SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ १६४ १० १५ २० २५ काव्यानुशासनम् [ ८६) अ. ३. सू. २ 1 यितया प्रतीतिरिति मध्यपाठाभावेऽपि सुतरां वीरस्य व्यवधायकता । स्वदेहानित्यनेन चैकत्वाभिमानादाश्रयैक्यम् । 1 अनङ्गत्वे- इति । द्वयोर्विरुद्वयोरङ्गित्वे दोष:, नाङ्गभावप्राप्तौ । सा हि नैसर्गिकी समारोपकृता वा । तत्र येषां नैसर्गिकी तेषां तावदुक्तावविरोध एव । यथा विप्रलम्भे तदङ्गानां व्याध्यादीनाम् । ते हि निरपेक्षभावतया सापेक्षभावविरोधिन्यपि करुणे सर्वथाङ्गत्वेन दृष्टाः । यथा-' भ्रमिमरतिमलसहृदयताम् ' इत्यादि । समारोपितायामप्यदोषो यथा 'कोपात्कोमललालबाहुलतिका' इत्यादि । अत्र बद्धा हन्यत इति च रौद्रानुभावानां रूपकबलादारोपितानां तद निर्वाहादेवाङ्गत्वम् । इयं चाङ्गभावप्राप्तिरन्या । दाधिकारिकत्वात्प्रधान एकस्मिन् काव्यार्थे रसयोर्भावयोर्वा परस्परविरोधिनोरङ्गभावस्तत्रापि न दोषः । यथा - क्षिप्तो हस्तावलग्नः प्रसभमभिहतो व्याददानोंऽशुकान्तं गृह्णन्केशेष्वपास्तश्चरणनिपतितो नेक्षितः संभ्रमेण । आलिङ्गन् योऽवधूतखिपुरयुवतिभिः सासनेत्रोत्पलाभिः कामीवार्द्रापराधः स दहतु दुरितं शाम्भवो वः शराभिः । १९४ ।। [ अ. श. श्लो. २. ] अत्र त्रिपुररिपुप्रभावातिशयवर्णने प्रकृते करुण इव शृङ्गारोऽप्यसमिति न तयोर्विरोधः । 2 एकत्वाभिमानादिति । अन्यथा विभिन्नविषयत्वात्को विरोधः स्यादित्यर्थः । ननु वीर एवात्र रसो न गृङ्गारो न बीभत्सः किं तु रतिजुगुप्से वीरं प्रति व्यभिचारीभूते । भवत्वेवम् । तथापि प्रकृतोदाहरणता तावदुपपन्ना रतिजुगुप्सयोरपि हि न विरोधः । करुण इवेति । तथा हि- हस्तावलग्नस्य वह्नेः क्षेपो विधूननं भयहेतुमिति करुणाङ्गम् । उपलालनाप्रवृत्तस्य तु वल्लभस्य करग्रहणासहनं क्षेपो 2. I. तयोर्न विरोधः 1. I L ब्यवधायिकता Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.001066
Book TitleKavyanushasana Part 1
Original Sutra AuthorHemchandracharya
AuthorRasiklal C Parikh
PublisherMahavir Jain Vidyalay
Publication Year1938
Total Pages631
LanguageSanskrit
ClassificationBook_Devnagari & Literature
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy