SearchBrowseAboutContactDonate
Page Preview
Page 166
Loading...
Download File
Download File
Page Text
________________ ८१) अ. २ सू. ५५] काव्यानुशासनम् दानास्वादिनिषण्णमूकमधुपव्यासङ्गदीनाननो नूनं प्राणसमावियोगविधुरः स्तम्बेरमस्ताम्यति ॥१६३॥ भावाभासो यथा त्वत्कटाक्षावलीलीलां विलोक्य सहसा प्रिये । वनं प्रयात्यसौ व्रीडाजडदृष्टिर्मुगीजनः ॥१६४॥ आदिशब्दान्निशाचन्द्रमसोर्नायकत्वाध्यारोपात् संभोगाभासो यथा अङ्गुलीभिरिव केशसंचयं सन्निगृह्य तिमिरं मरीचिभिः । कुडलीकृतसरोजलोचनं चुम्बतीव रजनीमुखं शशी ॥१६॥ १० [कु. सं. स. ८. श्लो, ६३ ] भावाभासो यथा त्वदीयं मुखमालोक्य लज्जमानो निशाकरः । मन्ये घनघटान्तधि समाश्रयति सत्वरः ॥१६६॥ ] १५ रसाभासस्य भावाभासस्य च समासोक्त्यर्थान्तरन्यासोत्प्रेक्षारूपकोपमाश्लेषादयो जीवितम् । . ८१) अनौचित्याच ॥५५॥ अन्योन्यानुरागाद्यभावेनानौचित्याद्रसभावाभासौ । रसाभासो यथादूराकर्षणमोहमन्त्र इव मे तन्नाम्नि याते श्रुति चेतःकालकलामपि प्रसहते नावस्थितिं तां विना । एतैराकुलितस्य विक्षतरतेरङ्गैरनङ्गातुरैः संपर्धेत कथं तदाप्ति सुखमित्येतन वेनि स्फुटम् ॥१६॥ २० 1. P. drops भावाभासस्य Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy