SearchBrowseAboutContactDonate
Page Preview
Page 74
Loading...
Download File
Download File
Page Text
________________ सू. १९ ] काव्यानुशासनम् विगतमत्सराया मम न तथा नखपदादि चिन्हं भवदङ्गि खेदावहं यथार्धनिष्पन्न संभोगतयाधरदशनासंपत्ति रितीर्ष्या कोपगोपनमुपभोगोद्भेदेन कृतं - वाच्योऽर्थः । तद्बलसमुत्थस्तु सहृदयोत्प्रेक्षितोऽत्यन्तवाल्लभ्यान्मुखचुम्बनपर एव तस्यास्त्वं यत्त्वदधरखण्डनावसरोऽस्या वराक्या न संपन्न इति न केवलं तस्या भवानतिवल्लभो यावद्भवतोऽपि सा सुतरां रोचत इति वयमिदानीं त्वत्प्रेमनिराशाः संजाता इति नायिकाभिप्रायो - व्ययः । 1 कचिद्वाच्याद्विभिन्नविषयत्वेन व्यवस्थापितो यथाकस्स व न होइ रोसो दट्ठण पिआइ सव्वणं अह सभमरप उमग्धाइरि वारिभवामे सहसु इण्हिं ॥ २५ ॥ [ स. श. ८८६ ] अत्र वाच्यं सखीविषयं व्यवचं तु तत्कान्तोपपत्यादिविषयम् । एवं अलङ्कारभेदी रसादिभेदाश्च व्यङ्गचा मुख्यादिभ्यो व्यतिरि का ज्ञेयाः । तद्विषयों व्यञ्जकः शब्दः । ww स वेति । कस्य वानीर्ष्यालोरपि । न भवति रोषो वकृत्वापि १५ कुतश्विदेवा पूर्वतया, प्रियायाः सत्रणमधरं विलोक्य । सभ्रमरपद्माघ्राणशीले शीलं हि कथचिदपि वारयितुं न शक्यम् । वारिते वारणायां हे वामे तद्नङ्गीकारिणि सहस्वेदानीमुपालम्भपरम्परामित्यर्थः । एतत्काञ्चिदविनयरमणेन 2. खण्डिताधरां विदितमपि तत्रस्थं तत्पतिमविदितमिव प्रकाशयन्ती तत्प्रत्यायनाय सुखी वक्त । स॒हस्वेदानीमिति वाच्यमविनयवतीविषयं व्यङ्गर्थं भर्तविषयं तु तस्य मुग्धत्वेऽपराधो नास्तीति । वेदाध्ये तु मयेत्थं संवृतमतः प्रियेयमिति कृत्वा सहस्वेति व्यङ्गथम् । तस्यां प्रियेण गाढमुपालभ्यमानायां तद्वथलीकशङ्कित 1. I. न जात 2. N. omits विदितमपि to ० पतिम 3. A. B. सहस्ते 4. A. B. omit व्यङ्गथं Jain Education International ५५७ For Private & Personal Use Only २० www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy