति क्लीत्वं स्यादिति उपजानंतीति कः । जिना उपज्ञातार आदिकर्ता यस्याः || पदेन ॥ प्राह्यताम् ॥ शब्दारम्भकाणि श्रोत्रग्राह्याणि द्रव्याणि भाषाद्रव्याणीत्युच्यन्ते ॥ योगा मनोवाक्कायाः तेषां प्रणिधानमै काप्रयम् ॥ नाम प्रयोजनमस्य नामिकम् । आदिशब्दादाख्यातिकम् ॥ अनारोप्यमाधुर्याणि ॥ पर्यायमात्रवादिनो यथाऽयं स्वच्छो गुणः अयं स्वादु गुणोऽयं तु दुर्गुण इत्यादि । न हि क्वापि द्रव्यमंतरेण पर्यायाः प्राप्यन्ते तत्तु पदोपादानं ॥ गीतमपि मधुरादि गुणयुक्तं स्यात् ॥ अर्ध मागध्याः सा चासौ भावात् ॥ भिल्लाः ॥ ३ प्रेक्षावत् प्रेक्षावतां प्रज्ञावतां प्रवृत्तेरङ्गभूतम् ॥ ९ ' काव्यानुशासनयोः य एव शब्दानुशासनस्य कर्ता स एव काव्यानुशासनस्यापि इति भावः ॥ For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy