SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १५८ काव्यानुशासनम् [८०) अ. २ स. ५४ विप्रलम्भारोपणाद्विप्रलम्भाभासो यथा वेणीभूतप्रतनुसलिला तामतीतस्य सिन्धुः ___ पाण्डुच्छाया तटरहतरु_शिभिः शीर्णपणैः । सौभाग्य ते सुभग विरहावस्थया व्यञ्जयन्ती काश्य येन त्यजति विधिना स त्वयैवोपपाधः ॥ १५८ ॥ मे. दू. पू. श्लो. २९] भावाभासो यथागुरुगर्भभरकान्ताः स्तनन्त्यो मेघपङयः । अचलाधित्यकोत्सङ्गमिमाः समधिशेरते ॥ १५९ ॥ १५ तिरश्चोः संभोगाभासो यथा मधुद्विरेफः कुसुमैकपात्रै पपौ प्रियां स्वामनुवर्तमानः । .. शृङ्गेण संस्पर्शनिमीलिताक्षी मृगीमकण्डूयत कृष्णसारः॥१६०॥ [ कु. सं. स. ३. श्लो. ३६] यथा च-- ददौ सरः पङ्कजरेणुगन्धि गजाय गण्डूषजलं करेणुः । अर्धोपभुक्तेन बिसेन जायां संभावयामास रथाङ्गनामा ॥१६॥ [कु. सं. स. ३. श्लो. ३७ ] विप्रलम्भाभासो यथा आपृष्टासि व्यथयति मनो दुर्बला वासरश्री रेह्यालिङ्ग क्षपय रजनीमेकिका चक्रवाकि । नान्यासक्तो न खलु कुपितो नानुरागच्युतो वा दैवाशक्तस्तदिह भवतीमस्वतन्त्रस्त्यजामि ॥१६२॥ २५ यथा वा--- नान्तर्वर्तयति धनत्सु जलदेवामन्द्रमुद्गर्जितं नासन्नात्सरसः करोति कबलानावर्जितैः शैवलैः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy