SearchBrowseAboutContactDonate
Page Preview
Page 348
Loading...
Download File
Download File
Page Text
________________ ११०) अ. ५. सू. ६] काव्यानुशासनम् ३३१ सर्वमीलने भाषाश्लेषस्य सप्तपञ्चाशद्भेदाः । एते च पूर्वोक्तभाषाश्लेषभेदे भिन्नार्थत्वेऽपि द्रष्टव्याः । संस्कृतप्राकृतयोोंगे यथा सरले साहसरागं परिहर रम्भोरु मुश्च संरम्भम् । विरसं विरहायास वोढुं तव चित्तमसहं मे ॥४८॥ [मा. मा. अं. ६. श्लो १० ] ५ संस्कृतमागध्योर्यथाशूलं शलन्तु शं वा विशन्तु शवला वशं विशङ्का वा। . अशमदशं दुःशीला दिशन्ति काले खला अशिवम् ॥४८९॥ [ रुद्रट काव्यालंकार अ. ४ श्लो. १८ ] शलन्तु गच्छन्त्वधिरोहन्वित्यर्थः। शं शुभं वा यान्तु । संकीर्णाः १. पापकारिण इति यावत् । विशङ्काः सन्तो वशं बन्धनं वा विशन्तु । यतोऽविद्यमानोपशमावस्थं यथा भवत्येवमेते खला अकल्याणं दिशन्त्येव । संस्कृतपैशाच्योर्यथाचम्पककलिकाकोमल-कान्तिकलापाथ दीपिकानङ्गी । इच्छति गजपतिगमनाचपलायतलोचना लपितुम् ॥४९॥ १५ [रुद्रट का. लं. अ. ४. श्लो. १९] संस्कृतसौरसेन्योर्यथाअधरदलं ते तरुणा मदिरामदमधुरवाणि सामोदम् । साधु पिबन्तु सुपीवरपरिणाहिपयोधरारम्भे ॥४९१॥ . - [रुद्रट. का. लं. अ. ४ श्लो. १०] २० सुपीवरेत्याधपि संबोधनपदम् । संस्कृतापभ्रंशयोर्यथा1. I. शबला 2. I. सूरसेन्यो. L शूरसैन्यो । 3. I. परिणाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy