SearchBrowseAboutContactDonate
Page Preview
Page 349
Loading...
Download File
Download File
Page Text
________________ ३३२ १० १५ काव्यानुशासनम् [ १११) अ. ५ सू. ७. क्रीडन्ति प्रसरन्ति मधु कमलप्रणयि लिहन्ति । भ्रमरा मित्रसुविभ्रमा मत्ता भूरि रसन्ति ॥ ४९२ ॥ [ रुद्रट. का. लं. अ. ४ सू. २१ ] एवं द्वियोगान्तरे त्रिचतुः पञ्च योगेषु चोदाहर्यम् । षड्योगे यथा अलोलकमले चित्तललामकमलालये । पाहि चण्डि महामोहभङ्गभीमबलामले ||४९३ ॥ किं गौरि मां प्रतिरुषा ननु गौरहं किं 1 हे चण्डि देवि, रक्ष । अचपललक्ष्मि, मनःप्रधानपद्मालये । महामोहस्य जन्मलक्षाभ्यस्ताया अविषाया भञ्जने उग्रं यद् बलं तेन अकलङ्के । १११) उक्तस्यान्येनान्यथा श्लेषादुक्तिर्वक्रोक्तिः ||७|| अन्येन वक्त्रान्यथोक्तस्यान्येन प्रतिवक्त्रा लेषाद्भङ्गाभङ्गरूपादन्यथाभिधानं वक्रोक्तिः । भङ्गाद्यथा [ दे. श. श्लो. ७४. कुप्यामि कां प्रति मयीत्यनुमानतोऽहम् । जानाम्यतस्त्वमनुमानत एव सत्य मित्थं गिरो गिरिभुवः कुटिला जयन्ति ॥ ४९४ ॥ Jain Education International ----- अभङ्गाद्यथा कोऽयं द्वारि, हरिः प्रयाह्युपवनं शाखामृगस्यात्र किं कृष्णोऽहं दयिते विभेमि सुतरां कृष्णादहं वानरात् । .] [ रुद्रट का. लं. अ. २. श्लो. १५ ] 1. I. हरः अत इति । अस्मादनुमानात् । न उमा अनुमा अर्थात्सन्ध्या तस्या नत इत्यपि 1. I. मनः प्रसाधन For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy