SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ 3 काव्यानुशासनम् [१०७) अ. ५ सू. ३ एतत्पथिकस्य प्राकृषि सुहृदोच्यते -बहुपाप । श्रावणो मासो वाघुकमेघान विस्तारयन्न नायमेति । मनोऽर्थाद्विरहिणाम् । पश्चात् स्फोटयन् । निर्दयं तां कान्ताम् । निलील । उद्वेजयन् । सर्पवदाचरसि । यद्वा कियत्तवैतद्बलीवदन्यूिनो न भवसि ।। मध्यस्यान्तेन यथा असतामहितो महितो युधि सारतया रतया ।। स तयोरुरुचे रुरुचे परमेभवते भवते ॥४७६॥ [ अननुकूलः । अत एव पूजितः । उत्कृष्टतया बलवत्तया वा । तदेकसक्तया । स कश्चिद्वीरः । प्रसिद्भया । विस्तीर्णकान्तये । प्रीतिमुत्पादितवान् १० प्रकृष्टगजयुक्ताय । तुभ्यम् । आदेर्मध्यान्ताभ्यां यथास्तनतास्तेनतास्ते नता मानवामा नवा मानवाः । दानवादानवा दानवा वा नरावाऽनरा वानराः ॥४७७॥ [ ] चिरंतनस्य कस्यचिदनुचरस्य तत्कालीनानामनुजीविनामात्मसमर्पणेन केन१५ चिन्नरपतिनापमानितस्य तमेव प्रतीयमुक्ति:-हे नराव नप । तव प्रणताः । नूतनाः । पुरुषाः। स्तेनतया चौर्येण क्षिप्तस्वामिलक्ष्मीकाः । दर्पण प्रतिकूलाः। दानकथायामस्तुतिपराः । दानवा एव । न नये' इत्यस्य नरो न्यायस्तदहिता वानरा एवं चेति । अनियते स्थाने आवृत्तिर्यथाकमलिनीमलिनी दयितं विना न सहते सह तेन निषेविताम् । तमधुना मधुना निहितं हृदि स्मरति सा रतिसारमहर्निशम् ॥४७८॥ [ रु. का. अलं. अ. ३. श्लो. ५७ ] पद्मिनीम् । भ्रमरी । न क्षमते । तां दृष्ट्वा तप्यत इत्यर्थः । सार्धम् । तं प्रियम् । इदानीम् । वसन्तेन । क्रीडाप्रधानम् । प प्रभूततमभेदमिति । महाकविमिराहतस्यानियतदेशावयवस्य यमकस्यासंख्यत्वात् , इत्यर्थः ।। 1. C. interpolates Oashfatraf between met and 2271 2. C. omits the last स्ते न ता. 3. C. B. omit the last दानवा 4. B. omits one वानरा. 5. A. B एव चेति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy