SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १५० ។ 90 १५ २० २५ अत्र सीताया रावणं प्रति रत्यभावाद्रसाभासः । यथा वा- काव्यानुशासनम् [ ८२) अ. २ सू. ५६ स्तुमः कं वामाक्षि क्षणमपि विना यन्न रमसे विलेभे कः प्राणान्रणमखमुखे यं मृगयते । सुलग्ने को जातः शशिमुखि यमालिङ्गसि बलात् तपः श्रीः कस्यैषा मदननगरि ध्यायसि तु यम् ॥१६८॥ [ 1 अत्रानेककामुकविषयमभिलाषस्तस्याः स्तुम इत्याद्यनुगतं बहु व्यापारोपादानं व्यनक्ति । भावाभासो यथा Jain Education International निर्माल्यं नयनश्रियः कुवलयं वक्त्रस्य दासः शशी कान्तिः प्रावरणं तनोर्मधुमुचो यस्याव वाचः किल । विंशत्या रचिताञ्जलिः करतलैस्त्वां याचते रावण स्तां द्रष्टुं जनकात्मजां हृदय हे नेत्राणि मित्रीकुरु ॥ १६९॥ [ 1 अत्रौत्सुक्यम् ॥ काव्यस्य लक्षणमुक्त्वा भेदानाह 1 काव्यम् । यथा ८२) व्यायस्य प्राधान्ये काव्यमुत्तमम् ||५६ ॥ वाच्यादर्थाद् व्यङ्गयस्य वस्त्वलङ्काररसादिरूपस्य प्राधान्य उत्तमं - 1. I. काव्यमुत्तमम् वल्मीकः किमुतोद्धृतो गिरिरियत्कस्य स्पृशेदाशये त्रैलोक्यं तपसा जितं यदि मदो दोष्णां किमेतावता । सर्व साध्वथ वा रुणत्सि विरहक्षामस्य रामस्य चेत् त्वद्दन्ताङ्कितवालिकक्षरुधिरक्लिन्नाप्रखं शरम् ॥ १७० ॥ [ For Private & Personal Use Only ] www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy